Nội Dung Chính

1. Ñāṇakathā

Mātikāvaṇṇanā

1. Tattha uddese tāva sotāvadhāne paññā sutamaye ñāṇanti ettha sotasaddo anekatthappabhedo. Tathā hesa –

Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati;

Dhārāyaṃ ariyamagge, cittasantatiyampi ca.

‘‘Sotāyatanaṃ sotadhātu sotindriya’’ntiādīsu (vibha. 157) hi ayaṃ sotasaddo maṃsasote dissati. ‘‘Sotena saddaṃ sutvā’’tiādīsu (ma. ni. 1.295) sotaviññāṇe. ‘‘Dibbāya sotadhātuyā’’tiādīsu (dī. ni. 3.356) ñāṇasote. ‘‘Yāni sotāni lokasminti yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhattāni uttānīkatāni pakāsitāni. Seyyathidaṃ – taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto’’tiādīsu (cūḷani. ajitamāṇavapucchāniddesa 4) taṇhādīsu pañcasu dhammesu. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’ntiādīsu (saṃ. ni. 4.241) udakadhārāyaṃ. ‘‘Ariyassetaṃ, āvuso, aṭṭhaṅgikassa maggassa adhivacanaṃ, yadidaṃ soto’’tiādīsu ariyamagge. ‘‘Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha loke patiṭṭhitañca paraloke patiṭṭhitañcā’’tiādīsu (dī. ni. 3.149) cittasantatiyaṃ . Idha panāyaṃ maṃsasote daṭṭhabbo. Tena sotena hetubhūtena, karaṇabhūtena vā avadhīyati avatthāpīyati appīyatīti sotāvadhānaṃ. Kiṃ taṃ? Sutaṃ. Sutañca nāma ‘‘bahussuto hoti sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) viya sotadvārānusārena viññātaṃ avadhāritaṃ dhammajātaṃ, taṃ idha sotāvadhānanti vuttaṃ. Tasmiṃ sotāvadhānasaṅkhāte sute pavattā paññā sotāvadhāne paññā. Paññāti ca tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātītipi paññā.

Sutamayeñāṇanti ettha sutasaddo tāva saupasaggo anupasaggo ca –

Gamane vissute tintenuyogopacitepi ca;

Sadde ca sotadvārānusārañāte ca dissati.

Tathā hissa ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11; mahāva. 5) vissutadhammassāti attho. ‘‘Avassutā avassutassa purisapuggalassā’’tiādīsu (pāci. 657) tintā tintassāti attho. ‘‘Ye jhānapasutā dhīrā’’tiādīsu (dha. pa. 181) anuyuttāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12; pe. va. 25) upacitanti attho. ‘‘Diṭṭhaṃ sutaṃ mutaṃ viññāta’’ntiādīsu (ma. ni. 1.241) saddoti attho. ‘‘Bahussuto hoti sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena viññātaṃ upadhāritanti attho. Sutamaye ñāṇanti yā esā etaṃ sutaṃ viññātaṃ avadhāritaṃ saddhammaṃ ārabbha ārammaṇaṃ katvā sabbapaṭhamañca aparāparañca pavattā paññā, taṃ ‘‘sutamaye ñāṇa’’nti vuttaṃ hoti, sutamayaṃ ñāṇanti attho. Sutamayeti ca paccattavacanametaṃ, yathā ‘‘na hevaṃ vattabbe’’ (kathā. 1, 15-18). ‘‘Vanappagumbe yathā phussitagge’’ (khu. pā. 6.13; su. ni. 236). ‘‘Natthi attakāre natthi parakāre natthi purisakāre’’tiādīsu (dī. ni. 1.168) paccattavacanaṃ, evamidhāpi daṭṭhabbaṃ. Tena vuttaṃ – ‘‘sutamayaṃ ñāṇanti attho’’ti.

Atha vā sutena pakato phassādiko dhammapuñjo sutamayo, tasmiṃ sutamaye dhammapuñje pavattaṃ taṃsampayuttaṃ ñāṇaṃ sutamaye ñāṇaṃ. Sabhāvasāmaññalakkhaṇavasena dhamme jānātīti ñāṇaṃ. Taṃyeva ñāṇaṃ pariyāyavacanena adhippāyapakāsanatthaṃ aniyamena ‘‘paññā’’ti vatvā pacchā adhippetaṃ ‘‘ñāṇa’’nti niyametvā vuttanti veditabbaṃ. Ñāṇañca nāma sabhāvapaṭivedhalakkhaṇaṃ, akkhalitapaṭivedhalakkhaṇaṃ vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasaṃ padīpo viya, asammohapaccupaṭṭhānaṃ araññagatasudesako viya. ‘‘Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti (saṃ. ni. 5.1071) vacanato samādhipadaṭṭhānaṃ. Lakkhaṇādīsu hi sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma, kiccaṃ vā sampatti vā raso nāma, upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma, āsannakāraṇaṃ padaṭṭhānaṃ nāmāti veditabbaṃ.

2Sutvāna saṃvare paññāti –

Pātimokkho satī ceva, ñāṇaṃ khanti tatheva ca;

Vīriyaṃ pañcime dhammā, saṃvarāti pakāsitā.

‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato’’ti (vibha. 511) āgato pātimokkhasaṃvaro. ‘‘Cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’tiādinā (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) nayena āgato satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ (ajitāti bhagavā),

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti . (cūḷani. ajitamāṇavapucchā 60; su. ni. 1041) –

Āgato ñāṇasaṃvaro. ‘‘Katame ca, bhikkhave, āsavā paṭisevanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevatī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena āgato paccayapaṭisevanāsaṃvaro, sopi ñāṇasaṃvareneva saṅgahito. ‘‘Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarisapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hotī’’ti (ma. ni. 1.24; a. ni. 4.114; 6.58) āgato khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametī’’tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato vīriyasaṃvaro. ‘‘Idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappetī’’ti (saṃ. ni. 5.8) āgato ājīvapārisuddhisaṃvaro, sopi vīriyasaṃvareneva saṅgahito. Tesu sattasu saṃvaresu pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayapaṭisevanasaṅkhātā cattāro saṃvarā idhādhippetā, tesu ca visesena pātimokkhasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ kāyaduccaritādīnaṃ saṃvaraṇato saṃvaroti vuccati. Sutamayañāṇe vuttaṃ dhammaṃ sutvā saṃvarantassa saṃvaraṃ karontassa tasmiṃ saṃvare pavattā taṃsampayuttā paññā ‘‘sutvāna saṃvare paññā’’ti vuttā. Atha vā hetuatthe sutvāti vacanassa sambhavato sutahetunā saṃvare paññātipi attho.

Sīlamaye ñāṇanti ettha sīlanti sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā, kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana ‘‘adhisevanaṭṭhena ācāraṭṭhena tassīlaṭṭhena siraṭṭhena sītalaṭṭhena sivaṭṭhena sīla’’nti vaṇṇayanti.

Sīlanaṃ lakkhaṇaṃ tassa, bhinnassāpi anekadhā;

Sanidassanattaṃ rūpassa, yathā bhinnassa nekadhā.

Yathā hi nīlapītādibhedena anekadhā bhinnassāpi rūpāyatanassa sanidassanattaṃ lakkhaṇaṃ nīlādibhedena bhinnassāpi sanidassanabhāvānatikkamanato, tathā sīlassa cetanādibhedena anekadhā bhinnassāpi yadetaṃ kāyakammādīnaṃ samādhānavasena kusalānañca dhammānaṃ patiṭṭhānavasena vuttaṃ sīlanaṃ, tadeva lakkhaṇaṃ cetanādibhedena bhinnassāpi samādhānapatiṭṭhānabhāvānatikkamanato. Evaṃlakkhaṇassa panassa –

‘‘Dussīlyaviddhaṃsanatā, anavajjaguṇo tathā;

Kiccasampatti atthena, raso nāma pavuccati’’.

Tasmā idaṃ sīlaṃ nāma kiccaṭṭhena rasena dussīlyaviddhaṃsanarasaṃ, sampattiatthena rasena anavajjarasanti veditabbaṃ.

Soceyyapaccupaṭṭhānaṃ, tayidaṃ tassa viññuhi;

Ottappañca hirī ceva, padaṭṭhānanti vaṇṇitaṃ. –

Tayidaṃ sīlaṃ ‘‘kāyasoceyyaṃ vacīsoceyyaṃ manosoceyya’’nti (itivu. 66) evaṃ vuttasoceyyapaccupaṭṭhānaṃ, sucibhāvena paccupaṭṭhāti gahaṇabhāvaṃ gacchati. Hirottappañca pana tassa viññūhi padaṭṭhānanti vaṇṇitaṃ, āsannakāraṇanti attho. Hirottappe hi sati sīlaṃ uppajjati ceva tiṭṭhati ca, asati neva uppajjati na tiṭṭhatīti evaṃvidhena sīlena sahagataṃ taṃsampayuttaṃ ñāṇaṃ sīlamaye ñāṇaṃ. Atha vā sīlameva pakataṃ sīlamayaṃ, tasmiṃ sīlamaye taṃsampayuttaṃ ñāṇaṃ. Asaṃvare ādīnavapaccavekkhaṇā ca, saṃvare ānisaṃsapaccavekkhaṇā ca, saṃvarapārisuddhipaccavekkhaṇā ca, saṃvarasaṃkilesavodānapaccavekkhaṇā ca sīlamayañāṇeneva saṅgahitā.

3.Saṃvaritvā samādahane paññāti sīlamayañāṇe vuttasīlasaṃvarena saṃvaritvā saṃvaraṃ katvā sīle patiṭṭhāya samādahantassa upacārappanāvasena cittekaggataṃ karontassa tasmiṃ samādahane pavattā taṃsampayuttā paññā. Samaṃ sammā ca ādahanaṃ ṭhapananti ca samādahanaṃ, samādhissevetaṃ pariyāyavacanaṃ.

Samādhibhāvanāmaye ñāṇanti ettha kusalacittekaggatā samādhi. Kenaṭṭhena samādhi? Samādhānaṭṭhena samādhi. Kimidaṃ samādhānaṃ nāma? Ekārammaṇe cittacetasikānaṃ samaṃ sammā ca ādhānaṃ, ṭhapananti vuttaṃ hoti. Tasmā yassa dhammassānubhāvena ekārammaṇe cittacetasikā samaṃ sammā ca avikkhipamānā avippakiṇṇā ca hutvā tiṭṭhanti, idaṃ samādhānanti veditabbaṃ. Tassa kho pana samādhissa –

Lakkhaṇaṃ tu avikkhepo, vikkhepaviddhaṃsanaṃ raso;

Akampanamupaṭṭhānaṃ, padaṭṭhānaṃ sukhaṃ pana.

Bhāvīyati vaḍḍhīyatīti bhāvanā, samādhi eva bhāvanā samādhibhāvanā, samādhissa vā bhāvanā vaḍḍhanā samādhibhāvanā. Samādhibhāvanāvacanena aññaṃ bhāvanaṃ paṭikkhipati. Pubbe viya upacārappanāvasena samādhibhāvanāmaye ñāṇaṃ.

4.Paccayapariggahepaññāti ettha paṭicca phalametīti paccayo. Paṭiccāti na vinā tena, apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakattho paccayattho, tassa paccayassa bahuvidhattā paccayānaṃ pariggahe vavatthāpane ca paññā paccayapariggahe paññā.

Dhammaṭṭhitiñāṇanti ettha dhammasaddo tāva sabhāvapaññāpuññapaññattiāpattipariyattinissattatāvikāraguṇapaccayapaccayuppannādīsu dissati. Ayañhi ‘‘kusalā dhammā akusalā dhammā abyākatā dhammā’’tiādīsu (dha. sa. tikamātikā 1) sabhāve dissati.

‘‘Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī’’ti. (su. ni. 190) –

Ādīsu paññāyaṃ.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti. (theragā. 304) –

Ādīsu puññe. ‘‘Paññattidhammā niruttidhammā adhivacanadhammā’’tiādīsu (dha. sa. dukamātikā 106-108) paññattiyaṃ. ‘‘Pārājikā dhammā saṅghādisesā dhammā’’tiādīsu (pārā. 233-234) āpattiyaṃ. ‘‘Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇa’’ntiādīsu (a. ni. 5.73) pariyattiyaṃ. ‘‘Tasmiṃ kho pana samaye dhammā honti (dha. sa. 121). Dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373; ma. ni. 1.115) nissattatāyaṃ. ‘‘Jātidhammā jarādhammā maraṇadhammā’’tiādīsu (a. ni. 10.107) vikāre. ‘‘Channaṃ buddhadhammāna’’ntiādīsu (mahāni. 50) guṇe. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) paccaye. ‘‘Ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā’’tiādīsu (saṃ. ni. 2.20; a. ni. 3.137) paccayuppanne. Svāyamidhāpi paccayuppanne daṭṭhabbo. Atthato pana attano sabhāvaṃ dhārentīti vā, paccayehi dhārīyantīti vā, attano phalaṃ dhārentīti vā, attano paripūrakaṃ apāyesu apatamānaṃ dhārentīti vā, sakasakalakkhaṇe dhārentīti vā, cittena avadhārīyantīti vā yathāyogaṃ dhammāti vuccanti. Idha pana attano paccayehi dhārīyantīti dhammā, paccayasamuppannā dhammā tiṭṭhanti uppajjanti ceva pavattanti ca etāyāti dhammaṭṭhiti, paccayadhammānametaṃ adhivacanaṃ . Tassaṃ dhammaṭṭhitiyaṃ ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Idañhi samādhibhāvanāmayañāṇe vuttasamādhinā samāhitena cittena yathābhūtañāṇadassanatthāya yogamārabhitvā vavatthāpitanāmarūpassa tesaṃ nāmarūpānaṃ paccayapariggahapariyāyaṃ dhammaṭṭhitiñāṇaṃ uppajjati. ‘‘Nāmarūpavavatthāne ñāṇa’’nti avatvā eva kasmā ‘‘dhammaṭṭhitiñāṇa’’nti vuttanti ce? Paccayapariggaheneva paccayasamuppannapariggahassa siddhattā. Paccayasamuppanne hi apariggahite paccayapariggaho na sakkā hoti kātuṃ. Tasmā dhammaṭṭhitiñāṇagahaṇeneva tassa hetubhūtaṃ pubbe siddhaṃ nāmarūpavavatthānañāṇaṃ vuttameva hotīti veditabbaṃ. Kasmā dutiyatatiyañāṇaṃ viya ‘‘samādahitvā paccayapariggahe paññā’’ti na vuttanti ce? Samathavipassanānaṃ yuganaddhattā.

‘‘Samādahitvā yathā ce vipassati, vipassamāno tathā ce samādahe;

Vipassanā ca samatho tadā ahu, samānabhāgā yuganaddhā vattare’’ti. –

Hi vuttaṃ. Tasmā samādhiṃ avissajjetvā samādhiñca ñāṇañca yuganaddhaṃ katvā yāva ariyamaggo, tāva ussukkāpetabbanti ñāpanatthaṃ ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’micceva vuttanti veditabbaṃ.

5. Atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññāti ettha attano sabhāvaṃ, uppādādikkhaṇaṃ vā patvā ati itā atikkantāti atītā, tadubhayampi na āgatā na sampattāti anāgatā, taṃ taṃ kāraṇaṃ paṭicca uppādādiuddhaṃ pannā gatā pavattāti paccuppannā. Addhā santatikhaṇapaccuppannesu santatipaccuppannaṃ idhādhippetaṃ. Tesaṃ atītānāgatapaccuppannānaṃ pañcakkhandhadhammānaṃ ekekakkhandhalakkhaṇe saṅkhipitvā kalāpavasena rāsiṃ katvā vavatthāne nicchayane sanniṭṭhāpane paññā.

Sammasaneñāṇanti sammā āmasane anumajjane pekkhaṇe ñāṇaṃ, kalāpasammasanañāṇanti attho. Idañhi nāmarūpavavatthānañāṇānantaraṃ nāmarūpapaccayapariggahe dhammaṭṭhitiñāṇe ṭhitassa ‘‘yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ taṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ, dukkhato vavatthapeti, ekaṃ sammasanaṃ, anattato vavatthapeti, ekaṃ sammasana’’ntiādinā (paṭi. ma. 1.48) nayena vuttasammasanavasena pubbe vavatthāpite ekekasmiṃ khandhe tilakkhaṇaṃ āropetvā aniccato dukkhato anattato vipassantassa kalāpasammasanañāṇaṃ uppajjati.

6.Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññāti santativasena paccuppannānaṃ ajjhattaṃ pañcakkhandhadhammānaṃ vipariṇāmadassane bhaṅgadassane paññā. Yasmā ‘‘ime dhammā uppajjitvā bhijjantī’’ti udayaṃ gahetvāpi bhedeyeva cittaṃ ṭhapeti, tasmā avuttopi udayo vuttoyeva hotīti veditabbo. Paccuppannānaṃ dhammānaṃ dassanena vā udayadassanassa siddhattā udayo vuttoyeva hoti. Na hi udayaṃ vinā dhammānaṃ uppannattaṃ sijjhati, tasmā ‘‘paccuppannānaṃ dhammānaṃ uppādavipariṇāmānupassane paññā’’ti avuttepi vuttameva hotīti veditabbaṃ. ‘‘Udayabbayānupassane ñāṇa’’nti niyamitattā ca udayadassanaṃ siddhameva hotīti anantaraṃ vuttassa sammasanañāṇassa pāraṃ gantvā taṃsammasaneyeva pākaṭībhūte udayabbaye pariggaṇhitvā saṅkhārānaṃ paricchedakaraṇatthaṃ udayabbayānupassanaṃ ārabhantassa uppajjati udayabbayānupassanāñāṇaṃ. Tañhi udayabbaye anupassanato udayabbayānupassanāti vuccati.

7.Ārammaṇaṃ paṭisaṅkhāti rūpakkhandhādiārammaṇaṃ bhaṅgato paṭisaṅkhāya jānitvā passitvā. Bhaṅgānupassane paññā vipassane ñāṇanti tassa ārammaṇaṃ bhaṅgato paṭisaṅkhāya uppannassa ñāṇassa bhaṅgaṃ anupassane yā paññā, taṃ ‘‘vipassane ñāṇa’’nti vuttaṃ hoti. Vipassanāti ca vividhā passanā vipassanā. Ārammaṇapaṭisaṅkhātipi pāṭho. Tassattho – ārammaṇassa paṭisaṅkhā jānanā passanāti vuttanayeneva ārammaṇapaṭisaṅkhā ‘‘bhaṅgānupassane paññā vipassane ñāṇa’’nti vuttaṃ hoti. Yasmā pana bhaṅgānupassanāya eva vipassanā sikhaṃ pāpuṇāti, tasmā visesetvā idameva ‘‘vipassane ñāṇa’’nti vuttaṃ. Yasmā udayabbayānupassanāya ṭhitassa maggāmaggañāṇadassanaṃ uppajjati, tasmā tassā siddhāya taṃ siddhameva hotīti taṃ avatvāva bhaṅgānupassanāya eva vipassanāsikhaṃ ñāṇaṃ vuttanti veditabbaṃ. Udayabbayānupassanāya suparidiṭṭhaudayabbayassa suparicchinnesu saṅkhāresu lahuṃ lahuṃ upaṭṭhahantesu ñāṇe tikkhe vahante udayaṃ pahāya bhaṅge eva sati santiṭṭhati, tassa ‘‘evaṃ uppajjitvā evaṃ nāma saṅkhārā bhijjantī’’ti passato etasmiṃ ṭhāne bhaṅgānupassanāñāṇaṃ uppajjati.

8.Bhayatupaṭṭhāne paññāti uppādapavattanimittaāyūhanāpaṭisandhīnaṃ bhayato upaṭṭhāne pīḷāyogato sappaṭibhayavasena gahaṇūpagamane paññāti attho. Bhayato upaṭṭhātīti bhayatupaṭṭhānaṃ ārammaṇaṃ , tasmiṃ bhayatupaṭṭhāne. Atha vā bhayato upatiṭṭhatīti bhayatupaṭṭhānaṃ, paññā, taṃ ‘‘bhayatupaṭṭhāna’’nti vuttaṃ hoti.

Ādīnave ñāṇanti bhummavacanameva. ‘‘Yā ca bhayatupaṭṭhāne paññā, yañca ādīnave ñāṇaṃ, yā ca nibbidā, ime dhammā ekaṭṭhā, byañjanameva nāna’’nti (paṭi. ma. 1.227) vuttattā ekamiva vuccamānampi avatthābhedena muñcitukamyatādi viya tividhameva hoti. Tasmā bhayatupaṭṭhānaādīnavānupassanāsu siddhāsu nibbidānupassanā siddhā hotīti katvā avuttāpi vuttāva hotīti veditabbā.

Sabbasaṅkhārānaṃ bhaṅgārammaṇaṃ bhaṅgānupassanaṃ āsevantassa bhāventassa bahulīkarontassa tibhavacatuyonipañcagatisattaviññāṇaṭṭhitinavasattāvāsesu pabhedakā saṅkhārā sukhena jīvitukāmassa bhīrukapurisassa sīhabyagghadīpiacchataracchayakkharakkhasacaṇḍagoṇacaṇḍakukkurapabhinna- madacaṇḍahatthighoraāsivisaasanivicakkasusānaraṇabhūmijalitaaṅgārakāsuādayo viya mahābhayaṃ hutvā upaṭṭhahanti, tassa ‘‘atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatāpi evameva nirujjhissantī’’ti passato etasmiṃ ṭhāne bhayatupaṭṭhānaṃ ñāṇaṃ uppajjati. Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa bhāventassa bahulīkarontassa sabbabhavayonigatiṭhitisattāvāsesu neva tāṇaṃ na leṇaṃ na gati na paṭisaraṇaṃ paññāyati, sabbabhavayonigatiṭhitinivāsagatesu saṅkhāresu ekasaṅkhārepi patthanā vā parāmāso vā na hoti, tayo bhavā vītaccitaṅgārapuṇṇā aṅgārakāsuyo viya, cattāro mahābhūtā ghoravisā āsivisā viya, pañcakkhandhā ukkhittāsikā vadhakā viya, cha ajjhattikāyatanāni suññagāmo viya, cha bāhirāyatanāni gāmaghātakacorā viya, sattaviññāṇaṭṭhitiyo nava ca sattāvāsā ekādasahi aggīhi ādittā sampajjalitā sajotibhūtā viya ca, sabbe saṅkhārā gaṇḍabhūtā rogabhūtā sallabhūtā aghabhūtā ābādhabhūtā viya ca nirassādā nirasā mahāādīnavarāsibhūtā hutvā upaṭṭhahanti, sukhena jīvitukāmassa bhīrukapurisassa ramaṇīyākārasaṇṭhitampi savāḷakamiva vanagahanaṃ, sasaddūlā viya guhā, sagāharakkhasaṃ viya udakaṃ, samussitakhaggā viya paccatthikā, savisaṃ viya bhojanaṃ, sacoro viya maggo, ādittamiva agāraṃ, uyyuttasenā viya raṇabhūmi. Yathā hi so puriso etāni savāḷakavanagahanādīni āgamma bhīto saṃviggo lomahaṭṭhajāto samantato ādīnavameva passati, evameva so yogāvacaro bhaṅgānupassanāvasena sabbasaṅkhāresu bhayato upaṭṭhitesu samantato nirasaṃ nirassādaṃ ādīnavameva passati. Tassevaṃ passato ādīnavānupassanāñāṇaṃ uppajjati.

So evaṃ sabbasaṅkhāre ādīnavato sampassanto sabbabhavayonigativiññāṇaṭṭhitisattāvāsagate sabhedake saṅkhāragate nibbindati ukkaṇṭhati nābhiramati. Seyyathāpi nāma cittakūṭapabbatapādābhirato suvaṇṇarājahaṃso asucimhi caṇḍālagāmadvāraāvāṭe nābhiramati, sattasu mahāsaresuyeva abhiramati, evameva ayaṃ yogīrājahaṃso suparidiṭṭhādīnave sabhedake saṅkhāragate nābhiramati, bhāvanārāmatāya pana bhāvanāratiyā samannāgatattā sattasu anupassanāsuyeva abhiramati. Yathā ca suvaṇṇapañjarepi pakkhitto sīho migarājā nābhiramati, tiyojanasahassavitthate pana himavanteyeva ramati, evamayampi yogīsīho tividhe sugatibhavepi nābhiramati, tīsu anupassanāsuyeva ramati. Yathā ca sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo chaddanto nāgarājā nagaramajjhe nābhiramati, himavati chaddantarahadeyeva ramati, evamayaṃ yogīvaravāraṇo sabbasmimpi saṅkhāragate nābhiramati, ‘‘anuppādo khema’’ntiādinā (paṭi. ma. 1.53) nayena niddiṭṭhe santipadeyeva ramati, tanninnatappoṇatappabbhāramānaso hoti. Ettāvatā tassa nibbidānupassanāñāṇaṃ uppannaṃ hotīti.

9.Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇanti muñcituṃ cajituṃ kāmeti icchatīti muñcitukāmo, muñcitukāmassa bhāvo muñcitukamyatā. Paṭisaṅkhāti upaparikkhatīti paṭisaṅkhā, paṭisaṅkhānaṃ vā paṭisaṅkhā. Santiṭṭhati ajjhupekkhatīti santiṭṭhanā, santiṭṭhanaṃ vā santiṭṭhanā. Muñcitukamyatā ca sā paṭisaṅkhā ca santiṭṭhanā cāti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā. Iti pubbabhāge nibbidāñāṇena nibbinnassa uppādādīni pariccajitukāmatā muñcitukamyatā. Muñcanassa upāyakaraṇatthaṃ majjhe paṭisaṅkhānaṃ paṭisaṅkhā. Muñcitvā avasāne ajjhupekkhanaṃ santiṭṭhanā. Evaṃ avatthābhedena tippakārā paññā saṅkhārānaṃ ajjhupekkhanāsu ñāṇaṃ, muñcitukamyatāpaṭisaṅkhāsantiṭṭhanāsaṅkhātānaṃ avatthābhedena bhinnānaṃ tissannampi paññānaṃ saṅkhārupekkhataṃ icchantena pana ‘‘paññā’’ti ca ‘‘saṅkhārupekkhāsū’’ti ca bahuvacanaṃ kataṃ, avatthābhedena bhinnassāpi ekattā ‘‘ñāṇa’’nti ekavacanaṃ katanti veditabbaṃ. Vuttañca – ‘‘yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekaṭṭhā, byañjanameva nāna’’nti (paṭi. ma. 1.227). Keci pana ‘‘saṅkhārupekkhāsūti bahuvacanaṃ samathavipassanāvasena saṅkhārupekkhānaṃ bahuttā’’tipi vadanti. Saṅkhārupekkhāsūti ca kiriyāpekkhanti veditabbaṃ. Avatthābhedena pana tena nibbidāñāṇena nibbindantassa ukkaṇṭhantassa sabbabhavayonigativiññāṇaṭṭhitisattāvāsagatesu sabhedakesu saṅkhāresu cittaṃ na sajjati na laggati na bajjhati, sabbasaṅkhāragataṃ muñcitukāmaṃ chaḍḍetukāmaṃ hoti.

Atha vā yathā jālabbhantaragato maccho, sappamukhagato maṇḍūko, pañjarapakkhitto vanakukkuṭo, daḷhapāsavasaṃgato migo, ahituṇḍikahatthagato sappo, mahāpaṅkapakkhando kuñjaro, supaṇṇamukhagato nāgarājā, rāhumukhapaviṭṭho cando, sapattaparikkhitto purisotievamādayo tato tato muccitukāmā nissaritukāmāva honti, evaṃ tassa yogino cittaṃ sabbasmā saṅkhāragatā muccitukāmaṃ nissaritukāmaṃ hoti. Evañhi vuccamāne ‘‘muccitukāmassa muccitukamyatā’’ti pāṭho yujjati. Evañca sati ‘‘uppādaṃ muñcitukamyatā’’tiādīsu ‘‘uppādā muccitukamyatā’’tiādi vattabbaṃ hoti, tasmā purimo eva attho sundarataro. Athassa sabbasaṅkhāresu vigatālayassa sabbasaṅkhāragataṃ muñcitukāmassa muñcitukamyatāñāṇaṃ uppajjati. So evaṃ sabbabhavayonigativiññāṇaṭṭhitisattāvāsagate sabhedake saṅkhāre muñcitukāmo muñcanassa upāyasampādanatthaṃ puna te eva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetvā vipassati. Evañhi vipassato cassa aniccavasena nimittaṃ paṭisaṅkhāñāṇaṃ uppajjati, dukkhavasena pavattaṃ paṭisaṅkhāñāṇaṃ uppajjati, anattavasena nimittañca pavattañca paṭisaṅkhāñāṇaṃ uppajjati. So paṭisaṅkhānupassanāñāṇena ‘‘sabbe saṅkhārā suññā’’ti disvā tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto bhayañca nandiñca vippahāya bhariyāya dosaṃ disvā vissaṭṭhabhariyo viya puriso tassā bhariyāya saṅkhāresu udāsīno hoti majjhatto, ‘‘aha’’nti vā ‘‘mama’’nti vā na gaṇhāti. Tassa evaṃ jānato evaṃ passato tīsu bhavesu cittaṃ patilīyati paṭikuṭati paṭivattati na sampasāriyati. Seyyathāpi nāma padumapalāse īsakaṃ poṇe udakaphusitāni patilīyanti paṭikuṭanti paṭivattanti na sampasāriyanti. Seyyathāpi vā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati paṭikuṭati paṭivattati na sampasāriyati, evaṃ tassa tīsu bhavesu cittaṃ patilīyati paṭikuṭati paṭivattati na sampasāriyati, upekkhā saṇṭhāti. Evamassa saṅkhārupekkhāñāṇaṃ uppannaṃ hoti. Iminā saṅkhārupekkhāñāṇena saddhiṃ upari gotrabhuñāṇassa sādhakaṃ anulomañāṇaṃ pubbāparañāṇehi avuttampi vuttameva hotīti veditabbaṃ. Vuttañhi bhagavatā –

‘‘So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati, sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjatī’’tiādi (a. ni. 6.98; paṭi. ma. 3.36).

Vuttañca dhammasenāpatinā –

‘‘Katihākārehi anulomikaṃ khantiṃ paṭilabhati? Katihākārehi sammattaniyāmaṃ okkamati? Cattālīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, cattālīsāya ākārehi sammattaniyāmaṃ okkamatī’’tiādi (paṭi. ma. 3.37).

Paṭṭhāne cetaṃ vuttaṃ bhagavatā –

‘‘Anulomaṃ gotrabhussa anantarapaccayena paccayo. Anulomaṃ vodānassa anantarapaccayena paccayo’’tiādi (paṭṭhā. 1.1.417).

Tassa hi taṃ saṅkhārupekkhāñāṇaṃ āsevantassa bhāventassa bahulīkarontassa adhimokkhasaddhā balavatarā hoti, vīriyaṃ supaggahitaṃ, sati sūpaṭṭhitā, cittaṃ susamāhitaṃ, saṅkhārupekkhāñāṇaṃ tikkhataraṃ pavattati. Tassa idāni maggo uppajjissatīti saṅkhārupekkhāya saṅkhāre ‘‘aniccā’’ti vā ‘‘dukkhā’’ti vā ‘‘anattā’’ti vā sammasitvā bhavaṅgaṃ otarati. Bhavaṅgānantaraṃ saṅkhārupekkhāya katanayeneva saṅkhāre ‘‘aniccā’’ti vā ‘‘dukkhā’’ti vā ‘‘anattā’’ti vā ārammaṇaṃ kurumānaṃ uppajjati manodvārāvajjanaṃ. Tadanantaraṃ tatheva saṅkhāre ārammaṇaṃ katvā dve tīṇi cattāri vā javanacittāni uppajjanti. Taṃsampayuttaṃ ñāṇaṃ anulomañāṇaṃ. Tañhi purimānañca aṭṭhannaṃ vipassanāñāṇānaṃ tathakiccatāya anulometi, upari ca pattabbānaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ anulometi. Yathā hi dhammiko rājā vinicchayaṭṭhāne nisinno aṭṭhannaṃ vohārikamahāmattānaṃ vinicchayaṃ sutvā agatigamanaṃ pahāya majjhatto hutvā ‘‘evaṃ hotū’’ti anumodamāno tesañca vinicchayassa anulometi, porāṇassa ca rājadhammassa. Tattha rājā viya anulomañāṇaṃ, aṭṭha vohārikamahāmattā viya aṭṭha vipassanāñāṇāni, porāṇarājadhammo viya sattatiṃsa bodhipakkhiyadhammā, yathā rājā ‘‘evaṃ hotū’’ti anumodamāno vohārikānañca vinicchayassa rājadhammassa ca anulometi, evamidaṃ aniccādivasena saṅkhāre ārabbha uppajjamānānaṃ aṭṭhannañca vipassanāñāṇānaṃ tathakiccatāya anulometi, upari ca pattabbānaṃ sattatiṃsāya bodhipakkhiyadhammānaṃ. Tasmā anulomañāṇanti vuccati.

10.Bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇanti ettha bahiddhāti saṅkhāranimittaṃ. Tañhi ajjhattacittasantāne akusalakkhandhe upādāya bahiddhāti vuttaṃ. Tasmā bahiddhā saṅkhāranimittamhā vuṭṭhāti vigataṃ hutvā uddhaṃ tiṭṭhatīti vuṭṭhānaṃ, vivaṭṭati parāvaṭṭati parammukhaṃ hotīti vivaṭṭanaṃ, vuṭṭhānañca taṃ vivaṭṭanañcāti vuṭṭhānavivaṭṭanaṃ. Tenevāha –

‘‘Gotrabhuñāṇaṃ samudayassa asamucchindanato pavattā na vuṭṭhāti, nibbānārammaṇato pana nimittā vuṭṭhātīti ekato vuṭṭhānaṃ hotī’’ti (visuddhi. 2.827).

Puthujjanagottābhibhavanato ariyagottabhāvanato gotrabhu. Idañhi anulomañāṇehi padumapalāsato udakamiva sabbasaṅkhārato patilīyamānacittassa anulomañāṇassa āsevanante animittaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ puthujjanagottaṃ puthujjanasaṅkhaṃ puthujjanabhūmiṃ atikkamamānaṃ ariyagottaṃ ariyasaṅkhaṃ ariyabhūmiṃ okkamamānaṃ nibbānārammaṇe paṭhamāvattanapaṭhamābhogapaṭhamasamannāhārabhūtaṃ maggassa anantarasamanantarāsevanaupanissayanatthivigatavasena chahi ākārehi paccayabhāvaṃ sādhayamānaṃ sikhāppattaṃ vipassanāya muddhabhūtaṃ apunarāvattakaṃ uppajjati.

11.Dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇanti ettha dubhatoti ubhato, dvayatoti vā vuttaṃ hoti. Kilesānaṃ samucchindanato kilesehi ca tadanuvattakakkhandhehi ca nibbānārammaṇakaraṇato bahiddhā sabbasaṅkhāranimittehi ca vuṭṭhāti vivaṭṭatīti dubhato vuṭṭhānavivaṭṭane paññā. Tenevāha –

‘‘Cattāripi maggañāṇāni animittārammaṇattā nimittato vuṭṭhahanti, samudayassa samucchindanato pavattā vuṭṭhahantīti dubhato vuṭṭhānāni hontī’’ti (visuddhi. 2.827).

Magge ñāṇanti nibbānaṃ maggati pekkhati, nibbānatthikehi vā maggīyati anvesīyati, kilese vā mārento gacchati pavattatīti maggo, tasmiṃ magge ñāṇaṃ. Jātiggahaṇena ekavacanaṃ kataṃ. Tañhi gotrabhuñāṇassa anantaraṃ nibbānaṃ ārammaṇaṃ kurumānaṃ sayaṃvajjhe kilese niravasesaṃ samucchindamānaṃ anamataggasaṃsāravaṭṭadukkhasamuddaṃ sosayamānaṃ sabbāpāyadvārāni pidahamānaṃ sattaariyadhanasammukhībhāvaṃ kurumānaṃ aṭṭhaṅgikaṃ micchāmaggaṃ pajahamānaṃ sabbaverabhayāni vūpasamayamānaṃ sammāsambuddhassa orasaputtabhāvamupanayamānaṃ aññāni ca anekāni ānisaṃsasatāni paṭilābhayamānaṃ maggañāṇaṃ uppajjati.

Ṭhātuṃ icchaṃ puriso, laṅghitvā mātikāya paratīre;

Vegenāgamma yathā, gaṇhitvā orimatiratarubaddhaṃ.

Rajjuṃ vā daṇḍaṃ vā, ullaṅghitvāna pāraninnatanu;

Pārāpanno pana taṃ, muñciya vedhaṃ patiṭṭhahati pāre.

Evaṃ yogāvacaro, sakkāyamayamhi orime tīre;

Diṭṭhabhayo abhaye pana, ṭhātuṃ icchaṃ amatapāre.

Udayabbayānupassa , pabhutikavegena āgato rajjuṃ;

Rūpāvhaṃ daṇḍaṃ vā, taditarakhandhāvhayaṃ sammā.

Gaṇhitvā āvajjana, cittena hi pubbavuttanayatova;

Anulomehullaṅghiya, nibbutininno tadāsanopagato.

Taṃ muñciya gotrabhunā, aladdhaāsevanena tu pavedhaṃ;

Patito saṅkhatapāre, tato patiṭṭhāti maggañāṇena.

Passitukāmo candaṃ, cande channamhi abbhapaṭalehi;

Thulakasukhumasukhumesu, abbhesu haṭesu vāyunā kamato.

Candaṃ passeyya naro, yathā tathevānulomañāṇehi kamā;

Saccacchādakamohe, vināsite pekkhate hi gotrabhu amataṃ.

Vātā viya te candaṃ, amataṃ na hi pekkharenulomāni;

Puriso abbhāni yathā, gotrabhu na tamaṃ vinodeti.

Bhamitamhi cakkayante, ṭhito naro aññadinnasaññāya;

Usupāte phalakasataṃ, apekkhamāno yathā vijjhe.

Evamidha maggañāṇaṃ, gotrabhunā dinnasaññamavihāya;

Nibbāne vattantaṃ, lobhakkhandhādike padāleti.

Saṃsāradukkhajaladhiṃ , sosayati pidahati duggatidvāraṃ;

Kurute ca ariyadhaninaṃ, micchāmaggañca pajahāti.

Verabhayāni samayate, karoti nāthassa orasasutattaṃ;

Aññe ca anekasate, ānīsaṃse dadāti ñāṇamidanti.

12.Payogappaṭippassaddhipaññā phale ñāṇanti ettha payogoti bhuso yogo, phalasacchikiriyāya maggabhāvanāya ubhato vuṭṭhānapayogo, tassa payogassa paṭippassambhanaṃ niṭṭhānaṃ payogapaṭippassaddhi. Kiṃ taṃ? Catumaggakiccapariyosānaṃ. Tassā payogapaṭippassaddhiyā hetubhūtāya pavattā phale paññā payogappaṭippassaddhipaññā. Phalati vipaccatīti phalaṃ, tasmiṃ phale taṃsampayuttaṃ ñāṇaṃ. Ekekassa hi maggañāṇassa anantarā tassa tasseva vipākabhūtāni nibbānārammaṇāni tīṇi vā dve vā ekaṃ vā phalacittāni uppajjanti. Anantaravipākattāyeva lokuttarakusalānaṃ ‘‘samādhimānantarikaññamāhū’’ti (khu. pā. 6.5; su. ni. 228) ca, ‘‘dandhaṃ ānantarikaṃ pāpuṇāti āsavānaṃ khayāyā’’ti (a. ni. 4.162) ca ādi vuttaṃ. Yassa dve anulomāni, tassa tatiyaṃ gotrabhu, catutthaṃ maggacittaṃ, tīṇi phalacittāni honti. Yassa tīṇi anulomāni, tassa catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, dve phalacittāni honti. Yassa cattāri anulomāni, tassa pañcamaṃ gotrabhu, chaṭṭhaṃ maggacittaṃ, ekaṃ phalacittaṃ hoti. Idaṃ maggavīthiyaṃ phalaṃ. Kālantaraphalaṃ pana samāpattivasena uppajjamānaṃ nirodhā vuṭṭhahantassa uppajjamānañca eteneva saṅgahitaṃ.

13.Chinnavaṭumānupassane paññāti tena tena ariyamaggena samucchinnaṃ taṃ taṃ upakkilesaṃ pacchā passane paññā. Vimuttiñāṇanti vimuttiyā ñāṇaṃ. Vimuttīti ca upakkilesehi vimuttaṃ parisuddhaṃ cittaṃ, vimuttabhāvo vā. Tassā vimuttiyā jānanaṃ ñāṇaṃ vimuttiñāṇaṃ. Kilesehi vimuttaṃ cittasantatimpi kilesehi vimuttabhāvampi paccavekkhanto kilesehi na vinā paccavekkhatīti etena pahīnakilesapaccavekkhaṇaṃ vuttaṃ hoti. ‘‘Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (mahāva. 23; dī. ni. 1.248) hi idameva sandhāya vuttaṃ. Avasiṭṭhakilesapaccavekkhaṇaṃ pana avuttampi imināva vuttaṃ hotīti gahetabbaṃ. Vuttañca –

‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā tena;

Vuttā bhavanti sabbe, iti vutto lakkhaṇo hāro’’ti. (netti. 4.5 niddesavāra);

Atha vā arahato avasiṭṭhakilesapaccavekkhaṇābhāvā catunnaṃ ariyānaṃ labbhamānaṃ pahīnakilesapaccavekkhaṇameva vuttanti veditabbaṃ.

14.Tadā samudāgate dhamme passane paññāti tadā maggakkhaṇe phalakkhaṇe ca samudāgate paṭilābhavasena ca paṭivedhavasena ca samāgate sampatte samaṅgibhūte maggaphaladhamme catusaccadhamme ca passanā pekkhaṇā pajānanā paññā. Paccavekkhaṇe ñāṇanti nivattitvā bhusaṃ passanaṃ jānanaṃ ñāṇaṃ. Iminā ca ñāṇadvayena paccavekkhaṇañāṇāni vuttāni honti. Sotāpannassa hi maggavīthiyaṃ sotāpattiphalapariyosāne cittaṃ bhavaṅgaṃ otarati, tato bhavaṅgaṃ upacchinditvā maggapaccavekkhaṇatthāya manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe paṭipāṭiyā satta maggapaccavekkhaṇajavanānīti. Puna bhavaṅgaṃ otaritvā teneva nayena phalādīnaṃ paccavekkhaṇatthāya āvajjanādīni uppajjanti. Yesaṃ uppattiyā esa maggaṃ paccavekkhati, phalaṃ paccavekkhati, pahīnakilese paccavekkhati, avasiṭṭhakilese paccavekkhati, nibbānaṃ paccavekkhati. So hi ‘‘iminā vatāhaṃ maggena āgato’’ti maggaṃ paccavekkhati, tato ‘‘ayaṃ me ānisaṃso laddho’’ti phalaṃ paccavekkhati, tato ‘‘ime nāma me kilesā pahīnā’’ti pahīnakilese paccavekkhati, tato ‘‘ime nāma me kilesā avasiṭṭhā’’ti uparimaggavajjhe kilese paccavekkhati, avasāne ‘‘ayaṃ me dhammo ārammaṇato paṭiladdho’’ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa ariyasāvakassa pañca paccavekkhaṇāni honti. Yathā ca sotāpannassa, evaṃ sakadāgāmianāgāmīnampi. Arahato pana avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthīti cattāriyeva paccavekkhaṇāni. Evaṃ sabbāni ekūnavīsati paccavekkhaṇañāṇāni. Ukkaṭṭhaparicchedoyeva ceso. Pahīnāvasiṭṭhakilesapaccavekkhaṇaṃ sekkhānaṃ hoti vā na vā. Tassa hi abhāvatoyeva mahānāmo sakko bhagavantaṃ pucchi ‘‘kosu nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhantī’’tiādi (ma. ni. 1.175).

Ettha dhammaṭṭhitiñāṇādīnaṃ ekādasannaṃ ñāṇānaṃ vibhāvanatthāya ayaṃ upamā veditabbā – yathā puriso ‘‘macche gahessāmī’’ti macchakhippaṃ gahetvā tadanurūpe udake osāretvā khippamukhena hatthaṃ otāretvā antoudake kaṇhasappaṃ macchasaññāya gīvāya daḷhaṃ gahetvā ‘‘mahā vata mayā maccho laddho’’ti tuṭṭho ukkhipitvā passanto sovatthikattayadassanena ‘‘sappo’’ti sañjānitvā bhīto ādīnavaṃ disvā gahaṇe nibbinno muñcitukāmo hutvā muñcanassa upāyaṃ karonto agganaṅguṭṭhato paṭṭhāya hatthaṃ nibbeṭhetvā bāhaṃ ukkhipitvā uparisīse dve tayo vāre paribbhametvā sappaṃ dubbalaṃ katvā ‘‘gaccha re duṭṭhasappā’’ti nissajjitvā vegena thalaṃ āruyha ṭhitova ‘‘mahantassa vata bho sappassa mukhato muttomhī’’ti haṭṭho āgatamaggaṃ olokeyya.

Tattha tassa purisassa macchasaññāya kaṇhasappaṃ daḷhaṃ gahetvā tussanaṃ viya imassa yogino ādito bālaputhujjanassa aniccatādivasena bhayānakaṃ khandhapañcakaṃ niccādisaññāya ‘‘ahaṃ mamā’’ti diṭṭhitaṇhāhi daḷhaṃ gahetvā tussanaṃ, tassa khippamukhato sappaṃ nīharitvā sovatthikattayaṃ disvā ‘‘sappo’’ti sañjānanaṃ viya sappaccayanāmarūpapariggahena ghanavinibbhogaṃ katvā kalāpasammasanādīhi ñāṇehi khandhapañcakassa aniccatādilakkhaṇattayaṃ disvā ‘‘aniccaṃ dukkhamanattā’’ti tassa vavatthāpanaṃ , tassa bhāyanaṃ viya imassa bhayatupaṭṭhānañāṇaṃ, sappe ādīnavadassanaṃ viya ādīnavānupassanāñāṇaṃ, sappagahaṇe nibbindanaṃ viya nibbidānupassanāñāṇaṃ, sappaṃ muñcitukāmatā viya muñcitukamyatāñāṇaṃ, muñcanassa upāyakaraṇaṃ viya paṭisaṅkhānupassanāñāṇaṃ, sappaṃ paribbhametvā dubbalaṃ katvā nivattitvā ḍaṃsituṃ asamatthabhāvapāpanaṃ viya tilakkhaṇāropanena saṅkhārupekkhānulomañāṇehi saṅkhāre paribbhametvā dubbalaṃ katvā puna niccasukhattākārena upaṭṭhātuṃ asamatthatāpāpanaṃ, sappavissajjanaṃ viya gotrabhuñāṇaṃ, sappaṃ vissajjetvā thalaṃ āruyha ṭhānaṃ viya nibbānathalaṃ āruyha ṭhitaṃ maggaphalañāṇaṃ, haṭṭhassa āgatamaggolokanaṃ viya maggādipaccavekkhaṇañāṇanti.

Imesañca sutamayañāṇādīnaṃ cuddasannaṃ ñāṇānaṃ uppattikkamena paṭipattikkamena ca desanakkamassa katattā paccavekkhaṇesu paṭhamaṃ kilesapaccavekkhaṇaṃ hoti, tato maggaphalanibbānapaccavekkhaṇānīti veditabbaṃ.

‘‘Lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya, kāmarāgabyāpādānaṃ tanubhāvāya, kāmarāgabyāpādānaṃ anavasesappahānāya, rūparāgaarūparāgamānauddhaccaavijjānaṃ anavasesappahānāyā’’ti (dha. sa. 277, 361-363) ca kilesappahānaṃyeva adhikaṃ katvā maggapaṭipattiyā vuttattā paṭipattānurūpeneva kilesapaccavekkhaṇassa ādibhāvo yujjati, aṭṭhakathāyaṃ vuttakkamo pana dassitoyeva. So pana kamo pañcavidho uppattikkamo pahānakkamo paṭipattikkamo bhūmikkamo desanakkamoti.

‘‘Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesi nibbattatī ghano’’ti. (saṃ. ni. 1.235) –

Evamādi uppattikkamo. ‘‘Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā’’ti (dha. sa. tikamātikā 8) evamādi pahānakkamo. ‘‘Sīlavisuddhi cittavisuddhi diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhī’’ti evamādi paṭipattikkamo. ‘‘Kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā’’ti (dha. sa. dukamātikā 93-95) evamādi bhūmikkamo. ‘‘Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo’’ti (ma. ni. 3.43; mahāni. 191; cūḷani. mettagūmāṇavapucchāniddesa 22) vā, ‘‘anupubbikathaṃ kathesi. Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesī’’ti (mahāva. 31; dī. ni. 1.298; 2.83) vā evamādi desanakkamo. Idha pana cuddasannaṃ ñāṇānaṃ uppattikkamo paṭipattikkamo ca tadubhayavasena paṭipāṭiyā desitattā desanakkamo cāti tayo kamā veditabbā.

15. Idāni yasmā heṭṭhā sarūpena nāmarūpavavatthānañāṇaṃ na vuttaṃ, tasmā pañcadhā nāmarūpappabhedaṃ dassetuṃ ajjhattavavatthāne paññā vatthunānatte ñāṇantiādīni pañca ñāṇāni uddiṭṭhāni. Sakale hi nāmarūpe vutte yaṃ pariggahetuṃ sakkā, yañca pariggahetabbaṃ, taṃ pariggahessati. Lokuttaranāmañhi pariggahetuñca na sakkā anadhigatattā, na ca pariggahetabbaṃ avipassanūpagattā. Tattha ajjhattavavatthāneti ‘‘evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā’’ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhattasaddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati . ‘‘Tena, ānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ, ajjhattarato samāhito’’tiādīsu (dha. pa. 362) hi ayaṃ gocarajjhatte dissati. ‘‘Ajjhattaṃ sampasādanaṃ (dī. ni. 1.228; dha. sa. 161), ajjhattaṃ vā dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373) niyakajjhatte. ‘‘Cha ajjhattikāni āyatanāni, ajjhattikā dhammā’’tiādīsu (dha. sa. tikamātikā 20) ajjhattajjhatte. ‘‘Ayaṃ kho, panānanda, vihāro tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī’’tiādīsu (ma. ni. 3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha pana ajjhattajjhatte daṭṭhabbo. Tesaṃ ajjhattānaṃ vavatthāne ajjhattavavatthāne. Vatthunānatteti vatthūnaṃ nānābhāve, nānāvatthūsūti attho. Ettha javanamanoviññāṇassa paccayabhūto bhavaṅgamanopi cakkhādipañcakaṃ viya uppattiṭṭhānattā vatthūti vutto. Āvajjanampi tannissitameva kātabbaṃ.

16.

Bahiddhāti chahi ajjhattajjhattehi bahibhūtesu tesaṃ visayesu. Gocaranānatteti visayanānatte.

17.Cariyāvavatthāneti viññāṇacariyāaññāṇacariyāñāṇacariyāvasena cariyānaṃ vavatthāne. ‘‘Cariyavavatthāne’’ti rassaṃ katvāpi paṭhanti.

18.Catudhammavavatthāneti kāmāvacarabhūmiādīnaṃ cuddasannaṃ catukkānaṃ vasena catunnaṃ catunnaṃ dhammānaṃ vavatthāne. Bhūmīti ca ‘‘bhūmigatañca vehāsaṭṭhañcā’’tiādīsu (saṃ. ni. 1.136) pathaviyaṃ vattati. ‘‘Abhūmiṃ tāta, mā sevā’’tiādīsu (jā. 1.6.34) visaye. ‘‘Sukhabhūmiyaṃ kāmāvacare’’tiādīsu (dha. sa. 988) uppajjanaṭṭhāne. Idha pana koṭṭhāse vattati. Paricchedetipi vadanti.

19.Navadhammavavatthāneti kāmāvacarakusalādivasena pāmojjamūlakavasena yoniso manasikāramūlakavasena ca navannaṃ navannaṃ dhammānaṃ vavatthāne. Imesu ca pañcasu ñāṇesu paṭhamaṃ ajjhattadhammā vavatthāpetabbāti vatthunānatte ñāṇaṃ paṭhamaṃ vuttaṃ, tato tesaṃ visayā vavatthāpetabbāti tadanantaraṃ gocaranānatte ñāṇaṃ vuttaṃ, tato parāni tīṇi ñāṇāni tiṇṇaṃ catunnaṃ navannaṃ vasena gaṇanānulomena vuttāni.

20. Idāni yasmā nāmarūpasseva pabhedato vavatthāpanañāṇaṃ ñātapariññā, tadanantaraṃ tīraṇapariññā, tadanantaraṃ pahānapariññāti tisso pariññā. Taṃsambandhā ca bhāvanāsacchikiriyā honti, tasmā dhammanānattañāṇānantaraṃ ñātaṭṭhe ñāṇādīni pañca ñāṇāni uddiṭṭhāni. Tisso hi pariññā ñātapariññā tīraṇapariññā pahānapariññā ca. Tattha ‘‘ruppanalakkhaṇaṃ rūpaṃ, vedayitalakkhaṇā vedanā’’ti evaṃ tesaṃ tesaṃ dhammānaṃ paccattalakkhaṇasallakkhaṇavasena pavattā paññā ñātapariññā nāma. ‘‘Rūpaṃ aniccaṃ dukkhaṃ anattā, vedanā aniccā dukkhā anattā’’tiādinā nayena tesaṃ tesaṃ dhammānaṃ sāmaññalakkhaṇaṃ āropetvā pavattā lakkhaṇārammaṇikavipassanāpaññā tīraṇapariññā nāma. Tesuyeva pana dhammesu niccasaññādipajahanavasena pavattā lakkhaṇārammaṇikavipassanāva pahānapariññā nāma.

Tattha saṅkhāraparicchedato paṭṭhāya yāva paccayapariggahā ñātapariññāya bhūmi. Etasmiñhi antare dhammānaṃ paccattalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Kalāpasammasanato paṭṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhūmi. Etasmiñhi antare sāmaññalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Bhaṅgānupassanaṃ ādiṃ katvā upari pahānapariññāya bhūmi. Tato paṭṭhāya hi ‘‘aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatī’’ti (paṭi. ma. 1.52) evaṃ niccasaññādipahānasādhikānaṃ sattannaṃ anupassanānaṃ ādhipaccaṃ hoti.

Tattha abhiññāpaññāti dhammānaṃ ruppanādisabhāvena jānanapaññā. Sā hi sobhanaṭṭhena abhisaddena ‘‘tesaṃ tesaṃ dhammānaṃ sabhāvajānanavasena sobhanaṃ jānana’’nti katvā abhiññāti vuccati. Ñātaṭṭhe ñāṇanti jānanasabhāvaṃ ñāṇaṃ.

21.Pariññāpaññāti jānanapaññā. Sā hi byāpanaṭṭhena parisaddena ‘‘aniccādisāmaññalakkhaṇavasena sakiccasamāpanavasena vā byāpitaṃ jānana’’nti katvā pariññāti vuccati. Tīraṇaṭṭhe ñāṇanti upaparikkhaṇasabhāvaṃ, sammasanasabhāvaṃ vā ñāṇaṃ.

22.Pahānepaññāti niccasaññādīnaṃ pajahanā paññā, pajahatīti vā, pajahanti etenāti vā pahānaṃ. Pariccāgaṭṭheñāṇanti pariccajanasabhāvaṃ ñāṇaṃ.

23.Bhāvanāpaññāti vaḍḍhanapaññā. Ekarasaṭṭhe ñāṇanti ekakiccasabhāvaṃ ñāṇaṃ, vimuttirasena vā ekarasasabhāvaṃ ñāṇaṃ.

24.Sacchikiriyāpaññāti paṭivedhavasena paṭilābhavasena vā paccakkhakaraṇapaññā. Phassanaṭṭhe ñāṇanti tadubhayavaseneva vindanasabhāvaṃ ñāṇaṃ.

25-28. Idāni yasmā pahānabhāvanāsacchikiriyañāṇāni ariyamaggaphalasampayuttānipi honti, tasmā tadanantaraṃ ariyapuggalānaṃyeva labbhamānāni cattāri paṭisambhidāñāṇāni uddiṭṭhāni. Tatthāpi paccayuppanno attho dukkhasaccaṃ viya pākaṭo suviññeyyo cāti paṭhamaṃ atthapaṭisambhidāñāṇaṃ uddiṭṭhaṃ, tassa atthassa hetudhammavisayattā tadanantaraṃ dhammapaṭisambhidāñāṇaṃ, tadubhayassa niruttivisayattā tadanantaraṃ niruttipaṭisambhidāñāṇaṃ, tesu tīsupi ñāṇesu pavattanato tadanantaraṃ paṭibhānapaṭisambhidāñāṇaṃ. Pa-kāraṃ dīghaṃ katvā ca paṭhanti.

29-31. Ito parāni vihāraṭṭhe ñāṇādīni tīṇi ñāṇāni ariyānaṃyeva sambhavato paṭisambhidāpabhedato ca paṭisambhidāñāṇānantaraṃ uddiṭṭhāni. Vihāraṭṭhe ñāṇañhi dhammapaṭisambhidā hoti, samāpattaṭṭhe ñāṇaṃ atthapaṭisambhidā. Dhammasabhāve ñāṇañhi paṭisambhidākathāyaṃ (paṭi. ma. 2.30) dhammapaṭisambhidāti vuttaṃ. Nibbāne ñāṇaṃ pana atthapaṭisambhidā eva. Tattha vihāranānatteti aniccānupassanādivasena nānāvipassanāvihāre. Vihāraṭṭheti vipassanāvihārasabhāve. Vihāroti ca sasampayuttā vipassanā eva. Samāpattinānatteti animittādivasena nānāphalasamāpattiyaṃ. Samāpattīti ca lokuttaraphalabhūtā cittacetasikadhammā. Vihārasamāpattinānatteti ubhayavasena vuttaṃ.

32. Tato vihārasamāpattiñāṇasādhakassa ‘‘dubhato vuṭṭhānavivaṭṭane paññā’’ti pubbe vuttassāpi maggañāṇassa āsavasamucchedasamatthataṃ anantaraphaladāyakattañca kāraṇena visesetvā aparenākārena vattukāmena tadeva ‘‘ānantarikasamādhimhi ñāṇa’’nti uddiṭṭhaṃ. Tattha avikkhepaparisuddhattāti vikkhipati tena cittanti vikkhepo, uddhaccassetaṃ nāmaṃ. Na vikkhepo avikkhepo, uddhaccapaṭipakkhassa samādhissetaṃ nāmaṃ. Parisuddhassa bhāvo parisuddhattaṃ, avikkhepassa parisuddhattaṃ avikkhepaparisuddhattaṃ, tasmā avikkhepaparisuddhattā samādhissa parisuddhabhāvenāti attho. Idañhi āsavasamucchedassa anantaraphaladāyakattassa ca kāraṇavacanaṃ. Āsavasamucchedeti ettha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ, okāsato yāva bhavaggaṃ savantīti vā āsavā, etaṃ dhammaṃ etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ā-kāro. Cirapārivāsikaṭṭhena madirādayo āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsikaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ –

‘‘Purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosi, atha pacchā samabhavī’’tiādi.

Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā, samucchijjati etenāti samucchedo. Paññāti kāmāsavādīnaṃ catunnaṃ āsavānaṃ samucchede paññā.

Ānantarikasamādhimhiñāṇanti attano pavattisamanantaraṃ niyameneva phalappadānato ānantarikoti laddhanāmo maggasamādhi. Na hi maggasamādhimhi uppanne tassa phaluppattinisedhako koci antarāyo atthi. Yathāha –

‘‘Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī. Sabbepi maggasamaṅgino puggalā ṭhitakappino’’ti (pu. pa. 17).

Idaṃ tena ānantarikasamādhinā sampayuttaṃ ñāṇaṃ.

33. Iminā maggañāṇena phalappattānaṃ ariyānaṃyeva sambhavato imassa ñāṇassa anantaraṃ araṇavihārañāṇādīni cattāri ñāṇāni uddiṭṭhāni. Tatrāpi ca arahatoyeva satatameva ca sambhavato araṇavihāre ñāṇaṃ paṭhamaṃ uddiṭṭhaṃ, tadanantaraṃ nirodhassa anāgāmiarahantānaṃ sambhavepi bahusambhārattā visesena ca nirodhassa nibbānasammatattā ca nirodhasamāpattiyā ñāṇaṃ uddiṭṭhaṃ, tadanantaraṃ parinibbānassa kālantare parinibbānakālaṃ āhacca ṭhitattā dīghakālikanti parinibbāne ñāṇaṃ uddiṭṭhaṃ, tadanantaraṃ samasīsaṭṭhassa sabbakilesakhayānantaraṃ parinibbānakālaṃ āhacca ṭhitattā rassakālikanti samasīsaṭṭhe ñāṇaṃ uddiṭṭhaṃ. Tattha santo cāti ca-kāro dassanādhipateyyañca santo vihārādhigamo ca paṇītādhimuttatā cāti tīhipi padehi sambandhitabbo. Dassananti vipassanāñāṇaṃ, adhipatiyeva ādhipateyyaṃ, adhipatito vā āgatattā ādhipateyyaṃ, dassanañca taṃ ādhipateyyañcāti dassanādhipateyyaṃ. Viharatīti vihāro, viharanti tena vāti vihāro, adhigammati pāpuṇīyatīti adhigamo, vihāro eva adhigamo vihārādhigamo. So ca kilesapariḷāhavirahitattā nibbutoti santo. So ca arahattaphalasamāpattipaññā. Uttamaṭṭhena atappakaṭṭhena ca paṇīto, padhānabhāvaṃ nītoti vā paṇīto, paṇīte adhimutto visaṭṭhacitto tapparamo paṇītādhimutto, tassa bhāvo paṇītādhimuttatā. Sā ca phalasamāpattādhimuttā pubbabhāgapaññā eva.

Araṇavihāreti nikkilesavihāre. Rāgādayo hi raṇanti satte cuṇṇenti pīḷentīti raṇā, raṇanti etehi sattā kandanti paridevantīti vā raṇā. Vutto tividhopi vihāro. Natthi etassa raṇāti araṇo. Vividhe paccanīkadhamme haranti etenāti vihāro. Tasmiṃ araṇe vihāre. Niddesavāre (paṭi. ma. 1.82) vuttapaṭhamajjhānādīni ca paṇītādhimuttatāya eva saṅgahitāni. Phalasamāpattiṃ samāpajjitukāmatāya hi paṭhamajjhānādiṃ samāpajjitvā vuṭṭhāya jhānasampayuttadhamme vipassati, yā ca araṇavibhaṅgasuttante (ma. ni. 3.323 ādayo) bhagavatā desitā araṇapaṭipadā, sāpi imināva saṅgahitāti veditabbā . Vuttañhi tattha bhagavatā –

‘‘Araṇavibhaṅgaṃ vo, bhikkhave, desessāmi…pe… na kāmasukhaṃ anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ussādanañca jaññā, apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya na apasādeyya, dhammameva deseyya. Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyya, rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe, ataramānova bhāseyya no taramāno, janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyāti. Ayamuddeso araṇavibhaṅgassa …pe… tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ…pe… anatthasaṃhitaṃ, adukkho eso dhammo avighāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Adukkho eso dhammo …pe… tasmā eso dhammo araṇo. Tatra, bhikkhave, yāyaṃ majjhimā paṭipadā tathāgatena abhisambuddhā…pe… adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yāyaṃ nevussādanā na apasādanā dhammadesanā ca, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yadidaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho atthasaṃhito, adukkho eso dhammo…pe… tasmā eso dhammo araṇo …pe… tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo bhūto taccho atthasaṃhito, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yadidaṃ ataramānassa bhāsitaṃ, adukkho eso dhammo…pe… tasmā eso dhammo araṇo…pe… tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo…pe… tasmā eso dhammo araṇoti. Tasmātiha, bhikkhave, saraṇañca dhammaṃ jānissāma, araṇañca dhammaṃ jānissāma. Saraṇañca dhammaṃ ñatvā araṇañca dhammaṃ ñatvā araṇaṃ paṭipadaṃ paṭipajjissāmāti evañhi vo, bhikkhave, sikkhitabbaṃ. Subhūti ca pana, bhikkhave, kulaputto araṇapaṭipadaṃ paṭipanno’’ti.

Tattha majjhimā paṭipadā dassanādhipateyyena ca santena vihārādhigamena ca saṅgahitā. Kāmasukhaṃ attakilamathaṃ ananuyogo majjhimā paṭipadā eva. Arahato hi vipassanāpubbabhāgamajjhimā paṭipadā hoti, arahattaphalasamāpatti aṭṭhaṅgamaggavasena majjhimā paṭipadā ca. Sesā pana paṇītādhimuttatāya eva saṅgahitāti veditabbā. Kiñcāpi sabbepi arahanto araṇavihārino, aññe arahanto dhammaṃ desentā ‘‘sammāpaṭipanne sammāpaṭipannā’’ti ‘‘micchāpaṭipanne micchāpaṭipannā’’ti puggalavasenāpi ussādanāpasādanāni katvā dhammaṃ desenti. Subhūtitthero pana ‘‘ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā’’ti dhammavaseneva dhammaṃ desesi. Teneva bhagavā taṃyeva araṇapaṭipadaṃ paṭipannoti ca vaṇṇesi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī’’ti (a. ni. 1.198, 201) ca araṇavihārīnaṃ aggaṭṭhāne ṭhapesīti.

34.Dvīhi balehīti samathabalavipassanābalehi. Samannāgatattāti yuttattā paripuṇṇattā vā. Tayo cāti vibhattivipallāso, tiṇṇañcāti vuttaṃ hoti. Saṅkhārānanti vacīsaṅkhārakāyasaṅkhāracittasaṅkhārānaṃ. Paṭippassaddhiyāti paṭippassaddhatthaṃ nirodhatthaṃ, appavattatthanti vuttaṃ hoti. Soḷasahīti aniccānupassanādīni aṭṭha, maggaphalāni aṭṭhāti soḷasahi. Ñāṇacariyāhīti ñāṇappavattīhi. Navahīti rūpārūpāvacarasamādhi tadupacāro cāti navahi. Vasibhāvatā paññāti lahutā, yathāsukhavattanaṃ issariyaṃ vaso, so assa atthīti vasī, vasino bhāvo vasibhāvo, vasibhāvo eva vasibhāvatā, yathā pāṭikulyameva pāṭikulyatā. Evaṃvidhā paññā vasibhāvatāya paññāti vā attho. Si-kāraṃ dīghaṃ katvā ca paṭhanti. Samannāgatattā ca paṭippassaddhiyā ca ñāṇacariyāhi ca samādhicariyāhi cāti ca-kāro sambandhitabbo.

Nirodhasamāpattiyā ñāṇanti anāgāmiarahantānaṃ nirodhasamāpattinimittaṃ ñāṇaṃ, yathā ajinamhi haññate dīpīti. Nirodhasamāpattīti ca nevasaññānāsaññāyatanassa abhāvamattaṃ, na koci dhammo, paññattimattaṃ abhāvamattattā nirodhoti ca. Samāpajjantena samāpajjīyati nāmāti samāpattīti ca vuccati.

35.Sampajānassāti sammā pakārehi jānātīti sampajāno. Tassa sampajānassa. Pavattapariyādāneti pavattanaṃ pavattaṃ, samudācāroti attho. Kilesapavattaṃ khandhapavattañca. Tassa pavattassa pariyādānaṃ parikkhayo appavatti pavattapariyādānaṃ. Tasmiṃ pavattapariyādāne. Parinibbāne ñāṇanti arahato kāmacchandādīnaṃ parinibbānaṃ appavattaṃ anupādisesaparinibbānañca paccavekkhantassa tasmiṃ kilesaparinibbāne khandhaparinibbāne ca pavattaṃ ñāṇaṃ.

36.Sabbadhammānanti sabbesaṃ tebhūmakadhammānaṃ. Sammā samucchedeti santatisamucchedavasena suṭṭhu nirodhe. Nirodhe ca anupaṭṭhānatāti nirodhe gate puna na upaṭṭhānatāya, puna anuppattiyanti attho. Sammāsamucchede ca nirodhe ca anupaṭṭhānatā cāti ca-kāro sambandhitabbo.

Samasīsaṭṭhe ñāṇanti nekkhammādīni sattatiṃsa samāni, taṇhādīni terasa sīsāni. Paccanīkadhammānaṃ samitattā samāni, yathāyogaṃ padhānattā ca koṭittā ca sīsāni. Ekasmiṃ iriyāpathe vā ekasmiṃ roge vā sabhāgasantativasena ekasmiṃ jīvitindriye vā nekkhammādīni samāni ca saddhādīni sīsāni ca assa santīti samasīsī, samasīsissa attho samasīsaṭṭho. Tasmiṃ samasīsaṭṭhe, samasīsibhāveti attho. Ekasmiṃ iriyāpathe roge vā sabhāgasantativasena jīvite vā vipassanaṃ ārabhitvā tasmiṃyeva iriyāpathe roge sabhāgajīvite vā cattāri maggaphalāni patvā, tasmiṃyeva parinibbāyantassa arahatoyeva samasīsibhāvo hotīti tasmiṃ samasīsibhāve ñāṇanti vuttaṃ hoti. Vuttañca puggalapaññattiyaṃ (pu. pa. 16), tassā ca aṭṭhakathāyaṃ (pu. pa. aṭṭha. 16) –

‘‘Katamo ca puggalo samasīsī? Yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ vuccati puggalo samasīsī’’ti (pu. pa. 16).

‘‘Samasīsiniddese apubbaṃ acarimanti apure apacchā, santatipaccuppannavasena ekavāraṃyeva, ekakālaṃyevāti attho. Pariyādānanti parikkhayo. Ayanti ayaṃ puggalo samasīsī nāma vuccati. So panesa tividho hoti iriyāpathasamasīsī rogasamasīsī jīvitasamasīsīti. Tattha yo caṅkamantova vipassanaṃ ārabhitvā arahattaṃ patvā caṅkamantova parinibbāti, yo ṭhitakova vipassanaṃ ārabhitvā arahattaṃ patvā ṭhitakova parinibbāti, yo nisinnova vipassanaṃ ārabhitvā arahattaṃ patvā nisinnova parinibbāti, yo nipannova vipassanaṃ ārabhitvā arahattaṃ patvā nipannova parinibbāti, ayaṃ iriyāpathasamasīsī nāma. Yo pana ekaṃ rogaṃ patvā antorogeyeva vipassanaṃ ārabhitvā arahattaṃ patvā teneva rogena parinibbāti, ayaṃ rogasamasīsī nāma. Kataro jīvitasamasīsī? Terasa sīsāni. Tattha kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati, pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati, avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti, jīvitindriyapariyādāyakaṃ cittaṃ avijjaṃ pariyādātuṃ na sakkoti. Avijjāpariyādāyakaṃ cittaṃ aññaṃ, jīvitindriyapariyādāyakaṃ cittaṃ aññaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma. Kathamidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti. Sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatime paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyati. Imāya vārasamatāya eva ubhayasīsapariyādānampi samaṃ hoti nāma. Tenāyaṃ puggalo ‘jīvitasamasīsī’ti vuccati. Ayameva ca idha adhippeto’’ti.

37. Idāni yasmā sutamayasīlamayabhāvanāmayañāṇāni vaṭṭapādakāni sallekhā nāma na honti, lokuttarapādakāneva etāni ca aññāni ca ñāṇāni sallekhāti vuccanti, tasmā paccanīkasallekhanākārena pavattāni ñāṇāni dassetuṃ samasīsaṭṭhe ñāṇānantaraṃ sallekhaṭṭhe ñāṇaṃ uddiṭṭhaṃ. Tattha puthunānattatejapariyādāne paññāti lokuttarehi asammissaṭṭhena puthūnaṃ rāgādīnañca nānattānaṃ nānāsabhāvānaṃ kāmacchandādīnañca santāpanaṭṭhena ‘‘tejā’’ti laddhanāmānaṃ dussīlyādīnañca pariyādāne khepane paññā, nekkhammādimhi sattatiṃsabhede dhamme paññāti vuttaṃ hoti. Atha vā puthubhūtā nānattabhūtā ca tejā eva tesaṃ puthubhūtānaṃ nānattabhūtānaṃ dussīlyādīnaṃ pañcannaṃ tejānaṃ pariyādāne paññāti attho. Tejehiyeva puthūnaṃ nānattānañca saṅgahaṃ niddesavāre pakāsayissāma.

Sallekhaṭṭhe ñāṇanti paccanīkadhamme sallekhati samucchindatīti sallekho, tasmiṃ nekkhammādike sattatiṃsappabhede sallekhasabhāve ñāṇaṃ. ‘‘Pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo’’tiādinā (ma. ni. 1.83) nayena bhagavatā sallekhasuttante vutto catucattālīsabhedopi sallekho iminā saṅgahitoyevāti veditabbo.

38. Idāni sallekhe ṭhitena kattabbaṃ sammappadhānavīriyaṃ dassetuṃ tadanantaraṃ vīriyārambhe ñāṇaṃ uddiṭṭhaṃ. Tattha asallīnattapahitattapaggahaṭṭheti kosajjavasena asallīno asaṅkucito attā assāti asallīnatto. Attāti cittaṃ. Yathāha –

‘‘Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā’’ti. ādi (dha. pa. 80-82) –

Kāye ca jīvite ca anapekkhatāya pahito pesito vissaṭṭho attā etenāti pahitatto. Attāti attabhāvo. Yathāha – ‘‘yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyyā’’tiādi (pāci. 880) . Asallīnatto ca so pahitatto cāti asallīnattapahitatto. Sahajātadhamme paggaṇhāti upatthambhetīti paggaho, paggaho eva attho paggahaṭṭho, paggahasabhāvoti attho. Asallīnattapahitattassa paggahaṭṭho asallīnattapahitattapaggahaṭṭho. Tasmiṃ asallīnattapahitattapaggahaṭṭhe. ‘‘Tasmātiha, bhikkhave, tumhepi appaṭivānaṃ padaheyyātha. Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, upasussatu sarīre maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’’ti (a. ni. 2.5) vuttattā asallīnattapahitattavacanena padhānasmiṃ appaṭivānitā anivattanatā vuttā. Paggahaṭṭhavacanena pana kosajjuddhaccavimuttaṃ samappavattaṃ vīriyaṃ vuttaṃ.

Vīriyārambhe ñāṇanti vīrabhāvo vīriyaṃ, vīrānaṃ vā kammaṃ, vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Tadetaṃ ussāhalakkhaṇaṃ, sahajātānaṃ dhammānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, ‘‘saṃviggo yoniso padahatī’’ti (a. ni. 4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbasampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ. Vīriyasaṅkhāto ārambho vīriyārambho. Iminā sesārambhe paṭikkhipati. Ayañhi ārambhasaddo kamme āpattiyaṃ kiriyāyaṃ vīriye hiṃsāyaṃ vikopaneti anekesu atthesu āgato.

‘‘Yaṃkiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo’’ti. (su. ni. 749) –

Ettha hi kammaṃ ārambhoti āgataṃ. ‘‘Ārambhati ca vippaṭisārī ca hotī’’ti (a. ni. 5.142; pu. pa. 191) ettha āpatti. ‘‘Mahāyaññā mahārambhā, na te honti mahapphalā’’ti (a. ni. 4.39; saṃ. ni. 1.120) ettha yūpussāpanādikiriyā. ‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane’’ti (saṃ. ni. 1.185) ettha vīriyaṃ. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārambhantī’’ti (ma. ni. 2.51-52) ettha hiṃsā. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10; ma. ni. 1.293) ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana vīriyameva adhippetaṃ. Tena vuttaṃ ‘‘vīriyasaṅkhāto ārambho vīriyārambho’’ti. Vīriyañhi ārabhanakavasena ārambhoti vuccati. Tasmiṃ vīriyārambhe ñāṇaṃ. Asallīnattā pahitattātipi paṭhanti, asallīnabhāvena pahitabhāvenāti attho. Purimapāṭhoyeva sundaro. Keci pana ‘‘satidhammavicayavīriyapītisambojjhaṅgānaṃ samatā asallīnattatā, satisamādhipassaddhiupekkhāsambojjhaṅgānaṃ samatā pahitattatā, sattannaṃ sambojjhaṅgānaṃ samatā paggahaṭṭho’’ti vaṇṇayanti.

39. Idāni sammāvāyāmasiddhaṃ maggaphalaṃ pattena lokahitatthaṃ dhammadesanā kātabbāti dassetuṃ tadanantaraṃ atthasandassane ñāṇaṃ uddiṭṭhaṃ. Tattha nānādhammappakāsanatāti sabbasaṅkhatāsaṅkhatavasena nānādhammānaṃ pakāsanatā dīpanatā desanatā. Pakāsanatāti ca pakāsanā eva. Atthasandassaneti nānāatthānaṃ paresaṃ sandassane. Dhammā ca atthā ca te eva.

40. Idāni paresaṃ dhammiyā kathāya sandassentassa tassa ariyapuggalassa yathāsabhāvadhammadesanākāraṇaṃ dassanavisuddhiṃ dassetuṃ tadanantaraṃ dassanavisuddhiñāṇaṃ uddiṭṭhaṃ. Tattha sabbadhammānaṃ ekasaṅgahatā nānattekattapaṭivedheti sabbesaṃ saṅkhatāsaṅkhatadhammānaṃ ekasaṅgahatāya ca kāmacchandādīnaṃ nānattassa ca nekkhammādīnaṃ ekattassa ca paṭivedho, abhisamayoti attho. So pana maggapaññā phalapaññā ca. Maggapaññā saccābhisamayakkhaṇe saccābhisamayavasena paṭivijjhatīti paṭivedho, phalapaññā paṭividdhattā paṭivedho. Ekasaṅgahatāti ettha jātisaṅgaho, sañjātisaṅgaho, kiriyāsaṅgaho, gaṇanasaṅgahoti catubbidho saṅgaho. Tattha ‘‘sabbe khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe suddā āgacchantu’’, ‘‘yā, cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ jātisaṅgaho nāma. ‘‘Ekajātikā āgacchantū’’ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahitā. ‘‘Sabbe kosalakā āgacchantu, sabbe māgadhikā, sabbe bhārukacchakā āgacchantu’’, ‘‘yo, cāvuso visākha, sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ sañjātisaṅgaho nāma. ‘‘Ekaṭṭhāne jātā saṃvaḍḍhā āgacchantū’’ti vuttaṭṭhāne viya hi idha sabbe jātiṭṭhānena nivutthokāsena ekasaṅgahitā. ‘‘Sabbe hatthārohā āgacchantu, sabbe assārohā āgacchantu, sabbe rathikā āgacchantu’’, ‘‘yā, cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ kiriyāsaṅgaho nāma. Sabbeva hi te attano kiriyākaraṇena ekasaṅgahitā. ‘‘Cakkhāyatanaṃ katamaṃ khandhagaṇanaṃ gacchati, cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471) ayaṃ gaṇanasaṅgaho nāma. Ayamidha adhippeto. Tathaṭṭhādīsu dvādasasu ākāresu visuṃ visuṃ ekena saṅgaho gaṇanaparicchedo etesanti ekasaṅgahā, ekasaṅgahānaṃ bhāvo ekasaṅgahatā.

Dassanavisuddhiñāṇanti maggaphalañāṇaṃ dassanaṃ. Dassanameva visuddhi dassanavisuddhi, dassanavisuddhi eva ñāṇaṃ dassanavisuddhiñāṇaṃ. Maggañāṇaṃ visujjhatīti dassanavisuddhi, phalañāṇaṃ visuddhattā dassanavisuddhi.

41. Idāni dassanavisuddhisādhakāni vipassanāñāṇāni dvidhā dassetuṃ tadanantaraṃ khantiñāṇapariyogāhaṇañāṇāni uddiṭṭhāni. Tattha viditattā paññāti rūpakkhandhādīnaṃ aniccādito viditattā pavattā paññā. Khantiñāṇanti viditameva khamatīti khanti, khanti eva ñāṇaṃ khantiñāṇaṃ. Etena adhivāsanakhantiṃ paṭikkhipati. Etaṃ kalāpasammasanādivasena pavattaṃ taruṇavipassanāñāṇaṃ.

42.Phuṭṭhattā paññāti rūpakkhandhādīnaṃ aniccādivasena ñāṇaphassena phuṭṭhattā pavattā paññā. Pariyogāhaṇe ñāṇanti phuṭṭhameva pariyogāhati pavisatīti pariyogāhaṇaṃ ñāṇaṃ. Gā-kāraṃ rassaṃ katvāpi paṭhanti. Etaṃ bhaṅgānupassanādivasena pavattaṃ tikkhavipassanāñāṇaṃ. Keci pana ‘‘vipassanāñāṇameva saddhāvāhissa khantiñāṇaṃ, paññāvāhissa pariyogāhaṇañāṇa’’nti vadanti. Evaṃ sante etāni dve ñāṇāni ekassa na sambhavanti , tadasambhave ekassa sāvakassa sattasaṭṭhi sāvakasādhāraṇañāṇāni na sambhavanti, tasmā taṃ na yujjati.

43. Idāni yasmā puthujjanā sekkhā ca vipassanūpage khandhādayo dhamme sakale eva sammasanti, na tesaṃ ekadesaṃ, tasmā tesaṃ padesavihāro na labbhati, arahatoyeva yathāruci padesavihāro labbhatīti dassanavisuddhisādhakāni ñāṇāni vatvā tadanantaraṃ arahato dassanavisuddhisiddhaṃ padesavihārañāṇaṃ uddiṭṭhaṃ. Tattha samodahane paññāti khandhādīnaṃ ekadesassa vedanādhammassa samodahanapaññā, sampiṇḍanapaññā rāsikaraṇapaññā. Samodhāne paññātipi pāṭho, soyeva attho.

Padesavihāre ñāṇanti khandhādīnaṃ padesena ekadesena avayavena vihāro padesavihāro, tasmiṃ padesavihāre ñāṇaṃ. Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpadhammapadesoti nānāvidho. Evaṃ nānāvidho cesa vedanā eva. Kathaṃ? Pañcannaṃ khandhānaṃ vedanākkhandhavasena khandhekadeso, dvādasannaṃ āyatanānaṃ vedanāvasena dhammāyatanekadeso, aṭṭhārasannaṃ dhātūnaṃ vedanāvasena dhammadhātekadeso, catunnaṃ saccānaṃ vedanāvasena dukkhasaccekadeso, bāvīsatiyā indriyānaṃ pañcavedanindriyavasena indriyekadeso, dvādasannaṃ paṭiccasamuppādaṅgānaṃ phassapaccayā vedanāvasena paccayākārekadeso, catunnaṃ satipaṭṭhānānaṃ vedanānupassanāvasena satipaṭṭhānekadeso, catunnaṃ jhānānaṃ sukhaupekkhāvasena jhānekadeso, nāmarūpānaṃ vedanāvasena nāmarūpekadeso, kusalādīnaṃ sabbadhammānaṃ vedanāvasena dhammekadesoti evaṃ vedanā eva khandhādīnaṃ padeso, tassā vedanāya eva paccavekkhaṇavasena padesavihāro.

44. Idāni yasmā samādhibhāvanāmayañāṇādīni bhāventā puthujjanā sekkhā ca te te bhāvetabbabhāvanādhamme adhipatī jeṭṭhake katvā tena tena pahātabbe tappaccanīke nānāsabhāve dhamme anekādīnave ādīnavato paccavekkhitvā tassa tassa bhāvanādhammassa vasena cittaṃ patiṭṭhapetvā te te paccanīkadhamme pajahanti. Pajahantā vipassanākāle sabbasaṅkhāre suññato disvā pacchā samucchedena pajahanti, tathā pajahantā ca ekābhisamayavasena saccāni paṭivijjhantā pajahanti. Yathāvutteheva ākārehi sabbepi ariyā yathāyogaṃ paṭipajjanti, tasmā padesavihārañāṇānantaraṃ saññāvivaṭṭañāṇādīni cha ñāṇāni yathākkamena uddiṭṭhāni. Tattha adhipatattā paññāti nekkhammādīnaṃ adhipatibhāvena nekkhammādīni adhikāni katvā tadadhikabhāvena pavattā paññāti attho. Saññāvivaṭṭe ñāṇanti saññāya vivaṭṭanaṃ parāvaṭṭanaṃ parammukhabhāvoti saññāvivaṭṭo, yāya saññāya te te bhāvanādhamme adhipatiṃ karoti, tāya saññāya hetubhūtāya, karaṇabhūtāya vā tato tato kāmacchandādito vivaṭṭane ñāṇanti vuttaṃ hoti. Etto vivaṭṭoti avuttepi yato vivaṭṭati, tato eva vivaṭṭoti gayhati yathā vivaṭṭanānupassanāya. Sā pana saññā sañjānanalakkhaṇā, tadevetanti puna sañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisakesu migapotakānaṃ purisāti uppannasaññā viya.

45.Nānatte paññāti nānāsabhāve bhāvetabbato aññasabhāve kāmacchandādike ādīnavadassanena pavattā paññā. Nānatteti ca nimittatthe bhummavacanaṃ. Nānattappahānaṃ vā nānattaṃ, nānattappahānanimittaṃ nānattappahānahetu nekkhammādīsu paññāti adhippāyo. Cetovivaṭṭe ñāṇanti cetaso kāmacchandādito vivaṭṭanaṃ nekkhammādīsu ñāṇaṃ. Cetoti cettha cetanā adhippetā. Sā cetanābhāvalakkhaṇā, abhisandahanalakkhaṇā vā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā sakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya. Accāyikakammānussaraṇādīsu ca panāyaṃ sampayuttānaṃ ussāhanabhāvena pākaṭā hoti.

46.Adhiṭṭhānepaññāti nekkhammādivasena cittassa patiṭṭhāpane paññā. Cittavivaṭṭe ñāṇanti kāmacchandādipahānavasena cittassa vivaṭṭane ñāṇaṃ . Cittañcettha vijānanalakkhaṇaṃ, pubbaṅgamarasaṃ, sandhānapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ.

47.Suññate paññāti attattaniyasuññatāya anattānattaniye pavattā anattānupassanā paññā. Ñāṇavivaṭṭe ñāṇanti ñāṇameva abhinivesato vivaṭṭatīti vivaṭṭo, taṃ ñāṇavivaṭṭabhūtaṃ ñāṇaṃ.

48.Vosagge paññāti ettha vosajjatīti vosaggo, kāmacchandādīnaṃ vosaggo nekkhammādimhi paññā. Vimokkhavivaṭṭe ñāṇanti kāmacchandādikehi vimuccatīti vimokkho, vimokkho eva vivaṭṭo vimokkhavivaṭṭo, so eva ñāṇaṃ.

49.Tathaṭṭhe paññāti ekekassa saccassa catubbidhe catubbidhe aviparītasabhāve kiccavasena asammohato pavattā paññā. Saccavivaṭṭe ñāṇanti catūsu saccesu dubhato vuṭṭhānavasena vivaṭṭatīti saccavivaṭṭo, so eva ñāṇaṃ. Ekameva ñāṇaṃ adhipatikatadhammavasena saññāvivaṭṭoti, pahātabbadhammavasena cetovivaṭṭoti, cittapatiṭṭhāpanavasena cittavivaṭṭoti, paccanīkapahānavasena vimokkhavivaṭṭoti evaṃ catudhā vuttaṃ. Anattānupassanāva suññatākāravasena ‘‘ñāṇavivaṭṭe ñāṇa’’nti vuttā. Maggañāṇameva heṭṭhā ‘‘magge ñāṇa’’nti ca, ‘‘ānantarikasamādhimhi ñāṇa’’nti ca dvidhā vuttaṃ, vivaṭṭanākāravasena ‘‘saccavivaṭṭe ñāṇa’’nti vuttaṃ.

50. Idāni tassa saccavivaṭṭañāṇavasena pavattassa āsavānaṃ khaye ñāṇassa vasena pavattāni kamato cha abhiññāñāṇāni uddiṭṭhāni. Tatthāpi lokapākaṭānubhāvattā ativimhāpananti paṭhamaṃ iddhividhañāṇaṃ uddiṭṭhaṃ, cetopariyañāṇassa visayato dibbasotañāṇaṃ oḷārikavisayanti dutiyaṃ dibbasotañāṇaṃ uddiṭṭhaṃ, sukhumavisayattā tatiyaṃ cetopariyañāṇaṃ uddiṭṭhaṃ. Tīsu vijjāsu pubbenivāsacchādakātītatamavinodakattā paṭhamaṃ pubbenivāsānussatiñāṇaṃ uddiṭṭhaṃ, paccuppannānāgatatamavinodakattā dutiyaṃ dibbacakkhuñāṇaṃ uddiṭṭhaṃ, sabbatamasamucchedakattā tatiyaṃ āsavānaṃ khaye ñāṇaṃ uddiṭṭhaṃ. Tattha kāyampīti rūpakāyampi. Cittampīti pādakajjhānacittampi. Ekavavatthānatāti parikammacittena ekato ṭhapanatāya ca dissamānakāyena, adissamānakāyena vā gantukāmakāle yathāyogaṃ kāyassapi cittassapi missīkaraṇatāya cāti vuttaṃ hoti. Kāyoti cettha sarīraṃ. Sarīrañhi asucisañcayato kucchitānaṃ kesādīnañceva cakkhurogādīnaṃ rogasatānañca āyabhūtato kāyoti vuccati. Sukhasaññañca lahusaññañcāti ettha catutthajjhānasampayuttaṃ ekaṃyeva saññaṃ ākāranānattato dvidhā katvā samuccayattho ca-saddo payutto. Catutthajjhānasmiñhi upekkhā santattā sukhanti vuttā, taṃsampayuttā saññā sukhasaññā. Sāyeva nīvaraṇehi ceva vitakkādipaccanīkehi ca vimuttattā lahusaññā. Adhiṭṭhānavasenāti adhikaṃ katvā ṭhānavasena, pavisanavasenāti adhippāyo. Adhiṭṭhānavasena cāti ca-saddo sambandhitabbo. Ettāvatā sabbappakārassa iddhividhassa yathāyogaṃ kāraṇaṃ vuttaṃ.

Ijjhanaṭṭhe paññāti ijjhanasabhāve paññā. Iddhividhe ñāṇanti ijjhanaṭṭhena iddhi, nipphattiatthena paṭilābhaṭṭhena cāti vuttaṃ hoti. Yañhi nipphajjati paṭilabbhati ca, taṃ ijjhatīti vuccati. Yathāha – ‘‘kāmaṃ kāmayamānassa, tassa cetaṃ samijjhatī’’ti (su. ni. 772). Tathā ‘‘nekkhammaṃ ijjhatīti iddhi, paṭiharatīti pāṭihāriyaṃ, arahattamaggo ijjhatīti iddhi, paṭiharatīti pāṭihāriya’’nti (paṭi. ma. 3.32). Aparo nayo – ijjhanaṭṭhena iddhi, upāyasampadāyetaṃ adhivacanaṃ. Upāyasampadā hi ijjhati adhippetaphalappasavanato. Yathāha – ‘‘ayaṃ kho citto gahapati sīlavā kalyāṇadhammo, sace paṇidahissati, anāgatamaddhānaṃ rājā assaṃ cakkavattīti. Ijjhissati hi sīlavato cetopaṇidhi visuddhattā’’ti (saṃ. ni. 4.352). Aparo nayo – etāya sattā ijjhantīti iddhi, ijjhantīti iddhā vuddhā ukkaṃsagatā hontīti vuttaṃ hoti. Iddhi eva vidhaṃ iddhividhaṃ, iddhikoṭṭhāso iddhivikappoti attho. Taṃ iddhividhaṃ ñāṇanti vuttaṃ hoti.

51.Vitakkavipphāravasenāti dibbasotadhātuuppādanatthaṃ parikammakaraṇakāle saddanimittesu attano vitakkavipphāravasena vitakkavegavasena. Vitakkoti cettha vitakketīti vitakko, vitakkanaṃ vā vitakko, ūhananti vuttaṃ hoti. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo, āhananapariyāhananaraso . Tathā hi tena yogāvacaro ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati. Ārammaṇe cittassa ānayanapaccupaṭṭhāno, tajjāsamannāhārena pana indriyena ca parikkhitte visaye anantarāyena uppajjanato āpāthagatavisayapadaṭṭhānoti vuccati. Nānattekattasaddanimittānanti nānāsabhāvānaṃ ekasabhāvānañca saddanimittānaṃ. Saddā eva cettha vitakkuppattikāraṇattā saṅkhāranimittattā ca nimittāni. Bherisaddādivasena ekagghanībhūtā, anekā vā saddā, nānādisāsu vā saddā, nānāsattānaṃ vā saddā nānattasaddā, ekadisāya saddā, ekasattassa vā saddā, bherisaddādivasena ekekasaddā vā ekattasaddā. Saddoti cettha sappatīti saddo, kathīyatīti attho. Pariyogāhaṇe paññāti pavisanapaññā, pajānanapaññāti attho. Sotadhātuvisuddhiñāṇanti savanaṭṭhena ca nijjīvaṭṭhena ca sotadhātu, sotadhātukiccakaraṇavasena ca sotadhātu viyātipi sotadhātu, parisuddhattā nirupakkilesattā visuddhi, sotadhātu eva visuddhi sotadhātuvisuddhi, sotadhātuvisuddhi eva ñāṇaṃ sotadhātuvisuddhiñāṇaṃ.

52.Tiṇṇannaṃ cittānanti somanassasahagatadomanassasahagataupekkhāsahagatavasena tiṇṇannaṃ cittānaṃ. Vipphārattāti vipphārabhāvena vegenāti attho. Hetuatthe nissakkavacanaṃ, cetopariyañāṇuppādanatthaṃ parikammakaraṇakāle paresaṃ tiṇṇannaṃ cittānaṃ vipphārahetunā. Indriyānaṃ pasādavasenāti cakkhādīnaṃ channaṃ indriyānaṃ pasādavasena, indriyānaṃ patiṭṭhitokāsā cettha phalūpacārena indriyānanti vuttā yathā ‘‘vippasannāni kho te, āvuso, indriyāni parisuddho chavivaṇṇo pariyodāto’’ti (mahāva. 60). Indriyapatiṭṭhitokāsesupi hadayavatthu eva idhādhippetaṃ. Pasādavasenāti ca anāvilabhāvavasena. ‘‘Pasādappasādavasenā’’ti vattabbe appasādasaddassa lopo katoti veditabbaṃ. Atha vā idamappasannanti gahaṇassa pasādamapekkhitvā eva sambhavato ‘‘pasādavasenā’’ti vacaneneva appasādopi vuttova hotīti veditabbaṃ. Nānattekattaviññāṇacariyā pariyogāhaṇe paññāti yathāsambhavaṃ nānāsabhāvaekasabhāvaekūnanavutiviññāṇapavattivijānanapaññā. Ettha asamāhitassa viññāṇacariyā nānattā, samāhitassa viññāṇacariyā ekattā. Sarāgādicittaṃ vā nānattaṃ, vītarāgādicittaṃ ekattaṃ. Cetopariyañāṇanti ettha pariyātīti pariyaṃ, paricchindatīti attho. Cetaso pariyaṃ cetopariyaṃ, cetopariyañca taṃ ñāṇañcāti cetopariyañāṇaṃ. Vipphāratātipi pāṭho, vipphāratāyāti attho.

53.Paccayappavattānaṃ dhammānanti paṭiccasamuppādavasena paccayato pavattānaṃ paccayuppannadhammānaṃ. Nānattekattakammavipphāravasenāti ettha akusalaṃ kammaṃ nānattaṃ, kusalaṃ kammaṃ ekattaṃ. Kāmāvacaraṃ vā kammaṃ nānattaṃ, rūpāvacarārūpāvacaraṃ kammaṃ ekattaṃ. Nānattekattakammavipphāravasena paccayapavattānaṃ dhammānaṃ pariyogāhaṇe paññāti sambandho. Pubbenivāsānussatiñāṇanti pubbe atītajātīsu nivutthakhandhā pubbenivāso. Nivutthāti ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā. Pubbe atītajātīsu nivutthadhammā vā pubbenivāso. Nivutthāti gocaranivāsena nivutthā attano viññāṇena viññātā paricchinnā, paraviññāṇena viññātāpi vā. Chinnavaṭumakānussaraṇādīsu te buddhānaṃyeva labbhanti . Pubbenivāsānussatīti yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussati, ñāṇanti tāya satiyā sampayuttaṃ ñāṇaṃ.

54.Obhāsavasenāti dibbena cakkhunā rūpadassanatthaṃ pasāritassa tejokasiṇaodātakasiṇaālokakasiṇānaṃ aññatarassa catutthajjhānārammaṇassa kasiṇobhāsassa vasena. Nānattekattarūpanimittānanti nānāsattānaṃ rūpāni, nānattakāyaṃ upapannānaṃ vā sattānaṃ rūpāni, nānādisāsu vā rūpāni, asammissāni vā rūpāni nānattarūpāni, ekasattassa rūpāni, ekattakāyaṃ upapannassa vā rūpāni, ekadisāya vā rūpāni, nānādisādīnaṃ sammissībhūtāni vā rūpāni ekattarūpāni. Rūpanti cettha vaṇṇāyatanameva. Tañhi rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Rūpameva rūpanimittaṃ. Tesaṃ nānattekattarūpanimittānaṃ. Dassanaṭṭhe paññāti dassanasabhāve paññā.

Dibbacakkhuñāṇanti dibbasadisattā dibbaṃ. Devānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attanā dibbavihārasannissitattāpi dibbaṃ, ālokapariggahena mahājutikattāpi dibbaṃ, tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu, cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu, dibbacakkhu ca taṃ ñāṇañcāti dibbacakkhuñāṇaṃ.

55.Catusaṭṭhiyā ākārehīti aṭṭhasu maggaphalesu ekekasmiṃ aṭṭhannaṃ aṭṭhannaṃ indriyānaṃ vasena catusaṭṭhiyā ākārehi. Tiṇṇannaṃ indriyānanti anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti, imesaṃ tiṇṇannaṃ indriyānaṃ. Vasibhāvatā paññāti vasibhāvatāya pavattā paññā, arahattaphale aṭṭhannaṃ indriyānaṃ vasena aṭṭhahi ākārehi aññātāvindriyasseva vasibhāvatāya arahattamaggakkhaṇe abhāvepi kāraṇasiddhivasena tadatthasādhanatāya vuttanti veditabbaṃ. Āsavānaṃ khaye ñāṇanti attanā vajjhānaṃ āsavānaṃ khayakaraṃ arahattamaggañāṇaṃ.

56-59. Idāni āsavānaṃ khayañāṇasaṅkhātaarahattamaggañāṇasambandhe catunnampi maggañāṇānaṃ ekekassa maggañāṇassa ekābhisamayataṃ dassetuṃ ‘‘pariññaṭṭhe paññā’’tiādīni cattāri ñāṇāni uddiṭṭhāni. Tatthāpi oḷārikattā sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ, tasseva hetudassanatthaṃ tadanantaraṃ samudayasaccaṃ, hetunirodhā phalanirodhoti ñāpanatthaṃ tadanantaraṃ nirodhasaccaṃ, tadadhigamūpāyadassanatthaṃ ante maggasaccaṃ. Bhavasukhassādagadhitānaṃ vā sattānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha, taṃ neva akataṃ āgacchati, na issaranimmānādito hoti, ito pana hotīti ñāpanatthaṃ tadanantaraṃ samudayasaccaṃ, tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ dukkhanissaraṇagavesīnaṃ nissaraṇadassanena assāsajananatthaṃ nirodhaṃ, tato nirodhādhigamatthaṃ nirodhasampāpakaṃ magganti. Idāni tabbisayāni ñāṇāni teneva kamena uddiṭṭhāni. Tattha pariññaṭṭheti dukkhassa pīḷanaṭṭhādike catubbidhe parijānitabbasabhāve. Pahānaṭṭheti samudayassa āyūhanaṭṭhādike catubbidhe pahātabbasabhāve. Sacchikiriyaṭṭheti nirodhassa nissaraṇaṭṭhādike catubbidhe sacchikātabbasabhāve. Bhāvanaṭṭheti maggassa niyyānaṭṭhādike catubbidhe bhāvetabbasabhāve.

60-63. Idāni bhāvitamaggassa paccavekkhaṇavasena vā abhāvitamaggassa anussavavasena vā visuṃ visuṃ saccañāṇāni dassetuṃ dukkhe ñāṇādīni cattāri ñāṇāni uddiṭṭhāni. Tattha dukkheti ettha du-iti ayaṃ saddo kucchite dissati. Kucchitañhi puttaṃ duputtoti vadanti. Khaṃ-saddo pana tucche. Tucchañhi ākāsaṃ ‘kha’nti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekupaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato. Tasmā kucchitattā tucchattā ca ‘‘dukkha’’nti vuccati.

Dukkhasamudayeti ettha saṃ-iti ayaṃ saddo ‘‘samāgamo sameta’’ntiādīsu (vibha. 199; dī. ni. 2.396) viya saṃyogaṃ dīpeti. U-iti ayaṃ saddo ‘‘uppannaṃ udita’’ntiādīsu (pārā. 172; cūḷani. khaggavisāṇasuttaniddesa 141) viya uppattiṃ. Aya-saddo pana kāraṇaṃ dīpeti. Idañcāpi dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassa uppattikāraṇaṃ. Iti dukkhassa saṃyoge uppattikāraṇattā ‘‘dukkhasamudaya’’nti vuccati.

Dukkhanirodheti ettha ni-saddo abhāvaṃ, rodha-saddo ca cārakaṃ dīpeti. Tasmā abhāvo ettha saṃsāracārakasaṅkhātassa dukkharodhassa sabbagatisuññattā, samadhigate vā tasmiṃ saṃsāracārakassa dukkharodhassa abhāvo hoti tappaṭipakkhattātipi ‘‘dukkhanirodha’’nti vuccati. Dukkhassa vā anuppattinirodhapaccayattā dukkhanirodhanti vuccati.

Dukkhanirodhagāminiyāpaṭipadāyāti ettha yasmā ayaṃ etaṃ dukkhanirodhaṃ gacchati ārammaṇakaraṇavasena tadabhimukhībhūtattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā dukkhanirodhagāminipaṭipadāti vuccati. Cattāri maggañāṇāneva heṭṭhā vuṭṭhānākāradīpanavasena ‘‘magge ñāṇa’’nti vuttāni, anantaraphaladāyakattassa kāraṇaparidīpanavasena ‘‘ānantarikasamādhimhi ñāṇa’’nti vuttāni, vivaṭṭanākāradīpanavasena ‘‘saccavivaṭṭe ñāṇa’’nti vuttāni, maggapaṭipāṭikkameneva arahattamaggañāṇuppattiṃ, tassa ca ñāṇassa abhiññābhāvaṃ dīpetuṃ arahattamaggañāṇameva ‘‘āsavānaṃ khaye ñāṇa’’nti vuttaṃ. Puna catunnampi maggañāṇānaṃ ekābhisamayataṃ dīpetuṃ ‘‘pariññaṭṭhe paññā dukkhe ñāṇa’’ntiādīni cattāri ñāṇāni vuttāni. Puna ekekasmiṃ sacce visuṃ visuṃ uppattidīpanavasena ‘‘dukkhe ñāṇa’’ntiādīni cattāri ñāṇāni uddiṭṭhānīti evaṃ pubbāparaviseso veditabboti.

64-67. Idāni sabbesaṃ ariyapuggalānaṃ ariyamaggānubhāveneva paṭisambhidāñāṇāni siddhānīti dassetuṃ atthapaṭisambhide ñāṇantiādīni puna cattāri paṭisambhidāñāṇāni uddiṭṭhāni. Imāni hi paṭisambhidāpabhedābhāvepi sabbaariyapuggalasādhāraṇāni suddhikapaṭisambhidāñāṇāni, heṭṭhā uddiṭṭhāni pana pabhinnapaṭisambhidānaṃ pabhedappattāni paṭisambhidāñāṇānīti veditabbānīti ayametesaṃ ubhayatthavacane viseso. Yasmā vā anantaraṃ uddiṭṭhaṃ dukkhārammaṇaṃ nirodhārammaṇañca ñāṇaṃ atthapaṭisambhidā hoti, samudayārammaṇaṃ maggārammaṇañca ñāṇaṃ dhammapaṭisambhidā, tadabhilāpe ñāṇaṃ niruttipaṭisambhidā, tesu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā, tasmā tampi atthavisesaṃ dassetuṃ suddhikapaṭisambhidāñāṇāni uddiṭṭhānīti veditabbāni. Tasmāyeva ca heṭṭhā nānattasaddena visesetvā vuttāni. Idha tathā avisesetvā vuttānīti.

68. Evaṃ paṭipāṭiyā sattasaṭṭhi sāvakasādhāraṇañāṇāni uddisitvā idāni sāvakehi asādhāraṇāni tathāgatānaṃyeva āveṇikāni ñāṇāni dassetuṃ indriyaparopariyattañāṇādīni cha asādhāraṇañāṇāni uddiṭṭhāni. Tatthapi yasmā tathāgatā sattānaṃ dhammadesanāya bhājanābhājanattaṃ olokentā buddhacakkhunā olokenti. Buddhacakkhu nāma indriyaparopariyattāsayānusayañāṇadvayameva. Yathāha –

‘‘Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye’’tiādi (mahāva. 9; ma. ni. 1.283; 2.339).

Sattasantāne ca olokentā paṭhamaṃ indriyaparipākāparipākaṃ olokenti, indriyaparipākañca ñatvā āsayādīnaṃ anurūpena dhammadesanatthaṃ tato āsayānusayacaritāni olokenti, tasmāpi paṭhamaṃ indriyaparopariyattañāṇaṃ uddiṭṭhaṃ, tadanantaraṃ āsayānusayañāṇaṃ. Dhammaṃ desentā ca yasmā pāṭihāriyena vinetabbānaṃ pāṭihāriyaṃ karonti, tasmā āsayānusayañāṇānantaraṃ yamakapāṭihāriye ñāṇaṃ uddiṭṭhaṃ. Imesaṃ tiṇṇaṃ ñāṇānaṃ hetuparidīpanatthaṃ tadanantaraṃ mahākaruṇāñāṇaṃ uddiṭṭhaṃ. Mahākaruṇāñāṇassa parisuddhabhāvaparidīpanatthaṃ tadanantaraṃ sabbaññutaññāṇaṃ uddiṭṭhaṃ. Sabbaññussāpi sabbadhammānaṃ āvajjanapaṭibaddhabhāvaparidīpanatthaṃ sabbaññutaññāṇassa anāvariyabhāvaparidīpanatthañca tadanantaraṃ anāvaraṇañāṇaṃ uddiṭṭhanti veditabbaṃ.

Indriyaparopariyattañāṇanti ettha upari ‘‘sattāna’’nti padaṃ idheva āharitvā ‘‘sattānaṃ indriyaparopariyattañāṇa’’nti yojetabbaṃ. Parāni ca aparāni ca parāparānīti vattabbe sandhivasena ro-kāraṃ katvā paroparānīti vuccati. Paroparānaṃ bhāvo paropariyaṃ, paropariyameva paropariyattaṃ, veneyyasattānaṃ saddhādīnaṃ pañcannaṃ indriyānaṃ paropariyattaṃ indriyaparopariyattaṃ, indriyaparopariyattassa ñāṇaṃ indriyaparopariyattañāṇaṃ, indriyānaṃ uttamānuttamabhāvañāṇanti attho. ‘‘Indriyavarovariyattañāṇa’’ntipi pāṭho. Varāni ca avariyāni ca varovariyāni, varovariyānaṃ bhāvo varovariyattanti yojetabbaṃ. Avariyānīti ca na uttamānīti attho. Atha vā parāni ca oparāni ca paroparāni, tesaṃ bhāvo paropariyattanti yojetabbaṃ. Oparānīti ca orānīti vuttaṃ hoti, lāmakānīti attho, ‘‘paroparā yassa samecca dhammā’’tiādīsu (su. ni. 479) viya. ‘‘Indriyaparopariyatte ñāṇa’’nti bhummavacanenāpi pāṭho.

69.Sattānaṃ āsayānusaye ñāṇanti ettha rūpādīsu khandhesu chandarāgena sattā visattāti sattā. Vuttañhetaṃ bhagavatā –

‘‘Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā ‘satto’ti vuccati. Vedanāya saññāya saṅkhāresu viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā ‘satto’ti vuccatī’’ti (saṃ. ni. 3.161).

Akkharacintakā pana atthaṃ avicāretvā ‘‘nāmamattameta’’nti icchanti. Yepi atthaṃ vicārenti, te satvayogena sattāti icchanti, tesaṃ sattānaṃ. Āsayanti nissayanti etaṃ iti āsayo, micchādiṭṭhiyā, sammādiṭṭhiyā vā kāmādīhi, nekkhammādīhi vā paribhāvitassa santānassetaṃ adhivacanaṃ. Sattasantāne anusenti anupavattantīti anusayā, thāmagatānaṃ kāmarāgādīnaṃ etaṃ adhivacanaṃ. Āsayo ca anusayo ca āsayānusayo. Jātiggahaṇena ca dvandasamāsavasena ca ekavacanaṃ veditabbaṃ. Yasmā caritādhimuttiyo āsayānusayasaṅgahitā, tasmā uddese caritādhimuttīsu ñāṇāni āsayānusayañāṇeneva saṅgahetvā ‘‘āsayānusaye ñāṇa’’nti vuttaṃ. Yeneva hi adhippāyena uddeso kato, teneva adhippāyena niddeso katoti.

70.Yamakapāṭihīre ñāṇanti ettha aggikkhandhaudakadhārādīnaṃ apubbaṃ acarimaṃ sakiṃyeva pavattito yamakaṃ, assaddhiyādīnaṃ paṭipakkhadhammānaṃ haraṇato pāṭihīraṃ, yamakañca taṃ pāṭihīrañcāti yamakapāṭihīraṃ.

71.Mahākaruṇāsamāpattiyā ñāṇanti ettha paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kināti vā paradukkhaṃ hiṃsati vināsetīti karuṇā, kirīyati vā dukkhitesu pharaṇavasena pasārīyatīti karuṇā, pharaṇakammavasena kammaguṇavasena ca mahatī karuṇā mahākaruṇā, samāpajjanti etaṃ mahākāruṇikāti samāpatti, mahākaruṇā ca sā samāpatti cāti mahākaruṇāsamāpatti. Tassaṃ mahākaruṇāsamāpattiyaṃ, taṃsampayuttaṃ ñāṇaṃ.

72-73.Sabbaññutaññāṇaṃ anāvaraṇañāṇanti ettha pañcaneyyapathappabhedaṃ sabbaṃ aññāsīti sabbaññū, sabbaññussa bhāvo sabbaññutā, sā eva ñāṇaṃ ‘‘sabbaññutāñāṇa’’nti vattabbe ‘‘sabbaññutaññāṇa’’nti vuttaṃ. Saṅkhatāsaṅkhatādibhedā sabbadhammā hi saṅkhāro vikāro lakkhaṇaṃ nibbānaṃ paññattīti pañceva neyyapathā honti. Sabbaññūti ca kamasabbaññū, sakiṃsabbaññū, satatasabbaññū, sattisabbaññū, ñātasabbaññūti pañcavidhā sabbaññuno siyuṃ. Kamena sabbajānanakālāsambhavato kamasabbaññutā na hoti, sakiṃ sabbārammaṇagahaṇābhāvato sakiṃsabbaññutā na hoti, cakkhuviññāṇādīnaṃ yathārammaṇacittasambhavato bhavaṅgacittavirodhato yuttiabhāvato ca satatasabbaññutā na hoti, parisesato sabbajānanasamatthattā sattisabbaññutā vā siyā, viditasabbadhammattā ñātasabbaññutā vā siyā. Sattisabbaññuno sabbajānanattaṃ natthīti tampi na yujjati.

‘‘Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhū’’ti. (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 1.208) –

Vuttattā ñātasabbaññuttameva yujjati. Evañhi sati kiccato asammohato kāraṇasiddhito āvajjanapaṭibaddhato sabbaññuttameva hotīti. Āvajjanapaṭibaddhattā eva hi natthi etassa āvaraṇanti anāvaraṇaṃ, tadeva anāvaraṇañāṇanti vuccatīti.

Imāni tesattati ñāṇānīti sāvakehi sādhāraṇāsādhāraṇavasena uddiṭṭhāni imāni tesattati ñāṇāni. Imesaṃ tesattatiyā ñāṇānanti ādito paṭṭhāya vuttānaṃ imesaṃ tesattatiñāṇānaṃ. Ubbāhanatthe cetaṃ sāmivacanaṃ. Tesattatīnantipi pāṭho. ‘‘Tesattatiyā’’ti vattabbe ekasmiṃ bahuvacanaṃ veditabbaṃ. Sattasaṭṭhi ñāṇānītiādito paṭṭhāya sattasaṭṭhi ñāṇāni. Sāvakasādhāraṇānīti savanante ariyāya jātiyā jātattā sāvakā, samānaṃ dhāraṇametesanti sādhāraṇāni, tathāgatānaṃ sāvakehi sādhāraṇāni sāvakasādhāraṇāni. Cha ñāṇānīti ante uddiṭṭhāni cha ñāṇāni. Asādhāraṇāni sāvakehīti sāvakehi asādhāraṇāni tathāgatānaṃyeva ñāṇānīti.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Ñāṇakathāmātikuddesavāravaṇṇanā niṭṭhitā.

1. Sutamayañāṇaniddesavaṇṇanā

Vissajjanuddesavaṇṇanā

1. Idāni yathānikkhittena uddesena saṅgahite dhamme pabhedato dassetuṃ kathaṃ sotāvadhāne paññā sutamaye ñāṇantiādi niddesavāro āraddho. Tattha yaṃ vuttaṃ, ‘‘sotāvadhāne paññā sutamaye ñāṇa’’nti , taṃ kathaṃ hotīti? Ayaṃ kathetukamyatāpucchā. Pañcavidhā hi pucchā – adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ –

Katamā adiṭṭhajotanāpucchā? (Mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12) pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? (Mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12) pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? (Mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12) pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto ‘‘evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho’’ti? So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ ‘etaṃ mama, esohamasmi, eso me attā’’ti? ‘‘No hetaṃ, bhante’’ti (mahāva. 21), ayaṃ anumatipucchā.

Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – ‘‘cattārome , bhikkhave, satipaṭṭhānā. Katame cattāro’’ti (saṃ. ni. 5.390)? Ayaṃ kathetukamyatāpucchāti. Tāsu ayaṃ therassa kathetukamyatāpucchāti veditabbā.

Idāni samātikuddesāya kathetukamyatāpucchāya ‘‘ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa’’ntiādayo soḷasa vissajjanuddesā. Tattha ime dhammā abhiññeyyāti ‘‘desayantassā’’ti pāṭhaseso. Ime dhammā abhijānitabbāti satthuno, aññatarassa vā garuṭṭhāniyassa sabrahmacārissa dhammaṃ desayantassa pubbe vuttanayena sotāvadhānaṃ sutaṃ sotāvadhānaṃ nāma. Taṃpajānanā paññā tassa sutassa pajānanā pariyāyaparicchindakapaññā sutamaye ñāṇaṃ nāmāti attho. Tassa pajānanā taṃpajānanāti sāmivacanasamāso. Taṃ pajānanāti vibhattivipallāsavasena upayogavacanaṃ vā. Abhiññeyyāti ca sabhāvalakkhaṇāvabodhavasena sobhanenākārena jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena kiccasamāpanavasena ca byāpitvā jānitabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā ārammaṇasacchikiriyā ca. Paccanīkasamudācāravasena parihāniyasaṅkhātaṃ hānaṃ bhajantīti hānabhāgiyā. Tadanudhammatāya satiyā saṇṭhānavasena ṭhānasaṅkhātaṃ ṭhitiṃ bhajantīti ṭhitibhāgiyā. Uparivisesādhigamavasena visesaṃ bhajantīti visesabhāgiyā. Anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti ariyamaggo nibbedho nāma, nibbidāsahagatānaṃ saññāmanasikārānaṃ samudācāravasena taṃ nibbedhaṃ bhajantīti nibbedhabhāgiyā.

Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā nāma. Paccayehi saṅgamma karīyantīti saṅkhārā, te eva paccayehi saṅgamma katattā saṅkhatāti visesetvā vuttā. Kammanibbattā tebhūmakarūpārūpadhammā abhisaṅkhatasaṅkhārāti aṭṭhakathāsu (visuddhi. 2.587; vibha. aṭṭha. 226 saṅkhārapadaniddesa) vuttā. Tepi ‘‘aniccā va saṅkhārā’’tiādīsu (saṃ. ni. 1.186; 2.143; dī. ni. 2.221, 272) saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. ‘‘Avijjāgato ayaṃ, bhikkhave, purisapuggalo puññañceva saṅkhāraṃ abhisaṅkharotī’’tiādīsu (saṃ. ni. 2.51) avijjāpaccayā saṅkhārāva āgatā tebhūmikakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. ‘‘Yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī’’tiādīsu āgataṃ kāyikaṃ cetasikaṃ vīriyaṃ payogābhisaṅkhāro nāma. ‘‘Saññāvedayitanirodhaṃ samāpannassa kho, āvuso visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro’’tiādīsu (ma. ni. 1.464) āgatā vitakkavicārā. Vācaṃ saṅkharontīti vacīsaṅkhārā. Assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhārā. Saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhārā. Idha pana saṅkhatasaṅkhārā adhippetā.

Aniccāti hutvā abhāvaṭṭhena. Dukkhāti pīḷanaṭṭhena. Sabbe dhammāti nibbānampi antokatvā vuttā. Anattāti avasavattanaṭṭhena. Idaṃ dukkhaṃ ariyasaccantiādīsu ‘‘dukkhasamudayo dukkhanirodho’’ti vattabbe ‘‘dukkhasamudayaṃ dukkhanirodha’’nti liṅgavipallāso kato. Yasmā pana buddhādayo ariyā paṭivijjhanti, tasmā ariyasaccānīti vuccanti. Yathāha ‘‘cattārimāni, bhikkhave, ariyasaccāni…pe… imāni kho, bhikkhave, cattāri ariyasaccāni. Ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti vuccantī’’ti. Ariyassa saccānītipi ariyasaccāni. Yathāha ‘‘sadevake loke…pe… sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī’’ti (saṃ. ni. 5.1098). Etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha ‘‘imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddho ariyoti vuccatī’’ti (saṃ. ni. 5.1093). Ariyāni saccānītipi ariyasaccāni. Ariyānīti avitathāni, avisaṃvādakānīti attho. Yathāha ‘‘imāni kho, bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccantī’’ti (saṃ. ni. 5.1097). Saccānīti ko saccaṭṭhoti ce? Yo paññācakkhunā upaparikkhamānānaṃ māyāva viparīto, marīcīva visaṃvādako, titthiyānaṃ parikappitaattāva anupalabbhasabhāvo ca na hoti, atha kho bādhanapabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hotiyeva. Esa aggilakkhaṇaṃ viya lokapakati viya ca tacchāviparītabhūtabhāvo saccaṭṭhoti veditabbo. Yathāha ‘‘idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Apica –

Nābādhakaṃ yato dukkhaṃ, dukkhā aññaṃ na bādhakaṃ;

Bādhakattaniyāmena, tato saccamidaṃ mataṃ.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetu niyāmena, iti saccaṃ visattikā.

Nāññā nibbānato santi, santaṃ na ca na taṃ yato;

Santabhāvaniyāmena, tato saccamidaṃ mataṃ.

Maggā aññaṃ na niyyānaṃ, aniyyāno na cāpi so;

Tacchaniyyānabhāvena, iti so saccasammato.

Iti tacchāvipallāsa-bhūtabhāvaṃ catūsvapi;

Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitāti.

So panāyaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ – ‘‘saccaṃ bhaṇe na kujjheyyā’’tiādīsu (dha. pa. 224) vācāsacce. ‘‘Sacce ṭhitā samaṇabrāhmaṇā cā’’tiādīsu (jā. 2.21.433) viratisacce. ‘‘Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā’’tiādīsu (su. ni. 891) diṭṭhisacce. ‘‘Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajāna’’ntiādīsu (su. ni. 890; mahāni. 119) paramatthasacce nibbāne ceva magge ca. ‘‘Catunnaṃ saccānaṃ kati kusalā kati akusalā’’tiādīsu (vibha. 216) ariyasacce. Svāyamidhāpi ariyasacce pavattatīti.

Niddesavārasaṅgahitassa vissajjanuddesassa

Atthavaṇṇanā niṭṭhitā.

Abhiññeyyaniddesavaṇṇanā

2. Idāni vissajjanuddesasaṅgahite dhamme pabhedato dassetuṃ kathaṃ ime dhammā abhiññeyyātiādi niddesavāro āraddho. Tattha abhiññeyyaniddesādīsu pañcasu ādito ekakādivasena dasa dasa vissajjanāni dasuttarapariyāyena saṃsandetvā uddiṭṭhāni. Tesu abhiññeyyaniddese tāva sabbe sattāti kāmabhavādīsu saññābhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. Ṭhitīti cettha sakakkhaṇe atthitā adhippetā. Iti sabbasattānaṃ ṭhitihetu āhāro nā eko dhammo adhikena ñāṇena jānitabbo. Paccaye hi abhiññāte paccayuppannāpi abhiññātā honti ubhinnampi aññamaññāpekkhattā. Etena ñātapariññā vuttā hoti. Nanu ca evaṃ sante yaṃ vuttaṃ ‘‘asaññasattā devā ahetukā anāhārā aphassakā’’tiādi (vibha. 1017), taṃ virujjhatīti. Tañca na virujjhati. Tesañhi jhānaṃ āhāroti. Evaṃ santepi ‘‘cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catuttha’’nti (saṃ. ni. 2.11) idaṃ virujjhatīti. Idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇāva dhammā āhārāti vuttā. Idha pana pariyāyena paccayo āhāroti vutto. Sabbasaṅkhatadhammānañhi paccayo laddhuṃ vaṭṭati, so ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma. Tasmā āhāroti vuccati. Tenevāha –

‘‘Avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? ‘Pañca nīvaraṇā’tissa vacanīyaṃ. Pañca nīvaraṇepāhaṃ, bhikkhave, sāhāre vadāmi, no anāhāre. Ko ca, bhikkhave, pañcannaṃ nīvaraṇānaṃ āhāro. ‘Ayoniso manasikāro’tissa vacanīya’’ntiādi (a. ni. 10.61). Ayaṃ idha adhippeto.

Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti.

Tattha asaññabhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya ‘‘dhī cittaṃ, dhī cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhanādipaccayaṃ dukkhaṃ uppajjati, citte asati nattheta’’nti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃkatvā asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca kappasatāni tiṭṭhati. Ettakaṃ addhānaṃ nipanno viya nisinno viya ṭhito viya hoti. Evarūpānañca sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā , tade nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati, evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego saro viya patanti.

Ye pana te nerayikā ‘‘nevuṭṭhānaphalūpajīvino na puññaphalūpajīvino’’ti vuttā, tesaṃ ko āhāroti? Tesaṃ kammameva āhāroti. Kiṃ pañca āhārā atthīti? ‘‘Pañca, na pañcā’’ti idaṃ na vattabbaṃ. Nanu ‘‘paccayo āhāro’’ti vutto, tasmā yena kammena te niraye nibbattā, tadeva tesaṃ ṭhitipaccayattā āhāro. Yaṃ sandhāya idaṃ vuttaṃ ‘‘na tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī’’ti (a. ni. 3.36; ma. ni. 3.250). Tasmā āhāraṭṭhitikāti paccayaṭṭhitikāti attho. Kabaḷīkāraṃ āhāraṃ ārabbhāti cettha vivādo na kātabbo. Mukhe uppannakheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā paccayo hoti, sagge sukhavedanīyo. Iti kāmabhave nippariyāyena cattāro āhārā, rūpārūpabhavesu ṭhapetvā asaññabhavaṃ sesānaṃ tayo , asaññānañceva avasesānañca paccayāhāroti iminā āhārena sabbe sattā āhāraṭṭhitikā.

Sabbe sattāti ca puggalādhiṭṭhānā dhammadesanā, sabbe saṅkhārāti adhippāyo. Bhagavatopi hi dhammapuggalānaṃ vasena catubbidhā desanā – dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ kammaniyaṃ hotī’’ti (a. ni. 1.22) evarūpī dhammādhiṭṭhānā dhammadesanā. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī’’ti (a. ni. 1.268) evarūpī dhammādhiṭṭhānā puggaladesanā. ‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti (a. ni. 1.170, 309), evarūpī puggalādhiṭṭhānā puggaladesanā. ‘‘Ekapuggalassa bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hotī’’ti (a. ni. 1.175-186) evarūpī puggalādhiṭṭhānā dhammadesanā. Tāsu idha puggalādhiṭṭhānā dhammadesanā . Upari yāva dasakā dhammānaṃyeva gahitattā sattaggahaṇena dhammaggahaṇaṃ katanti veditabbaṃ, visesena vā sattasantānapariyāpannadhammānaṃyeva adhikena ñāṇena sabhāvato upaparikkhitabbattā sattaggahaṇaṃ katanti veditabbaṃ, saṅkhāre upādāya sattoti paññattimattasambhavato vā phalopacārena saṅkhārā ‘‘sattā’’ti vuttāti veditabbaṃ. Na hi koci satto paccayaṭṭhitiko atthi aññatra saṅkhārehi, vohāravasena pana evaṃ vuccati. Evametena ñātapariññā vuttā hoti.

Dve dhātuyoti saṅkhatā ca dhātu asaṅkhatā ca dhātu. Tattha anekehi paccayehi saṅgamma katā pañcakkhandhā saṅkhatā dhātu, kehici paccayehi akataṃ nibbānaṃ asaṅkhatā dhātu.

Tisso dhātuyoti kāmadhātu rūpadhātu arūpadhātu (vibha. 181-182). Tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhā dhātū āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Ayaṃ vuccati kāmadhātu (vibha. 182; dha. sa. 1287). Tattha katamā rūpadhātu? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. Ayaṃ vuccati rūpadhātu. Tattha katamā arūpadhātu? Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. Ayaṃ vuccati arūpadhātu. Aṭṭhakathāyaṃ pana ‘‘kāmadhātūti kāmabhavo pañcakkhandhā labbhanti, rūpadhātūti rūpabhavo pañcakkhandhā labbhanti. Arūpadhātūti arūpabhavo cattāro khandhā labbhantī’’ti vuttaṃ. Ayaṃ dasuttarapariyāyena yojanā.

Saṅgītipariyāyena pana ‘‘tisso kusaladhātuyo – nekkhammadhātu abyāpādadhātu avihiṃsādhātu. Aparāpi tisso dhātuyo – rūpadhātu arūpadhātu nirodhadhātu. Aparāpi tisso dhātuyo – hīnā dhātu majjhimā dhātu paṇītā dhātū’’ti (dī. ni. 1.3.305) vuttā dhātuyopi ettha yujjanti (vibha. 181-182). Nekkhammapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo. Ayaṃ vuccati nekkhammadhātu. Sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo abyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti. Ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti. Ayaṃ vuccati avihiṃsādhātu (vibha. 182). Rūpārūpadhātuyo vuttāyeva. Nirodhadhātu nibbānaṃ. Hīnā dhātu dvādasākusalacittuppādā, majjhimā dhātu avasesā tebhūmakadhammā. Paṇītā dhātu nava lokuttaradhammā. Sabbāpi ca nijjīvaṭṭhena dhātu.

Cattāri ariyasaccānīti dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imesaṃ vaṇṇanā saccavissajjanesuyeva bhavissati.

Pañca vimuttāyatanānīti attano hitatthāya parehi pavattitadhammadesanāsavanaṃ, paresaṃ hitatthāya attano yathāsutadhammadesanā, yathāsutassa dhammassa sajjhāyakaraṇaṃ, yathāsutassa dhammassa cetasā anuvitakkanaṃ, kasiṇāsubhādīsu anukūlaṃ ārammaṇanti, imāni pañca vimuccanakāraṇāni. Yathāha –

‘‘Idha, bhikkhave, bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, yathā yathā kho, bhikkhave, bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca, tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, idaṃ paṭhamaṃ vimuttāyatanaṃ.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathā yathā kho, bhikkhave, bhikkhuno…pe… sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimuttāyatanaṃ.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathā yathā kho, bhikkhave, bhikkhuno…pe… sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimuttāyatanaṃ.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā kho, bhikkhave, bhikkhuno…pe… sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, api ca khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya, yathā yathā kho, bhikkhave, bhikkhuno aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati , pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ vimuttāyatana’’nti (a. ni. 5.26; dī. ni. 3.322).

Cha anuttariyānīti ettha natthi etesaṃ uttaranti anuttarāni, anuttarāni eva anuttariyāni, jeṭṭhakānīti attho. Vuttañhetaṃ bhagavatā –

‘‘Chayimāni (a. ni. 6.8, 30), bhikkhave, anuttariyāni. Katamāni cha? Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyanti.

‘‘Katamañca, bhikkhave, dassanānuttariyaṃ? Idha, bhikkhave, ekacco hatthiratanampi dassanāya gacchati, assaratanampi dassanāya gacchati, maṇiratanampi dassanāya gacchati, uccāvacaṃ vā pana dassanāya gacchati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ dassanāya gacchati. Atthetaṃ, bhikkhave, dassanaṃ, netaṃ natthīti vadāmi. Tañca kho etaṃ, bhikkhave, dassanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, dassanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, dassanānuttariyaṃ. Iti dassanānuttariyaṃ.

‘‘Savanānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco bherisaddampi savanāya gacchati, vīṇāsaddampi savanāya gacchati, gītasaddampi savanāya gacchati, uccāvacaṃ vā pana savanāya gacchati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa dhammassavanāya gacchati. Atthetaṃ, bhikkhave, savanaṃ, netaṃ natthīti vadāmi . Tañca kho etaṃ, bhikkhave, savanaṃ hīnaṃ…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, savanānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, savanānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ.

‘‘Lābhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi labhati, dāralābhampi labhati, dhanalābhampi labhati, uccāvacaṃ vā pana lābhampi labhati. Samaṇe vā brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne saddhaṃ paṭilabhati. Attheso, bhikkhave, lābho, neso natthīti vadāmi. So ca kho eso, bhikkhave, lābho hīno…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, lābhānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, lābhānuttariyaṃ . Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ.

‘‘Sikkhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco hatthismimpi sikkhati, assasmimpi sikkhati, rathasmimpi sikkhati, dhanusmimpi sikkhati, tharusmimpi sikkhati, uccāvacaṃ vā pana sikkhati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa sikkhati. Atthesā, bhikkhave, sikkhā, nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, sikkhā hīnā…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave , sikkhānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, sikkhānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ.

‘‘Pāricariyānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco khattiyampi paricarati, brāhmaṇampi paricarati, gahapatimpi paricarati, uccāvacaṃ vā pana paricarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ paricarati. Atthesā, bhikkhave, pāricariyā, nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, pāricariyā hīnā…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, pāricariyānaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, pāricariyānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ.

‘‘Anussatānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi anussarati, dāralābhampi anussarati, dhanalābhampi anussarati, uccāvacaṃ vā pana anussarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ anussarati. Atthesā, bhikkhave, anussati, nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, anussati hīnā…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ, bhikkhave, anussatīnaṃ sattānaṃ visuddhiyā…pe… nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, anussatānuttariyaṃ. Imāni kho, bhikkhave, cha anuttariyānī’’ti (a. ni. 6.30).

Satta niddasavatthūnīti ettha natthi etassa dasāti niddaso. Niddasassa niddasabhāvassa vatthūni kāraṇāni niddasavatthūni. Khīṇāsavo hi dasavassakāle parinibbuto puna paṭisandhiyā abhāvā puna dasavasso na hotīti niddasoti vuccati. Na kevalañca dasavassova na hoti, navavassopi…pe… ekamuhuttikopi na hotiyeva. Na kevalañca dasavassakāle parinibbuto, sattavassikakāle parinibbutopi nissatto niddaso nimuhutto hotiyeva. Titthiyasamaye uppannavohāraṃ pana sāsane khīṇāsavassa āropetvā tattha tādisassa abhāvaṃ, idha ca sabbhāvaṃ dassento bhagavā tādisasabhāvassa kāraṇāni ‘‘satta niddasavatthūnī’’ti āha. Yathāha –

‘‘Sattimāni, bhikkhave, niddasavatthūni. Katamāni satta? Idha, bhikkhave, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti, āyatiñca vīriyārambhe avigatapemo . Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo. Imāni kho, bhikkhave, satta niddasavatthūnī’’ti (a. ni. 7.20).

Theropi tatheva desanaṃ uddharitvā ‘‘satta niddasavatthūnī’’ti āha.

Aṭṭha abhibhāyatanānīti ettha abhibhuyyamānāni āyatanāni etesaṃ jhānānanti abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇo ‘‘kiṃ ettha ārammaṇe samāpajjitabbaṃ. Na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti, tāni ārammaṇāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ nibbattetīti attho. Evaṃ uppāditāni jhānāni ‘‘abhibhāyatanānī’’ti vuccanti.

‘‘Katamāni (a. ni. 8.65) aṭṭha? Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

‘‘Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni aṭṭha abhibhāyatanāni (a. ni. 8.65; dī. ni. 3.358).

Nava anupubbavihārāti pubbaṃ pubbaṃ anu anupubbaṃ, anupubbaṃ viharitabbato samāpajjitabbato vihārā anupubbavihārā, anupaṭipāṭiyā samāpajjitabbavihārāti attho.

‘‘Katame nava? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharatī’’ti (a. ni. 9.33; dī. ni. 3.343, 359) vuttā nava anupubbavihārāva.

Dasa nijjaravatthūnīti micchādiṭṭhādīni nijjarayanti nāsayantīti nijjarāni. Vatthūnīti kāraṇāni. Nijjarāni ca tāni vatthūni cāti nijjaravatthūni. Sammādiṭṭhādīnaṃ etaṃ adhivacanaṃ.

‘‘Katamāni (a. ni. 10.106; dī. ni. 3.360) dasa? Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo nijjiṇṇo hoti. Ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti , te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti. Ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāājīvassa, bhikkhave, micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇo hoti. Ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāñāṇissa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

‘‘Sammāvimuttissa , bhikkhave, micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī’’ti (a. ni. 10.106; dī. ni. 3.360) vuttāni dasa nijjaravatthūni.

3.Sabbaṃ, bhikkhave, abhiññeyyantiādi bhagavatā vuttaṃ idha āharitvā dassitanti veditabbaṃ. Kiñca-iti ca-kāro padapūraṇamatte nipāto. Cakkhādīni tiṃsa vissajjanāni chasu dvāresu ekekasmiṃ pañca pañca katvā dvārārammaṇapavattikkamena niddiṭṭhāni. Tattha duvidhaṃ cakkhu – maṃsacakkhu paññācakkhu ca. Tesu buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhūti pañcavidhaṃ paññācakkhu. ‘‘Addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento’’ti (ma. ni. 1.283; 2.339; mahāva. 9) idaṃ buddhacakkhu nāma. ‘‘Samantacakkhu vuccati sabbaññutaññāṇa’’nti (cūḷani. dhotakamāṇavapucchāniddesa 32; mogharājamāṇavapucchāniddesa 85) idaṃ samantacakkhu nāma. ‘‘Cakkhuṃ udapādi ñāṇaṃ udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15) idaṃ ñāṇacakkhu nāma. ‘‘Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.285) idaṃ dibbacakkhu nāma. ‘‘Virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (ma. ni. 2.395) idaṃ heṭṭhimamaggattayasaṅkhātaṃ ñāṇaṃ dhammacakkhu nāma.

Maṃsacakkhupi sasambhāracakkhu , pasādacakkhūti duvidhaṃ hoti. Yvāyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūṭehi bahiddhā akkhipakhumehi paricchinno akkhikūpakamajjhā nikkhantena nhārusuttakena matthaluṅge ābaddho setakaṇhātikaṇhamaṇḍalavicitto maṃsapiṇḍo, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idamidhādhippetaṃ. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidese diṭṭhimaṇḍale sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni byāpetvā pamāṇato muggavidalamattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Taṃ cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Rūpayantīti rūpā, vaṇṇavikāraṃ āpajjamānā hadayaṅgatabhāvaṃ pakāsentīti attho. Cakkhuto pavattaṃ viññāṇaṃ, cakkhussa vā viññāṇaṃ cakkhuviññāṇaṃ. Phusatīti phasso. Upasaggena padaṃ maṇḍetvā samphassoti vuttaṃ. Cakkhuto pavatto samphasso cakkhusamphasso. Cakkhusamphassapaccayāti cakkhuviññāṇasampayuttaphassapaccayā. Vedayitanti vindanaṃ, vedanāti attho. Tadeva sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ. Ma-kāro padasandhivasena vutto. So pana cakkhusamphasso attanā sampayuttāya vedanāya sahajāta aññamaññanissaya vipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti, sampaṭicchanasampayuttāya anantarasamanantaraanantarūpanissayanatthivigatavasenapañcadhā, santīraṇādisampayuttānaṃ upanissayavaseneva paccayo hoti.

Suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Sappantīti saddā, udāharīyantīti attho. Ghāyatīti ghānaṃ. Taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Gandhayantīti gandhā, attano vatthuṃ sūcentīti attho. Jīvitamavhāyatīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Rasanti te sattāti rasā, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. So yāvatā imasmiṃ kāye upādiṇṇappavatti nāma atthi, tattha yebhuyyena kāyapasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Phusīyantīti phoṭṭhabbā. Munātīti mano, vijānātīti attho. Attano lakkhaṇaṃ dhārentīti dhammāManoti sahāvajjanaṃ bhavaṅgaṃ. Dhammāti dvādasapabhedā dhammārammaṇā dhammā. Manoviññāṇanti javanamanoviññāṇaṃ. Manosamphassoti taṃsampayutto phasso. So sampayuttāya vedanāya vipākapaccayavajjehi sesehi sattahi paccayo hoti, anantarāya teheva, sesānaṃ upanissayavaseneva paccayo hoti.

Rūpādīni pañca vissajjanāni khandhavasena niddiṭṭhāni. Sītādīhi ruppati pīḷīyatīti rūpaṃ. Vedayatīti vedanā. Sañjānātīti saññā. Saṅkharontīti saṅkhārāVijānātīti viññāṇaṃ. Cakkhādīni dhammavicārapariyantāni dasa chakkavasena, saṭṭhi vissajjanāni piyarūpasātarūpavasena niddiṭṭhāni. Cakkhusamphassajādikā vedanā taṃtaṃsampayuttāva. Rūpesu saññā rūpasaññā. Sañcetayatīti sañcetanā, abhisandahatīti attho. Tasatīti taṇhā, pipāsatīti attho. Vitakketīti vitakko, vitakkanaṃ vā vitakko, ūhananti vuttaṃ hoti. Ārammaṇe tena cittaṃ vicaratīti vicāro, vicaraṇaṃ vā vicāro, anusañcaraṇanti vuttaṃ hoti.

4.Pathavīdhātādīni cha vissajjanāni saṃkhittena nāmarūpavavatthānavasena niddiṭṭhāni. Patthaṭattā pathavī. Appeti, āpīyati, appāyatīti vā āpo. Tejayatīti tejo. Vāyatīti vāyo. Na kassati na nikassati, kasituṃ chindituṃ bhindituṃ vā na sakkāti ākāso. Nissattaṭṭhena dhātu.

Pathavīkasiṇādīni dasa vissajjanāni kasiṇabhāvanāvasena niddiṭṭhāni. Kasiṇanti sakalapharaṇavasena kasiṇamaṇḍalampi tasmiṃ upaṭṭhitanimittampi tadārammaṇaṃ jhānampi vuccati. Idha pana jhānaṃ adhippetaṃ. Ādimhi cattāri mahābhūtakasiṇārammaṇāni jhānāni, tato parāni cattāri vaṇṇakasiṇārammaṇāni. Ākāsakasiṇanti paricchedākāso, tadārammaṇañca jhānaṃ, kasiṇugghāṭimākāso, tadārammaṇañca ākāsānañcāyatanaṃ. Viññāṇakasiṇanti ākāsānañcāyatanaviññāṇaṃ, tadārammaṇañca viññāṇañcāyatanaṃ.

Kesādīni dvattiṃsa vissajjanāni dvattiṃsākārakammaṭṭhānavasena niddiṭṭhāni. Tesu pana kesādīsu paṭikūlato upaṭṭhitesu kāyagatāsativasena asubhakammaṭṭhānaṃ hoti, vaṇṇato upaṭṭhitesu kasiṇakammaṭṭhānaṃ hoti, dhātuto upaṭṭhitesu catudhātuvavatthānakammaṭṭhānaṃ hoti, kesātiādīni ca paṭikūlato vaṇṇato vā upaṭṭhitānaṃ tadārammaṇāni jhānāni, dhātuto upaṭṭhitassa te ca koṭṭhāsā tadārammaṇā ca dhātubhāvanā veditabbā.

Kesā ubhosu passesu kaṇṇacūḷikāhi purato nalāṭantena, pacchato ca galavāṭakena paricchinnā sīsakaṭāhaveṭhanacamme vīhaggamattaṃ pavisitvā ṭhitā anekasatasahassasaṅkhā.

Lomā ṭhapetvā kesādīnaṃ patiṭṭhitokāsaṃ hatthatalapādatalāni ca yebhuyyena sarīracamme navanavutiyā lomakūpasahassesu likkhāmattaṃ pavisitvā ṭhitā.

Nakhā aṅgulīnaṃ aggapiṭṭhesu ṭhitā vīsati.

Dantā dvīsu haṇukaṭṭhikesu ṭhitā yebhuyyena dvattiṃsa.

Taco sakalasarīraṃ pariyonandhitvā pākaṭakilomakassa upari chaviyā heṭṭhā ṭhitaṃ cammaṃ.

Maṃsaṃ sādhikāni tīṇi aṭṭhisatāni anulimpitvā ṭhitāni navamaṃsapesisatāni.

Nhārū sakalasarīre aṭṭhīni ābandhitvā ṭhitāni nava nhārusatāni.

Aṭṭhī sakalasarīre heṭṭhā aṭṭhīnaṃ upari ṭhitāni sādhikāni tīṇi aṭṭhisatāni.

Aṭṭhimiñjā tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitā miñjā.

Vakkaṃ galavāṭakā nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhā hutvā hadayamaṃsaṃ parikkhipitvā ṭhitā dve maṃsapiṇḍikā.

Hadayaṃ sarīrabbhantare dvinnaṃ thanānaṃ majjhe ṭhitaṃ anto cittasannissayaṃ aḍḍhapasatamattalohitapuṇṇaṃ punnāgaṭṭhipatiṭṭhānamattāvāṭakaṃ hadayamaṃsaṃ.

Yakanaṃ dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ yamakamaṃsapaṭalaṃ.

Kilomakaṃ hadayavakkāni paṭicchādetvā ṭhitaṃ paṭicchannakilomakasaṅkhātañca sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitvā ṭhitaṃ appaṭicchannakilomakasaṅkhātañcāti duvidhaṃ pariyonahanamaṃsaṃ.

Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ udarajivhāmaṃsaṃ.

Papphāsaṃ sarīrabbhantare dvinnaṃ thanānaṃ antare hadayayakanānaṃ upari chādetvā olambantaṃ ṭhitaṃ dvattiṃsamaṃsakhaṇḍappabhedaṃ papphāsamaṃsaṃ.

Antaṃ upari galavāṭake heṭṭhā karīsamagge vinibandhattā galavāṭakakarīsamaggapariyante sarīrabbhantare ṭhitā purisassa dvattiṃsahatthā itthiyā aṭṭhavīsatihatthā ekavīsatiyā ṭhānesu obhaggā antavaṭṭi.

Antaguṇaṃ antabhoge ekato agalante ābandhitvā ekavīsatiyā antabhogānaṃ antarā ṭhitaṃ bandhanaṃ.

Udariyaṃ dantamusalasañcuṇṇitaṃ jivhāhatthaparivattitaṃ kheḷalālāpalibuddhaṃ taṃkhaṇavigatavaṇṇagandharasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇabubbuḷakāni muñcantaṃ paramakasambukaduggandhajegucchabhāvaṃ āpajjitvā āmāsayasaṅkhāte uparinābhiantapaṭale ṭhitaṃ nānappakārakaṃ asitapītakhāyitasāyitaṃ.

Karīsaṃ pakkāsayasaṅkhāte heṭṭhā nābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena aṭṭhaṅgulamatte antāvasāne ṭhitaṃ vaccaṃ.

Pittaṃ hadayamaṃsapapphāsānaṃ antare yakanamaṃsaṃ nissāya ṭhitaṃ mahākosātakīkosakasadise pittakosake ṭhitaṃ baddhapittasaṅkhātañca, kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā avasesaṃ sarīraṃ byāpetvā ṭhitaṃ abaddhapittasaṅkhātañcāti duvidhaṃ pittaṃ.

Semhaṃ udarapaṭale ṭhitaṃ ekapatthapūrappamāṇaṃ semhaṃ.

Pubbo khāṇukaṇṭakapaharaṇaggijālādīhi abhihate vā sarīrappadese abbhantaradhātukkhobhavasena vā uppannesu gaṇḍapīḷakādīsu paripakkalohitapariṇāmo. Lohitaṃ yakanassa heṭṭhābhāgaṃ pūretvā hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantaṃ vakkahadayayakanapapphāse temayamānaṃ ṭhitaṃ ekapatthapūramattaṃ sannicitalohitasaṅkhātañca, kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanijālānusārena sabbaṃ upādiṇṇasarīraṃ pharitvā ṭhitaṃ saṃsaraṇalohitasaṅkhātañcāti duvidhaṃ lohitaṃ.

Sedo aggisantāpasūriyasantāpautuvikārādīhi santatte sarīre sabbakesalomakūpavivarehi paggharaṇakaāpodhātu.

Medo thūlassa sakalasarīre cammamaṃsantare kisassa jaṅghamaṃsādīni nissāya ṭhito thinasineho.

Assu somanassadomanassavisabhāgāhārautūhi samuṭṭhahitvā akkhikūpake pūretvā tiṭṭhantī vā paggharantī vā āpodhātu.

Vasā aggisantāpasūriyasantāpautuvisabhāgehi usmājātesu yebhuyyena hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsāpuṭanalāṭaaṃsakūṭesu ṭhito vilīnasineho.

Kheḷo tathārūpaṃ āhāraṃ passantassa vā sarantassa vā mukhe vā ṭhapentassa hadayaṃ vā ākilāyantassa kismiñcideva vā jigucchaṃ uppādentassa bhiyyo uppajjitvā ubhohi kapolapassehi oruyha jivhāya tiṭṭhamānā pheṇamissā āpodhātu.

Siṅghāṇikā visabhāgāhārautuvasena sañjātadhātukkhobhassa vā rodantassa vā antosīse matthaluṅgato galitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhantaṃ vā paggharantaṃ vā pūti asuci picchilaṃ.

Lasikā aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānaṃ asītisatasandhīnaṃ abbhantare ṭhitaṃ picchilakuṇapaṃ.

Muttaṃ āhārautuvasena vatthipuṭabbhantare ṭhitā āpodhātu.

Matthaluṅgaṃ sīsakaṭāhabbhantare cattāro sibbinimagge nissāya ṭhito catupiṇḍasamodhāno miñjarāsi.

Cakkhāyatanādīni dvādasa vissajjanāni dvādasāyatanavasena niddiṭṭhāni. Āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanaṃ. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti, vāyamantīti vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tanonti, vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanti, pavattayantīti vuttaṃ hoti.

Apica nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ . Tathā hi loke ‘‘issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ ‘‘āyatana’’nti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (a. ni. 3.102; 5.23) kāraṇaṃ. Cakkhuādīsu cāpi te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo nesaṃ nivāsaṭṭhānaṃ , cakkhādīsu ca te ākiṇṇā tannissayattā tadārammaṇattā cāti cakkhādayo ca nesaṃ ākaro, tattha tattha vatthudvārārammaṇavasena samosaraṇato cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ, taṃnissayārammaṇabhāvena tattheva uppattito cakkhādayo ca nesaṃ sañjātideso, cakkhādīnaṃ abhāve abhāvato cakkhādayo ca nesaṃ kāraṇanti yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ. Evaṃ sesānipi.

Cakkhudhātādīni aṭṭhārasa vissajjanāni aṭṭhārasadhātuvasena niddiṭṭhāni. Cakkhādīsu ekeko dhammo yathāsambhavaṃ vidahati, dhīyate, vidhānaṃ vidhīyate, etāya, ettha vā dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā hutvā suvaṇṇarajatādidhātuyo viya suvaṇṇarajatādiṃ, anekappakāraṃ saṃsāradukkhaṃ vidahanti. Bhārahārehi ca bhāro viya sattehi dhīyante, dhārīyantīti attho. Dukkhavidhānamattameva cetā avasavattanato. Etāhi ca karaṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati. Tathāvihitañcetaṃ etāsveva dhīyati, ṭhapīyatīti attho. Apica yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā. Etā pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo selāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viyāti dhātuyo. Vicittā hetā ñāṇaneyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññavisabhāgalakkhaṇaparicchinnesu dhātusamaññā, evamevetesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. Apica dhātūti nijjīvamattassetaṃ adhivacanaṃ. Tathā hi bhagavā ‘‘chadhāturo ayaṃ bhikkhu puriso’’tiādīsu (ma. ni. 3.343-344) jīvasaññāsamūhananatthaṃ dhātudesanaṃ akāsīti. Yathāvuttenatthena cakkhu ca taṃ dhātu cāti cakkhudhātu. Evaṃ sesāpi. Manodhātūti ca tisso manodhātuyo. Dhammadhātūti vedanāsaññāsaṅkhārakkhandhā soḷasa sukhumarūpāni nibbānañca. Manoviññāṇadhātūti chasattati manoviññāṇadhātuyo.

Cakkhundriyādīni bāvīsati vissajjanāni bāvīsatindriyavasena niddiṭṭhāni. Cakkhumeva dassanalakkhaṇe indaṭṭhaṃ kāretīti cakkhundriyaṃ. Sotameva savanalakkhaṇe indaṭṭhaṃ kāretīti sotindriyaṃ. Ghānameva ghāyanalakkhaṇe indaṭṭhaṃ kāretīti ghānindriyaṃ. Jivhā eva sāyanalakkhaṇe indaṭṭhaṃ kāretīti jivhindriyaṃ. Kāyo eva phusanalakkhaṇe indaṭṭhaṃ kāretīti kāyindriyaṃ. Manate iti mano, vijānātīti attho. Aṭṭhakathācariyā panāhu – nāliyā minamāno viya mahātulāya dhārayamāno viya ca ārammaṇaṃ manati jānātīti mano, tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti manindriyaṃ.

Jīvanti tena taṃsahajātā dhammāti jīvitaṃ, tadeva anupālanalakkhaṇe indaṭṭhaṃ kāretīti jīvitindriyaṃ. Taṃ rūpajīvitindriyaṃ arūpajīvitindriyanti duvidhaṃ. Sabbakammajarūpasahajaṃ sahajarūpānupālanaṃ rūpajīvitindriyaṃ, sabbacittasahajaṃ sahajaarūpānupālanaṃ arūpajīvitindriyaṃ.

Thīyati saṅghātaṃ gacchati etissā gabbhoti itthī, itthiliṅgādīsu indaṭṭhaṃ kāretīti indriyaṃ, niyamato itthiyā eva indriyaṃ itthindriyaṃ.

Puṃ-vuccati nirayo, puṃ saṅkhāte niraye risīyati hiṃsīyatīti puriso, purisaliṅgādīsu indaṭṭhaṃ kāretīti indriyaṃ, niyamato purisasseva indriyaṃ purisindriyaṃ. Dvīsupetesu ekekaṃ sabhāvakassa ekekassa kammajarūpasahajaṃ hoti.

Kusalavipākakāyaviññāṇasampayuttaṃ sukhaṃ, kāyikasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, sukhameva indriyaṃ sukhindriyaṃ.

Akusalavipākakāyaviññāṇasampayuttaṃ dukkhaṃ, kāyikaasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, dukkhameva indriyaṃ dukkhindriyaṃ.

Pītisomanassayogato sobhanaṃ mano assāti sumano, sumanassa bhāvo somanassaṃ, cetasikasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, somanassameva indriyaṃ somanassindriyaṃ.

Domanassayogato duṭṭhu mano assāti, hīnavedanattā vā kucchitaṃ mano assāti dummano, dummanassa bhāvo domanassaṃ, cetasikaasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, domanassameva indriyaṃ domanassindriyaṃ. Sukhadukkhākārapavattiṃ upekkhati majjhattākārasaṇṭhitattā tenākārena pavattatīti upekkhā, majjhattalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, upekkhā eva indriyaṃ upekkhindriyaṃ.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā, assaddhiyassa abhibhavanato adhipatiatthena indriyaṃ, adhimokkhalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, saddhāyeva indriyaṃ saddhindriyaṃ.

Vīrabhāvo vīriyaṃ, vīrānaṃ vā kammaṃ, vidhinā vā nayena īrayitabbaṃ pavattayitabbanti vīriyaṃ, kosajjassa abhibhavanato adhipatiatthena indriyaṃ, paggahaṇalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, vīriyameva indriyaṃ vīriyindriyaṃ.

Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati, muṭṭhasaccassa abhibhavanato adhipatiatthena indriyaṃ, upaṭṭhānalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, sati eva indriyaṃ satindriyaṃ.

Ārammaṇe cittaṃ sammā ādhiyati ṭhapetīti samādhi, vikkhepassa abhibhavanato adhipatiatthena indriyaṃ, avikkhepalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, samādhi eva indriyaṃ samādhindriyaṃ.

‘‘Idaṃ dukkha’’ntiādinā nayena ariyasaccāni pajānātīti paññā. Aṭṭhakathāyaṃ pana ‘‘aniccaṃ dukkhamanattāti paññāpanavasena paññā’’ti vuttaṃ. Avijjāya abhibhavanato adhipatiatthena indriyaṃ, dassanalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, paññā eva indriyaṃ paññindriyaṃ.

Anamatagge saṃsāravaṭṭe anaññātaṃ amataṃ padaṃ catusaccadhammameva vā jānissāmīti paṭipannassa uppajjanato indriyaṭṭhasambhavato ca anaññātaññassāmītindriyaṃ. Sotāpattimaggañāṇassetaṃ nāmaṃ.

Paṭhamamaggena ñātaṃ mariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānameva jānanato indriyaṭṭhasambhavato ca ājānanakaṃ indriyaṃ aññindriyaṃ. Sotāpattiphalādīsu chasu ṭhānesu ñāṇassetaṃ nāmaṃ.

Aññātāvino catusaccesu niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhitakiccānaṃ cattāri saccāni paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indaṭṭhasādhanena aññātāvindriyaṃ. Arahattaphalañāṇassetaṃ nāmaṃ. Sabbānipetāni yathāyogaṃ indaliṅgaṭṭhena indadesitaṭṭhena indadiṭṭhaṭṭhena indasiṭṭhaṭṭhena indajuṭṭhaṭṭhena ca indriyāni. Bhagavā hi sammāsambuddho paramissariyabhāvato indo, kusalākusalañca kammaṃ kammesu kassaci issariyābhāvato. Tenevettha kammajanitāni indriyāni kusalākusalakammaṃ ulliṅgenti , tena ca siṭṭhānīti indaliṅgaṭṭhena indasiṭṭhaṭṭhena ca indriyāni. Sabbāneva panetāni bhagavatā munindena yathābhūtato pakāsitāni abhisambuddhāni cāti indadesitaṭṭhena indadiṭṭhaṭṭhena ca indriyāni. Teneva ca bhagavatā munindena kānici gocarāsevanāya, kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi indriyāni. Api ca ādhipaccasaṅkhātena issariyaṭṭhenapi etāni indriyāni. Cakkhuviññāṇādipavattiyañhi cakkhādīnaṃ siddhamādhipaccaṃ tasmiṃ tikkhe tikkhattā mande ca mandattāti.

5.

Kāmadhātuādīni dvādasa vissajjanāni bhavappabhedavasena niddiṭṭhāni. Kāmarāgasaṅkhātena kāmena yuttā dhātu kāmadhātu, kāmasaṅkhātā vā dhātu kāmadhātu.

Kāmaṃ pahāya rūpena yuttā dhātu rūpadhātu, rūpasaṅkhātā vā dhātu rūpadhātu.

Kāmañca rūpañca pahāya arūpena yuttā dhātu arūpadhātu, arūpasaṅkhātā vā dhātu arūpadhātu.

Tā eva dhātuyo puna bhavapariyāyena vuttā. Bhavatīti hi bhavoti vuccati. Saññāya yutto bhavo saññābhavo, saññāsahagato vā bhavo saññābhavo, saññā vā ettha bhave atthīti saññābhavo. So kāmabhavo ca asaññābhavamutto rūpabhavo ca nevasaññānāsaññābhavamutto arūpabhavo ca hoti.

Na saññābhavo asaññābhavo, so rūpabhavekadeso.

Oḷārikattābhāvato nevasaññā, sukhumattena sambhavato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā, sukhumāya ca bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso.

Ekena rūpakkhandhena vokiṇṇo bhavo ekena vokāro assa bhavassāti ekavokārabhavo, so asaññabhavova.

Catūhi arūpakkhandhehi vokiṇṇo bhavo catūhi vokāro assa bhavassāti catuvokārabhavo, so arūpabhavo eva.

Pañcahi khandhehi vokiṇṇo bhavo pañcahi vokāro assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti.

6.Paṭhamajjhānādīni dvādasa vissajjanāni jhānasamāpattivasena niddiṭṭhāni. Jhānanti idha brahmavihāramattaṃ adhippetaṃ. Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ jhānaṃ. Pītisukhacittekaggatāsampayuttaṃ dutiyaṃ jhānaṃ. Sukhacittekaggatāsampayuttaṃ tatiyaṃ jhānaṃ. Upekkhācittekaggatāsampayuttaṃ catutthaṃ jhānaṃ.

Medati mejjatīti mettā, siniyhatīti attho. Mitte vā bhavā, mittassa vā esā pavattīti mettā, paccanīkadhammehi muttattā ārammaṇe cādhimuttattā vimutti, cetaso vimutti cetovimutti, mettā eva cetovimutti mettācetovimutti.

Karuṇā vuttatthā eva.

Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. ‘‘Averā hontū’’tiādibyāpārappahānena majjhattabhāvūpagamanena ca upekkhatīti upekkhā. Mettādayo tayo brahmavihārā paṭhamādīhi tīhi jhānehi yuttā. Upekkhābrahmavihāro catutthajjhānena yutto.

Pharaṇavasena natthi etassa antoti ananto. Ākāso ananto ākāsānanto, kasiṇugghāṭimākāso . Ākāsānantoyeva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa ‘‘devānaṃ devāyatanamivā’’ti ākāsānañcāyatanaṃ. Ākāsānañcāyatanameva samāpatti ākāsānañcāyatanasamāpatti. Pharaṇavasena ca natthi etassa antoti anantaṃ, taṃ ākāsārammaṇaṃ viññāṇaṃ. Anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ ‘‘viññāṇānañca’’nti avatvā ‘‘viññāṇañca’’nti vuttaṃ. Ayañhettha ruḷhisaddo. Taṃ viññāṇañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa ‘‘devānaṃ devāyatanamivā’’ti viññāṇañcāyatanaṃ. Natthi etassa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ. Ākāsānañcāyatanaviññāṇābhāvassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ. Adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa ‘‘devānaṃ devāyatanamivā’’ti ākiñcaññāyatanaṃ. Oḷārikāya saññāya abhāvato, sukhumāya ca bhāvato nevassa sasampayuttadhammassa jhānassa saññā nāsaññāti nevasaññānāsaññaṃ. Nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. Atha vā yāyamettha saññā sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā, nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ. Ākiñcaññāyatanārammaṇāya samāpattiyā etaṃ adhivacanaṃ. Na kevalaṃ ettha saññā edisī, atha kho vedanāpi nevavedanā nāvedanā. Cittampi nevacittaṃ nācittaṃ. Phassopi nevaphasso nāphasso. Esa nayo sesasampayuttadhammesu. Saññāsīsena panāyaṃ desanā katāti.

Avijjādīni dvādasa vissajjanāni paṭiccasamuppādaṅgavasena niddiṭṭhāni. Pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā, antavirahite saṃsāre sabbayonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā, paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā, api ca cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā. Saṅkhatamabhisaṅkharontīti saṅkhārā. Vijānātīti viññāṇaṃ. Namatīti nāmaṃ, nāmayatīti vā nāmaṃ. Ruppatīti rūpaṃ. Āye tanoti , āyatañca nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyati bhusaṃ gaṇhātīti upādānaṃ. Bhavati, bhāvayatīti vā bhavo. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti etenāti maraṇaṃ.

7.Dukkhādīni aṭṭhasatāni aṭṭha ca vissajjanāni catusaccayojanāvasena niddiṭṭhāni. ‘‘Dukkhaṃ abhiññeyya’’ntiādīsu hi channaṃ catukkānaṃ vasena catuvīsati vissajjanāni ‘‘cakkhu jarāmaraṇa’’nti peyyāle ‘‘cakkhu abhiññeyyaṃ sotaṃ abhiññeyya’’ntiādinā ‘‘jāti abhiññeyyā’’ti pariyosānena pañcanavutādhikena vissajjanasatena yojetvā vuttāni. Pañcanavutādhikaṃ catukkasataṃ hoti, tesaṃ catukkānaṃ vasena asītiadhikāni satta vissajjanasatāni. ‘‘Jarāmaraṇaṃ abhiññeyya’’ntiādike catukke ‘‘cattāri vissajjanānī’’ti evaṃ sabbāni aṭṭha ca satāni aṭṭha ca vissajjanāni honti. Ettha ca tassa tassa dhammassa padhānabhūto paccayo samudayoti veditabbo. Sabbasaṅkhārehi suññaṃ nibbānaṃ nirodhoti veditabbaṃ. Anaññātaññassāmītindriyādīnaṃ tiṇṇampi hi lokuttarindriyānaṃ ettha abhāvaṃ sandhāya anaññātaññassāmītindriyanirodhotiādi yujjati . Nirodhagāminipaṭipadāti ca sabbattha ariyamaggo eva. Evañhi vuccamāne phalepi maggavohārasambhavato aññindriyaaññātāvindriyānampi yujjati. Puna dukkhādīnaṃ pariññaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni niddiṭṭhāni, puna dukkhādīnaṃ pariññāpaṭivedhaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni niddiṭṭhāni. Pariññā ca sā paṭivijjhitabbaṭṭhena paṭivedho cāti pariññāpaṭivedho. Pariññāpaṭivedhova attho pariññāpaṭivedhaṭṭho.

8. Puna tāneva dukkhādīni jarāmaraṇapariyantāni dviadhikāni dve padasatāni samudayādīhi sattahi sattahi padehi yojetvā dviadhikānaṃ dvinnaṃ aṭṭhakasatānaṃ vasena sahassañca cha ca satāni soḷasa ca vissajjanāni niddiṭṭhāni. Tattha padhānabhūto paccayo samudayo, tassa nirodho samudayanirodho. Chando eva rāgo chandarāgo, dukkhe sukhasaññāya dukkhassa chandarāgo, tassa nirodho chandarāganirodho. Dukkhaṃ paṭicca uppajjamānaṃ sukhaṃ somanassaṃ dukkhassa assādo. Dukkhassa aniccatā dukkhassa vipariṇāmadhammatā dukkhassa ādīnavo. Dukkhe chandarāgavinayo chandarāgappahānaṃ dukkhassa nissaraṇaṃ. ‘‘Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇa’’nti (paṭi. ma. 1.24) vacanato nibbānameva dukkhassa nissaraṇaṃ. ‘‘Dukkhanirodho samudayanirodho chandarāganirodho dukkhassa nissaraṇa’’nti nānāsaṅkhatapaṭipakkhavasena nānāpariyāyavacanehi catūsu ṭhānesu nibbānameva vuttanti veditabbaṃ. Keci pana ‘‘āhārasamudayā dukkhasamudayo āhāranirodhā dukkhanirodho sarasavasena samudayanirodho, atha vā udayabbayadassanena samudayanirodho saha vipassanāya maggo chandarāganirodho’’ti vadanti. Evañca vuccamāne lokuttarindriyānaṃ avipassanūpagattā na sabbasādhāraṇaṃ hotīti paṭhamaṃ vuttanayova gahetabbo. Lokuttarindriyesu hi chandarāgābhāvatoyeva chandarāganirodhoti yujjati. Sarīre chandarāgeneva sarīrekadesesu kesādīsupi chandarāgo katova hoti, jarāmaraṇavantesu chandarāgeneva jarāmaraṇesupi chandarāgo katova hoti. Evaṃ assādādīnavāpi yojetabbā. Puna dukkhādīni jarāmaraṇapariyantāni dviadhikāni dve padasatāni samudayādīhi chahi chahi padehi yojetvā dviadhikānaṃ dvinnaṃ sattakasatānaṃ vasena nayasahassañca cattāri ca satāni cuddasa ca vissajjanāni niddiṭṭhāni.

9. Idāni rūpādīni jarāmaraṇapariyantāni ekādhikāni dve padasatāni sattahi anupassanāhi yojetvā niddisituṃ paṭhamaṃ tāva aniccānupassanādayo satta anupassanā niddiṭṭhā. Tāni sabbāni sattahi suddhikaanupassanāvissajjanehi saddhiṃ sahassañca cattāri ca satāni cuddasa ca vissajjanāni honti. Aniccanti anupassanā aniccānupassanā. Sā niccasaññāpaṭipakkhā. Dukkhanti anupassanā dukkhānupassanā. Sā sukhasaññāpaṭipakkhā. Anattāti anupassanā anattānupassanā. Sā attasaññāpaṭipakkhā. Tissannaṃ anupassanānaṃ paripūrattā nibbindatīti nibbidā, nibbidā ca sā anupassanā cāti nibbidānupassanā. Sā nandipaṭipakkhā. Catassannaṃ anupassanānaṃ paripūrattā virajjatīti virāgo, virāgo ca so anupassanā cāti virāgānupassanā. Sā rāgapaṭipakkhā. Pañcannaṃ anupassanānaṃ paripūrattā rāgaṃ nirodhetīti nirodho, nirodho ca so anupassanā cāti nirodhānupassanā. Sā samudayapaṭipakkhā. Channaṃ anupassanānaṃ paripūrattā paṭinissajjatīti paṭinissaggo, paṭinissaggo ca so anupassanā cāti paṭinissaggānupassanā. Sā ādānapaṭipakkhā. Lokuttarindriyānaṃ asatipi vipassanūpagatte ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (dha. pa. 277-279; paṭi. ma. 1.31) vacanato tesampi aniccadukkhānattattā tattha niccasukhattasaññānaṃ nandiyā rāgassa ca abhāvā nirodhavantānīti anupassanato pariccāgapaṭinissaggapakkhandanapaṭinissaggasambhavato ca tehipi satta anupassanā yojitāti veditabbā. Jarāmaraṇavantesu aniccādito diṭṭhesu jarāmaraṇampi aniccādito diṭṭhaṃ nāma hoti, jarāmaraṇavantesu nibbindanto virajjanto jarāmaraṇe nibbinno ca viratto ca hoti, jarāmaraṇavantesu nirodhato diṭṭhesu jarāmaraṇampi nirodhato diṭṭhaṃ nāma hoti, jarāmaraṇavantesu paṭinissajjanto jarāmaraṇaṃ paṭinissajjantova hotīti jarāmaraṇehi satta anupassanā yojitāti veditabbā.

10. Idāni ādīnavañāṇassa vatthubhūtānaṃ uppādādīnaṃ pañcannaṃ ārammaṇānaṃ vasena uppādādīni tesaṃ vevacanāni pañcadasa vissajjanāni niddiṭṭhāni, santipadañāṇassa tappaṭipakkhārammaṇavasena anuppādādīni pañcadasa vissajjanāni niddiṭṭhāni, puna tāneva uppādānuppādādīni padāni yugaḷakavasena yojetvā tiṃsa vissajjanāni niddiṭṭhāni. Evaṃ imasmiṃ nayeva saṭṭhi vissajjanāni honti. Tattha uppādoti purimakammapaccayā idha uppatti. Pavattanti tathāuppannassa pavatti. Nimittanti sabbampi saṅkhāranimittaṃ. Yogāvacarassa hi saṅkhārā sasaṇṭhānā viya upaṭṭhahanti, tasmā nimittanti vuccanti. Āyūhanāti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Tañhi abhisaṅkharaṇaṭṭhena āyūhanāti vuccati.

Paṭisandhīti āyatiṃ uppatti. Sā hi bhavantarapaṭisandhānato paṭisandhīti vuccati. Gatīti yāya gatiyā sā paṭisandhi hoti. Sā hi gantabbato gatīti vuccati. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti ‘‘samāpannassa vā upapannassa vā’’ti (paṭi. ma. 1.72) evaṃ vuttā vipākapavatti. Jātīti jananaṃ. Tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamaṃ pātubhāvo. Jarāti jīraṇaṃ. Sā duvidhā ṭhitaññathattalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhānaṃ purāṇabhāvo ca. Sā idha adhippetā. Byādhīti dhātukkhobhapaccayasamuṭṭhito pittasemhavātasannipātautuvipariṇāmavisamaparihāraupakkamakammavipākavasena aṭṭhavidho ābādho. Vividhaṃ dukkhaṃ ādahati vidahatīti byādhi, byādhayati tāpeti, kampayatīti vā byādhi. Maraṇanti maranti etenāti maraṇaṃ. Taṃ duvidhaṃ vayalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca ekabhavapariyāpannajīvitindriyappabandhavicchedo ca. Taṃ idha adhippetaṃ.

Sokoti socanaṃ. Ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa cittasantāpo. Paridevoti paridevanaṃ. Ñātibyasanādīhiyeva phuṭṭhassa vacīpalāpo. Upāyāsoti bhuso āyāso. Ñātibyasanādīhiyeva phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ vevacanavasena. ‘‘Nibbattī’’ti hi uppādassa, ‘‘jātī’’ti paṭisandhiyā vevacanaṃ, ‘‘gati upapattī’’ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Anuppādādivacanehi pana nibbānameva vuttaṃ.

Puna tāneva uppādānuppādādīni saṭṭhi padāni dukkhasukhapadehi yojetvā saṭṭhi vissajjanāni, bhayakhemapadehi yojetvā saṭṭhi vissajjanāni, sāmisanirāmisapadehi yojetvā saṭṭhi vissajjanāni, saṅkhāranibbānapadehi yojetvā saṭṭhi vissajjanāni niddiṭṭhāni. Tattha dukkhanti aniccattā dukkhaṃ. Dukkhapaṭipakkhato sukhaṃ. Yaṃ dukkhaṃ, taṃ bhayaṃ. Bhayapaṭipakkhato khemaṃ. Yaṃ bhayaṃ, taṃ vaṭṭāmisalokāmisehi avippamuttattā sāmisaṃ. Sāmisapaṭipakkhato nirāmisaṃ. Yaṃ sāmisaṃ, taṃ saṅkhāramattameva. Saṅkhārapaṭipakkhato santattā nibbānaṃ. Saṅkhārā hi ādittā, nibbānaṃ santanti. Dukkhākārena bhayākārena sāmisākārena saṅkhārākārenāti evaṃ tena tena ākārena pavattiṃ sandhāya tathā tathā vuttanti veditabbanti.

11.Pariggahaṭṭhādīni ekatiṃsa vissajjanāni ariyamaggakkhaṇavasena niddiṭṭhāni. Ariyamaggasampayuttā hi dhammā ādito pabhuti uppādanatthaṃ pariggayhante iti pariggahā, tesaṃ sabhāvo pariggahaṭṭho. Tesaṃyeva aññamaññaparivārabhāvena parivāraṭṭho. Bhāvanāpāripūrivasena paripūraṭṭho. Tesaṃyeva samādhivasena ekārammaṇapariggahamapekkhitvā ekaggaṭṭho. Nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭho. Vīriyavasena paggahaṭṭho. Samādhivasena udakena nhānīyacuṇṇānaṃ viya avippakiṇṇatā avisāraṭṭho. Samādhiyogena alulitattā anāvilaṭṭho. Avikampitattā aniñjanaṭṭho. Ekattupaṭṭhānavasenāti samādhiyogena ca ekārammaṇe bhusaṃ patiṭṭhānavasena ca. Ṭhitaṭṭhoti ārammaṇe niccalabhāvena patiṭṭhitaṭṭho. Tassa nibbānārammaṇassa ālambanabhāvena ārammaṇaṭṭho. Tattheva nikāmacārabhāvena gocaraṭṭho. Nissaraṇapahānabhāvena nibbānassa pahānaṭṭho. Kilesapariccāgavasena ariyamaggassa pariccāgaṭṭho. Dubhato vuṭṭhānavasena vuṭṭhānaṭṭho. Nimittapavattehi nivattanavasena nivattanaṭṭho. Nibbutattā santaṭṭho. Atappakattā uttamattā ca paṇītaṭṭho. Kilesehi vimuttattā, ārammaṇe ca adhimuttattā vimuttaṭṭho. Āsavānaṃ avisayabhāvena parisuddhattā anāsavaṭṭho. Kilesakantārasaṃsārakantārātikkamanena taraṇaṭṭho. Saṅkhāranimittābhāvena animittaṭṭho. Taṇhāpaṇidhiabhāvena appaṇihitaṭṭho. Attasārābhāvena suññataṭṭho. Vimuttirasena ekarasatāya, samathavipassanānaṃ ekarasatāya vā ekarasaṭṭho. Samathavipassanānaṃ aññamaññaṃ anativattanaṭṭho. Tesaṃyeva yuganaddhaṭṭho. Ariyamaggassa saṅkhārato niggamane niyyānaṭṭho. Nibbānasampāpanena hetuṭṭho. Nibbānapaccakkhakaraṇena dassanaṭṭho. Adhipatibhāvena ādhipateyyaṭṭhoti.

12.Samathādīni cattāri vissajjanāni samathavipassanāvasena niddiṭṭhāni. Aniccādivasena anu anu passanato anupassanaṭṭho. Yuganaddhassa samathavipassanādvayassa ekarasabhāvena anativattanaṭṭho. Sikkhādīni nava vissajjanāni ariyamaggassa ādimajjhapariyosānavasena niddiṭṭhāni. Sikkhitabbattā sikkhā. Tassā samādātabbato samādānaṭṭho. Sīle patiṭṭhāya kammaṭṭhānavasena gahitassa ārammaṇassa bhāvanāpavattiṭṭhānattā gocaraṭṭhānattā ca gocaraṭṭho. Samathakāle vipassanākāle vā kosajjavasena līnassa cittassa dhammavicayavīriyapītisambojjhaṅgabhāvanāvasena ussāhanaṭṭho paggahaṭṭho. Uddhaccavasena uddhatassa cittassa passaddhisamādhiupekkhāsambojjhaṅgabhāvanāvasena sannisīdāpanaṭṭho niggahaṭṭho. Ubho visuddhānanti ubhato visuddhānaṃ, līnuddhatapakkhato nivāretvā visuddhānaṃ cittānanti attho. Majjhimabhāve ṭhitānaṃ santativasena pavattamānānaṃ cittānaṃ vasena bahuvacanaṃ katanti veditabbaṃ. Ussāhanasannisīdāpanesu sabyāpārābhāvo ajjhupekkhanaṭṭho. Samappavattassa cittassa vasena bhāvanā visesādhigamaṭṭho. Ariyamaggapātubhāvavasena uttaripaṭivedhaṭṭho. Ariyamaggasiddhacatusaccapaṭivedhavasena saccābhisamayaṭṭho. Phalasamāpattivasena nirodhe patiṭṭhāpakaṭṭho. Sā hi taṃsamaṅgipuggalaṃ nirodhasaṅkhāte nibbāne patiṭṭhāpeti.

Saddhindriyādīni pañca vissajjanāni indriyaṭṭhavasena vuttāni. Adhimokkhaṭṭhoti adhimuccanaṭṭho. Upaṭṭhānaṭṭhoti ārammaṇaṃ upecca patiṭṭhānaṭṭho. Dassanaṭṭhoti sabhāvapekkhanaṭṭho. Saddhābalādīni pañca vissajjanāni balaṭṭhavasena niddiṭṭhāni. Akampiyaṭṭhena saddhāva balanti saddhābalaṃ. Assaddhiyeti assaddhiyena. Assaddhiyanti ca saddhāpaṭipakkhabhūto cittuppādo. Akampiyaṭṭhoti akampetabbaṭṭho, kampetuṃ na sakkāti attho. Kosajjeti kusītabhāvasaṅkhātena thinamiddhena. Pamādeti satipaṭipakkhena cittuppādena. Uddhacceti avūpasamasaṅkhātena uddhaccena. Avijjāyāti mohena. Satisambojjhaṅgādīni satta vissajjanāni bojjhaṅgaṭṭhavasena niddiṭṭhāni. Bujjhanakassa aṅgo bojjhaṅgo. Pasattho sundaro ca bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Dhamme vicinātīti dhammavicayo. Paññāyetaṃ nāmaṃ. Pavicayaṭṭhoti vicāraṭṭho. Pīnayatīti pīti. Pharaṇaṭṭhoti visaraṇaṭṭho. Passambhanaṃ passaddhiUpasamaṭṭhoti niddarathaṭṭho. Upapattito ikkhatīti upekkhā, samaṃ pekkhati apakkhapatitāva hutvā pekkhatīti attho. Sā idha tatramajjhattupekkhā, bojjhaṅgupekkhātipi tassā nāmaṃ. Samavāhitalakkhaṇattā paṭisaṅkhānaṭṭho.

Sammādiṭṭhādīni aṭṭha vissajjanāni maggavasena niddiṭṭhāni. Sammā passati, sammā vā tāya passanti, pasatthā sundarā vā diṭṭhīti sammādiṭṭhi. Tassā sammādiṭṭhiyā. Sammā saṅkappeti, sammā vā tena saṅkappenti, pasattho sundaro vā saṅkappoti sammāsaṅkappo. Abhiropanaṭṭhoti cittassa ārammaṇāropanaṭṭho. Ārammaṇābhiniropanaṭṭhotipi pāṭho. Sammā vadati , sammā vā tāya vadanti, pasatthā sundarā vā vācāti sammāvācā. Micchāvācāviratiyā etaṃ nāmaṃ. Pariggahaṭṭhoti catubbidhavacīsaṃvarapariggahaṭṭho. Sammā karoti, sammā vā tena karonti, pasatthaṃ sundaraṃ vā kammanti sammākammaṃ, sammākammameva sammākammanto. Micchākammantaviratiyā etaṃ nāmaṃ. Samuṭṭhānaṭṭhoti tividhakāyasaṃvarasamuṭṭhānaṭṭho. Sammā ājīvati, sammā vā tena ājīvanti, pasattho sundaro vā ājīvoti sammāājīvo. Micchājīvaviratiyā etaṃ nāmaṃ. Vodānaṭṭhoti parisuddhaṭṭho. Sammā vāyamati, sammā vā tena vāyamanti, pasattho sundaro vā vāyāmoti sammāvāyāmo. Sammā sarati, sammā vā tāya saranti, pasatthā sundarā vā satīti sammāsati. Sammā samādhiyati, sammā vā tena samādhiyanti, pasattho sundaro vā samādhīti sammāsamādhi.

13.Indriyādīni dasa vissajjanāni rāsikatvā anupubbapaṭipāṭivasena niddiṭṭhāni. Ādhipateyyaṭṭhoti indaṭṭhakaraṇavasena adhipatiattho. Akampiyaṭṭhoti paṭipakkhehi kampetuṃ asakkuṇeyyaṭṭho. Niyyānaṭṭhoti lokiyalokuttarānampi paṭipakkhato niggamanaṭṭho. Hetuṭṭhoti micchādiṭṭhādīnaṃ pahānāya sammādiṭṭhādayo hetūti vā sabbepi sammādiṭṭhādayo nibbānasampāpakahetūti vā hetuṭṭho. Satipaṭṭhānesu ārammaṇesu okkhanditvā pakkhanditvā upaṭṭhānato upaṭṭhānaṃ, satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassā asubhadukkhāniccānattākāragahaṇavase subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito catudhā bhedo hoti. Etāni pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana ekāyeva sati cattāri nāmāni labhati.

Sammappadhānesu padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ. Sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpattavirahato padhānañca hitasukhanipphādakattena seṭṭhabhāvāvahanato padhānabhāvakaraṇato vā sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Uppannānuppannānaṃ anuppannuppannānañca akusalakusalānaṃ dhammānaṃ pahānānuppattiuppādaṭṭhitikiccasādhanavasena pavattito panassa catudhā bhedo hoti. Etānipi pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana ekameva vīriyaṃ cattāri nāmāni labhati. Padahanaṭṭhoti ussāhanaṭṭho. Padhānaṭṭhotipi pāṭho, soyevattho.

Iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi, paṭhamenatthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo. Pādoti patiṭṭhā, adhigamūpāyoti attho. Tena hi yasmā uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Ete chandādayo pubbabhāge adhipativasena nānācittesu labbhanti, maggakkhaṇe pana saheva labbhanti. Ijjhanaṭṭhoti nipphajjanaṭṭho patiṭṭhānaṭṭho vā. Saccānanti catunnaṃ ariyasaccānaṃ. Tathaṭṭhoti yathāsabhāvaṭṭho. Imāni aṭṭha vissajjanāni lokiyalokuttaramissakāni. Payogānanti catunnaṃ ariyamaggapayogānaṃ. Paṭippassaddhaṭṭhoti catunnaṃ ariyaphalānaṃ paṭippassaddhaṭṭho. Maggapayogo hi phalakkhaṇe paṭippassaddho hoti niṭṭhitakiccattā. Maggapayogānaṃ phalodayena paṭippassaddhabhāvo vā. Phalānaṃ sacchikiriyaṭṭhoti ariyaphalānaṃ paccavekkhaṇavasena paccakkhakaraṇaṭṭho. Ārammaṇasacchikiriyā vuttā hoti, phalakkhaṇe paṭilābhasacchikiriyā vā. Vitakkādīni pañca vissajjanāni jhānaṅgavasena niddiṭṭhāni. Vitakkanaṃ vitakko, ūhananti vuttaṃ hoti. Vicaraṇaṃ vicāro, anusañcaraṇanti vuttaṃ hoti. Upavicāraṭṭhoti anumajjanaṭṭho. Abhisandanaṭṭhoti temanaṭṭho samādhivasena cittassa ekaggaṭṭho.

Āvajjanādīni pañcadasa vissajjanāni pakiṇṇakavasena niddiṭṭhāni. Pañcadvāramanodvāresu bhavaṅgārammaṇato aññārammaṇe cittasantānaṃ namentānaṃ dvinnaṃ cittānaṃ āvajjanaṭṭho. Viññāṇassa vijānanaṭṭho. Paññāya pajānanaṭṭho. Saññāya sañjānanaṭṭho. Samādhissa ekodaṭṭho. Dutiyajjhānasmiñhi samādhi eko udetīti ekodīti vuccati, vitakkavicārehi anajjhāruḷhattā aggo seṭṭho hutvā uppajjatīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvā udetītipi vaṭṭati. Sabbopi vā kusalasamādhi nīvaraṇādīnaṃ uddhaccasseva vā paṭipakkhattā tehi anajjhāruḷhoti aggo hutvā udetīti vā tehi virahitoti asahāyo hutvā udetīti vā ekodīti yujjati. Abhiññāya ñātaṭṭhoti ñātapariññāya sabhāvajānanaṭṭho. Pariññāya tīraṇaṭṭhoti tīraṇapariññāya aniccādito upaparikkhaṇaṭṭho. Pahānassa pariccāgaṭṭhoti pahānapariññāya paṭipakkhapajahanaṭṭho. Samappavattāya bhāvanāya ekarasaṭṭho. Phassanaṭṭhoti phusanaṭṭho vindanaṭṭho. Pīḷābhāravahanādinā khandhaṭṭho. Suññādinā dhātuṭṭho. Sakasakamariyādāyatanādinā āyatanaṭṭho. Paccayehi saṅgamma katavasena saṅkhataṭṭho. Tabbiparītena asaṅkhataṭṭho.

14.Cittaṭṭhādīni pañcadasa vissajjanāni cittasambandhena niddiṭṭhāni. Cittaṭṭhoti ettha ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho. Yaṃ panettha javanaṃ hoti, taṃ javanavīthivasena attano santānaṃ cinotītipi cittaṃ, yaṃ vipākaṃ hoti, taṃ kammakilesehi citantipi cittaṃ, sabbampi yathānurūpaṃ cittatāya cittaṃ, cittakaraṇatāya cittaṃ, yaṃ vaṭṭassa paccayo hoti, taṃ saṃsāradukkhaṃ cinotītipi cittaṃ. Evaṃ ārammaṇe cittatādito cittaṭṭho. Cittuppādane phaluppādane vā nāssa antaramatthīti anantaraṃ, anantarassa bhāvo ānantariyaṃ, cittassa ānantariyaṃ cittānantariyaṃ, so cittānantariyaṭṭho. Arahato cuticittaṃ vajjetvā yassa kassaci samanantaraniruddhassa cittassa anantaracittuppādane samatthabhāvo maggacittassa anantaraṃ phaluppādane samatthabhāvoti adhippāyo. Cittassa vuṭṭhānaṭṭhoti gotrabhucittassa nimittato, maggacittassa nimittapavattato vuṭṭhānaṭṭho. Cittassa vivaṭṭanaṭṭhoti tasseva cittadvayassa yathāvuttato vuṭṭhitassa nibbāne vivaṭṭanaṭṭho. Cittassa hetuṭṭhoti cittassa hetupaccayabhūtānaṃ navannaṃ hetūnaṃ hetuṭṭho. Cittassa paccayaṭṭhoti cittassa vatthārammaṇādīnaṃ anekesaṃ paccayānaṃ paccayaṭṭho. Cittassa vatthuṭṭhoti cittassa vatthubhūtānaṃ cakkhusotaghānajivhākāyahadayavatthūnaṃ vatthuṭṭho. Cittassa bhūmaṭṭhoti cittassa uppattidesavasena kāmāvacarādibhūmiattho. Cittassa ārammaṇaṭṭhoti rūpādiārammaṇaṭṭho. Paricitassārammaṇassa sañcaraṇaṭṭhānaṭṭhena gocaraṭṭho. Upari vuttaviññāṇacariyāvasena cariyaṭṭho. Atha vā payogasamudācāraṭṭho cariyaṭṭho. Cittassa gamanābhāvepi dūrasantikārammaṇagahaṇavasena gataṭṭho. Abhinīhāraṭṭhoti gahitārammaṇato aññārammaṇamanasikāratthaṃ cittassa abhinīharaṇaṭṭho. Cittassa niyyānaṭṭhoti maggacittassa vaṭṭato niyyānaṭṭho. ‘‘Nekkhammaṃ paṭiladdhassa kāmacchandato cittaṃ nissaṭaṃ hotī’’tiādinā (paṭi. ma. 1.24, 191 thokaṃ visadisaṃ) nayena cittassa nissaraṇaṭṭho.

15.Ekattādīni dvācattālīsa vissajjanāni ekattasambandhena niddiṭṭhāni. Ekatteti ārammaṇekatte, ekārammaṇeti attho. Paṭhamajjhānavasena pakkhandanaṭṭho. Dutiyajjhānavasena pasīdanaṭṭho. Tatiyajjhānavasena santiṭṭhanaṭṭho. Catutthajjhānavasena muccanaṭṭho. Paccavekkhaṇavasena etaṃ santanti passanaṭṭho. Yānīkataṭṭhādayo pañca samādhissa vasībhāvavisesā. Yānīkataṭṭhoti yuttayānasadisakataṭṭho. Vatthukataṭṭhoti patiṭṭhaṭṭhena vatthu viya kataṭṭho. Anuṭṭhitaṭṭhoti paccupaṭṭhitaṭṭho. Paricitaṭṭhoti samantato citaṭṭho. Susamāraddhaṭṭhoti suṭṭhu samāraddhaṭṭho , sukataṭṭhoti attho. Āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇavasitāvasena vā paṭipāṭiyā pañca padāni yojetabbāni. Kasiṇādiārammaṇabhāvanāya sikhāppattakāle cittacetasikānaṃ pariggahaparivāraparipūraṭṭho. Tesaṃyeva sammā samāhitattā ekārammaṇe samosaraṇena samodhānaṭṭho. Tesaṃyeva balappattiyā ārammaṇaṃ abhibhavitvā patiṭṭhānavasena adhiṭṭhānaṭṭho. Samathassa vipassanāya vā ādito, ādarena vā sevanavasena āsevanaṭṭho. Vaḍḍhanavasena bhāvanaṭṭho. Punappunaṃ karaṇavasena bahulīkammaṭṭho. Bahulīkatassa suṭṭhu samuṭṭhitavasena susamuggataṭṭho. Susamuggatassa paccanīkehi suṭṭhu vimuttivasena ārammaṇe ca suṭṭhu adhimuttivasena suvimuttaṭṭho.

Bujjhanaṭṭhādīni cattāri padāni bojjhaṅgavasena vuttāni. Sotāpattimaggabojjhaṅgānaṃ bujjhanaṭṭho. Sakadāgāmimaggabojjhaṅgānaṃ anubujjhanaṭṭho. Anāgāmimaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Arahattamaggabojjhaṅgānaṃ sambujjhanaṭṭho. Vipassanābojjhaṅgānaṃ vā bujjhanaṭṭho. Dassanamaggabojjhaṅgānaṃ anubujjhanaṭṭho. Bhāvanāmaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Phalabojjhaṅgānaṃ sambujjhanaṭṭho. Yathāvuttanayeneva bojjhaṅgānaṃ tassa tassa puggalassa bodhanādikaraṇena bodhanaṭṭhādayo cattāro atthā veditabbā. Yathāvuttānaṃyeva bojjhaṅgānaṃ bujjhanaṭṭhena ‘‘bodho’’ti laddhanāmassa puggalassa pakkhe bhavattā bodhipakkhiyā nāma. Tesaṃ yathāvuttānaṃyeva bodhipakkhiyaṭṭhādayo cattāro atthā veditabbā. Vipassanāpaññāvasena jotanaṭṭho. Kamato catumaggapaññāvasena ujjotanānujjotanapaṭijjotanasañjotanaṭṭho. Kamato catumaggapaññāvasena vā jotanaṭṭhādayo, phalapaññāvasena sañjotanaṭṭho veditabbo.

16.Patāpanaṭṭhādīni aṭṭhārasa vissajjanāni ariyamaggavasena niddiṭṭhāni. Ariyamaggo hi yassuppajjati, taṃ patāpeti pabhāseti virocāpetīti patāpano, tassa patāpanaṭṭho. Tasseva atipabhassarabhāvena sayaṃ virocanaṭṭho. Kilesānaṃ visosanena santāpanaṭṭho. Amalanibbānārammaṇattā amalaṭṭho. Sampayuttamalābhāvena vimalaṭṭho. Ārammaṇakaraṇamalābhāve nimmalaṭṭho. Atha vā sotāpattimaggassa amalaṭṭho. Sakadāgāmianāgāmimaggānaṃ vimalaṭṭho. Arahattamaggassa nimmalaṭṭho. Atha vā sāvakamaggassa amalaṭṭho. Paccekabuddhamaggassa vimalaṭṭho. Sammāsambuddhamaggassa nimmalaṭṭho. Kilesavisamābhāvena samaṭṭho. ‘‘Sammā mānābhisamayā’’tiādīsu (ma. ni. 1.28; a. ni. 3.33; 5.200) viya kilesappahānaṭṭhena samayaṭṭho. Vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇasaṅkhātesu pañcasu vivekesu samucchedavivekattā vivekaṭṭho, vinābhāvaṭṭho. Nissaraṇaviveke nibbāne caraṇato vivekacariyaṭṭho. Pañcasu virāgesu samucchedavirāgattā virāgaṭṭho, virajjanaṭṭho. Nissaraṇavirāge nibbāne caraṇato virāgacariyaṭṭho. Pañcasu nirodhesu samucchedanirodhattā nirodhaṭṭho. Dukkhanirodhe nibbāne caraṇato nirodhacariyaṭṭho. Pariccāgapakkhandanavosaggattā vosaggaṭṭho. Ariyamaggo hi samucchedavasena kilesappahānato pariccāgavosaggo, ārammaṇakaraṇena nibbānapakkhandanato pakkhandanavosaggo ca. Vipassanā pana tadaṅgavasena kilesappahānato pariccāgavosaggo, tanninnabhāvena nibbānapakkhandanato pakkhandanavosaggo. Na so idha adhippeto. Vosaggabhāvena caraṇato vosaggacariyaṭṭho. Pañcasu vimuttīsu samucchedavimuttittā vimuttaṭṭho. Nissaraṇavimuttiyaṃ caraṇato vimutticariyaṭṭho.

Chandavīriyacittavīmaṃsāsaṅkhātesu catūsu iddhipādesu ekekaiddhipādavasena dasa dasa katvā caturiddhipādavasena chandaṭṭhādīni cattālīsa vissajjanāni niddiṭṭhāni. Kattukamyataṭṭho chandaṭṭho. Chandaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sahajātānaṃ patiṭṭhābhāvena pādaṭṭho. Padaṭṭhoti vā pāṭho. Iddhipādattā adhipatibhāvena padhānaṭṭho. Payogakāle ijjhanaṭṭho. Saddhāsampayogena adhimokkhaṭṭho. Vīriyasampayogena paggahaṭṭho. Satisampayogena upaṭṭhānaṭṭho. Samādhisampayogena avikkhepaṭṭho. Paññāsampayogena dassanaṭṭho. Paggahaṭṭho vīriyaṭṭho. Vīriyaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīriyattā paggahaṭṭho. Cintanaṭṭhādiko cittaṭṭho. Cittaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Upaparikkhanaṭṭho vīmaṃsaṭṭho. Vīmaṃsaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīmaṃsattā dassanaṭṭho.

17.Dukkhassa pīḷanaṭṭhotiādīni soḷasa vissajjanāni saccānaṃ tathalakkhaṇavasena niddiṭṭhāni. Dukkhadassaneneva pīḷanaṭṭho. Dukkhāyūhanasamudayadassanena saṅkhataṭṭho. Sabbakilesasantāpaharasusītalamaggadassanena santāpaṭṭho. Avipariṇāmadhammanirodhadassanena vipariṇāmaṭṭho. Samudayadassaneneva āyūhanaṭṭho. Samudayāyūhitadukkhadassanena nidānaṭṭho. Visaññogabhūtanirodhadassanena saññogaṭṭho. Niyyānabhūtamaggadassanena palibodhaṭṭho. Nirodhadassaneneva nissaraṇaṭṭho. Avivekabhūtasamudayadassanena vivekaṭṭho. Saṅkhatabhūtamaggadassanena asaṅkhataṭṭho. Visabhūtadukkhadassanena amataṭṭho. Maggadassaneneva niyyānaṭṭho. Nibbānasampattiyā ahetubhūtasamudayadassanena hetuṭṭho. Sududdasanirodhadassanena dassanaṭṭho. Kapaṇajanasadisadukkhadassanena uḷārakulasadiso ādhipateyyaṭṭho pātubhavatīti. Evaṃ taṃtaṃsaccadassanena tadaññasaccadassanena ca ekekassa saccassa cattāro cattāro lakkhaṇaṭṭhā vuttā.

Tathaṭṭhādīni dvādasa vissajjanāni sabbadhammasaṅgāhakadvādasapadavasena niddiṭṭhāni. Tathaṭṭhoti yathāsabhāvaṭṭho. Anattaṭṭhoti attavirahitaṭṭho. Saccaṭṭhoti avisaṃvādanaṭṭho. Paṭivedhaṭṭhoti paṭivijjhitabbaṭṭho. Abhijānanaṭṭhoti abhijānitabbaṭṭho. Parijānanaṭṭhoti ñātatīraṇapariññāya parijānitabbaṭṭho. Dhammaṭṭhoti sabhāvadhāraṇādiattho. Dhātuṭṭhoti suññādiattho. Ñātaṭṭhoti jānituṃ sakkuṇeyyaṭṭho. Sacchikiriyaṭṭhoti sacchikātabbaṭṭho. Phassanaṭṭhoti ñāṇena phusitabbaṭṭho. Abhisamayaṭṭhoti paccavekkhaṇañāṇena abhisammāgantabbaṭṭho, ñāṇena paṭilabhitabbaṭṭho vā. Paṭilābhopi hi ‘‘atthābhisamayā dhīro’’tiādīsu (saṃ. ni. 1.130) viya abhisamayoti vuccati.

18. Nekkhammādīni satta vissajjanāni upacārajjhānavasena niddiṭṭhāni. Nekkhammanti kāmacchandassa paṭipakkho alobho. Ālokasaññāti thinamiddhassa paṭipakkhe ālokanimitte saññā. Avikkhepoti uddhaccassa paṭipakkho samādhi. Dhammavavatthānanti vicikicchāya paṭipakkhaṃ ñāṇaṃ. Ñāṇanti avijjāya paṭipakkhaṃ ñāṇaṃ. Pāmojjanti aratipaṭipakkhā pīti. Paṭhamajjhānādīni aṭṭha vissajjanāni rūpārūpasamāpattivasena niddiṭṭhāni. Heṭṭhā pana rūpasamāpattianantaraṃ rūpajjhānasambandhena cattāro brahmavihārā niddiṭṭhā.

Aniccānupassanādīni lokuttaramaggassa pubbabhāge aṭṭhārasamahāvipassanāvasena niddiṭṭhāni. Heṭṭhā pana rūpādīhi yojanūpagā satta anupassanā eva vuttā, idha pana sabbāpi vuttā. Kalāpasammasanaudayabbayānupassanā kasmā na vuttāti ce? Tāsaṃ dvinnaṃ vasena aniccānupassanādīnaṃ sijjhanato imāsu vuttāsu tā dvepi vuttāva honti, aniccānupassanādīhi vā vinā tāsaṃ dvinnaṃ appavattito imāsu vuttāsu tā dvepi vuttāva honti. Khayānupassanāti paccuppannānaṃ rūpakkhandhādīnaṃ bhaṅgadassanañāṇañca taṃtaṃkhandhabhaṅgadassanānantaraṃ tadārammaṇacittacetasikabhaṅgadassanañāṇañca. Vayānupassanāti paccuppannānaṃ khandhānaṃ bhaṅgadassanānantaraṃ tadanvayeneva atītānāgatakhandhānaṃ bhaṅgadassanañāṇaṃ. Vipariṇāmānupassanāti tasmiṃ bhaṅgasaṅkhāte nirodhe adhimuttattā, atha sabbepi atītānāgatapaccuppannā khandhā vipariṇāmavantoti sabbesaṃ vipariṇāmadassanañāṇaṃ. Animittānupassanāti evaṃ sabbasaṅkhārānaṃ vipariṇāmaṃ disvā aniccato vipassantassa aniccānupassanāva niccanimittapajahanavasena niccanimittābhāvā animittānupassanā nāma hoti. Appaṇihitānupassanāti aniccānupassanānantaraṃ pavattā dukkhānupassanāva sukhapatthanāpajahanavasena paṇidhiabhāvā appaṇihitānupassanā nāma hoti.

Suññatānupassanāti dukkhānupassanānantaraṃ pavattā anattānupassanāva attābhinivesapajahanavasena attasuññatādassanato suññatānupassanā nāma hoti. Adhipaññādhammavipassanāti evaṃ saṅkhārānaṃ bhaṅgaṃ passitvā passitvā aniccādito vipassantassa saṅkhārāva bhijjanti, saṅkhārānaṃ maraṇaṃ na añño koci atthīti bhaṅgavasena suññataṃ gahetvā pavattā vipassanā. Sā hi adhipaññā ca dhammesu ca vipassanāti katvā adhipaññādhammavipassanāti vuccati. Yathābhūtañāṇadassananti bhaṅgaṃ disvā disvā ‘‘sabhayā saṅkhārā’’ti pavattaṃ bhayatupaṭṭhānañāṇaṃ. Ādīnavānupassanāti bhayatupaṭṭhānavasena uppannaṃ sabbabhavādīsu ādīnavadassanañāṇaṃ. ‘‘Yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanameva nāna’’nti (paṭi. ma. 1.227) vacanato bhayatupaṭṭhānādīnavānupassanāsu vuttāsu nibbidānupassanā idhāpi vuttāva hoti. Ādito catutthaṃ katvā vuttattā panidha na vuttā. Paṭisaṅkhānupassanāti muñcitukamyatāñāṇavasena uppannaṃ muñcanassa upāyakaraṇaṃ paṭisaṅkhānupassanāsaññitaṃ aniccadukkhānattānupassanāñāṇaṃ. ‘‘Yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva nāna’’nti (paṭi. ma. 1.227) vacanato paṭisaṅkhānupassanāya vuttāya muñcitukamyatāsaṅkhārupekkhāñāṇāni vuttāneva honti. Vivaṭṭanānupassanāti anulomañāṇavasena uppannaṃ gotrabhuñāṇaṃ. Anulomañāṇena gotrabhuñāṇassa sijjhanato gotrabhuñāṇe vutte anulomañāṇaṃ vuttameva hoti. Evañhi aṭṭhārasannaṃ mahāvipassanānaṃ paṭipāṭi vuccamānā pāḷiyā sameti. Vuttañhi indriyakathāyaṃ –

‘‘Pubbabhāge pañcahindriyehi paṭhamajjhānavasena pañcindriyāni nissaṭāni honti, paṭhame jhāne pañcahindriyehi dutiyajjhānavasena pañcindriyāni nissaṭāni hontī’’ti (paṭi. ma. 1.192) –

Ādinā nayena yāva arahattaphalā uttaruttaripaṭipāṭiyā indriyāni vuttāni. Tasmā aṭṭhārasa mahāvipassanā yathāvuttakkamena pāḷiyā yujjanti. Visuddhimagge pana –

‘‘Khayānupassanāti ghanavinibbhogaṃ katvā aniccaṃ khayaṭṭhenāti evaṃ khayaṃ passato ñāṇaṃ. Vipariṇāmānupassanāti rūpasattakaarūpasattakādivasena taṃ taṃ paricchedaṃ atikkamma aññathā pavattidassanaṃ. Uppannassa vā jarāya ceva maraṇena ca dvīhākārehi vipariṇāmadassanaṃ. Yathābhūtañāṇadassananti sapaccayanāmarūpapariggaho’’ti (visuddhi. 2.850) –

Vuttaṃ. Taṃ tāya pāḷiyā viruddhaṃ viya dissati. Vivaṭṭanānupassanāti saṅkhārupekkhā ceva anulomañcāti vuttaṃ. Tañca pāḷiyā viruddhaṃ viya dissati. Cariyākathāyañhi –

‘‘Aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā. Aniccānupassanā ñāṇacariyā…pe… paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā. Paṭisaṅkhānupassanā ñāṇacariyā’’ti (paṭi. ma. 1.71) –

Yassa yassa ñāṇassa visuṃ visuṃ āvajjanaṃ labbhati, tassa tassa visuṃ visuṃ āvajjanaṃ vuttaṃ. Vivaṭṭanānupassanāya pana āvajjanaṃ avatvāva ‘‘vivaṭṭanānupassanā ñāṇacariyā’’ti vuttaṃ. Yadi saṅkhārupekkhānulomañāṇāni vivaṭṭanānupassanā nāma siyuṃ, tadāvajjanasambhavā tadatthāya ca āvajjanaṃ vadeyya, na ca tadatthāya āvajjanaṃ vuttaṃ. Gotrabhuñāṇassa pana visuṃ āvajjanaṃ natthi anulomāvajjanavīthiyaṃyeva uppattito. Tasmā vivaṭṭanānupassanatthāya āvajjanassa avuttattā gotrabhuñāṇameva ‘‘vivaṭṭanānupassanā’’ti yujjati.

19.Sotāpattimaggādīni aṭṭha vissajjanāni lokuttaramaggaphalavasena niddiṭṭhāni. Sotassa āpajjanaṃ sotāpatti, sotāpatti eva maggo sotāpattimaggo. Sotāpattiyā phalaṃ sotāpattiphalaṃ, samāpajjīyatīti samāpatti, sotāpattiphalameva samāpatti sotāpattiphalasamāpatti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Sakadāgāmissa phalaṃ sakadāgāmiphalaṃ. Paṭisandhivaseneva kāmabhavaṃ na āgacchatīti anāgāmī, tassa maggo anāgāmimaggo. Anāgāmissa phalaṃ anāgāmiphalaṃ. Kilesehi ārakattā, kilesārīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ arahattā arahaṃ, arahato bhāvo arahattaṃ. Kiṃ taṃ? Arahattaphalaṃ. Arahattassa maggo arahattamaggo. Arahattameva phalaṃ arahattaphalaṃ.

‘‘Adhimokkhaṭṭhena saddhindriya’’ntiādīni ‘‘tathaṭṭhena saccā’’tipariyantāni tettiṃsa vissajjanāni niddiṭṭhāni. Heṭṭhā ‘‘saddhindriyassa adhimokkhaṭṭho’’tiādīhi tettiṃsāya vissajjanehi samānāni. Kevalañhi tattha dhammehi atthā niddiṭṭhā, idha atthehi dhammā niddiṭṭhāti ayaṃ viseso. ‘‘Avikkhepaṭṭhena samatho’’tiādīnañca catunnaṃ vissajjanānaṃ heṭṭhā ‘‘samathassa avikkhepaṭṭho’’tiādīnañca catunnaṃ vissajjanānaṃ viseso vuttanayeneva veditabbo.

Saṃvaraṭṭhenātiādīni aṭṭha vissajjanāni sīlādibalapariyosānadhammavasena niddiṭṭhāni. Sīlavisuddhīti suparisuddhapātimokkhasaṃvarādicatubbidhaṃ sīlaṃ dussīlyamalavisodhanato. Cittavisuddhīti saupacārā aṭṭha samāpattiyo. Cittasīsena hettha samādhi vutto. So cittamalavisodhanato cittavisuddhi. Diṭṭhivisuddhīti nāmarūpānaṃ yathāsabhāvadassanaṃ sattadiṭṭhimalavisodhanato diṭṭhivisuddhi. Muttaṭṭhenāti tadaṅgavasena upakkilesato vimuttaṭṭhena ārammaṇe ca adhimuttaṭṭhena. Vimokkhoti tadaṅgavimokkho. Paṭivedhaṭṭhena vijjāti pubbenivāsānussatiñāṇaṃ purimabhavapaṭivedhaṭṭhena vijjā, dibbacakkhuñāṇaṃ sattānaṃ cutūpapātapaṭivedhaṭṭhena vijjā, āsavānaṃ khaye ñāṇaṃ saccapaṭivedhaṭṭhena vijjā. Paṭivedhaṭṭhenāti jānanaṭṭhena. Pariccāgaṭṭhena vimuttīti yaṃ yaṃ pariccattaṃ, tato tato vimuttattā phalavimutti. Samucchedaṭṭhena khaye ñāṇanti kilesasamucchindanatthena kilesakkhayakare ariyamagge ñāṇaṃ. Paṭippassaddhaṭṭhena anuppāde ñāṇanti maggakiccasaṅkhātapayogapaṭippassaddhattā paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇaṃ.

20.Chando mūlaṭṭhenātiādīni nava vissajjanāni ariyamaggassa ādimajjhapariyosānavasena niddiṭṭhāni. Chando mūlaṭṭhenāti kusalānaṃ dhammānaṃ kattukamyatāchando paṭipattiyā ca nipphattiyā ca mūlattā mūlaṭṭhena. Manasikāro samuṭṭhānaṭṭhenāti yonisomanasikāro sabbakusaladhamme samuṭṭhāpetīti samuṭṭhānaṭṭhena. Phasso samodhānaṭṭhenāti yasmā taṇhāya visesena vedanā padhānakāraṇaṃ, taṇhā ca pahīyamānā visesena vedanāya pariññātāya pahīyati, tassā ca vedanāya phassova padhānakāraṇaṃ, tasmiṃ pariññāte vedanā pariññātā hoti, tasmā sattasu abhiññeyyavatthūsu phasso paṭhamaṃ vutto. So ca tikasannipātasaṅkhātassa attano kāraṇassa vasena paveditattā ‘‘tikasannipātapaccupaṭṭhāno’’ti vuttattā samodhānaṭṭhena abhiññeyyo. Keci pana ‘‘ñāṇaphasso phasso’’ti vadanti.

Yasmā pana vedanā cittacetasike attano vase vattāpayamānā tattha samosarati pavisati, cittasantānameva vā pavisati, tasmā samosaraṇaṭṭhena abhiññeyyāti vuttā. Keci pana ‘‘sabbānipi pariññeyyāni vedanāsu samosaranti, vedanāsu pariññātāsu sabbaṃ taṇhāvatthu pariññātaṃ hoti. Taṃ kissa hetu? Vedanāpaccayā hi sabbāpi taṇhā. Tasmā vedanā samosaraṇaṭṭhena abhiññeyyā’’ti vadanti. Yasmā sabbagopānasīnaṃ ābandhanato kūṭāgārakaṇṇikā viya cittacetasikānaṃ sampiṇḍanato samādhi kusalānaṃ dhammānaṃ pamukho hoti jeṭṭhako, tasmā samādhi pamukhaṭṭhenāti vuttaṃ. Pāmukhaṭṭhenātipi pāṭho. Yasmā samathavipassanaṃ bhāventassa ārammaṇūpaṭṭhānādhipati hoti sati, satiyā upaṭṭhite ārammaṇe sabbepi kusalā dhammā sakaṃ sakaṃ kiccaṃ sādhenti, tasmā sati ādhipateyyaṭṭhenāti vuttaṃ. Paññā taduttaraṭṭhenāti ariyamaggapaññā tesaṃ kusalānaṃ dhammānaṃ uttaraṭṭhena seṭṭhaṭṭhena abhiññeyyā. Atha vā tato kilesehi, saṃsāravaṭṭato vā uttarati samatikkamatīti taduttarā, tassā attho taduttaraṭṭho. Tena taduttaraṭṭhena. Tatuttaraṭṭhenātipi pāṭho, tato uttaraṭṭhenāti attho. Vimutti sāraṭṭhenāti phalavimutti aparihānivasena thirattā sāro, taṃ atikkamitvā aññassa pariyesitabbassa abhāvatopi sāro. Sā vimutti tena sāraṭṭhena abhiññeyyā. Amatogadhaṃ nibbānanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ , sacchikiriyāya sattānaṃ patiṭṭhābhūtanti ogadhaṃ, saṃsāradukkhasantibhūtattā nibbutanti nibbānaṃ, natthettha taṇhāsaṅkhātaṃ vānantipi nibbānaṃ. Taṃ sāsanassa niṭṭhābhūtattā pariyosānaṭṭhena abhiññeyyaṃ. Evaṃ imasmiṃ abhiññeyyaniddese sattasahassāni sattasatāni cattālīsañca vissajjanāni honti.

Idāni tesaṃ evaṃ niddiṭṭhānaṃ dhammānaṃ ‘‘ye ye dhammā abhiññātā, te te dhammā ñātā hontī’’ti nigamanaṃ karoti, tassa abhimukhaṃ katvā ñātā hontīti adhippāyo. Taṃñātaṭṭhena ñāṇanti tesaṃ vuttappakārānaṃ dhammānaṃ jānanaṭṭhena ñāṇaṃ. Pajānanaṭṭhena paññāti pakārato jānanaṭṭhena paññā. Tena vuccatītiādito pucchitapucchā nigametvā dassitā. Tena kāraṇena ‘‘ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa’’nti vuccatīti atthoti.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Abhiññeyyaniddesavaṇṇanā niṭṭhitā.

Pariññeyyaniddesavaṇṇanā

21. Pariññeyyaniddese kiñcāpi pariññāsaddena ñātapariññā, tīraṇapariññā, pahānapariññāti tisso pariññā saṅgahitā. Heṭṭhā ‘‘abhiññeyyā’’ti ñātapariññāya vuttattā upari ‘‘pahātabbā’’ti pahānapariññāya vuttattā tīraṇapariññāva idha adhippetā. Phasso sāsavo upādāniyoti āsavānañceva upādānānañca paccayabhūto tebhūmakaphasso. Sopi hi attānaṃ ārammaṇaṃ katvā pavattamānehi saha āsavehīti sāsavo, ārammaṇabhāvaṃ upagantvā upādānasambandhanena upādānānaṃ hitoti upādāniyo. Yasmā phasse tīraṇapariññāya pariññāte phassamukhena sesāpi arūpadhammā tadanusārena ca rūpadhammā pariññāyanti, tasmā ekova phasso vutto. Evaṃ sesesupi yathāyogaṃ yojetabbaṃ.

Nāmanti cattāro khandhā arūpino nibbānañca. Rūpanti cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpāni catuvīsati. Cattāro khandhā namanaṭṭhena nāmaṃ. Te hi ārammaṇābhimukhā namanti. Sabbampi nāmanaṭṭhena nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti, nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti. Santativasena sītādīhi ruppanaṭṭhena rūpaṃ. Ruppanaṭṭhenāti kuppanaṭṭhena. Santativipariṇāmavasena hi sītādīhi ghaṭṭanīyaṃ dhammajātaṃ rūpanti vuccati. Idha pana nāmanti lokikameva adhippetaṃ, rūpaṃ pana ekantena lokikameva.

Tisso vedanāti sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tā lokikā eva. Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti āhārā. Kabaḷīkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro. Vatthuvasena kabaḷīkātabbattā kabaḷīkāro , ajjhoharitabbattā āhāro. Odanakummāsādivatthukāya ojāyetaṃ nāmaṃ. Sā hi ojaṭṭhamakarūpāni āharatīti āhāro. Cakkhusamphassādiko chabbidho phasso tisso vedanā āharatīti āhāro. Manaso sañcetanā, na sattassāti manosañcetanā yathā cittekaggatā. Manasā vā sampayuttā sañcetanā manosañcetanā yathā ājaññaratho. Tebhūmakakusalākusalacetanā. Sā hi tayo bhave āharatīti āhāro. Viññāṇanti ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Tañhi paṭisandhināmarūpaṃ āharatīti āhāro. Upādānakkhandhāti upādānagocarā khandhā, majjhapadalopo daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā yathā tiṇaggi thusaggi. Upādānavidheyyā vā khandhā upādānakkhandhā yathā rājapuriso. Upādānappabhavā vā khandhā upādānakkhandhā yathā puppharukkho phalarukkho. Upādānāni pana kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti cattāri. Atthato pana bhusaṃ ādānanti upādānaṃ. Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandhoti pañca.

Cha ajjhattikāni āyatanānīti cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ.

Satta viññāṇaṭṭhitiyoti katamā satta? Vuttañhetaṃ bhagavatā –

‘‘Santi, bhikkhave (a. ni. 7.44; dī. ni. 3.332), sattā nānattakāyā nānattasaññino. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā nānattakāyā ekattasaññino. Seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā ekattakāyā nānattasaññino. Seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā ekattakāyā ekattasaññino. Seyyathāpi devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti.

‘‘Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā viññāṇaṭṭhiti.

‘‘Santi , bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Imā kho, bhikkhave, satta viññāṇaṭṭhitiyo’’ti (a. ni. 7.44; dī. ni. 3.332).

Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā eva. Tattha seyyathāpīti nidassanatthe nipāto. Manussāti aparimāṇesupi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi vaṇṇena vā saṇṭhānena vā sadisā honti, tepi ālokitavilokitādīhi visadisāva honti, tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti, tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo, saññā pana nesaṃ tihetukāpi duhetukāpi hoti, ahetukā na hoti. Ekacce ca vinipātikāti catuapāyavinimuttā punabbasumātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādayo aññe ca vemānikā petā. Etesañhi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya tihetukadvihetukāhetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana parittena, brahmapurohitā majjhimena, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, kāyo pana nesaṃ ativipphārikataro hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti vuttā. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ , kesañci tigāvutaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā honti, keci mahantā. Pettivisayesupi keci saṭṭhihatthā keci asītihatthā honti keci suvaṇṇā keci dubbaṇṇā. Tathā kālakañcikā asurā. Apicettha dīghapiṭṭhikā petā nāma saṭṭhiyojanikāpi honti, saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti apāyikāpi ‘‘nānattakāyā ekattasaññino’’ti saṅkhaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā uppannā parittābhā nāma honti, majjhimaṃ bhāvetvā uppannā appamāṇābhā nāma honti, paṇītaṃ bhāvetvā uppannā ābhassarā nāma honti. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca avitakkaavicārā cāti nānā.

Subhakiṇhāti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchatīti. Catukkanaye tatiyassa, pañcakanaye catutthassa parittamajjhimapaṇītassa jhānassavasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyampi buddhasuññe loke na uppajjanti, soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhāvārasadisā honti, tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti. Mahāsīvatthero pana – ‘‘na kho pana so, sāriputta, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaṃ viññāṇaṭṭhitiṃ catutthaṃ sattāvāsañca bhajantīti vadati, taṃ appaṭibāhitattā suttassa anuññātaṃ.

Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā nevaviññāṇaṃ nāviññāṇaṃ, tasmā viññāṇaṭṭhitīsu na vuttaṃ.

Aṭṭha lokadhammāti lābho, alābho, yaso, ayaso, nindā, pasaṃsā, sukhaṃ, dukkhanti ime aṭṭha lokappavattiyā sati anuparamadhammakattā lokassa dhammāti lokadhammā. Etehi mutto satto nāma natthi, buddhānampi hontiyeva. Yathāha –

‘‘Aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattatī’’ti (a. ni. 8.6).

Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti attho. Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādi lābho. Soyeva alabbhamāno lābho alābho. Na lābho alābhoti vuccamāne atthābhāvāpattito pariññeyyo na siyā. Yasoti parivāro. Soyeva alabbhamānā yaso ayaso. Nindāti avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarānaṃ kāyikacetasikaṃ. Dukkhanti puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ kāyikameva.

Navasattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana tathāpakāsitā khandhā eva. Katame nava? Vuttañhetaṃ bhagavatā –

‘‘Navayime, bhikkhave (a. ni. 9.24; dī. ni. 3.341), sattāvāsā. Katame nava? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.

‘‘Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.

‘‘Santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.

‘‘Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.

‘‘Santi, bhikkhave, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.

‘‘Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.

‘‘Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.

‘‘Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.

‘‘Santi, bhikkhave, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā . Ayaṃ navamo sattāvāso. Ime kho, bhikkhave, nava sattāvāsā’’ti (a. ni. 9.24; dī. ni. 3.341).

Dasāyatanānīti cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatananti evaṃ dasa. Manāyatanadhammāyatanāni pana lokuttaramissakattā na gahitāni. Imesu dasasu vissajjanesu vipassanāvasena tīraṇapariññā vuttā, ‘‘sabbaṃ, bhikkhave, pariññeyya’’ntiādīsu pana anaññātaññassāmītindriyādīnaṃ tiṇṇaṃ, nirodhapaṭipadānaṃ sacchikiriyābhāvanaṭṭhānaṃ tesaṃyeva paṭivedhaṭṭhānaṃ dukkhādīnaṃ nissaraṇassa anuppādādīnaṃ pañcadasannaṃ, pariggahaṭṭhādīnaṃ ekatiṃsāya, uttaripaṭivedhaṭṭhādīnaṃ tiṇṇaṃ, maggaṅgānaṃ aṭṭhannaṃ, ‘‘payogānaṃ paṭippassaddhaṭṭho’’tiādīnaṃ dvinnaṃ, asaṅkhataṭṭhassa vuṭṭhānaṭṭhādīnaṃ dvinnaṃ, niyyānaṭṭhassa anubujjhanaṭṭhādīnaṃ tiṇṇaṃ, anubodhanaṭṭhādīnaṃ tiṇṇaṃ, anubodhapakkhiyādīnaṃ tiṇṇaṃ, ujjotanaṭṭhādīnaṃ catunnaṃ, patāpanaṭṭhādīnaṃ aṭṭhārasannaṃ, vivaṭṭanānupassanādīnaṃ navannaṃ, khayeñāṇaanuppādeñāṇānaṃ paññāvimuttinibbānānanti imesaṃ dhammānaṃ paṭilābhavasena tīraṇapariññā vuttā, sesānaṃ yathāyogaṃ vipassanāvasena ca paṭilābhavasena ca tīraṇapariññā vuttāti veditabbā.

Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa, te te dhammā paṭiladdhā honti. Evaṃ te dhammā pariññātā ceva honti tīritā cāti hi kiccasamāpanaṭṭhena tīraṇapariññā vuttā. Kicce hi samāpite te dhammā paṭiladdhā hontīti. Keci pana ‘‘avipassanūpagānaṃ ñātapariññā’’ti vadanti. Abhiññeyyena ñātapariññāya vuttattā taṃ na sundaraṃ. Pariññātā ceva honti tīritā cāti te paṭiladdhā eva dhammā pariññātā ca nāma honti, tīritā ca nāmāti attho. Evaṃ kiccasamāpanatthavasena pariññātattho vutto hoti.

22. Idāni tamevatthaṃ ekekadhamme paṭilābhavasena yojetvā ante ca nigametvā dassetuṃ nekkhammantiādimāha. Taṃ sabbaṃ pubbe vuttānusāreneva veditabbanti.

Pariññeyyaniddesavaṇṇanā niṭṭhitā.

Pahātabbaniddesavaṇṇanā

23. Pahātabbaniddese asmimānoti rūpādīsu pañcasu upādānakkhandhesu asmīti māno. Tasmiñhi pahīne arahattaṃ pattaṃ hoti. Rūparāgādīsu vijjamānesupi sesāni avatvā asmimānasseva vacanaṃ diṭṭhipatirūpakattena tassa oḷārikattāti veditabbaṃ. Avijjāti suttantapariyāyena dukkhādīsu catūsu ṭhānesu aññāṇaṃ, abhidhammapariyāyena pubbantādīhi saddhiṃ aṭṭhasu. Vuttañhetaṃ –

‘‘Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇa’’nti (dha. sa. 1106; vibha. 226).

Bhavataṇhāti kāmabhavādīsu bhavesu patthanā. Yathāha –

‘‘Tattha katamā bhavataṇhā? Yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosāna’’nti (vibha. 895).

Tisso taṇhāti kāmataṇhā, bhavataṇhā, vibhavataṇhā. Tāsaṃ abhidhamme evaṃ niddeso kato – tattha katamā bhavataṇhā? Bhavadiṭṭhisahagato rāgo…pe… cittassa sārāgo, ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo…pe… cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmataṇhā. Tattha katamā kāmataṇhā? Kāmadhātupaṭisaṃyutto rāgo…pe… cittassa sārāgo, ayaṃ vuccati kāmataṇhā. Tattha katamā bhavataṇhā? Rūpadhātuarūpadhātupaṭisaṃyutto rāgo…pe… tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo…pe… (vibha. 916).

Aṭṭhakathāyaṃ pana ‘‘pañcakāmaguṇiko rāgo kāmataṇhā, rūpārūpabhavesu rāgo jhānanikantisassatadiṭṭhisahagato rāgo bhavavasena patthanā bhavataṇhā, ucchedadiṭṭhisahagato rāgo vibhavataṇhā’’ti vuttaṃ. Ayaṃ dasuttarasuttapariyāyena yojanā. Saṅgītipariyāyena pana abhidhammapariyāyena ca ‘‘aparāpi tisso taṇhā kāmataṇhā rūpataṇhā arūpataṇhā. Aparāpi tisso taṇhā rūpataṇhā arūpataṇhā nirodhataṇhā’’ti (dī. ni. 3.305; vibha. 917-918) vuttā taṇhāpi ettha yujjanti. Tāsu pañca kāmadhāturūpadhātuarūpadhātupaṭisaṃyuttā, antimā ucchedadiṭṭhisahagatā.

Cattāro oghāti kāmogho, bhavogho, diṭṭhogho, avijjogho. Yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Balavakilesā ete. Kāmaguṇasaṅkhāte kāme ogho kāmogho. Kāmataṇhāyetaṃ nāmaṃ. Rūpārūpasaṅkhāte kammato ca upapattito ca duvidhepi bhave ogho bhavogho. Bhavataṇhāyetaṃ nāmaṃ. Diṭṭhi eva ogho diṭṭhogho. ‘‘Sassato loko’’tiādikāya diṭṭhiyā etaṃ nāmaṃ. Avijjā eva ogho avijjogho, dukkhādīsu aññāṇassetaṃ nāmaṃ.

Pañca nīvaraṇānīti kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Cittaṃ nīvaranti pariyonandhantīti nīvaraṇāni. Kāmīyantīti kāmā. Pañca kāmaguṇā. Kāmesu chando kāmacchando. Kāmayatīti vā kāmo, kāmo eva chando, na kattukamyatāchando na dhammacchandoti kāmacchando. Kāmataṇhāyetaṃ nāmaṃ. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhānīti byāpādo. Dosassetaṃ nāmaṃ. Thinanatā thinaṃ, middhanatā middhaṃ, anussāhasaṃhananatā asattivighāto cāti attho. Cittassa anussāho thinaṃ, cetasikānaṃ akammaññatā middhaṃ, thinañca middhañca thinamiddhaṃ. Uddhatassa bhāvo uddhaccaṃ, avūpasamoti attho. Vikkhepassetaṃ nāmaṃ. Kucchitaṃ kataṃ kukataṃ, kukatassa bhāvo kukkuccaṃ, garahitakiriyabhāvoti attho. Pacchānutāpassetaṃ nāmaṃ. Vigatā cikicchāti vicikicchā, vigatapaññāti attho. Sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā. Buddhādīsu saṃsayassetaṃ nāmaṃ. Kāmacchando eva nīvaraṇaṃ kāmacchandanīvaraṇaṃ. Evaṃ sesesupi.

Cha dhammā, chaddhammāti vā pāṭho. Cha taṇhākāyāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Rūpe taṇhā rūpataṇhā. Sā eva kāmataṇhādibhedena anekabhedattā rāsaṭṭhena kāyoti vuttā. Evaṃ sesesupi.

Sattānusayāti kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo. Appahīnaṭṭhena anusentīti anusayā. Kāmesu rāgo kāmarāgo, kāmo eva vā rāgoti kāmarāgo. Ārammaṇasmiṃ paṭihaññatīti paṭighaṃ. Ayāthāvadassanaṭṭhena diṭṭhi. Seyyādivasena maññatīti māno. Bhavesu rāgo bhavarāgo. Thāmagato kāmarāgo kāmarāgānusayo. Evaṃ sesesupi.

Aṭṭha micchattāti micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. ‘‘Hitasukhāvahā me bhavissantī’’ti evaṃ āsīsitāpi tathāabhāvato asubhādīsuyeva subhantiādiviparītappavattito ca micchāsabhāvāti micchattā. Micchā passati, micchā vā etāya passantīti micchādiṭṭhi. Atha vā viparītā diṭṭhīti micchādiṭṭhi, ayāthāvadiṭṭhīti vā micchādiṭṭhi, virajjhitvā gahaṇato vā vitathā diṭṭhīti micchādiṭṭhi, anattāvahattā paṇḍitehi kucchitā diṭṭhīti vāmicchādiṭṭhi. Micchāsaṅkappādīsupi eseva nayo. Micchādiṭṭhīti sassatucchedābhiniveso. Micchāsaṅkappoti kāmavitakkāditividho vitakko. Micchāvācāti musāvādādicatubbidhā cetanā. Micchākammantoti pāṇātipātāditividhā cetanā. Micchāājīvoti micchājīvapayogasamuṭṭhāpikā cetanā. Micchāvāyāmoti akusalacittasampayuttaṃ vīriyaṃ. Micchāsatīti satipaṭipakkhabhūto akusalacittuppādo. Micchāsamādhīti akusalasamādhi.

Nava taṇhāmūlakāti (dī. ni. 2.103; 3.359) taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti (dī. ni. 2.104; 3.359). Ime nava taṇhāmūlakā dhammā. Taṇhā mūlaṃ etesanti taṇhāmūlakā. Pariyesanādayo akusalā eva. Taṇhaṃ, paṭiccāti taṇhaṃ nissāya. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ – ‘‘lābhaṃ paṭicca vinicchayo’’ti. Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Chandoti ettha dubbalarāgassādhivacanaṃ, rāgoti balavarāgassa. Ajjhosānanti ahaṃ mamāti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ. Kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādinā satthassa ādānaṃ satthādānaṃ. Kāyakalahopi vācākalahopi kalaho. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.

Dasa micchattāti micchādiṭṭhi…pe… micchāsamādhi micchāñāṇaṃ micchāvimutti. Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā sukataṃ mayāti paccavekkhaṇākārena ca uppanno moho. Micchāvimuttīti avimuttasseva sato vimuttisaññitā.

24.

Idāni anekabhedena pahānena pahātabbe dassetuṃ dve pahānānītiādi āraddhaṃ. Pahānesu hi viññātesu tena tena pahātabbā dhammā suviññeyyā honti. Pañcasu pahānesu lokikāni ca dve pahānāni appayogaṃ nissaraṇappahānañca ṭhapetvā appayogāneva dve lokuttarapahānāni paṭhamaṃ vuttāni. Sammā ucchijjanti etena kilesāti samucchedo, pahīyanti etena kilesāti pahānaṃ. Samucchedasaṅkhātaṃ pahānaṃ, na sesappahānanti samucchedappahānaṃ. Kilesānaṃ paṭippassaddhattā paṭippassaddhi, pahīnattā pahānaṃ, paṭippassaddhisaṅkhātaṃ pahānaṃ paṭippassaddhippahānaṃ. Lokaṃ uttaratīti lokuttaro. Nibbānasaṅkhātaṃ khayaṃ gacchatīti khayagāmī, khayagāmī ca so maggo cāti khayagāmimaggo, taṃ bhāvayato so maggo samucchedappahānanti attho. Tathā phalakkhaṇe lokuttaraphalameva paṭippassaddhippahānaṃ.

Kāmānametaṃnissaraṇantiādīsu kāmato rūpato saṅkhatato nissaranti etenāti nissaraṇaṃ, tehi vā nissaṭattā nissaraṇaṃ. Asubhajjhānaṃ. Kāmehi nikkhantattā nekkhammaṃ. Anāgāmimaggo vā. Asubhajjhānañhi vikkhambhanato kāmānaṃ nissaraṇaṃ, taṃ jhānaṃ pādakaṃ katvā uppāditaanāgāmimaggo pana samucchedato sabbaso kāmānaṃ accantanissaraṇaṃ. Ruppatīti rūpaṃ, na rūpaṃ arūpaṃ mittapaṭipakkhā amittā viya, lobhādipaṭipakkhā alobhādayo viya ca rūpapaṭipakkhoti attho. Phalavasena vā natthettha rūpanti arūpaṃ, arūpameva āruppaṃ. Arūpajjhānāni. Tāni rūpānaṃ nissaraṇaṃ nāma. Arūpehipi arahattamaggo puna uppattinivāraṇato sabbaso rūpānaṃ nissaraṇaṃ nāma. Bhūtanti jātaṃ. Saṅkhatanti paccayehi saṅgamma kataṃ. Paṭiccasamuppannanti te te paccaye paṭicca sammā saha ca uppannaṃ. Paṭhamena sañjātattadīpanena aniccatā, dutiyena aniccassāpi sato paccayānubhāvadīpanena parāyattatā, tatiyena parāyattassāpi sato paccayānaṃ abyāpārattadīpanena evaṃdhammatā dīpitā hoti. Nirodhoti nibbānaṃ. Nibbānañhi āgamma dukkhaṃ nirujjhatīti nirodhoti vuccati. So eva ca sabbasaṅkhatato nissaṭattā tassa saṅkhatassa nissaraṇaṃ nāma. Aṭṭhakathāyaṃ pana –

‘‘Nirodho tassa nissaraṇanti idha arahattaphalaṃ nirodhoti adhippetaṃ. Arahattaphalena hi nibbāne diṭṭhe puna āyatiṃ sabbasaṅkhārā na hontīti arahattasaṅkhātassa nirodhassa paccayattā nirodhoti vutta’’nti vuttaṃ.

Nekkhammaṃ paṭiladdhassātiādīsu asubhajjhānassa nissaraṇatte vikkhambhanappahānena, anāgāmimaggassa nissaraṇatte samucchedappahānena kāmā pahīnā ceva honti pariccattā ca. Arūpajjhānānaṃ nissaraṇatte ca arahattamaggassa nissaraṇatte ca evameva rūpā yojetabbā. Rūpesu hi chandarāgappahānena rūpānaṃ samucchedo hoti. Rūpāti cettha liṅgavipallāso kato. Nibbānassa nissaraṇatte nissaraṇappahānena, arahattaphalassa nissaraṇatte paṭippassaddhippahānena saṅkhārā pahīnā ceva honti pariccattā ca. Nibbānassa ca nissaraṇatte ārammaṇakaraṇavasena paṭilābho veditabbo.

Dukkhasaccantiādīsu pariññāpaṭivedhantiādi bhāvanapuṃsakavacanaṃ. Pariññāya paṭivedho pariññāpaṭivedho. Taṃ pariññāpaṭivedhaṃ. Esa nayo sesesupi. Pajahātīti tathā tathā paṭivijjhanto pahātabbe kilese pajahatīti attho gahetabbo. Lokiyalokuttaresupi chandarāgappahānena vā tāni pajahatīti attho. Pajahatītipi pāṭho. Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, orimaṃ tīraṃ pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ appeti, evamevaṃ maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanābhisamayena abhisameti, nirodhaṃ sacchikiriyābhisamayena abhisameti. Kiṃ vuttaṃ hoti? ‘‘Nirodhaṃ ārammaṇaṃ katvā cattāri saccāni pāpuṇāti passati paṭivijjhatī’’ti (visuddhi. 2.839) vuttattā ekakkhaṇepi visuṃ visuṃ viya pahānāni vuttānīti veditabbāni.

Pañcasu pahānesu yaṃ sasevāle udake pakkhittena ghaṭena sevālassa viya tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanīkadhammānaṃ vikkhambhanaṃ dūrīkaraṇaṃ, idaṃ vikkhambhanappahānaṃ nāma. Vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃjhānaṃ bhāvayatoti nīvaraṇānaṃyeva pahānaṃ pākaṭattā vuttanti veditabbaṃ. Nīvaraṇāni hi jhānassa pubbabhāgepi pacchābhāgepi na sahasā cittaṃ ajjhottharanti, ajjhotthaṭesu ca tesu jhānaṃ parihāyati, vitakkādayo pana dutiyajjhānādito pubbe pacchā ca appaṭipakkhā hutvā pavattanti. Tasmā nīvaraṇānaṃ vikkhambhanaṃ pākaṭaṃ. Yaṃ pana rattibhāge samujjalitena padīpena andhakārassa viya tena tena vipassanāya avayavabhūtena jhānaṅgena paṭipakkhavaseneva tassa tassa ca pahātabbadhammassa pahānaṃ, idaṃ tadaṅgappahānaṃ nāma. Tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayatoti diṭṭhigatānaṃyeva pahānaṃ oḷārikavasena vuttanti veditabbaṃ. Diṭṭhigatañhi oḷārikaṃ, niccasaññādayo sukhumā. Tattha diṭṭhigatānanti diṭṭhiyeva diṭṭhigataṃ ‘‘gūthagataṃ muttagata’’ntiādīni (a. ni. 9.11) viya. Gantabbābhāvato cadiṭṭhiyā gatamattamevetantipi diṭṭhigataṃ, dvāsaṭṭhidiṭṭhīsu antogadhattā diṭṭhīsu gatantipi diṭṭhigataṃ. Bahuvacanena tesaṃ diṭṭhigatānaṃ. Nibbedhabhāgiyaṃ samādhinti vipassanāsampayuttaṃ samādhiṃ. Yaṃ pana asanivicakkābhihatassa (visuddhi. 2.851) rukkhassa viya ariyamaggañāṇena saṃyojanānaṃ dhammānaṃ yathā na puna pavattati, evaṃ pahānaṃ, idaṃ samucchedappahānaṃ nāma. Nirodhonibbānanti nirodhasaṅkhātaṃ nibbānaṃ.

Evaṃ pahānavasena pahātabbe dhamme dassetvā idāni sarūpeneva puna pahātabbe dhamme dassetuṃ sabbaṃ, bhikkhave, pahātabbantiādimāha. Tattha cakkhādīni chandarāgappahānena pahātabbāni. Rūpaṃ passanto pajahātītiādīsu rūpaṃ aniccādito passanto pahātabbe kilese pajahāti. Cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānanti peyyāladvaye anaññātaññassāmītindriyaṃ ‘‘passanto pajahātī’’tiādīsu tesu lokuttaresu anaññātaññassāmītindriyaṃ passanto udikkhanto apekkhamāno icchamāno vipassanākkhaṇesu pahātabbe kilese pajahātīti taṃtaṃdhammānurūpena yojetabbaṃ.

Pahātabbaniddesavaṇṇanā niṭṭhitā.

Bhāvetabbaniddesavaṇṇanā

25. Bhāvetabbaniddese kāyagatāsatīti kāyagatāsatisuttante (ma. ni. 3.153 ādayo) vuttā ānāpānacatuiriyāpathakhuddakairiyāpathadvattiṃsākāracatudhātunavasivathikāpaṭikūla- vavatthāpakamanasikārasampayuttā yathānurūpaṃ rūpajjhānasampayuttā ca sati. Sā hi tesu kāyesu gatā pavattāti kāyagatāti vuccati. Sātasahagatāti madhurasukhavedayitasaṅkhātena sātena saha ekuppādādibhāvaṃ gatā. Tabbhāve vokiṇṇe ārammaṇe nissaye saṃsaṭṭhe dissati sahagatasaddo pañcasu atthesu jinavacane. ‘‘Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā’’ti (vibha. 203) ettha tabbhāve, nandirāgabhūtāti attho. ‘‘Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā’’ti (saṃ. ni. 5.832) ettha vokiṇṇe, antarantarā uppajjamānena kosajjena vokiṇṇāti attho. ‘‘Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā samāpattīna’’nti (pu. pa. 3-8) ettha ārammaṇe, rūpārūpārammaṇānanti attho. ‘‘Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī’’ti (saṃ. ni. 5.238) ettha nissaye, aṭṭhikasaññānissayaṃ aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. ‘‘Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ sampayutta’’nti (vibha. 578) ettha saṃsaṭṭhe, sammissanti attho. Imasmimpi pade saṃsaṭṭho adhippeto. Sātasaṃsaṭṭhā hi sātasahagatāti vuttā. Sā hi ṭhapetvā catutthaṃ jhānaṃ sesesu sātasahagatā hoti, satipi ca upekkhāsahagatatte yebhuyyavasena sātasahagatāti vuttā, purimajjhānamūlakattā vā catutthajjhānassa sātasahagatāya upekkhāsahagatāpi vuttāva hoti , upekkhāya pana sante sukhe vuttattā bhagavatā sātasahagatāti catutthajjhānasampayuttāpi vuttāva hoti.

Samatho ca vipassanā cāti kāmacchandādayo paccanīkadhamme sameti vināsetīti samatho. Samādhissetaṃ nāmaṃ. Aniccatādivasena vividhehi ākārehi dhamme passatīti vipassanā. Paññāyetaṃ nāmaṃ. Ime pana dve dasuttarapariyāye pubbabhāgāti vuttā, saṅgītipariyāye ca lokiyalokuttaramissakāti. Tayo samādhīti savitakko savicāro samādhi , avitakko vicāramatto samādhi, avitakko avicāro samādhi. Sampayogavasena vattamānena saha vitakkena savitakko, saha vicārena savicāro. So khaṇikasamādhi, vipassanāsamādhi, upacārasamādhi, paṭhamajjhānasamādhi. Natthi etassa vitakkoti avitakko. Vitakkavicāresu vicāro mattā paramā pamāṇaṃ etassāti vicāramatto, vicārato uttari vitakkena sampayogaṃ na gacchatīti attho. So pañcakanaye dutiyajjhānasamādhi, tadubhayavirahito avitakko avicāro samādhi. So catukkanaye dutiyajjhānādi, pañcakanaye tatiyajjhānādi rūpāvacarasamādhi. Ime tayopi lokiyā eva. Saṅgītipariyāye aparepi tayo samādhī vuttā – ‘‘suññato samādhi, animitto samādhi, appaṇihito samādhī’’ti (dī. ni. 3.305). Na te idha adhippetā.

Cattāro satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ, vedanānupassanāsatipaṭṭhānaṃ, cittānupassanāsatipaṭṭhānaṃ, dhammānupassanāsatipaṭṭhānaṃ. Pubbabhāge cuddasavidhena kāyaṃ pariggaṇhato kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ pariggaṇhato vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato cittānupassanāsatipaṭṭhānaṃ, pañcavidhena dhamme pariggaṇhato dhammānupassanāsatipaṭṭhānaṃ veditabbaṃ. Lokuttaraṃ pana idha na adhippetaṃ. Pañcaṅgiko samādhīti pañca aṅgāni assa santīti pañcaṅgiko, catutthajjhānasamādhi. Pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇanimittanti pañca aṅgāni. Pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ –

‘‘Dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā, paracittapaññā cetopharaṇatā, dibbacakkhupaññā ālokapharaṇatā, tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimitta’’nti (vibha. 804).

Tañhi vuṭṭhitasamādhissa pavattākāragahaṇato nimittanti vuttaṃ. Tattha ca pītipharaṇatā sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatthā viya, abhiññāpādakaṃ catutthajjhānaṃ majjhimakāyo viya, paccavekkhaṇanimittaṃ sīsaṃ viya. Iti āyasmā dhammasenāpati sāriputtatthero pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya katvā dassesi.

Cha anussatiṭṭhānānīti punappunaṃ uppajjanato satiyo eva anussatiyo, pavattitabbaṭṭhānasmiṃyeva pavattattā saddhāpabbajitassa kulaputtassa anurūpā satiyotipi anussatiyo, anussatiyo eva pītiādīnaṃ ṭhānattā anussatiṭṭhānāni. Katamāni cha? Buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati (dī. ni. 3.327). Bojjhaṅgāti bodhiyā, bodhissa vā aṅgā. Idaṃ vuttaṃ hoti – yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti. Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā’’tiādinā (paṭi. ma. 2.17) nayena bojjhaṅgaṭṭho veditabbo. Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭha aṅgāni assāti aṭṭhaṅgiko. Soyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Bojjhaṅgamaggaṅgā lokuttarā, dasuttarapariyāyena pubbabhāgāpi labbhanti.

Navapārisuddhipadhāniyaṅgānīti sīlavisuddhi pārisuddhipadhāniyaṅgaṃ, cittavisuddhi pārisuddhipadhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ, maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paññā pārisuddhipadhāniyaṅgaṃ, vimutti pārisuddhipadhāniyaṅgaṃ (dī. ni. 3.359). Sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Tañhi dussīlyamalaṃ visodheti. Pārisuddhipadhāniyaṅganti parisuddhabhāvassa padhānaṃ uttamaṃ aṅgaṃ. Cittavisuddhīti vipassanāya padaṭṭhānabhūtā paguṇā aṭṭha samāpattiyo. Tā hi kāmacchandādicittamalaṃ visodhenti. Diṭṭhivisuddhīti sappaccayanāmarūpadassanaṃ. Tañhi sattadiṭṭhimalaṃ visodheti. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Tena hi tīsu addhāsu paccayavasena dhammā pavattantīti passanto tīsupi addhāsu sattakaṅkhāmalaṃ vitaranto visujjhati. Maggāmaggañāṇadassanavisuddhīti udayabbayānupassanakkhaṇe uppannā obhāsañāṇapītipassaddhisukhaadhimokkhapaggahaupaṭṭhānaupekkhānikantīti dasa vipassanupakkilesā, na maggo, vīthipaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmagge ñāṇaṃ nāma. Tena hi amaggamalaṃ visodheti. Paṭipadāñāṇadassanavisuddhīti vīthipaṭipannaṃ udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānānupassanāñāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇaṃ anulomañāṇanti imāni nava vipassanāñāṇāni. Tāni hi niccasaññādimalaṃ visodhenti. Ñāṇadassanavisuddhīti catuariyamaggapaññā. Sā hi samucchedato sakasakamaggavajjhakilesamalaṃ visodheti. Paññāti arahattaphalapaññā. Vimuttīti arahattaphalavimutti.

Dasa kasiṇāyatanānīti ‘‘pathavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, āpokasiṇameko sañjānāti…pe… tejokasiṇameko sañjānāti…pe… vāyokasiṇameko sañjānāti…pe… nīlakasiṇameko sañjānāti…pe… pītakasiṇameko sañjānāti…pe… lohitakasiṇameko sañjānāti…pe… odātakasiṇameko sañjānāti…pe… ākāsakasiṇameko sañjānāti…pe… viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇa’’nti (a. ni. 10.25; dī. ni. 3.360) evaṃ vuttāni dasa. Etāni hi sakalapharaṇaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti uparigaganatalābhimukhaṃ. Adhoti heṭṭhābhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinnaṃ. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti ekacco adho, ekacco samantato. Ekopi tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – ‘‘pathavīkasiṇameko sañjānāti uddhaṃ adho tiriya’’nti (a. ni. 10.25; dī. ni. 3.360). Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti, natthi tassa aññakasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi manasā pharanto sakalameva pharati, na ‘‘ayamassa ādi idaṃ majjha’’nti pamāṇaṃ gaṇhātīti. Ākāsakasiṇanti kasiṇugghāṭimākāso paricchedākāsakasiṇañca. Viññāṇakasiṇanti kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā, paricchedākāsakasiṇassapi vaḍḍhanīyattā tassa vasenapīti.

26. Idāni bhāvanāpabhedaṃ dassento dve bhāvanātiādimāha. Tattha lokiyātiādīsu loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā, lokiyānaṃ dhammānaṃ bhāvanā lokiyā. Kiñcāpi dhammānaṃ bhāvanāti vohāravasena vuccati, tehi pana visuṃ bhāvanā natthi. Te eva hi dhammā bhāviyamānā bhāvanāti vuccanti. Uttiṇṇāti uttarā, loke apariyāpannabhāvena lokato uttarāti lokuttarā.

Rūpabhavasaṅkhāte rūpe avacarantīti rūpāvacarā. Kusalasaddo panettha ārogyaanavajjachekasukhavipākesu dissati. ‘‘Kacci nu bhoto kusalaṃ? Kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.146; 2.20.129) ārogye. ‘‘Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo’’ti (ma. ni. 2.361) ca ‘‘puna caparaṃ, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesū’’ti (dī. ni. 3.145) ca evamādīsu anavajje. ‘‘Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ rathassa aṅgapaccaṅgāna’’nti? (Ma. ni. 2.87) ‘‘kusalā naccagītassa sikkhitā cāturitthiyo’’ti (jā. 2.22.94) ca ādīsu cheke. ‘‘Kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’ti (dī. ni. 3.80) ‘‘kusalassa kammassa katattā upacitattā’’ti (dha. sa. 431) ca ādīsu sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vaṭṭati. Vacanattho panettha kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā, kucchitena vā ākārena sayanti pavattantīti kusā, te akusalasaṅkhāte kuse lunanti chindantīti kusalā, kucchitānaṃ vā sānato tanukaraṇato kusaṃ, ñāṇaṃ. Tena kusena lātabbā gahetabbā pavattetabbāti kusalā, yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Tesaṃ rūpāvacarakusalānaṃ bhāvanā. Arūpabhavasaṅkhāte arūpe avacarantīti arūpāvacarā. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, tasmiṃ na pariyāpannāti apariyāpannā, lokuttarā.

Kāmāvacarakusalānaṃ dhammānaṃ bhāvanā kasmā na vuttāti ce? Appanāppattāya eva bhāvanāya abhidhamme bhāvanāti adhippetattā. Vuttañhi tattha –

‘‘Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā, vedanā aniccāti vā, saññā aniccāti vā, saṅkhārā aniccāti vā, viññāṇaṃ aniccanti vā yaṃ evarūpaṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Yogavihitesu vā kammāyatanesu…pe… dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. Sabbāpi samāpannassa paññā bhāvanāmayā paññā’’ti (vibha. 768).

Sā pana kāmāvacarabhāvanā āvajjanabhavaṅgapātehi antaritattā bhāvanāti na vuttāti veditabbā. Sabbesaṃ pana puññānaṃ tividhapuññakiriyavatthūnaṃ antogadhattā upacārasamādhivipassanāsamādhīnaṃ bhāvanāmayapuññatā siddhā. Idha pana lokiyabhāvanāya eva saṅgahitā. Rūpārūpāvacarānaṃ tividhabhāve hīnāti lāmakā. Hīnuttamānaṃ majjhe bhavā majjhā, majjhimātipi pāṭho. Padhānabhāvaṃ nītāti paṇītā, uttamāti attho. Āyūhanavasena ayaṃ hīnamajjhimapaṇītatā veditabbā. Yassā hi āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ vā cittaṃ vā vīmaṃsā vā, sā hīnā nāma. Yassā te dhammā majjhimā, sā majjhimā nāma. Yassā te dhammā paṇītā, sā paṇītā nāma. Mudukehi vā indriyehi sampayuttā hīnā nāma, majjhimehi indriyehi sampayuttā majjhimā, adhimattehi indriyehi sampayuttā paṇītā nāma. Apariyāpannāya hīnamajjhimattābhāvā paṇītatā eva vuttā. Sā hi uttamaṭṭhena atappakaṭṭhena ca paṇītā.

27. Paṭhamabhāvanācatukke bhāvetīti ekasmiṃyeva khaṇe tathā tathā paṭivijjhanto ariyamaggaṃ bhāveti. Dutiyabhāvanācatukke esanābhāvanāti appanāpubbabhāge bhāvanā. Sā hi appanaṃ esanti etāyāti esanāti vuttā. Paṭilābhabhāvanāti appanābhāvanā. Sā hi tāya esanāya paṭilabbhatīti paṭilābhoti vuttā. Ekarasābhāvanāti paṭilābhe vasībhāvaṃ pattukāmassa payogakāle bhāvanā. Sā hi tena tena pahānena tehi tehi kilesehi vimuttattā vimuttirasena ekarasāti katvā ekarasāti vuttā. Āsevanābhāvanāti paṭilābhe vasippattassa yathāruci paribhogakāle bhāvanā. Sā hi bhusaṃ sevīyatīti āsevanāti vuttā. Keci pana ‘‘āsevanābhāvanā vasīkammaṃ, ekarasābhāvanā sabbatthikā’’ti vaṇṇayanti. Catukkavibhāge samādhiṃ samāpajjantānanti vattamānasamīpe vattamānavacanaṃ. Tattha jātāti tasmiṃ pubbabhāge jātā. Ekarasā hontīti appanuppādane samānakiccā honti. Samādhiṃ samāpannānanti appitappanānaṃ. Tattha jātāti tassā appanāya jātā. Aññamaññaṃ nātivattantīti samappavattiyā aññamaññaṃ nātikkamanti. Adhimokkhaṭṭhenasaddhindriyaṃbhāvayatotiādīsu ekakkhaṇepi ekekassa indriyassa sakasakakiccakaraṇe taṃtaṃnissayavasena sakasakakiccakārakāni sesānipi indriyāni vimuttirasena ekarasā hontīti vimuttiraseneva ekarasaṭṭhena bhāvanā. Balabojjhaṅgamaggaṅgesupi eseva nayo. Ekarasāti ca liṅgavipallāso kato.

Idha bhikkhūti imasmiṃ sāsane bhikkhu. Saṃsāre bhayaṃ ikkhatīti bhikkhu. Pubbaṇhasamayantiādīsu accantasaṃyogatthe upayogavacanaṃ, atthato pana bhummameva , divasassa pubbakāleti attho. Āsevatīti vasippattaṃ samādhiṃ bhusaṃ sevati. Majjhanhikasamayanti divasassa majjhakāle. Sāyanhasamayanti divasassa sāyanhakāle. Purebhattanti divābhattato purekāle. Pacchābhattanti divābhattato pacchākāle. Purimepi yāmeti rattiyā paṭhame koṭṭhāse. Kāḷeti kāḷapakkhe. Juṇheti sukkapakkhe. Purimepi vayokhandheti paṭhame vayokoṭṭhāse, paṭhamavayeti attho. Tīsu ca vayesu vassasatāyukassa purisassa ekekasmiṃ vaye catumāsādhikāni tettiṃsa vassāni honti.

28. Tatiyabhāvanācatukke tattha jātānaṃ dhammānaṃ anativattanaṭṭhenāti tattha nekkhammādīsu bhāvanāvisesesu jātānaṃ samādhipaññāsaṅkhātānaṃ yuganaddhadhammānaṃ aññamaññaṃ anatikkamanabhāvena. Indriyānaṃ ekarasaṭṭhenāti tattheva saddhādīnaṃ indriyānaṃ nānākilesehi vimuttattā vimuttirasena ekarasabhāvena. Tadupagavīriyavāhanaṭṭhenāti tesaṃ anativattanaekarasabhāvānaṃ anucchavikassa vīriyassa vāhanabhāvena. Āsevanaṭṭhenāti yā tassa tasmiṃ samaye pavattā āsevanā. Tassā āsevanāya āsevanabhāvena.

Rūpasaññanti kusalavipākakiriyavasena pañcadasavidhaṃ rūpāvacarajjhānasaṅkhātaṃ rūpasaññaṃ. Rūpāvacarajjhānampi hi rūpanti vuccati ‘‘rūpī rūpāni passatī’’tiādīsu (dī. ni. 2.174; a. ni. 8.66; dha. sa. 248), tassa jhānassa ārammaṇampi ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsu (dī. ni. 2.173; a. ni. 8.65-66; dha. sa. 247, 249). Rūpāvacarajjhānañhi saññāsīsena rūpe saññāti katvā rūpasaññāti vuccati. Paṭighasaññanti kusalavipākā pañca, akusalavipākā pañcāti evaṃ dasavidhaṃ paṭighasaññaṃ. Dvipañcaviññāṇasampayuttā hi saññā cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena uppannattā paṭighasaññāti vuccati. Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññātipi etissā eva nāmaṃ. Nānattasaññanti aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā , ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsavidhaṃ nānattasaññaṃ. Sā hi nānatte nānāsabhāve rūpasaddādibhede gocare pavattā saññāti nānattasaññā, catucattālīsabhedato nānattā nānāsabhāvā aññamaññaṃ asadisā saññāti vā nānattasaññāti vuccati. Saññābahukattepi jātiggahaṇena ekavacanaṃ kataṃ.

Niccasaññanti niccanti saññaṃ niccasaññaṃ. Evaṃ sukhasaññaṃ attasaññaṃ. Nandinti sappītikaṃ taṇhaṃ. Rāganti nippītikaṃ taṇhaṃ. Samudayanti rāgassa samudayaṃ. Atha vā bhaṅgānupassanāya bhaṅgasseva dassanato saṅkhārānaṃ udayaṃ. Ādānanti nibbattanavasena kilesānaṃ, adosadassāvitāya saṅkhatārammaṇassa vā ādānaṃ. Ghanasaññanti santativasena ghananti saññaṃ. Āyūhananti saṅkhārānaṃ atthāya payogakaraṇaṃ. Dhuvasaññanti thiranti saññaṃ. Nimittanti niccanimittaṃ. Paṇidhinti sukhapatthanaṃ. Abhinivesanti atthi attāti abhinivesaṃ. Sārādānābhinivesanti niccasārattasāragahaṇābhinivesaṃ. Sammohābhinivesanti ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādivasena (saṃ. ni. 2.20) ‘‘issarato loko sambhotī’’tiādivasena ca sammohābhinivesaṃ. Ālayābhinivesanti ādīnavādassanena allīyitabbamidanti abhinivesaṃ. Appaṭisaṅkhanti anupāyagahaṇaṃ. Saññogābhinivesanti kāmayogādikaṃ kilesappavattiṃ.

Diṭṭhekaṭṭheti diṭṭhīhi saha ekasmiṃ ṭhitāti diṭṭhekaṭṭhā. Te diṭṭhekaṭṭhe. Kilesenti upatāpenti, vibādhenti vāti kilesā. Te kilese. Duvidhañhi ekaṭṭhaṃ pahānekaṭṭhaṃ sahajekaṭṭhañca. Pahānekaṭṭhaṃ sakkāyadiṭṭhipamukhāhi tesaṭṭhiyā diṭṭhīhi saha (paṭi. ma. aṭṭha. 2.1.118) yāva sotāpattimaggena pahānā, tāva ekasmiṃ puggale ṭhitāti attho. Idamidhādhippetaṃ. Dasasu hi kilesesu idha diṭṭhikilesoyeva āgato. Sesesu pana apāyagamanīyo lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti nava kilesā diṭṭhiyā saha pahānekaṭṭhā hutvā sotāpattimaggena pahīyanti, rāgadosamohapamukhesu vā diyaḍḍhesu kilesasahassesu sotāpattimaggena diṭṭhiyā pahīyamānāya diṭṭhiyā saha apāyagamanīyā sabbakilesā pahānekaṭṭhavasena pahīyanti, sahajekaṭṭhe diṭṭhiyā saha ekasmiṃ citte ṭhitāti attho. Sotāpattimaggena hi dvīsu diṭṭhisampayuttaasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Oḷārike kileseti oḷārikabhūte kāmarāgabyāpāde. Anusahagate kileseti sukhumabhūte kāmarāgabyāpāde. Sabbakileseti maggattayena pahīnāvasese.

Vīriyaṃ vāhetīti yogāvacaro vīriyaṃ pavatteti. Heṭṭhā esanāpaṭilābhaekarasaāsevanavacanāni bhāvanānaṃ visesadassanatthaṃ vuttāni ‘‘evaṃbhūtā ca bhāvanā’’ti. Idha ‘‘tattha jātānaṃ dhammānaṃ anativattanaṭṭhena indriyānaṃ ekarasaṭṭhena tadupagavīriyavāhanaṭṭhena āsevanaṭṭhenā’’ti vacanāni bhāvanāhetudassanatthaṃ vuttāni ‘‘iminā ca iminā ca hetunā bhāvanā’’ti. Heṭṭhā āsevanābhāvanāti nānākkhaṇavasena vuttā, idha āsevanaṭṭhena bhāvanāti ekakkhaṇavasenāti viseso. Rūpaṃ passanto bhāvetītiādīsu rūpādīni passitabbākārena passanto bhāvetabbaṃ bhāvanaṃ bhāvetīti attho. Ekarasā hontīti vimuttirasena, kiccarasena vā ekarasā honti. Vimuttirasoti sampattiraso. Kiccasampattiatthena raso nāma pavuccatīti hi vuttanti.

Bhāvetabbaniddesavaṇṇanā niṭṭhitā.

Sacchikātabbaniddesavaṇṇanā

29. Sacchikātabbaniddese dasa ekuttaravissajjanāni paṭilābhasacchikiriyāvasena vuttāni. Tattha akuppā cetovimuttīti arahattaphalavimutti. Sā hi na kuppati na calati na parihāyatīti akuppā, sabbakilesehi cittassa vimuttattā cetovimuttīti vuccati. Vijjāti tisso vijjā. Vimuttīti dasuttarapariyāyena arahattaphalaṃ vuttaṃ, saṅgītipariyāyena pana ‘‘vimuttīti dve vimuttiyo cittassa ca adhimutti nibbānañcā’’ti (dī. ni. aṭṭha. 3.304) vuttaṃ. Ettha ca aṭṭha samāpattiyo nīvaraṇādīhi suṭṭhu vimuttattā vimutti nāma, nibbānaṃ sabbasaṅkhatato vimuttattā vimutti nāma. Tisso vijjāti pubbenivāsānussatiñāṇaṃ vijjā sattānaṃ cutūpapāte ñāṇaṃ vijjā āsavānaṃ khaye ñāṇaṃ vijjā. Tamavijjhanaṭṭhena vijjā, viditakaraṇaṭṭhenāpi vijjā. Pubbenivāsānussatiñāṇañhi uppajjamānaṃ pubbenivāsaṃ chādetvā ṭhitaṃ tamaṃ vijjhati, pubbenivāsañca viditaṃ karotīti vijjā. Cutūpapāte ñāṇaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhati, cutūpapātañca viditaṃ karotīti vijjā. Āsavānaṃ khaye ñāṇaṃ catusaccacchādakaṃ tamaṃ vijjhati, catusaccadhamme ca viditaṃ karotīti vijjā. Cattāri sāmaññaphalānīti sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ. Pāpadhamme sameti vināsetīti samaṇo, samaṇassa bhāvo sāmaññaṃ. Catunnaṃ ariyamaggānametaṃ nāmaṃ. Sāmaññassa phalāni sāmaññaphalāni.

Pañca dhammakkhandhāti sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Dhammakkhandhāti dhammavibhāgā dhammakoṭṭhāsā. Sīlakkhandhādīsupi eseva nayo. Lokiyalokuttarā sīlasamādhipaññā eva sīlasamādhipaññākkhandhā . Samucchedapaṭippassaddhinissaraṇavimuttiyo eva vimuttikkhandho. Tividhā vimuttipaccavekkhaṇā eva vimuttiñāṇadassanakkhandho. So lokiyo eva. Jānanaṭṭhena ñāṇameva dassanaṭṭhena dassananti ñāṇadassanaṃ, vimuttīnaṃ ñāṇadassanaṃ vimuttiñāṇadassananti vuccati. Vikkhambhanatadaṅgavimuttiyo pana samādhipaññākkhandheheva saṅgahitā. Ime pañca dhammakkhandhā sekkhānaṃ sekkhā, asekkhānaṃ asekkhāti vuttā. Etesu hi lokiyā ca nissaraṇavimutti ca nevasekkhānāsekkhā. Sekkhā hontāpi sekkhānaṃ ime iti sekkhā, asekkhānaṃ ime iti asekkhāti vuccanti. ‘‘Sekkhena vimuttikkhandhena samannāgato hotī’’ti ettha pana nissaraṇavimuttiyā ārammaṇakaraṇavasena samannāgatoti veditabbo. Cha abhiññāti cha adhikāni ñāṇāni. Katamā cha? Iddhividhañāṇaṃ , dibbasotadhātuñāṇaṃ, pubbenivāsānussatiñāṇaṃ, cetopariyañāṇaṃ, dibbacakkhuñāṇaṃ, āsavānaṃ khaye ñāṇanti imā cha.

Satta khīṇāsavabalānīti khīṇā āsavā assāti khīṇāsavo, khīṇāsavassa balāni khīṇāsavabalāni. Katamāni satta? Vuttāni bhagavatā –

‘‘Idha, bhikkhave, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi, bhikkhave, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi, bhikkhave, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ‘khīṇā me āsavā’ti.

‘‘Puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmāti yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi, bhikkhave…pe… idampi khīṇāsavassa bhikkhuno balaṃ hoti…pe….

‘‘Puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi. Yampi, bhikkhave…pe… idampi khīṇāsavassa bhikkhuno balaṃ hoti…pe….

‘‘Puna caparaṃ, bhikkhave, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Pañcindriyāni bhāvitāni honti subhāvitāni. Satta bojjhaṅgā bhāvitā honti subhāvitā. Ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi, bhikkhave, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ‘khīṇā me āsavā’’’ti (a. ni. 10.90; dī. ni. 3.357; paṭi. ma. 2.44).

Tattha paṭhamena balena dukkhasaccapaṭivedho, dutiyena samudayasaccapaṭivedho, tatiyena nirodhasaccapaṭivedho, catūhi maggasaccapaṭivedho pakāsito hoti.

Aṭṭha vimokkhāti ārammaṇe adhimuccanaṭṭhena paccanīkadhammehi ca suṭṭhu muccanaṭṭhena vimokkhā. ‘‘Katame aṭṭha? Rūpī rūpāni passati, ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. ‘Subha’nteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho’’ti (dī. ni. 2.174; 3.358; a. ni. 8.66).

Nava anupubbanirodhāti nava anupaṭipāṭiyā nirodhā. ‘‘Katame nava? Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontī’’ti (a. ni. 9.31; dī. ni. 3.344, 359).

Dasa asekkhā dhammāti upari sikkhitabbābhāvato na sikkhantīti asekkhā. Atha vā tīsu sikkhāsu sikkhantīti sekkhā, vuddhippattā sekkhāti asekkhā, arahanto. Asekkhānaṃ ime iti asekkhā. ‘‘Katame dasa? Asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimuttī’’ti (dī. ni. 3.348, 360). Asekkhaṃ sammāñāṇanti arahattaphalapaññaṃ ṭhapetvā sesalokiyapaññā. Sammāvimuttīti arahattaphalavimutti. Aṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.348) pana vuttaṃ –

‘‘Asekkhā sammādiṭṭhītiādayo sabbepi phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi sammāñāṇanti dvīsu ṭhānesu paññāva kathitā. Sammāvimuttīti iminā pana padena vuttāvasesā phalasamāpattidhammā saṅgahitā’’ti.

Sabbaṃ, bhikkhave, sacchikātabbantiādīsu ārammaṇasacchikiriyā veditabbā. Rūpaṃ passanto sacchikarotītiādīsu rūpādīni lokiyāni passitabbākārena passanto tāneva rūpādīni ārammaṇasacchikiriyāya sacchikaroti, rūpādīni vā passitabbākārena passanto tena hetunā sacchikātabbaṃ nibbānaṃ sacchikaroti. Passantoti hi padaṃ hetuatthepi akkharacintakā icchanti. Anaññātaññassāmītindriyādīni pana lokuttarāni paccavekkhaṇavasena passanto tāneva ārammaṇasacchikiriyāya sacchikaroti. ‘‘Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena sacchikarotī’’ti idaṃ pariññeyyapahātabbasacchikātabbabhāvetabbesu sacchikātabbattā ujukameva. Ye ye dhammā sacchikatā honti, te te dhammā phassitā hontīti ārammaṇasacchikiriyāya sacchikatā ārammaṇaphassena phuṭṭhā honti, paṭilābhasacchikiriyāya sacchikatā paṭilābhaphassena phuṭṭhā hontīti.

Sacchikātabbaniddesavaṇṇanā niṭṭhitā.

Hānabhāgiyacatukkaniddesavaṇṇanā

30. Idāni yasmā hānabhāgiyāditā ekekasseva samādhissa avatthābhedena hoti, tasmā hānabhāgiyacatukkaṃ ekatoyeva niddiṭṭhaṃ. Tattha paṭhamassa jhānassa lābhinti paṭhamassa jhānassa lābhino . Sāmiatthe upayogavacanaṃ. Lābho sacchikiriyā assa atthīti lābhīti vuccati. Kāmasahagatāti ettha sahagatasaddassa ārammaṇattho adhippeto, vatthukāmakilesakāmārammaṇāti attho. Saññāmanasikārāti javanasaññā ca tadāvajjanamanasikāro ca, saññāsampayuttamanasikāropi vaṭṭati. Samudācarantīti pavattanti. Dhammoti paṭhamajjhānadhammo. Jhānā parihāyanto tīhi kāraṇehi parihāyati kilesasamudācārena vā asappāyakiriyāya vā ananuyogena vā. Kilesasamudācārena parihāyanto sīghaṃ parihāyati, kammārāmatābhassārāmatāniddārāmatāsaṅgaṇikārāmatānuyogavasena asappāyakiriyāya parihāyanto dandhaṃ parihāyati, gelaññapaccayavekallādinā palibodhena abhikkhaṇaṃ asamāpajjanto ananuyogena parihāyantopi dandhaṃ parihāyati. Idha pana balavakāraṇameva dassento kilesasamudācāramevāha. Dutiyajjhānādīhi pana parihāyanto heṭṭhimaheṭṭhimajjhānanikantisamudācārenapi parihāyati. Kittāvatā parihīno hotīti? Yadā na sakkoti samāpajjituṃ, ettāvatā parihīno hotīti. Tadanudhammatāti anupavatto dhammo anudhammo, jhānaṃ adhikaṃ katvā pavattassa nikantidhammassetaṃ adhivacanaṃ. Anudhammo eva anudhammatā, tassa jhānassa anudhammatā tadanudhammatā. Satīti nikanti. Santiṭṭhatīti patiṭṭhāti . Taṃ paṭhamajjhānaṃ anuvattamānā nikanti pavattatīti vuttaṃ hoti. Avitakkasahagatāti dutiyajjhānārammaṇā. Tañhi natthettha vitakkoti avitakkanti vuccati. Nibbidāsahagatāti vipassanārammaṇā. Sā hi saṅkhāresu nibbindanato nibbidāti vuccati. ‘‘Nibbindaṃ virajjatī’’ti (mahāva. 23; saṃ. ni. 3.61) hi vuttaṃ. Virāgūpasaṃhitāti ariyamaggapaṭisaññuttā vipassanā. Vipassanā hi sikhāppattā maggavuṭṭhānaṃ pāpeti. Tasmā vipassanārammaṇā saññāmanasikārā ‘‘virāgūpasaṃhitā’’ti vuccanti, ‘‘virāgā vimuccatī’’ti hi vuttaṃ.

Vitakkasahagatāti vitakkavasena paṭhamajjhānārammaṇā. Upekkhāsukhasahagatāti tatramajjhattupekkhāya ca sukhavedanāya ca vasena tatiyajjhānārammaṇā. Pītisukhasahagatāti pītiyā ca sukhavedanāya ca vasena dutiyajjhānārammaṇā. Adukkhamasukhasahagatāti upekkhāvedanāvasena catutthajjhānārammaṇā. Sā hi vedanā na dukkhā na sukhāti adukkhamasukhāti vuccati , ma-kāro panettha padasandhivasena vutto. Rūpasahagatāti rūpajjhānārammaṇā. Nevasaññānāsaññāyatane ṭhitassa hānabhāgiyaṭhitibhāgiyanibbedhabhāgiyattesu vijjamānesupi visesabhāgiyattābhāvā nevasaññānāsaññāyatanaṃ na niddiṭṭhaṃ. Sabbopi cesa lokiyo samādhi pamādavihārissa mudindriyassa hānabhāgiyo hoti, appamādavihārissa mudindriyassa ṭhitibhāgiyo hoti, taṇhācaritassa tikkhindriyassa visesabhāgiyo hoti, diṭṭhicaritassa tikkhindriyassa nibbedhabhāgiyo hotīti vuccati.

Hānabhāgiyacatukkaniddesavaṇṇanā niṭṭhitā.

Lakkhaṇattikaniddesavaṇṇanā

31. Idāni yasmā ekekopi lokiyadhammo tilakkhaṇabbhāhato, tasmā lakkhaṇattikaṃ ekato niddiṭṭhaṃ. Tattha aniccaṃ khayaṭṭhenāti tattha tattheva khīyanabhāvena aniccaṃ. ‘‘Khayadhammattā, vayadhammattā, virāgadhammattā, nirodhadhammattā anicca’’nti eke. Dukkhaṃ bhayaṭṭhenāti sappaṭibhayatāya dukkhaṃ. Yañhi aniccaṃ, taṃ bhayāvahaṃ hoti sīhopamasutte (saṃ. ni. 3.78) devānaṃ viya. ‘‘Jātijarābyādhimaraṇabhayaṭṭhena dukkha’’nti eke. Anattā asārakaṭṭhenāti ‘‘attā nivāsī kārako vedako sayaṃvasī’’ti evaṃ parikappitassa attasārassa abhāvena anattā. Yañhi aniccaṃ dukkhaṃ, taṃ attanopi aniccataṃ vā udayabbayapīḷanaṃ vā dhāretuṃ na sakkoti, kuto tassa kārakādibhāvo. Vuttañca ‘‘rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā’’tiādi (mahāva. 20). ‘‘Attasāraniccasāravirahitattā anattā’’ti eke.

Lakkhaṇattikaniddesavaṇṇanā niṭṭhitā.

Dukkhasaccaniddesavaṇṇanā

32-33.

Ariyasaccacatukkampi tathaṭṭhena saccānaṃ ekasambandhattā ekato eva niddiṭṭhaṃ. Tattha tatthāti tesu catūsu ariyasaccesu. Katamanti kathetukamyatāpucchā . Dukkhaṃ ariyasaccanti pucchitadhammanidassanaṃ. Tattha jātipi dukkhātiādīsu jātisaddassa tāva aneke atthā paveditā. Yathāha –

‘‘Bhavo kulaṃ nikāyo ca, sīlaṃ paññatti lakkhaṇaṃ;

Pasūti sandhi cevāti, jātiatthā paveditā’’.

Tathā hissa ‘‘ekampi jātiṃ dvepi jātiyo’’tiādīsu (pārā. 12) bhavo attho. ‘‘Akkhitto anupakkuṭṭho jātivādenā’’ti (dī. ni. 1.331) ettha kulaṃ. ‘‘Atthi, visākhe, nigaṇṭhā nāma samaṇajātī’’ti (a. ni. 3.71) ettha nikāyo. ‘‘Yatohaṃ, bhagini, ariyāya jātiyā jāto nābhijānāmī’’ti (ma. ni. 2.351) ettha ariyasīlaṃ. ‘‘Tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī’’ti (a. ni. 5.196) ettha paññatti. ‘‘Jāti dvīhi khandhehi saṅgahitā’’ti (dhātu. 71) ettha saṅkhatalakkhaṇaṃ. ‘‘Sampatijāto, ānanda, bodhisatto’’ti (ma. ni. 3.207) ettha pasūti. ‘‘Bhavapaccayā jātī’’ti (vibha. 354) ca ‘‘jātipi dukkhā’’ti (paṭi. ma. 1.33; vibha. 190) ca ettha pariyāyato paṭisandhikhandhā. Nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamaṃ pātubhāvo.

Kasmā panesā jāti dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ, vipariṇāmadukkhaṃ, saṅkhāradukkhaṃ, paṭicchannadukkhaṃ, appaṭicchannadukkhaṃ , pariyāyadukkhaṃ, nippariyāyadukkhanti. Ettha kāyikacetasikā dukkhā vedanāsabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati. Sukhā vedanā vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhāvedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapaṭipīḷitattā saṅkhāradukkhaṃ. Kaṇṇasūladantasūlarāgajapariḷāhadosajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasaccavibhaṅge (vibha. 190 ādayo) āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati.

Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ – ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarīkādīsu nibbattati, atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvitaparamaduggandhapavanavicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ dukkhaṃ paccanubhotīti. Idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ.

Yaṃ pana so mātu sahasā upakkhalanagamananisīdanauṭṭhānaparivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhanaodhunananiddhunanādinā upakkamena adhimattaṃ dukkhamanubhoti, yañca mātu sītudakapānakāle sītanarakūpapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhisamparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāpatacchikādikammakāraṇappatto viya adhimattaṃ dukkhamanubhoti. Idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ.

Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhamanubhavati. Idaṃ gabbhavipattimūlakaṃ dukkhaṃ.

Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakappapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipādiyamānassa paramasambādhena ca yonimukhena tāḷacchiggaḷena viya nikaḍḍhiyamānassa mahānāgassa narakasattassa viya ca saṅghātapabbatehi vicuṇṇiyamānassa dukkhamuppajjati. Idaṃ vijāyanamūlakaṃ dukkhaṃ.

Yaṃ pana jātassa taruṇavaṇasadisassa sukumārasarīrassa hatthagahaṇanhāpanadhovanacoḷaparimajjanādikāle sūcimukhakhuradhārāvijjhanaphālanasadisaṃ dukkhamuppajjati. Idaṃ mātukucchito bahi nikkhamanamūlakaṃ dukkhaṃ.

Yaṃ tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti. Idaṃ attupakkamamūlakaṃ dukkhaṃ.

Yaṃ pana parato vadhabandhanādīni anubhavantassa uppajjati. Idaṃ parūpakkamamūlakaṃdukkhanti. Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti. Tenetaṃ vuccati –

‘‘Jāyetha no ce narakesu satto, tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ, iccāha dukkhāti munīdha jātiṃ.

‘‘Dukkhaṃ tiracchesu kasāpatoda-

Daṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ,

Vinā tahiṃ jāti tatopi dukkhā.

‘‘Petesu dukkhaṃ pana khuppipāsā-

Vātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi,

Tasmāpi dukkhaṃ muni jātimāha.

‘‘Tibbandhakāre ca asayhasīte,

Lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti,

Yato ayaṃ jāti tatopi dukkhā.

‘‘Yañcāpi gūthanarake viya mātugabbhe,

Satto vasaṃ ciramato bahi nikkhamañca;

Pappoti dukkhamatighoramidampi natthi,

Jātiṃ vinā itipi jāti ayañhi dukkhā.

‘‘Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci,

Atthīdha kiñcidapi dukkhamidaṃ kadāci;

Nevatthi jātivirahe yadato mahesī,

Dukkhāti sabbapaṭhamaṃ imamāha jāti’’nti.

Jarāpi dukkhāti ettha duvidhā jarā saṅkhatalakkhaṇañca, khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhapurāṇabhāvo ca. Sā idha adhippetā. Sā panesā dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilībhāvaindriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekappaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati –

‘‘Aṅgānaṃ sithilībhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

‘‘Vippavāsā satādīnaṃ, puttadārehi attano;

Appasādanīyato ceva, bhiyyo bālattapattiyā.

‘‘Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā’’ti.

Jarādukkhānantaraṃ byādhidukkhe vattabbepi kāyikadukkhagahaṇeneva byādhidukkhaṃ gahitaṃ hotīti na vuttanti veditabbaṃ.

Maraṇampi dukkhanti etthāpi duvidhaṃ maraṇaṃ – saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ – ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyappabandhavicchedo ca, yaṃ sandhāya vuttaṃ – ‘‘niccaṃ maraṇato bhaya’’nti (su. ni. 581). Taṃ idha adhippetaṃ. Jātipaccayamaraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampettha bhedo veditabbo. Pavatte rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. ‘‘Tisso mato, phusso mato’’ti idaṃ paramatthato sattassa abhāvā, ‘‘sassaṃ mataṃ, rukkho mato’’ti idaṃ jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā samucchedamaraṇaṃ nāma. Bāhirakaṃ sammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇañca samucchedamaraṇañca yathāvuttapabandhavicchedeneva saṅgahitaṃ. Dukkhassa pana vatthubhāvato dukkhaṃ. Tenetaṃ vuccati –

‘‘Pāpassa pāpakammādinimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

‘‘Sabbesañcāpi yaṃ sandhibandhanacchedanādikaṃ;

Vitujjamānamammānaṃ , hoti dukkhaṃ sarīrajaṃ.

‘‘Asayhamappaṭikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita’’nti.

Sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānalakkhaṇo cittasantāpo. Dukkho pana dukkhadukkhato dukkhavatthuto ca. Tenetaṃ vuccati –

‘‘Sattānaṃ hadayaṃ soko, visasallaṃva tujjati;

Aggitattova nārāco, bhusaṃva dahate puna.

‘‘Samāvahati byādhiñca, jarāmaraṇabhedanaṃ;

Dukkhampi vividhaṃ yasmā, tasmā dukkhoti vuccatī’’ti.

Paridevo nāma ñātibyasanādīhi phuṭṭhassa vacīpalāpo. Dukkho pana saṅkhāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati –

‘‘Yaṃ sokasallavihato paridevamāno, kaṇṭhoṭṭhatālutalasosajamappasayhaṃ;

Bhiyyodhimattamadhigacchatiyeva dukkhaṃ, dukkhoti tena bhagavā paridevamāhā’’ti.

Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikadukkhaṃ. Dukkhaṃ pana dukkhadukkhato mānasadukkhāvahanato ca. Tenetaṃ vuccati –

‘‘Pīḷeti kāyikamidaṃ, dukkhaṃ dukkhañca mānasaṃ bhiyyo;

Janayati yasmā tasmā, dukkhanti visesato vutta’’nti.

Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ pana dukkhadukkhato kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya kandanti, urāni paṭipisanti, āvaṭṭanti, vivaṭṭanti, uddhaṃpādaṃ papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisantīti nānappakārakaṃ dukkhamanubhavanti. Tenetaṃ vuccati –

‘‘Pīḷeti yato cittaṃ, kāyassa ca pīḷanaṃ samāvahati;

Dukkhanti domanassaṃ, vidomanassā tato āhū’’ti.

Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. ‘‘Saṅkhārakkhandhapariyāpanno eko dhammo’’ti eke. Dukkho pana saṅkhāradukkhabhāvato cittaparidahanato kāyavisādanato ca. Tenetaṃ vuccati –

‘‘Cittassa ca paridahanā, kāyassa visādanā ca adhimattaṃ;

Yaṃ dukkhamupāyāso, janeti dukkho tato vutto’’ti.

Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahinikkhamanaṃ viya paridevo, bahinikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Appiyasampayogo nāma appiyehi sattasaṅkhārehi samodhānaṃ. Dukkho pana dukkhavatthuto. Tenetaṃ vuccati –

‘‘Disvāva appiye dukkhaṃ, paṭhamaṃ hoti cetasi;

Tadupakkamasambhūtamatha kāye yato idha.

‘‘Tato dukkhadvayassāpi, vatthuto so mahesinā;

Dukkho vuttoti viññeyyo, appiyehi samāgamo’’ti.

Piyavippayogo nāma piyehi sattasaṅkhārehi vinābhāvo. Dukkho pana dukkhavatthuto. Tenetaṃ vuccati –

‘‘Ñātidhanādiviyogā , sokasarasamappitā vitujjanti;

Bālā yato tatoyaṃ, dukkhoti mato piyaviyogo’’ti.

Icchitālābhe alabbhaneyyavatthūsu icchāva yampicchaṃ na labhati, tampi dukkhanti vuttā. Yenapi dhammena alabbhaneyyaṃ vatthuṃ icchanto na labhati, tampi alabbhaneyyavatthumhi icchanaṃ dukkhanti attho. Dukkhaṃ pana dukkhavatthuto. Tenetaṃ vuccati –

‘‘Taṃ taṃ patthayamānānaṃ, tassa tassa alābhato;

Yaṃ vighātamayaṃ dukkhaṃ, sattānaṃ idha jāyati.

‘‘Alabbhaneyyavatthūnaṃ, patthanā tassa kāraṇaṃ;

Yasmā tasmā jino dukkhaṃ, icchitālābhamabravī’’ti.

Saṅkhittena pañcupādānakkhandhāti ettha pana saṅkhittenāti desanaṃ sandhāya vuttaṃ. Dukkhañhi ettakāni dukkhasatānīti vā ettakāni dukkhasahassānīti vā saṅkhipituṃ na sakkā, desanā pana sakkā. Tasmā ‘‘dukkhaṃ nāma na aññaṃ kiñci, saṃkhittena pañcupādānakkhandhā dukkhā’’ti desanaṃ saṅkhipanto evamāha. Pañcāti gaṇanaparicchedo. Upādānakkhandhāti upādānagocarā khandhā.

Jātippabhutikaṃ dukkhaṃ, yaṃ vuttamidha tādinā;

Avuttaṃ yañca taṃ sabbaṃ, vinā etena vijjati.

Yasmā tasmā upādānakkhandhā saṅkhepato ime;

Dukkhāti vuttā dukkhanta-desakena mahesinā.

Tathā hi indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo, khettamiva lāyakā, gāmaṃ viya gāmaghātakā, upādānakkhandhapañcakameva jātiādayo nānappakārehi vibādhentā tiṇalatādīni viya bhūmiyaṃ, pupphaphalapallavāni viya rukkhesu upādānakkhandhesuyeva nibbattanti. Upādānakkhandhānañca ādidukkhaṃ jāti, majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, māraṇantikadukkhābhighātena pariḍayhanadukkhaṃ soko , tadasahanato lālappanadukkhaṃ paridevo, tato dhātukkhobhasaṅkhātaaniṭṭhaphoṭṭhabbasamāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ, tena ābādhiyamānānaṃ puthujjanānaṃ tattha paṭighuppattito cetobādhanadukkhaṃ domanassaṃ, sokādivuddhiyā janitavisādānaṃ anutthunanadukkhaṃ upāyāso, manorathavighātappattānaṃ icchāvighātadukkhaṃ icchitālābhoti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā anavasesato vattuṃ, taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcasu upādānakkhandhesu saṅkhipitvā dassetuṃ ‘‘saṅkhittena pañcupādānakkhandhā dukkhā’’ti bhagavatā vuttameva thero avocāti.

Tattha katamā jātītiādīsu padabhājanīyesu tatthāti dukkhasaccaniddese vuttesu jātiādīsu. Yā tesaṃ tesaṃ sattānanti saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso. Yā devadattassa jāti, yā somadattassa jātīti evañhi divasampi kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparatthadīpanaṃ sijjhati, imehi pana dvīhi padehi na koci satto apariyādinno hoti, na kiñci aparatthadīpanaṃ na sijjhati. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sattānaṃ nikāye, sattaghaṭāyaṃ sattasamūheti attho. Jātīti jāyanavasena. Idamettha sabhāvapaccattaṃ. Sañjātīti sañjāyanavasena. Upasaggena padaṃ vaḍḍhitaṃ. Okkantīti okkamanavasena. Jāyanaṭṭhena vā jāti, sā aparipuṇṇāyatanavasena vuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena vuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena vuttā. Te hi aṇḍakosaṃ vatthikosañca okkamanti, okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena vuttā. Te hi pākaṭā eva hutvā nibbattanti, ayaṃ tāva sammutikathā.

Idāni khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābhoti paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti, na sattā. Ettha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati jātīti ayaṃ jāti nāma kathīyati.

Jarāniddese jarāti sabhāvapaccattaṃ. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. Tenassā ime tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘‘indriyānaṃ paripāko’’ti phalūpacāreneva vuttā.

Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tatra yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ vaṇṇoyeva. Taṃ cakkhunā disvā manodvārena cintetvā ‘‘ime dantā jarāya pahaṭā’’ti jaraṃ jānāti, udakaṭṭhāne baddhāni gosiṅgādīni oloketvā heṭṭhā udakassa atthibhāvajānanaṃ viya. Puna ayaṃ jarā savīci avīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya, pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma.

Tattha savīcijarā upādiṇṇakaanupādiṇṇakavasena evaṃ veditabbā – daharakumārakānañhi paṭhamameva khīradantā nāma uṭṭhahanti, na te thirā. Tesu pana patitesu puna dantā uṭṭhahanti. Te paṭhamameva setā honti, jarāvātena pahaṭakāle kāḷakā honti. Kesā paṭhamameva tambā honti, tato kāḷakā, tato setā. Chavi pana salohitikā hoti. Vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pana pahaṭakāle valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle paṇḍukaṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭati.

Maraṇaniddese cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ cutikhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, na khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālakiriyā. Ettāvatā ca sammutiyā maraṇaṃ dīpitaṃ.

Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti. Ettha ca catuvokārapañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo, catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Yasmā vā cātumahārājikādīsupi khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakaraṇato maraṇaṃ ‘‘kaḷevarassa nikkhepo’’ti vuttaṃ.

Jīvitindriyassupacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. ‘‘Sassaṃ mataṃ, rukkho mato’’ti idaṃ pana vohāramattameva, atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti.

Apica imāni jātijarāmaraṇāni nāma imesaṃ sattānaṃ vadhakapaccāmittā viya otāraṃ gavesantāni vicaranti. Yathā hi purisassa tīsu paccāmittesu otārāpekkhesu vicarantesu eko vadeyya ‘‘ahaṃ asukaaraññassa nāma vaṇṇaṃ kathetvā etaṃ ādāya tattha gamissāmi, ettha mayhaṃ dukkaraṃ natthī’’ti. Dutiyo vadeyya ‘‘ahaṃ tava etaṃ gahetvā gatakāle pothetvā dubbalaṃ karissāmi, ettha mayhaṃ dukkaraṃ natthī’’ti. Tatiyo vadeyya ‘‘tayā etasmiṃ pothetvā dubbale kate tiṇhena asinā sīsacchedanaṃ nāma mayhaṃ bhāro hotū’’ti te evaṃ vatvā tathā kareyyuṃ. Tattha paṭhamapaccāmittassa araññavaṇṇaṃ kathetvā taṃ ādāya tattha gatakālo viya suhajjañātimaṇḍalato nikkaḍḍhitvā yattha katthaci nibbattāpanaṃ nāma jātiyā kiccaṃ, dutiyassa pothetvā dubbalakaraṇaṃ viya nibbattakkhandhesu nipatitvā parādhīnamañcaparāyaṇabhāvakaraṇaṃ jarāya kiccaṃ, tatiyassa tiṇhena asinā sīsacchedanaṃ viya jīvitakkhayapāpanaṃ maraṇassa kiccanti veditabbaṃ.

Apicettha jātidukkhaṃ sādīnavamahākantārappaveso viya daṭṭhabbaṃ, jarādukkhaṃ tattha annapānarahitassa dubbalaṃ viya, maraṇadukkhaṃ dubbalassa iriyāpathapavattane vihataparakkamassa vāḷādīhi anayabyasanāpādanaṃ viya daṭṭhabbanti.

Sokaniddese viyasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho. Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa abhibhūtassa, samannāgatassāti attho. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ viyasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ. Dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhi eva byasanaṃ diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni. Purimāni ca tīṇi neva kusalāni na akusalāni, sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittāmaccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. Sokoti socanakavasena soko. Idaṃ tehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ sukkhāpento viya parisukkhāpento viya uppajjatīti ‘‘antosoko antoparisoko’’ti vuccati. Cetaso parijjhāyanāti cittassa parijjhāyanākāro. Soko hi uppajjamāno aggi viya cittaṃ jhāpeti dahati, ‘‘cittaṃ me jhāmaṃ, na me kiñci paṭibhātī’’ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ.

Paridevaniddese ‘‘mayhaṃ dhītā, mayhaṃ putto’’ti evaṃ ādissa ādissa devanti rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā parikittetvā devanti etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaṃ niratthakavacanaṃ. Upaḍḍhabhaṇitaaññabhaṇitādivasena virūpo palāpoti vippalāpo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ.

Dukkhaniddese kāyanissitattā kāyikaṃ. Amadhuraṭṭhena asātaṃ. Kāyikapadena cetasikaasātaṃ paṭikkhipati, asātapadena kāyikasātaṃ. Tadeva dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Dukkhamattā vā dukkhaṃ. Kāyasamphassajanti kāyasamphasse jātaṃ. Asātaṃ dukkhaṃ vedayitanti asātaṃ vedayitaṃ na sātaṃ, dukkhaṃ vedayitaṃ na sukhaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Asātā vedanā na sātā, dukkhā vedanā na sukhāti ayameva panettha attho. Yaṃ kāyikaṃ asātaṃ dukkhaṃ vedayitaṃ, yā kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhanti evaṃ yojanā veditabbā.

Domanassaniddese duṭṭhu manoti dummano, hīnavedanattā vā kucchitaṃ manoti dummano, dummanassa bhāvo domanassaṃ. Cittanissitattā cetasikaṃ. Cetosamphassajanti cittasamphasse jātaṃ.

Upāyāsaniddese āyāsanaṭṭhena āyāso. Saṃsīdanavisīdanākārappavattassa cittakilamathassetaṃ nāmaṃ. Balavaāyāso upāyāso. Āyāsitabhāvo āyāsitattaṃ. Upāyāsitabhāvo upāyāsitattaṃ.

Appiyasampayoganiddese idhāti imasmiṃ loke. Yassāti ye assa. Aniṭṭhāti apariyesitā. Pariyesitā vā hontu apariyesitā vā, nāmamevetaṃ amanāpārammaṇānaṃ. Manasmiṃ na kamanti na pavisantīti akantā. Manasmiṃ na appiyanti, na vā manaṃ vaḍḍhentīti amanāpāRūpātiādi tesaṃ sabhāvanidassanaṃ. Anatthaṃ kāmenti icchantīti anatthakāmā. Ahitaṃ kāmenti icchantīti ahitakāmā. Aphāsuṃ dukkhavihāraṃ kāmenti icchantīti aphāsukāmā. Catūhi yogehi khemaṃ nibbhayaṃ vivaṭṭaṃ na kāmenti, sabhayaṃ vaṭṭameva nesaṃ kāmenti icchantīti ayogakkhemakāmā. Apica saddhādīnaṃ vuddhisaṅkhātassa atthassa akāmanato, tesaṃyeva hānisaṅkhātassa anatthassa ca kāmanato anatthakāmā. Saddhādīnaṃyeva upāyabhūtassa hitassa akāmanato, saddhāhāniādīnaṃ upāyabhūtassa ahitassa ca kāmanato ahitakāmā. Phāsuvihārassa akāmanato, aphāsuvihārassa ca kāmanato aphāsukāmā. Yassa kassaci nibbhayassa akāmanato, bhayassa ca kāmanato ayogakkhemakāmāti evamettha attho daṭṭhabbo.

Saṅgatīti gantvā saṃyogo. Samāgamoti āgatehi saṃyogo. Samodhānanti ṭhānanisajjādīsu sahabhāvo. Missībhāvoti sabbakiccānaṃ sahakaraṇaṃ. Ayaṃ sattavasena yojanā. Saṅkhāravasena pana yaṃ labbhati, taṃ gahetabbaṃ. So pana appiyasampayogo atthato eko dhammo nāma natthi, kevalaṃ appiyasampayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto.

Piyavippayoganiddeso vuttapaṭipakkhanayena veditabbo. Mātā vātiādi panettha atthakāme sarūpena dassetuṃ vuttaṃ. Tattha mamāyatīti mātā, piyāyatīti pitā. Bhajatīti bhātā, tathā bhaginī. Mettāyantīti mittā, minanti vā sabbaguyhesu anto pakkhipantīti mittā. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. ‘‘Ayaṃ amhākaṃ ajjhattiko’’ti evaṃ jānanti, ñāyantīti vā ñātī. Lohitena sambandhāti sālohitā. Pitupakkhikā ñātī, mātupakkhikā sālohitā. Mātāpitupakkhikā vā ñātī, sassusasurapakkhikā sālohitā. Ayampi piyavippayogo atthato eko dhammo nāma natthi, kevalaṃ piyavippayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto. Idamettha sabbaaṭṭhakathāvacanaṃ. Saccānaṃ pana tathalakkhaṇattā sampayogavippayogavacanehi appiyapiyavatthūniyeva visesitānīti vattuṃ yujjatīti.

Icchitālābhaniddese jātidhammānanti jātisabhāvānaṃ jātipakatikānaṃ. Icchā uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Assāmāti bhaveyyāma. Na kho panetaṃ icchāya pattabbanti yaṃ etaṃ ‘‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’’ti evaṃ pahīnasamudayesu sādhūsu vijjamānaṃ ajātidhammattaṃ parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā appattabbato, anicchantassāpi ca bhāvanāya pattabbato na icchāya pattabbaṃ nāma hoti. Idampīti etampi. Upari sesāni upādāya apisaddo.

Upādānakkhandhaniddese seyyathidanti nipāto, tassa te katame iti ceti attho. Rūpameva upādānakkhandhoti rūpupādānakkhandho. Eseva nayo sesesupi.

Dukkhasaccaniddesavaṇṇanā niṭṭhitā.

Samudayasaccaniddesavaṇṇanā

34. Samudayasaccaniddese yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobhavikāti punabbhavakaraṇaṃ punobhavo, punobhavo sīlamassāti ponobhavikā. Apica punabbhavaṃ deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobhavikā. Sā panesā punabbhavassa dāyikāpi atthi adāyikāpi, punabbhavāya saṃvattanikāpi atthi asaṃvattanikāpi, dinnāya paṭisandhiyā upadhivepakkamattāpi. Sā tippakārāpi ponobhavikāti nāmaṃ labhati. Ponabbhavikātipi pāṭho, soyevattho. Abhinandanasaṅkhātena nandirāgena saha gatāti nandirāgasahagatā. Nandirāgena saddhiṃ atthato ekattameva gatāti vuttaṃ hoti. Tatra tatrābhinandinīti yatra yatra attabhāvo nibbattati, tatra tatra abhinandinī. Rūpādīsu vā ārammaṇesu tatra tatrābhinandinī, rūpābhinandinī saddagandharasaphoṭṭhabbadhammābhinandinīti attho. Tatra tatrābhinandītipi pāṭho, tatra tatra abhinandayatīti attho. Seyyathidanti nipāto, tassa sā katamā iti ceti attho. Kāmataṇhāti kāme taṇhā, pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Bhavataṇhāti bhave taṇhā. Bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rāgassa rūpārūpabhavarāgassa ca jhānanikantiyā ca etaṃ adhivacanaṃ. Vibhavataṇhāti vibhave taṇhā. Ucchedadiṭṭhisahagatarāgassetaṃ adhivacanaṃ.

Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhāti. Uppajjamānā kattha uppajjati, nivisamānā kattha nivisatīti sambandho. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu lokasmiñhi cakkhuādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannaṃ pañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttakaṃ viya ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti, rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīkakokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni ‘‘kassaññassa evarūpāni atthī’’ti maññanti, tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati , uppannā ca punappunaṃ pavattivasena nivisati. Tasmā thero ‘‘cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī’’tiādimāha. Tattha uppajjamānāti yadā uppajjati, tadā ettha uppajjatīti attho.

Samudayasaccaniddesavaṇṇanā niṭṭhitā.

Nirodhasaccaniddesavaṇṇanā

35.

Nirodhasaccaniddese yo tassāyeva taṇhāyāti ettha ‘‘yo tasseva dukkhassā’’ti vattabbe yasmā samudayanirodheneva dukkhaṃ nirujjhati, no aññathā. Yathāha –

‘‘Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappuna’’nti. (dha. pa. 338);

Tasmā taṃ dukkhanirodhaṃ dassento samudayanirodhena dassetuṃ evamāha. Sīhasamānavuttino hi tathāgatā, te dukkhaṃ nirodhentā dukkhanirodhañca dassentā hetumhi paṭipajjanti, na phale. Suvānavuttino pana aññatitthiyā , te dukkhaṃ nirodhentā dukkhanirodhañca dassentā attakilamathānuyogena ceva tasseva ca desanāya phale paṭipajjanti, na hetumhīti. Sīhasamānavuttitāya satthā hetumhi paṭipajjanto ‘‘yo tassāyevā’’tiādimāha. Dhammasenāpatipi satthārā vuttakkamenevāha.

Tattha tassāyeva taṇhāyāti yā sā taṇhā ‘‘ponobhavikā’’ti vatvā kāmataṇhādivasena vibhattā uppattinivesanavasena ca heṭṭhā pakāsitā, tassāyeva taṇhāya. Asesavirāganirodhoti virāgo vuccati maggo, ‘‘virāgā vimuccatī’’ti (ma. ni. 1.245; saṃ. ni. 3.12; mahāva. 23) hi vuttaṃ. Virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho asesavirāganirodho. Atha vā virāgoti hi pahānaṃ vuccati, tasmā aseso virāgo aseso nirodhoti evampettha yojanā daṭṭhabbā. Atthato pana sabbāneva panetāni asesavirāganirodhotiādīni nibbānasseva vevacanāni. Paramatthato hi dukkhanirodhaṃ ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā asesā virajjati nirujjhati, tasmā taṃ ‘‘tassāyeva taṇhāya asesavirāganirodho’’ti vuccati. Nibbānañca āgamma taṇhā cajīyati paṭinissajjīyati muccati na allīyati, kāmaguṇālayesu cettha ekopi ālayo natthi, tasmā nibbānaṃ cāgo paṭinissaggo mutti anālayoti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ – asesavirāgo asesanirodho cāgo paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhākkhayo anuppādo appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṃkiliṭṭhantiādīni.

Idāni maggena chinnāya nibbānaṃ āgamma appavattippattāyapi ca taṇhāya yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesātiādimāha. Tattha yathā puriso khette jātaṃ tittakālābuvalliṃ disvā aggato paṭṭhāya mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā appaññattiṃ gaccheyya, tato tasmiṃ khette tittakālābu niruddhā pahīnāti vucceyya, evameva khette tittakālābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittakālābu viya na paññāyati. Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ corā matāti vā māritāti vā vucceyyuṃ, evameva aṭaviyaṃ corā viya yā cakkhādīsu taṇhā, sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne niruddhā. Evaṃ niruddhā pana tesu vatthūsu aṭaviyaṃ corā viya na paññāyati. Tenassā tattheva nirodhaṃ dassento ‘‘cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyatī’’tiādimāha. Atha vā taṇhuppādavatthussa pariññātattā pariññātavatthusmiṃ puna na uppajjanato anuppādanirodhavasena taṇhuppādavatthusmiṃyeva nirujjhatīti vuccati. Ettha ca uppajjanapaṭipakkhavasena pahīyatīti vuttaṃ, nivisanapaṭipakkhavasena nirujjhatīti.

Nirodhasaccaniddesavaṇṇanā niṭṭhitā.

Maggasaccaniddesavaṇṇanā

36.

Maggasaccaniddese ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ (vibha. aṭṭha. 205). Ariyoti taṃtaṃmaggavajjhakilesehi ārakattā, ariyabhāvakarattā, ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭha aṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi.

Idāni aṅgamattameva maggo aṅgavinimutto natthīti dassento sammādiṭṭhi…pe… sammāsamādhītiādimāha. Tattha sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Tesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhañca ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nibbānañca ārammaṇaṃ karonti. Visesato panettha sammāsaṅkappo sahajātadhamme sammā abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā samādahati.

Apicesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana ‘‘dukkhe ñāṇa’’ntiādīni cattāri nāmāni labhati . Sammāsaṅkappādayopi pubbabhāge nānākkhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyoyeva. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā. Ayañhi ‘‘paññāpajjoto paññāsattha’’nti (dha. sa. 16, 20, 29) ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tasmā paṭhamaṃ sammādiṭṭhi desitā.

Sammāsaṅkappo pana tassā bahūpakāro. Tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ olokento ‘‘ayaṃ kūṭo ayaṃ cheko’’ti jānāti, evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vitakketvā vipassanāpaññāya olokayamāno ‘‘ime dhammā kāmāvacarā, ime rūpāvacarādayo’’ti jānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketvā dinnadhamme yogāvacaro paññāya ‘‘ime dhammā kāmāvacarā, ime rūpāvacarā’’tiādinā nayena paricchinditvā kamme upaneti. Tasmā sammāsaṅkappo sammādiṭṭhānantaraṃ vutto.

Svāyaṃ yathā sammādiṭṭhiyā, evaṃ sammāvācāyapi upakārako. Yathāha – ‘‘pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindatī’’ti (ma. ni. 1.463). Tasmā tadanantaraṃ sammāvācā vuttā.

Yasmā pana ‘‘idañcidañca karissāmā’’ti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto.

Catubbidhaṃ pana vacīduccaritaṃ, tividhaṃ kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakasīlaṃ pūrati, na itarassa , tasmā tadubhayānantaraṃ sammāājīvo vutto.

Evaṃ visuddhājīvena pana ‘‘parisuddho me ājīvo’’ti ettāvatā paritosaṃ katvā suttappamattena viharituṃ na yuttaṃ, atha kho sabbairiyāpathesu idaṃ vīriyamārabhitabbanti dassetuṃ tadanantaraṃ sammāvāyāmo vutto.

Tato āraddhavīriyenāpi kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā kātabbāti dassetuṃ tadanantaraṃ sammāsati vuttā.

Yasmā pana evaṃ sūpaṭṭhitāya satiyā samādhissa upakārānupakārānaṃ dhammānaṃ gatiyo samanvesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatianantaraṃ sammāsamādhi vuttoti veditabboti.

Sammādiṭṭhiniddese ‘‘dukkhe ñāṇa’’ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni dve vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni ‘‘pañcakkhandhā dukkhaṃ, taṇhā samudayo’’ti evaṃ saṅkhepena ca, ‘‘katame pañcakkhandhā? Rūpakkhandho’’tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu ‘‘nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpa’’nti evaṃ savaneneva kammaṃ karoti. So evaṃ kammaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena paṭivijjhati. Nirodhaṃ sacchikiriyāpaṭivedhena paṭivijjhati, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti nirodhe ārammaṇapaṭivedho. Tattha sabbampi paṭivedhañāṇaṃ lokuttaraṃ, savanadhāraṇasammasanañāṇaṃ lokiyaṃ kāmāvacaraṃ. Paccavekkhaṇā pana pattasaccassa hoti, ayañca ādikammiko. Tasmā sā idha na vuttā. Imassa ca bhikkhuno pubbe pariggahato ‘‘dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī’’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakappahārādīsu ‘‘aho dukkha’’nti vattabbatampi āpajjati. Samudayasaccaṃ khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya, avīciphusanatthaṃ pādapasāraṇaṃ viya, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ ‘‘dukkhe ñāṇa’’ntiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Apare panāhu – catubbidhaṃ saccesu ñāṇaṃ sutamayañāṇaṃ vavatthānañāṇaṃ sammasanañāṇaṃ abhisamayañāṇanti. Tattha katamaṃ sutamayañāṇaṃ? Saṃkhittena vā vitthārena vā cattāri saccāni sutvā jānāti ‘‘idaṃ dukkhaṃ, ayaṃ samudayo, ayaṃ nirodho, ayaṃ maggo’’ti. Idaṃ sutamayañāṇaṃ. Katamaṃ vavatthānañāṇaṃ? So sutānaṃ atthaṃ upaparikkhati dhammato ca lakkhaṇato ca, ‘‘ime dhammā imasmiṃ sacce pariyāpannā, imassa saccassa idaṃ lakkhaṇa’’nti sanniṭṭhānaṃ karoti. Idaṃ vavatthānañāṇaṃ. Katamaṃ sammasanañāṇaṃ? So evaṃ yathānupubbaṃ cattāri saccāni vavatthapetvā atha dukkhameva gahetvā yāva gotrabhuñāṇaṃ aniccato dukkhato anattato sammasati. Idaṃ sammasanañāṇaṃ. Katamaṃ abhisamayañāṇaṃ? Lokuttaramaggakkhaṇe ekena ñāṇena cattāri saccāni apubbaṃ acarimaṃ abhisameti ‘‘dukkhaṃ pariññābhisamayena, samudayaṃ pahānābhisamayena, nirodhaṃ sacchikiriyābhisamayena maggaṃ bhāvanābhisamayena abhisametī’’ti. Idaṃ abhisamayañāṇanti.

Sammāsaṅkappaniddese kāmato nissaṭoti nekkhammasaṅkappo. Byāpādato nissaṭoti abyāpādasaṅkappo. Vihiṃsāya nissaṭoti avihiṃsāsaṅkappo. Tattha nekkhammavitakko kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati, abyāpādavitakko byāpādavitakkassa, avihiṃsāvitakko vihiṃsāvitakkassa. Tathā nekkhammaabyāpādaavihiṃsāvitakkā kāmabyāpādavihiṃsāvitakkānaṃ paccanīkā hutvā uppajjanti.

Tattha yogāvacaro kāmavitakkassa padaghātanatthaṃ kāmavitakkaṃ vā sammasati aññaṃ vā pana kiñci saṅkhāraṃ. Athassa vipassanākkhaṇe vipassanāsampayutto saṅkappo tadaṅgavasena kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati, vipassanaṃ ussukkāpetvā maggaṃ pāpeti. Athassa maggakkhaṇe maggasampayutto saṅkappo samucchedavasena kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati. Byāpādavitakkassapi padaghātanatthaṃ byāpādavitakkaṃ vā aññaṃ vā saṅkhāraṃ, vihiṃsāvitakkassa padaghātanatthaṃ vihiṃsāvitakkaṃ vā aññaṃ vā saṅkhāraṃ sammasati. Athassa vipassanākkhaṇeti sabbaṃ purimanayeneva yojetabbaṃ.

Kāmavitakkādīnaṃ pana tiṇṇampi pāḷiyaṃ vibhattesu aṭṭhatiṃsārammaṇesu ekakammaṭṭhānampi apaccanīkaṃ nāma natthi. Ekantato pana kāmavitakkassa tāva asubhesu paṭhamajjhānameva paccanīkaṃ, byāpādavitakkassa mettāya tikacatukkajjhānāni, vihiṃsaāvitakkassa karuṇāya tikacatukkajjhānāni. Tasmā asubhaparikammaṃ katvā jhānaṃ samāpannassa samāpattikkhaṇe jhānasampayutto vitakko vikkhambhanavasena kāmavitakkassa paccanīko hutvā uppajjati, jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapentassa vipassanākkhaṇe vipassanāsampayutto saṅkappo tadaṅgavasena kāmavitakkassa paccanīko hutvā uppajjati, vipassanaṃ ussukkāpetvā maggaṃ pāpentassa maggakkhaṇe maggasampayutto saṅkappo samucchedavasena kāmavitakkassa paccanīko hutvā uppajjati. Evaṃ uppanno nekkhammasaṅkappoti vuccatīti veditabbo.

Mettāya pana parikammaṃ katvā, karuṇāya parikammaṃ katvā jhānaṃ samāpannassāti sabbaṃ purimanayeneva yojetabbaṃ. Evaṃ uppanno abyāpādasaṅkappoti vuccati, avihiṃsāsaṅkappoti vuccatīti veditabbo. Evamete nekkhammasaṅkappādayo vipassanājhānavasena uppattīnaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Sammāvācāniddesepi yasmā aññeneva cittena musāvādā viramati, aññena aññena pisuṇāvācādīhi, tasmā catassopetā veramaṇiyo pubbabhāge nānā, maggakkhaṇe pana micchāvācāsaṅkhātāya catubbidhāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammāvācāsaṅkhātā kusalaveramaṇi uppajjati. Ayaṃ sammāvācā nāma.

Sammākammantaniddesepi yasmā aññeneva cittena pāṇātipātā viramati, aññena adinnādānā, aññena micchācārā, tasmā tissopetā veramaṇiyo pubbabhāge nānā, maggakkhaṇe pana micchākammantasaṅkhātāya tividhāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammākammantasaṅkhātā kusalaveramaṇi uppajjati. Ayaṃ sammākammanto nāma.

Sammāājīvaniddese idhāti imasmiṃ sāsane. Ariyasāvakoti ariyassa buddhassa sāvako. Micchāājīvaṃ pahāyāti pāpakaṃ ājīvaṃ pajahitvā. Sammāājīvenāti buddhappasatthena kusalaājīvena. Jīvikaṃ kappetīti jīvitappavattiṃ pavatteti. Idhāpi yasmā aññeneva cittena kāyadvāravītikkamā viramati, aññeneva vacīdvāravītikkamā, tasmā pubbabhāge nānākkhaṇesu uppajjati, maggakkhaṇe pana dvīsu dvāresu sattannaṃ kammapathānaṃ vasena uppannāya micchāājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammāājīvasaṅkhātā kusalaveramaṇi uppajjati. Ayaṃ sammāājīvo nāma.

Sammāvāyāmaniddese idha bhikkhūti imasmiṃ sāsane paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti payogaṃ janeti parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikaṃ cetasikaṃ vīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Paṭipāṭiyā panetāni cattāripi padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannānanti anuppannānanti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya.

Ete pana sammāvāyāmasaṅkhātā cattāro sammappadhānā pubbabhāge lokiyā, maggakkhaṇe lokuttarā. Maggakkhaṇe pana ekameva vīriyaṃ catukiccasādhanavasena cattāri nāmāni labhati. Tattha lokiyā kassapasaṃyutte vuttanayeneva veditabbā. Vuttañhi tattha –

‘‘Cattārome , āvuso, sammappadhānā; Katame cattāro? Idhāvuso, bhikkhu ‘anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti, ‘uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti, ‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti, ‘uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu’nti ātappaṃ karotī’’ti (saṃ. ni. 2.145);

Tattha ca anuppannāti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannā. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma natthi, anuppannā pana uppajjamānāpi eteyeva uppajjanti, pahīyamānāpi eteyeva pahīyanti.

Tattha ekaccassa vattaganthadhutaṅgasamādhivipassanānavakammabhavānaṃ aññataravasena kilesā na samudācaranti. Kathaṃ? Ekacco hi vattasampanno hoti, asīti khandhakavattāni cuddasa mahāvattāni cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca karontasseva kilesā okāsaṃ na labhanti. Aparabhāge panassa vattāni vissajjetvā bhinnavattassa carato ayonisomanasikāraṃ sativossaggañca āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti dvepi tayopi cattāropi pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa cintentassa vācentassa desentassa pakāsentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa ganthakammaṃ pahāya kusītassa carato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati, tassa dhutaṅgaguṇe pariharantassa kilesā okāsaṃ na labhanti. Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvattassa carato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco aṭṭhasu samāpattīsu ciṇṇavasī hoti, tassa paṭhamajjhānādīsu āvajjanavasīādīnaṃ vasena viharantassa kilesā okāsaṃ na labhanti. Aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana vipassako hoti, sattasu vā anupassanāsu (paṭi. ma. 3.35) aṭṭhārasasu vā mahāvipassanāsu (paṭi. ma. 1.22) kammaṃ karonto viharati, tassa evaṃ viharato kilesā okāsaṃ na labhanti. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco navakammiko hoti, uposathāgārabhojanasālādīni karoti , tassa tesaṃ upakaraṇāni cintentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana brahmalokato āgato suddhasatto hoti, tassa anāsevanāya kilesā okāsaṃ na labhanti. Aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma. Evaṃ tāva asamudācāravasena anuppannatā veditabbā.

Kathaṃ ananubhūtārammaṇavasena? Idhekacco ananubhūtapubbaṃ manāpikādibhedaṃ ārammaṇaṃ labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgādayo kilesā uppajjanti. Evaṃ ananubhūtārammaṇavasena anuppannā uppajjanti nāma. Evaṃ anuppannānaṃ akusalānaṃ uppāde sati attano anatthaṃ passitvā tesaṃ anuppādāya satipaṭṭhānabhāvanānuyogena paṭhamaṃ sammappadhānaṃ bhāveti, uppannesu pana tesu tesaṃ appahānato attano anatthaṃ passitvā tesaṃ pahānāya dutiyaṃ tatheva sammappadhānaṃ bhāveti.

Anuppannā kusalā dhammāti samathavipassanā ceva maggo ca. Tesaṃ anuppāde attano anatthaṃ passitvā tesaṃ uppādanatthāya tatheva tatiyaṃ sammappadhānaṃ bhāveti. Uppannā kusalā dhammāti samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Tāsaṃ samathavipassanānaṃ nirodhato attano anatthaṃ passitvā tāsaṃ ṭhitiyā tatheva catutthaṃ sammappadhānaṃ bhāveti. Lokuttaramaggakkhaṇe pana ekameva vīriyaṃ.

Ye evaṃ anuppannā uppajjeyyuṃ, te yathā neva uppajjanti, evaṃ tesaṃ anuppannānaṃ anuppādakiccaṃ, uppannānañca pahānakiccaṃ sādheti. Uppannāti cettha catubbidhaṃ uppannaṃ vattamānuppannaṃ bhūtāpagatuppannaṃ okāsakatuppannaṃ bhūmiladdhuppannanti. Tattha sabbampi uppādajarābhaṅgasamaṅgisaṅkhātaṃ vattamānuppannaṃ nāma. Ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ uppādādittayamanuppatvā niruddhaṃ bhutvāpagatasaṅkhātaṃ sesasaṅkhatañca bhūtāpagatuppannaṃ nāma. ‘‘Yānissa tāni pubbe katāni kammānī’’ti evamādinā (ma. ni. 3.248) nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ katvā ṭhitattā tathā katokāsañca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma.

Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ – bhūmīti hi vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattirahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hotīti tasmā bhūmiladdhanti vuccati. Sā ca kho na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītānāgate pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti. Yadi ca taṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ pajaheyya. Vatthuvasena pana bhūmiladdhaṃ veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhanti veditabbaṃ.

Tattha ca yassa yesu khandhesu appahīnaṭṭhena anusayitā kilesā, tassa te eva khandhā tesaṃ kilesānaṃ vatthu, na aññesaṃ santakā khandhā. Atītakkhandhesu ca appahīnānusayitānaṃ kilesānaṃ atītakkhandhāva vatthu, na itare. Esa nayo anāgatādīsu. Tathā kāmāvacarakkhandhesu appahīnānusayitānaṃ kilesānaṃ kāmāvacarakkhandhā eva vatthu, na itare. Esa nayo rūpārūpāvacaresu. Sotāpannādīsu pana yassa yassa ariyapuggalassa khandhesu taṃ taṃ vaṭṭamūlaṃ kilesajātaṃ tena tena maggena pahīnaṃ, tassa tassa te te khandhā pahīnānaṃ tesaṃ tesaṃ vaṭṭamūlakānaṃ kilesānaṃ avatthuto bhūmīti saṅkhaṃ na labhanti. Puthujjanassa sabbaso vaṭṭamūlakilesānaṃ appahīnattā yaṃkiñci kariyamānaṃ kammaṃ kusalamakusalaṃ vā hoti, iccassa kammakilesapaccayāva vaṭṭaṃ vaṭṭati, tassa tasseva taṃ vaṭṭamūlaṃ rūpakkhandheyeva, na vedanādīsu. Viññāṇakkhandheyeva vā, na rūpakkhandhādīsūti na vattabbaṃ. Kasmā? Avisesena pañcasupi khandhesu anusayitattā. Kathaṃ? Pathavīrasādi viya rukkhe. Yathā hi mahārukkhe pathavītalaṃ adhiṭṭhāya pathavīrasañca āporasañca nissāya tappaccayā mūlakhandhasākhāpasākhāpallavapalāsapupphaphalehi vaḍḍhitvā nabhaṃ pūretvā yāva kappāvasānā bījaparamparāya rukkhapaveṇiṃ santānayamāne ṭhite taṃ pathavīrasādimūleyeva, na khandhādīsu. Phaleyeva vā, na mūlādīsūti na vattabbaṃ. Kasmā? Avisesena sabbesu mūlādīsu anugatattāti. Yathā pana tasseva rukkhassa pupphaphalādīsu nibbinno koci puriso catūsu disāsu maṇḍūkakaṇṭakaṃ nāma visakaṇṭakaṃ ākoṭeyya, atha so rukkho tena visasamphassena phuṭṭho pathavīrasaāporasānaṃ pariyādinnattā appasavadhammataṃ āgamma puna santānaṃ nibbattetuṃ na sakkuṇeyya, evameva khandhappavattiyaṃ nibbinno kulaputto tassa purisassa catūsu disāsu rukkhe visayojanaṃ viya attano santāne catumaggabhāvanaṃ ārabhati. Athassa so khandhasantāno tena catumaggavisasamphassena sabbaso vaṭṭamūlakilesānaṃ pariyādinnattā kiriyasabhāvamattaṃ upagatakāyakammādisabbakammappabhedo hutvā āyatiṃ punabbhavānabhinibbattanadhammataṃ āgamma bhavantarasantānaṃ nibbattetuṃ na sakkoti, kevalaṃ carimaviññāṇanirodhena nirindhano viya jātavedo anupādāno parinibbāyati. Evaṃ bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ.

Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ ārammaṇādhiggahituppannaṃ avikkhambhituppannaṃ asamūhatuppannanti. Tattha vattamānuppannameva samudācāruppannaṃ. Cakkhādīnaṃ pana āpāthagate ārammaṇe pubbabhāge anuppajjamānampi kilesajātaṃ ārammaṇassa adhiggahitattā eva aparabhāge ekantena uppattito ārammaṇādhiggahituppannanti vuccati. Samathavipassanānaṃ aññataravasena avikkhambhitaṃ kilesajātaṃ cittasantatimanārūḷhampi uppattinivārakassa hetuno abhāvā avikkhambhituppannaṃ nāma. Samathavipassanāvasena pana vikkhambhitampi ariyamaggena asamūhatattā uppattidhammataṃ anatītattā asamūhatuppannanti vuccati. Tividhampi cetaṃ ārammaṇādhiggahitāvikkhambhitāsamūhatuppannaṃ bhūmiladdheneva saṅgahaṃ gacchatīti veditabbaṃ.

Iccetasmiṃ vuttappabhede uppanne yadetaṃ vattamānabhūtāpagatokāsakatasamudācārasaṅkhātaṃ uppannaṃ, taṃ amaggavajjhattā kenaci maggañāṇena pahātabbaṃ na hoti. Yaṃ panetaṃ bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamūhatasaṅkhātaṃ uppannaṃ, tassa taṃ uppannabhāvaṃ nāsayamānaṃ yasmā taṃ taṃ lokiyalokuttarañāṇaṃ uppajjati, tasmā taṃ sabbampi pahātabbaṃ hotīti. Evaṃ ye maggo kilese pajahati, te sandhāya ‘‘uppannāna’’ntiādi vuttaṃ.

Atha maggakkhaṇe kathaṃ anuppannānaṃ kusalānaṃ uppādāya bhāvanā hoti, kathañca uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti ‘‘anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā’’ti. Yāvassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetītipi vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe ekameva vīriyaṃ ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti.

Sammāsatiniddese kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. Kāyeti ca vatvāpi puna kāyānupassīti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibhujjako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti samūhavaseneva kāyasaṅkhātassa vatthuno nānappakārato dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti.

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi etasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattāsubhabhūteyeva imasmiṃ kāye niccasukhattasubhabhāvānupassī, atha kho kāyānupassī

Aniccadukkhānattāsubhākārasamūhānupassīyevāti vuttaṃ hoti. Atha vā yvāyaṃ mahāsatipaṭṭhāne ‘‘idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā…pe… so satova assasatī’’tiādinā (dī. ni. 2.374; ma. ni. 1.107) nayena assāsapassāsādi cuṇṇakajātaaṭṭhikapariyosāno kāyo vutto, yo ca parato satipaṭṭhānakathāyaṃ ‘‘idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ, tejokāyaṃ, vāyokāyaṃ, kesakāyaṃ, lomakāyaṃ, chavikāyaṃ, cammakāyaṃ, maṃsakāyaṃ, ruhirakāyaṃ, nhārukāyaṃ, aṭṭhikāyaṃ, aṭṭhimiñjakāya’’nti (paṭi. ma. 3.35) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassīti evampi attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa kassaci ananupassanato tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo. Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā anukkamena parato āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassīti evampi attho daṭṭhabbo. Ayaṃ pana catusatipaṭṭhānasādhāraṇo attho.

Kāye kāyānupassīti assāsapassāsakāyādike bahudhā vutte kāye ekekakāyānupassī. Viharatīti catūsu iriyāpathavihāresu aññataravihārasamāyogaparidīpanametaṃ, ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā apatamānaṃ attānaṃ harati pavattetīti attho. Ātāpīti kāyapariggāhakavīriyasamāyogaparidīpanametaṃ. So hi yasmā tasmiṃ samaye yaṃ taṃ vīriyaṃ tīsu bhavesu kilesānaṃ ātāpanato ātāpoti vuccati, tena samannāgato hoti , tasmā ‘‘ātāpī’’ti vuccati. Sampajānoti kāyapariggāhakena sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati . Na hi sativirahitassa anupassanā nāma atthi. Tenevāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimā’’ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañca dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi yvāyaṃ kāyo pubbe pariggahito, sveva idha lujjanapalujjanaṭṭhena loko nāma. Tasmiṃ loke abhijjhaṃ domanassañca pajahitvāti attho. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva, tasmā ‘‘pañcapi upādānakkhandhā loko’’ti (vibha. 362) vibhaṅge vuttaṃ. Lokasaṅkhātattāyeva tesaṃ dhammānaṃ atthuddhāravasenetaṃ vuttanti veditabbaṃ. Yaṃ panāha – ‘‘tattha katamo loko (vibha. 538), sveva kāyo loko’’ti ayamevettha attho. Abhijjhādomanassanti ca samāsetvā vuttaṃ. Saṃyuttaṅguttarapāṭhantaresu pana visuṃ katvā paṭhanti. Sā pana abhijjhāyanti patthayanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Yasmā panettha abhijjhāgahaṇena kāmacchando, domanassagahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena panettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadayaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.

Aparo nayo – ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. ‘‘Viharatī’’ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. ‘‘Ātāpī’’tiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthakakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā. Satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.

Vedanāsu vedanānupassītiādīsu ca vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva yathāyogaṃ yojetvā veditabbaṃ. Ayaṃ pana asādhāraṇattho – sukhādīsu anekappabhedāsu vedanāsu visuṃ visuṃ aniccādito ekekavedanānupassīti, sarāgādike soḷasappabhede citte visuṃ visuṃ aniccādito ekekacittānupassīti, kāyavedanācittāni ṭhapetvā sesatebhūmakadhammesu visuṃ visuṃ aniccādito ekekadhammānupassīti, satipaṭṭhānasuttante (dī. ni. 2.382; ma. ni. 1.115) vuttanayena nīvaraṇādidhammānupassīti vā. Ettha ca ‘‘kāye’’ti ekavacanaṃ sarīrassa ekattā, ‘‘citte’’ti ekavacanaṃ cittassa sabhāvabhedābhāvato jātiggahaṇena katanti veditabbaṃ. Yathā ca vedanādayo anupassitabbā, tathā anupassanto vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti veditabbo. Kathaṃ tāva vedanā anupassitabbā? Sukhā tāva vedanā dukkhato, dukkhā vedanā sallato, adukkhamasukhā vedanā aniccato anupassitabbā. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, parijānāti vedanā’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhatopi anupassitabbā. Vuttañhetaṃ ‘‘yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha – ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā. Adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā’’ti (ma. ni. 1.465). Apica aniccādisattaanupassanāvasenāpi anupassitabbā.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattaanupassanānaṃ sarāgādisoḷasabhedānañca vasena anupassitabbaṃ, dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatādhammassa aniccādisattaanupassanānaṃ santāsantādīnañca vasena anupassitabbā. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva, nānāpuggalavasena pana nānākkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ, sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbaṃ.

Iti ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanaṃ, aññena cittaṃ, aññena dhamme pariggaṇhāti. Lokuttaramaggakkhaṇe pana ekacitteyeva labbhanti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vedanaṃ pariggaṇhitvā cittaṃ pariggaṇhitvā dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Evaṃ tāva desanā puggale tiṭṭhati. Kāye pana ‘‘subha’’nti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya ‘‘sukhā’’ti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte ‘‘nicca’’nti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu ‘‘attā’’ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhakattena cattāri nāmāni labhati. Tena vuttaṃ ‘‘lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī’’ti.

Sammāsamādhiniddese vivicceva kāmehīti kāmehi viviccitvā vinā hutvā apakkamitvā. Yo panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā paṭhamajjhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? ‘‘Vivicceva kāmehī’’ti evañhi niyame kayiramāne idaṃ paññāyati – nūnimassa jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ na pavattati, andhakāre sati padīpobhāso viya, tesaṃ pariccāgeneva cassa adhigamo hoti orimatīrapariccāgena pārimatīrassa viya. Tasmā niyamaṃ karotīti.

Tattha siyā, kasmā panesa pubbapadeyeva vutto, na uttarapade, kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – ‘‘kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma’’nti (itivu. 72). Uttarapadepi pana yathā ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (ma. ni. 1.139; a. ni. 4.241) ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ. Tasmā ‘‘vivicceva kāmehi vivicceva akusalehi dhammehī’’ti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavivekā cittakāyaupadhivivekā ca saṅgahaṃ gacchanti, tathāpi pubbabhāge kāyavivekacittavivekavikkhambhanavivekā daṭṭhabbā, lokuttaramaggakkhaṇe kāyavivekacittavivekasamucchedavivekapaṭippassaddhivivekanissaraṇavivekā.

Kāmehīti iminā pana padena ye ca mahāniddese ‘‘katame vatthukāmā manāpikā rūpā’’tiādinā (mahāni. 1) nayena vatthukāmā vuttā, ye ca tattheva vibhaṅge ca ‘‘chando kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo’’ti (mahāni. 1; vibha. 564) evaṃ kilesakāmā vuttā, te sabbepi saṅgahitā icceva daṭṭhabbā. Evañhi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ. Paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa. Paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti viññātabbaṃ. Esa tāva nayo kāmehīti ettha vuttakāmesu vatthukāmapakkhe.

Kilesakāmapakkhe pana chandoti ca rāgoti ca evamādīhi anekabhedo kāmacchandova kāmoti adhippeto. So ca akusalapariyāpannopi samāno ‘‘tattha katame kāmā, chando kāmo’’tiādinā (vibha. 564) nayena vibhaṅge upari jhānaṅgapaṭipakkhato visuṃ vutto, kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa kāmatoti avatvā kāmehīti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne ‘‘tattha katame akusalā dhammā, kāmacchando’’tiādinā (vibha. 564) nayena vibhaṅge upari jhānaṅgapaccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni, tesaṃ jhānaṅgāneva paṭipakkhāni viddhaṃsakāni vināsakānīti vuttaṃ hoti. Tathā hi ‘‘samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā’’ti peṭake vuttaṃ.

Evamettha ‘‘vivicceva kāmehī’’ti iminā kāmacchandassa vikkhambhanaviveko vutto hoti. ‘‘Vivicca akusalehi dhammehī’’ti iminā pañcannampi nīvaraṇānaṃ. Agahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyagantha kāmarāgasaññojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ. Paṭhamena taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Apica paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ savitakkaṃ savicārantiādi vuttaṃ. Tattha ārammaṇe cittassa abhiniropanalakkhaṇo vitakko. Ārammaṇānumajjanalakkhaṇo vicāro. Santepi ca nesaṃ katthaci avippayoge oḷārikaṭṭhena pubbaṅgamaṭṭhena ca ghaṇḍābhighāto viya cetaso paṭhamābhinipāto vitakko, sukhumaṭṭhena anumajjanasabhāvena ca ghaṇḍānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko paṭhamuppattikāle paripphandanabhūto cittassa, ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya, padumābhimukhapāto viya ca gandhānubandhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhūto cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya, paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge.

Dukanipātaṭṭhakathāyaṃ pana ‘‘ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro’’ti vuttaṃ. Taṃ anuppabandhena pavattiyaṃ yujjati. So pana tesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Apica malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaggahaṇahattho viya vitakko, parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko, ito cito ca saṃsaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sannirujjhitvā ṭhitakaṇṭako viya abhiniropano vitakko, bahi paribbhamanakaṇṭako viya anumajjano vicāro. Iti iminā ca vitakkena iminā ca vicārena saha vattati rukkho viya pupphena phalena cāti idaṃ jhānaṃ ‘‘savitakkaṃ savicāra’’nti vuccati.

Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha pīṇayatīti pīti, sā sampiyāyanalakkhaṇā. Sā panesā khuddikā pīti, khaṇikā pīti, okkantikā pīti, ubbegā pīti, pharaṇā pītīti pañcavidhā hoti.

Tattha khuddikā pīti sarīre lomahaṃsanamattameva kātuṃ sakkoti. Khaṇikā pīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikā pīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegā pīti balavatī hoti kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā. Pharaṇā pīti atibalavatī hoti. Tāya hi uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya mahatā udakoghena pakkhandapabbatakucchi viya ca anupariphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti kāyapassaddhiñca cittapassaddhiñca. Passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhampi sukhaṃ paripūreti kāyikañca cetasikañca. Sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti – khaṇikasamādhiṃ, upacārasamādhiṃ, appanāsamādhiñcāti. Tāsu ca yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṃ gatā pharaṇā pīti, ayaṃ imasmiṃ atthe adhippetā pītīti.

Itaraṃ pana sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Sukhanaṃ vā sukhaṃ, suṭṭhu vā khādati, khaṇati ca kāyacittābādhanti sukhaṃ, somanassavedanāyetaṃ nāmaṃ. Taṃ sātalakkhaṇaṃ. Santepi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ. Yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantudakadassanasavanesu viya pīti, vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Iti ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ ‘‘pītisukha’’nti vuccati. Atha vā pīti ca sukhañca pītisukhaṃ dhammavinayādayo viya. Vivekajaṃ pītisukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajaṃ pītisukhaṃ. Yatheva hi jhānaṃ, evaṃ pītisukhampettha vivekajameva hoti. Tañcassa atthīti tasmā alopasamāsaṃ katvā ekapadeneva ‘‘vivekajaṃpītisukha’’ntipi vattuṃ yujjati.

Paṭhamanti gaṇanānupubbatā paṭhamaṃ, paṭhamaṃ uppannantipi paṭhamaṃ. Jhānanti duvidhaṃ jhānaṃ ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañca. Tattha aṭṭha samāpattiyo pathavīkasiṇādiārammaṇaṃ upanijjhāyantīti ‘‘ārammaṇūpanijjhāna’’nti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ, vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ, phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Tesu idha pubbabhāge ārammaṇūpanijjhānaṃ, lokuttaramaggakkhaṇe lakkhaṇūpanijjhānaṃ adhippetaṃ, tasmā ārammaṇūpanijjhānato lakkhaṇūpanijjhānato paccanīkajjhāpanato ca ‘‘jhāna’’nti veditabbaṃ. Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Viharatīti tadanurūpena iriyāpathavihārena iriyati, vuttappakārajhānasamaṅgī hutvā attabhāvassa vuttiṃ abhinipphādeti.

Vitakkavicārānaṃvūpasamāti ettha vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idhāti. Oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dassanatthaṃ ‘‘vitakkavicārānaṃ vūpasamā’’ti evaṃ vuttanti veditabbaṃ . Ajjhattanti idha niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attasantāne nibbattanti attho.

Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi sampasādananti vuttaṃ. Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo, purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.

Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhārūḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvā itipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi, uṭṭhapetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi. Samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyaṃ jhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa na jīvassa. Tasmā etaṃ ‘‘cetaso ekodibhāva’’nti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi. Atha kasmā idameva ‘‘sampasādanaṃ cetaso ekodibhāva’’nti ca vuttanti? Vuccate – aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya ‘‘sampasādana’’nti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo. Tasmā ‘‘ekodibhāva’’ntipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo, tasmā idameva evaṃ vuttanti veditabbaṃ.

Avitakkaṃavicāranti bhāvanāya pahīnattā etasmiṃ, etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Etthāha – ‘‘nanu ca ‘vitakkavicārānaṃ vūpasamā’ti imināpi ayamattho siddho. Atha kasmā puna vuttaṃ ‘avitakkaṃ avicāra’nti’’? Vuccate – evametaṃ, siddhovāyamattho, na panetaṃ tadatthadīpakaṃ, nanu avocumha ‘‘oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dassanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vutta’’nti.

Apica vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālussiyassa. Vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā, na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaavicāraṃ, na tatiyacatutthajjhānāni viya cakkhuviññāṇādīni viya ca abhāvāti evaṃ avitakkaavicārabhāvassa hetuparidīpakañca. Na vitakkavicārābhāvamattaparidīpakaṃ, vitakkavicārābhāvamattaparidīpakameva pana ‘‘avitakkaṃ avicāra’’nti idaṃ vacanaṃ. Tasmā purimaṃ vatvāpi puna vattabbamevāti.

Samādhijanti paṭhamajjhānasamādhito, sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamajjhānampi sampayuttasamādhito jātaṃ, atha kho ayameva samādhi ‘‘samādhī’’ti vattabbataṃ arahati vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva ‘‘samādhija’’nti vuttaṃ. Pītisukhanti idaṃ vuttanayameva. Dutiyanti gaṇanānupubbatā dutiyaṃ, idaṃ dutiyaṃ uppannantipi dutiyaṃ.

Pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā, ubhinnaṃ pana antarā casaddo sampiṇḍanattho, so vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti, tadā pītiyā virāgā ca, kiñca bhiyyo vūpasamā cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti, tasmā pītiyā jigucchanā ca samatikkamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicāravūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā, kiñca bhiyyo vitakkavicārānañca vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyā ca samatikkamā, vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.

Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. Vitakkavicārānaṃ vūpasamāti hi vutte idaṃ paññāyati ‘‘nūna vitakkavicāravūpasamo maggo imassa jhānassā’’ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā’’ti (dī. ni. 1.373; ma. ni. 2.133; saṃ. ni. 5.184; a. ni. 3.88) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti. Tenāyamattho vutto ‘‘pītiyā ca samatikkamā vitakkavicārānañca vūpasamā’’ti.

Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā , samaṃ passati apakkhapatitā hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī ‘‘upekkhako’’ti vuccati.

Upekkhā pana dasavidhā hoti chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā vīriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhāti.

Tattha yā ‘‘idha, bhikkhave, khīṇāsavo bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno’’ti (a. ni. 6.1) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.

Yā pana ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 1.556; ma. ni. 1.77) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.

Yā pana ‘‘upekkhāsambojjhaṅgaṃ bhāveti vivekanissita’’nti (ma. ni. 2.247) evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.

Yā pana ‘‘kālena kālaṃ upekkhānimittaṃ manasikarotī’’ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ vīriyupekkhā nāma.

Yā pana ‘‘kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.57) evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.

Yā pana ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata’’nti (dha. sa. 150) evamāgatā adukkhamasukhasaññitā upekkhā, ayaṃ vedanupekkhā nāma.

Yā ‘‘yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī’’ti (ma. ni. 3.71; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.

Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma.

Yā pana ‘‘upekkhako ca viharatī’’ti (dha. sa. 163; dī. ni. 1.230) evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma.

Yā pana ‘‘upekkhāsatipārisuddhiṃ catutthaṃ jhāna’’nti (dha. sa. 165; dī. ni. 1.232) evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhupekkhā nāma.

Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā, tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassāyaṃ bhedo. Ekassāpi sato sattassa kumārayuvattherasenāpatirājādivasena bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.

Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi sā, kiccavasena dvidhā bhinnā. Yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā ‘‘sappo nu kho, no’’ti avalokentassa sovatthikattayaṃ disvā nibbematikassa ‘‘sappo, na sappo’’ti vicinane majjhattatā uppajjati, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadadaṇḍena gāḷhaṃ sappaṃ gahetvā ‘‘kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya’’nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāragahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanagahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Vīriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnā evāti. Āha cettha –

‘‘Majjhattabrahmabojjhaṅgachaḷaṅgajhānasuddhiyo;

Vipassanā ca saṅkhāravedanā vīriyaṃ iti.

Vitthārato dasopekkhā, cha majjhattādito tato;

Duve paññā tato dvīhi, catassova bhavantimā’’ti.

Iti imāsu upekkhāsu jhānupekkhā idha adhippetā. Sā majjhattalakkhaṇā. Etthāha – ‘‘nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi, tasmā tatrapi ‘upekkhako ca viharatī’ti evamayaṃ vattabbā siyā, sā kasmā na vuttā’’ti? Aparibyattakiccato. Aparibyattañhi tassa tattha kiccaṃ vitakkādīhi abhibhūtattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.

Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati. Asammohalakkhaṇaṃ sampajaññaṃ. Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā. Oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitā eva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo – yathā dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā. Sukhe vāpi sattā sārajjanti, idañca atimadhuraṃ sukhaṃ tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idaṃ idheva vuttanti veditabbaṃ.

Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭṭho, yassa phuṭṭhattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedehī’’ti āha.

Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. Kinti? Upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati. Yathā ca pīti na uppajjati, evaṃ upaṭṭhitassatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho hoti. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsārahahetubhūte guṇe pakāsentā ‘‘upekkhako satimā sukhavihārī’’ti evaṃ pasaṃsantīti veditabbaṃ. Tatiyanti gaṇanānupubbatā tatiyaṃ, tatiyaṃ uppannantipi tatiyaṃ.

Sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ hoti. Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthassa jhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge (vibha. 219 ādayo) pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti , atha kasmā ‘‘kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamajjhānaṃ upasampajja viharati. Ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ, sukhindriyaṃ, somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī’’ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti? Atisayanirodhattā. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānūpacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanūpatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānūpacāre pahīnassāpi domanassindriyassa, yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittūpaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve. Appahīnāyeva ca dutiyajjhānūpacāre vitakkavicārāti tatthassa siyā uppatti, natveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānūpacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa siyā uppatti, natveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhā hoti. Tathā catutthajjhānūpacāre pahīnassāpi somanassindriyassa āsannattā, appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, natveva catutthajjhāne. Tasmā eva ca ‘‘etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’ti tattha tattha aparisesaggahaṇaṃ katanti.

Etthāha – ‘‘athevaṃ tassa tassa jhānassūpacāre pahīnāpi etā vedanā idha kasmā samāharī’’ti ? Sukhaggahaṇatthaṃ . Yā hi ayaṃ ‘‘adukkhamasukha’’nti ettha adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ ‘‘ayaṃ so gaṇhatha na’’nti tampi gāhāpeti, evamevaṃ sukhaggahaṇatthaṃ sabbāpi etā samāhari. Evañhi samāhaṭā etā dassetvā ‘‘yaṃ neva sukhaṃ, na dukkhaṃ, na somanassaṃ, na domanassaṃ, ayaṃ adukkhamasukhāvedanā’’ti sakkā hoti esā gāhayituṃ.

Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha – ‘‘cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Ime kho āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā’’ti (ma. ni. 1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ tattha pahīnāti vuttā , evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttātipi veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca sappaccayā rāgadosā hatāti atidūre hontīti.

Adukkhamasukhanti dukkhābhāvena adukkhaṃ. Sukhābhāvena asukhaṃ. Etenettha dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma adukkhamasukhā, upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā. Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati, yā ca tassā satiyā pārisuddhi, sā upekkhāya katā, na aññena. Tasmā etaṃ ‘‘upekkhāsatipārisuddhi’’nti vuccati. Yāya ca upekkhāya ettha satiyā pārisuddhi hoti, sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, apica kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā.

Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā, evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā alābhā vijjamānāpi paṭhamajjhānādibhede aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi ‘‘upekkhāsatipārisuddhi’’nti na vuttaṃ. Idha pana vitakkādipaccanīkatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā. Tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva ‘‘upekkhāsatipārisuddhi’’nti vuttanti veditabbaṃ. Catutthanti gaṇanānupubbatā catutthaṃ, catutthaṃ uppannantipi catutthaṃ.

Imāni cattāri jhānāni pubbabhāgepi nānā, maggakkhaṇepi. Pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Paṭhamajjhānalābhino hi paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā. Āruppe catukkapañcakajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiyanti vuttaṃ. Ettha kathanti? Etthapi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā yo āruppe uppanno, taṃjhānikāva tassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā ‘‘vipassanāya ārammaṇabhūtā khandhā niyamentī’’ti vadanti. Keci ‘‘puggalajjhāsayo niyametī’’ti vadanti. Keci ‘‘vuṭṭhānagāminī vipassanā niyametī’’ti vadanti.

Tatrāyaṃ anupubbikathā – vipassanāniyamena hi sukkhavipassakassa uppannamaggopi, samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi, paṭhamajjhānaṃ pādakaṃ katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti, sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesañhi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle saṅkhārupekkhābhāvaṃ pattā somanassasahagatāva hoti.

Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti, sabbesu pana satta maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena ceva vipassanāniyamena ca hoti. Tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hoti, vuṭṭhānagāminī somanassasahagatāva.

Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena dve jhānaṅgāni, bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso ubhayaniyamavasena hoti. Imasmiñhi naye pubbabhāgavipassanā somanassasahagatā vā upekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva hoti. Arūpajjhānāni pādakāni katvā uppāditamaggepi eseva nayo. Idha pana catukkanaye avitakkavicāramattassa dutiyajjhānassa abhāvā taṃ apanetvā sesānaṃ vasena yojetabbaṃ. Evaṃ pādakajjhānato vuṭṭhāya ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannapadese vuṭṭhitasamāpatti attanā sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa.

Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme sammasitvā maggo nibbattito hoti, taṃtaṃsamāpattisadisova hoti. Tatrāpi ca vipassanāniyamo vuttanayeneva veditabbo.

Tatiyattheravāde attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye ye jhānadhamme sammasitvā maggo nibbattito, taṃtaṃjhānasadisova hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na ijjhati. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo.

Ayaṃ vuccati sammāsamādhīti yā imesu catūsu jhānesu ekaggatā, ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhi nāma vuccati. Evaṃ lokiyalokuttaravasena dhammasenāpati maggasaccaṃ deseti. Tattha lokiyamagge sabbāneva maggaṅgāni yathānurūpaṃ chasu ārammaṇesu aññatarārammaṇāni honti. Lokuttaramagge pana catusaccappaṭivedhāya pavattassa ariyasāvakassa nibbānārammaṇaṃ avijjānusayasamugghātakaṃ paññācakkhu sammādiṭṭhi, tathā sampannadiṭṭhissa taṃsampayutto tividhamicchāsaṅkappasamugghātako cetaso nibbānapadābhiniropano sammāsaṅkappo, tathā passantassa vitakkentassa ca taṃsampayuttāva catubbidhavacīduccaritasamugghātikā micchāvācāya virati sammāvācā, tathā viramantassa taṃsampayuttāva tividhamicchākammantasamucchedikā micchākammantā virati sammākammanto, tesaṃyeva cassa vācākammantānaṃ vodānabhūtā taṃsampayuttāva kuhanādisamucchedikā micchāājīvā virati sammāājīvo, tassāyevassa sammāvācākammantājīvasaṅkhātāya sīlabhūmiyaṃ patiṭṭhamānassa tadanurūpo taṃsampayuttova kosajjasamucchedako, anuppannuppannānaṃ akusalakusalānaṃ anuppādappahānuppādaṭṭhitisādhako ca vīriyārambho sammāvāyāmo, evaṃ vāyamantassa taṃsampayuttova micchāsativiniddhunako, kāyādīsu kāyānupassanādisādhako ca cetaso asammoso sammāsati. Evaṃ anuttarāya satiyā suvihitacittārakkhassa taṃsampayuttāva micchāsamādhividdhaṃsikā cittekaggatā sammāsamādhi. Esa lokuttaro ariyo aṭṭhaṅgiko maggo.

Yo saha lokiyena maggena dukkhanirodhagāminipaṭipadāti saṅkhyaṃ gato, so kho panesa maggo sammādiṭṭhisaṅkappānaṃ vijjāya sesadhammānaṃ caraṇena saṅgahitattā vijjā ceva caraṇañca. Tathā tesaṃ dvinnaṃ vipassanāyānena itaresaṃ samathayānena saṅgahitattā samatho ceva vipassanā ca. Tesaṃ dvinnaṃ paññākkhandhena tadanantarānaṃ tiṇṇaṃ sīlakkhandhena avasesānaṃ tiṇṇaṃ samādhikkhandhena adhipaññāadhisīlaadhicittasikkhāhi ca saṅgahitattā khandhattayañceva sikkhattayañca hoti. Yena samannāgato ariyasāvako dassanasamatthehi cakkhūhi gamanasamatthehi ca pādehi samannāgato addhiko viya vijjācaraṇasampanno hutvā vipassanāyānena kāmasukhallikānuyogaṃ samathayānena attakilamathānuyoganti antadvayaṃ parivajjetvā majjhimapaṭipadaṃ paṭipanno paññākkhandhena mohakkhandhaṃ, sīlakkhandhena dosakkhandhaṃ, samādhikkhandhena ca lobhakkhandhaṃ padālento adhipaññāsikkhāya paññāsampadaṃ, adhisīlasikkhāya sīlasampadaṃ, adhicittasikkhāya samādhisampadanti tisso sampattiyo patvā amataṃ nibbānaṃ sacchikaroti. Ādimajjhapariyosānakalyāṇaṃ sattatiṃsabodhipakkhiyadhammaratanavicittaṃ sammattaniyāmasaṅkhātaṃ ariyabhūmiṃ okkanto hotīti.

Maggasaccaniddesavaṇṇanā niṭṭhitā.

Saccapakiṇṇakavaṇṇanā

Catūsu pana saccesu bādhanalakkhaṇaṃ dukkhasaccaṃ, pabhavalakkhaṇaṃ samudayasaccaṃ, santilakkhaṇaṃ nirodhasaccaṃ, niyyānalakkhaṇaṃ maggasaccaṃ, apica pavattipavattakanivattinivattakalakkhaṇāni paṭipāṭiyā. Tathā saṅkhatataṇhāasaṅkhatadassanalakkhaṇāni ca.

Kasmā pana cattāreva ariyasaccāni vuttāni anūnāni anadhikānīti ce? Aññassa asambhavato aññatarassa ca anapaneyyabhāvato. Na hi etehi aññaṃ adhikaṃ vā, etesaṃ vā ekampi apanetabbaṃ sambhoti. Yathāha –

‘‘Idha, bhikkhave, āgaccheyya samaṇo vā brāhmaṇo vā ‘netaṃ dukkhaṃ ariyasaccaṃ, aññaṃ dukkhaṃ ariyasaccaṃ. Yaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhaṃ ariyasaccaṃ ṭhapetvā aññaṃ dukkhaṃ ariyasaccaṃ paññapessāmī’ti netaṃ ṭhānaṃ vijjatī’’tiādi.

Yathā cāha –

‘‘Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaṃ vadeyya ‘netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ, yaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññapessāmī’ti netaṃ ṭhānaṃ vijjatī’’tiādi (saṃ. ni. 5.1086).

Apica pavattimācikkhanto bhagavā sahetukaṃ ācikkhi, nivattiñca saupāyaṃ. Iti pavattinivattitadubhayahetūnaṃ etapparamato cattāreva vuttāni. Tathā pariññeyyapahātabbasacchikātabbabhāvetabbānaṃ, taṇhāvatthutaṇhātaṇhānirodhataṇhānirodhūpāyānaṃ, ālayaālayarāmatāālayasamugghātaālayasamugghātūpāyānañca vasenāpi cattāreva vuttānīti.

Ettha ca oḷārikattā sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ. Tasseva hetudassanatthaṃ tadanantaraṃ samudayasaccaṃ, hetunirodhā phalanirodhoti ñāpanatthaṃ tato nirodhasaccaṃ, tadadhigamūpāyadassanatthaṃ ante maggasaccaṃ. Bhavasukhassādagadhitānaṃ vā sattānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha. Taṃ neva akataṃ āgacchati, na issaranimmānādito hoti, ito pana hotīti ñāpanatthaṃ tadanantaraṃ samudayaṃ. Tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ dukkhanissaraṇagavesīnaṃ nissaraṇadassanena assāsajananatthaṃ nirodhaṃ. Tato nirodhādhigamanatthaṃ nirodhasampāpakaṃ magganti ayametesaṃ kamo.

Etesu pana bhāro viya dukkhasaccaṃ daṭṭhabbaṃ, bhārādānamiva samudayasaccaṃ, bhāranikkhepanamiva nirodhasaccaṃ, bhāranikkhepanūpāyo viya maggasaccaṃ. Rogo viya vā dukkhasaccaṃ, roganidānamiva samudayasaccaṃ, rogavūpasamo viya nirodhasaccaṃ, bhesajjamiva maggasaccaṃ. Dubbhikkhamiva vā dukkhasaccaṃ, dubbuṭṭhi viya samudayasaccaṃ, subhikkhamiva nirodhasaccaṃ, suvuṭṭhi viya maggasaccaṃ. Apica verīveramūlaverasamugghātaverasamugghātūpāyehi, visarukkharukkhamūlamūlūpacchedatadupacchedūpāyehi, bhayabhayamūlanibbhayatadadhigamūpāyehi, orimatīramahoghapārimatīrataṃsampāpakavāyāmehi ca yojetvāpetāni upamāto veditabbānīti.

Sabbāneva panetāni saccāni paramatthena vedakakārakanibbutagamakābhāvato suññānīti veditabbāni. Tenetaṃ vuccati –

‘‘Dukkhameva hi na koci dukkhito, kārako na kiriyāva vijjati;

Atthi nibbuti na nibbuto pumā, maggamatthi gamako na vijjatī’’ti.

Atha vā –

Dhuvasubhasukhattasuññaṃ, purimadvayamattasuññamamatapadaṃ;

Dhuvasukhaattavirahito, maggo iti suññatā tesu.

Nirodhasuññāni vā tīṇi, nirodho ca sesattayasuñño. Phalasuñño vā ettha hetu samudaye dukkhassa abhāvato, magge ca nirodhassa, na phalena sagabbho pakativādīnaṃ pakati viya. Hetusuññañca phalaṃ dukkhasamudayānaṃ nirodhamaggānañca asamavāyā, na hetusamavetaṃ hetuphalaṃ samavāyavādīnaṃ dviaṇukādi viya. Tenetaṃ vuccati –

‘‘Tayamidha nirodhasuññaṃ, tayena tenāpi nibbutī suññā;

Suñño phalena hetu, phalampi taṃhetunā suñña’’nti.

Sabbāneva saccāni aññamaññasabhāgāni avitathato attasuññato dukkarapaṭivedhato ca. Yathāha –

‘‘Taṃ kiṃ maññasi, ānanda, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yo dūratova sukhumena tāḷacchiggaḷena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ, yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti? Etadeva, bhante, dukkaratarañceva durabhisambhavatarañca; Yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti; Atha kho te, ānanda, duppaṭivijjhataraṃ paṭivijjhanti, ye ‘idaṃ dukkha’nti yathābhūtaṃ paṭivijjhanti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ paṭivijjhantī’’ti (saṃ. ni. 5.1115);

Visabhāgāni salakkhaṇavavatthānato. Purimāni ca dve sabhāgāni duravagāhatthena gambhīrattā lokiyattā sāsavattā ca, visabhāgāni phalahetubhedato pariññeyyapahātabbato ca. Pacchimānipi dve sabhāgāni gambhīrattena duravagāhattā lokuttarattā anāsavattā ca, visabhāgāni visayavisayībhedato sacchikātabbabhāvetabbato ca. Paṭhamatatiyāni cāpi sabhāgāni phalāpadesato, visabhāgāni saṅkhatāsaṅkhatato . Dutiyacatutthāni cāpi sabhāgāni hetuapadesato, visabhāgāni ekantakusalākusalato. Paṭhamacatutthāni cāpi sabhāgāni saṅkhatato, visabhāgāni lokiyalokuttarato. Dutiyatatiyāni cāpi sabhāgāni nevasekkhanāsekkhabhāvato, visabhāgāni sārammaṇānārammaṇato.

‘‘Iti evaṃ pakārehi, nayehi ca vicakkhaṇo;

Vijaññā ariyasaccānaṃ, sabhāgavisabhāgata’’nti.

Sabbameva cettha dukkhaṃ ekavidhaṃ pavattibhāvato, duvidhaṃ nāmarūpato, tividhaṃ kāmarūpārūpūpapattibhavabhedato, catubbidhaṃ catuāhārabhedato, pañcavidhaṃ pañcupādānakkhandhabhedato. Samudayopi ekavidho pavattakabhāvato, duvidho diṭṭhisampayuttāsampayuttato, tividho kāmabhavavibhavataṇhābhedato, catubbidho catumaggappaheyyato, pañcavidho rūpābhinandanādibhedato, chabbidho chataṇhākāyabhedato. Nirodhopi ekavidho asaṅkhatadhātubhāvato, pariyāyato pana duvidho saupādisesaanupādisesato, tividho bhavattayavūpasamato, catubbidho catumaggādhigamanīyato, pañcavidho pañcābhinandanavūpasamato, chabbidho chataṇhākāyakkhayabhedato. Maggopi ekavidho bhāvetabbato, duvidho samathavipassanābhedato, dassanabhāvanābhedato vā, tividho khandhattayabhedato. Ayañhi sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito. Yathāha –

‘‘Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito. Yā, cāvuso visākha, sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā. Yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā. Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462).

Catubbidho sotāpattimaggādivasena.

Apica sabbāneva saccāni ekavidhāni avitathattā, abhiññeyyattā vā. Duvidhāni lokiyalokuttarato, saṅkhatāsaṅkhatato vā. Tividhāni dassanabhāvanāhi pahātabbato appahātabbato nevapahātabbanāpahātabbato ca. Catubbidhāni pariññeyyapahātabbasacchikātabbabhāvetabbatoti.

‘‘Evaṃ ariyasaccānaṃ, dubbodhānaṃ budho vidhiṃ;

Anekabhedato jaññā, hitāya ca sukhāya cā’’ti.

Saccapakiṇṇakavaṇṇanā niṭṭhitā.

Idāni dhammasenāpati bhagavatā desitakkameneva ante saccacatukkaṃ niddisitvā ‘‘taṃ ñātaṭṭhena ñāṇa’’ntiādinā saccacatukkavasena sutamaye ñāṇaṃ nigametvā dasseti. Evaṃ ‘‘sotāvadhāne paññā sutamaye ñāṇa’’nti pubbe vuttaṃ sabbaṃ nigametvā dassetīti.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Sutamayañāṇaniddesavaṇṇanā niṭṭhitā.

2. Sīlamayañāṇaniddesavaṇṇanā

37. Sīlamayañāṇaniddese pañcāti gaṇanaparicchedo. Sīlānīti paricchinnadhammanidassanaṃ. Pariyantapārisuddhisīlantiādi pañcannaṃ sarūpato dassanaṃ. Pariyantapārisuddhītiādīsu yathā nīlavaṇṇayogato vatthampi nīlamassa atthīti nīlanti vuccati, evaṃ gaṇanavasena pariyanto paricchedo assā atthīti pariyantā, upasampannasīle patto anupasampannasīlassa avasānasabbhāvato vā pariyanto avasānaṃ assā atthīti pariyantā. Sapariyantāti vā vattabbe sakāralopo katoti veditabbo ‘‘dakaṃ dakāsayā pavisantī’’ti (saṃ. ni. 3.78; a. ni. 4.33) ettha ukāralopo viya. Parisuddhabhāvo pārisuddhi, pariyantā ca sā pārisuddhi cāti pariyantapārisuddhi, pariyantapārisuddhisaṅkhātaṃ sīlaṃ pariyantapārisuddhisīlaṃ. Vuttapaṭipakkhena na pariyantāti apariyantā, natthi etissā pariyantotipi apariyantā, vuddho etissā pariyantotipi apariyantā. Samādānato pabhuti akhaṇḍitattā khaṇḍitāpi katapaṭikammattā cittuppādamattakenāpi malena virahitattā ca parisuddhajātimaṇi viya sudhantasuparikammakatasuvaṇṇaṃ viya ca parisuddhattā ariyamaggassa padaṭṭhānabhūtā anūnaṭṭhena paripūṇṇā. Diṭṭhiyā pahīnattā diṭṭhiparāmāsena aggahitattā aparāmaṭṭhā.Ayaṃ te sīle dosoti kenaci codakena parāmasituṃ asakkuṇeyyattā vā aparāmaṭṭhā. Arahattaphalakkhaṇe sabbadarathapaṭippassaddhiyā paṭippassaddhi. Anupasampannānanti anavasesasamādānavasena sīlasampadāya bhusaṃ sampannāti upasampannā, na upasampannā anupasampannā. Tesaṃ anupasampannānaṃ.

Pariyantasikkhāpadānanti ettha sikkhitabbaṭṭhena sikkhā, koṭṭhāsaṭṭhena padāni, sikkhitabbakoṭṭhāsānīti attho. Apica sīle patiṭṭhitena uparipattabbattā sabbe kusalā dhammā sikkhā, sīlāni tāsaṃ sikkhānaṃ patiṭṭhaṭṭhena padānīti sikkhānaṃ padattā sikkhāpadāni , pariyantāni sikkhāpadāni etesanti pariyantasikkhāpadā. Tesaṃ pariyantasikkhāpadānaṃ. Ettha ca dve pariyantā sikkhāpadapariyanto ca kālapariyanto ca. Katamo sikkhāpadapariyanto? Upāsakopāsikānaṃ yathāsamādānavasena ekaṃ vā dve vā tīṇi vā cattāri vā pañca vā aṭṭha vā dasa vā sikkhāpadāni honti, sikkhamānasāmaṇerasāmaṇerīnaṃ dasa sikkhāpadāni. Ayaṃ sikkhāpadapariyanto. Katamo kālapariyanto? Upāsakopāsikā dānaṃ dadamānā parivesanapariyantaṃ sīlaṃ samādiyanti, vihāragatā vihārapariyantaṃ sīlaṃ samādiyanti, ekaṃ vā dve vā tayo vā bhiyyo vā rattindivāni paricchedaṃ katvā sīlaṃ samādiyanti. Ayaṃ kālapariyanto. Imesu dvīsu pariyantesu sikkhāpadaṃ pariyantaṃ katvā samādinnaṃ sīlaṃ vītikkamanena vā maraṇena vā paṭippassambhati, kālaṃ pariyantaṃ katvā samādinnaṃ taṃtaṃkālātikkamena paṭippassambhati.

Apariyantasikkhāpadānanti –

‘‘Nava koṭisahassāni, asīti satakoṭiyo;

Paññāsa satasahassāni, chattiṃsa ca punāpare.

‘‘Ete saṃvaravinayā, sambuddhena pakāsitā;

Peyyālamukhena niddiṭṭhā, sikkhā vinayasaṃvare’’ti. –

Evaṃ gaṇanavasena pariyantānampi sikkhāpadānaṃ anavasesasamādānabhāvavasena lābhayasañātiaṅgajīvitahetu adiṭṭhapariyantabhāvavasena upari rakkhitabbasīlaparicchedābhāvavasena ca natthi etesaṃ pariyantoti apariyantāni. Apariyantāni sikkhāpadāni etesanti apariyantasikkhāpadā. Tesaṃ apariyantasikkhāpadānaṃ, vuddhapariyantasikkhāpadānanti vā attho.

Puthujjanakalyāṇakānantiādīsu –

‘‘Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti’’. –

Vuttaputhujjanalakkhaṇānatikkamepi –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. –

Vuttaputhujjanadvaye kalyāṇadhammasamāgamena andhaputhujjanabhāvaṃ atikkamma kalyāṇaputhujjanabhāve ṭhitānaṃ puthujjanakalyāṇakānaṃ kalyāṇaputhujjanānanti vuttaṃ hoti. Puthujjanesu vā kalyāṇakānaṃ puthujjanakalyāṇakānaṃ.

Kusaladhamme yuttānanti ettha kusalasaddo tāva ārogyānavajjachekasukhavipākesu dissati. Ayañhi ‘‘kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.146; 2.20.129) ārogye dissati. ‘‘Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo’’ti (ma. ni. 2.361) ca ‘‘puna caparaṃ, bhante, etadānuttariyaṃ yathā bhagavā dhammaṃ deseti kusalesu dhammesū’’ti ca (dī. ni. 3.145) evamādīsu anavajje. ‘‘Kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ (ma. ni. 2.87), kusalā naccagītassa sikkhitā cāturitthiyo’’tiādīsu (jā. 2.22.94) cheke. ‘‘Kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu (dī. ni. 3.80). Kusalassa kammassa katattā upacitattā’’tiādīsu (dha. sa. 431) sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vaṭṭati.

Vacanattho panettha kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayanti pavattantīti kusā, te kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato kusaṃ ñāṇaṃ. Tena kusena lātabbā gahetabbā pavattetabbāti kusalā, yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Apica ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena vā kusalā. Idha pana yasmā vipassanākusalameva adhippetaṃ, tasmā sese vihāya tasseva dassanatthaṃ ‘‘kusaladhamme’’ti ekavacanaṃ katanti veditabbaṃ. Vipassanākusaladhamme sātaccakiriyatāya sakkaccakāritāya ca yuttānanti attho.

Sekkhapariyante paripūrakārīnanti ettha tīsu sikkhāsu jātātipi sekkhā, sattannaṃ sekkhānaṃ etetipi sekkhā, sayameva sikkhantītipi sekkhā . Sotāpattimaggaphalasakadāgāmimaggaphalaanāgāmimaggaphalaarahattamaggadhammā . Te sekkhā dhammā pariyante avasāne etassa, te vā sekkhā dhammā pariyanto paricchedo etassāti sekkhapariyanto. Tasmiṃ sekkhapariyante dhammeti sambandho. Paripūraṃ paripuṇṇataṃ karontīti paripūrakārino, paripūrakāro paripūrakiriyā etesaṃ atthīti vā paripūrakārino. Tesaṃ sotāpattimaggassa pubbabhāgabhūte sekkhapariyante paṭipadādhamme vipassanāpāripūriyā paripūrakārīnaṃ. Kāye ca jīvite ca anapekkhānanti ettha kāyeti sarīre. Sarīrañhi asucisañcayato kucchitānañca kesādīnaṃ cakkhurogādīnañca rogasatānaṃ āyabhūtattā kāyoti vuccati. Jīviteti jīvitindriye. Tañhi jīvanti tenāti jīvitanti vuccati. Natthi etesaṃ apekkhāti anapekkhā, nissinehāti attho. Tesaṃ tasmiṃ kāye ca jīvite ca anapekkhānaṃ.

Idāni tesaṃ tesu anapekkhattassa kāraṇaṃ dassento pariccattajīvitānanti āha. Bhagavato ācariyassa vā sakajīvitapariccāgeneva hi te kilamamānepi kāye vinassamānepi jīvite anapekkhā hontīti. Sattannaṃ sekkhānanti sikkhantīti sekkhāti laddhanāmānaṃ sotāpattimaggaṭṭhādīnaṃ sattannaṃ ariyapuggalānaṃ. Tathāgatasāvakānanti tathāgatassa sāvakānaṃ. Aṭṭhapi hi ariyapuggalā savanante ariyāya jātiyā jātattā bhagavato desanaṃ anusiṭṭhiṃ aveccappasādayogena sakkaccaṃ suṇantīti sāvakā. Tesupi arahattaphalaṭṭheyeva visesetvā dassento khīṇāsavānanti āha, arahattamaggañāṇena parikkhīṇasabbāsavānanti attho. Paccekabuddhānanti taṃ taṃ kāraṇaṃ paṭicca ekova anācariyako catusaccaṃ bujjhitavāti paccekabuddho. Tādisānaṃ paccekabuddhānaṃ.

Tathāgatānanti ettha aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathā kāritāya tathāgato, abhibhavanaṭṭhena tathāgato.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā. Kiṃ vuttaṃ hoti? Yenābhinīhārena purimakā bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā purimakā bhagavanto dānasīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettupekkhāsaṅkhātā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā, pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā amhākampi bhagavā āgato. Yathā ca purimakā bhagavanto cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgatā, tathā amhākampi bhagavā āgatoti tathāgato.

‘‘Yatheva dīpaṅkarabuddhaādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā’’ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā purimakā bhagavanto gatā. Kathañca te gatā? Te hi sampatijātā samehi pādehi pathaviyaṃ patiṭṭhāya uttarenamukhā sattapadavītihārena gatā. Yathāha ‘‘sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhārayamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati ‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’’ti (ma. ni. 3.207; dī. ni. 2.31). Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijāto samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ, uttaramukhabhāvo panassa sabbalokuttarabhāvassa pubbanimittaṃ, sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, ‘‘suvaṇṇadaṇḍā vītipatanti cāmarā’’ti (su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa pubbanimittaṃ, setacchattadhāraṇaṃ arahattaphalavimuttivaravimalasetacchattapaṭilābhassa pubbanimittaṃ, sabbādisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ pana appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathāyaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

‘‘Muhuttajātova gavaṃpatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo, setañca chattaṃ anudhārayuṃ marū.

‘‘Gantvāna so satta padāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi, sīho yathā pabbatamuddhaniṭṭhito’’ti.

Evaṃ tathā gatoti tathāgato.

Atha vā yathā purimakā bhagavanto, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ…pe… paṭhamajjhānena nīvaraṇe…pe… aniccānupassanāya niccasaññaṃ…pe… arahattamaggena sabbakilese pahāya gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaralakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ.

Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttarilakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddhoti tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho hi ettha gatasaddo.

Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho tatho avitatho anaññatho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathānaṃ abhisambuddhattā tathāgato. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārena jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi . Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttampi cetaṃ bhagavatā ‘‘yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno catunnaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anavajjaṃ anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷikāya mitaṃ viya, ekatulāya tulitaṃ viya, ca tathameva hoti. Yathāha ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tathameva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccatī’’ti (dī. ni. 3.188). Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassāpi vācā, tasmā yathāvādī tathākārī yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī’’ti. Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājādhirājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha – ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tatthevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññamayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgatoti. Gatoti avagato atīto patto paṭipannoti attho . Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminipaṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā – ‘‘loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave , tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23). Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Yasmā pana sabbabuddhā tathāgataguṇenāpi samasamā, tasmā sabbesaṃ vasena tathāgatānanti āha.

Arahantānanti kilesehi ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā tathāgato arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ pahīnattāti arahaṃ.

So tato ārakā nāma, yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi, nātho tenārahaṃ mato.

Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ.

Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato.

Yañcetaṃ avijjābhavataṇhāmayanābhipuññādiabhisaṅkhārānaṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattāpi arahaṃ.

Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, arahanti pavuccati.

Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca. Teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā, na te aññattha pūjaṃ karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā manussā ca bimbisārakosalarājādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ pūjāvisesānanti paccayādīnaṃ arahattāpi arahaṃ.

Pūjāvisesaṃ saha paccayehi, yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke, tasmā jino arahati nāmametaṃ.

Yathā ca loke ye keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evamesa na kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ.

Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto.

Evaṃ sabbathāpi –

Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatīti.

Yasmā pana sabbabuddhā arahattaguṇenāpi samasamā, tasmā sabbesaṃ vasena ‘‘arahantāna’’nti āha.

Sammāsambuddhānanti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Tathā hesa sabbadhamme sammā sambuddho, abhiññeyye dhamme abhiññeyyato buddho, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Tenevāha –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (ma. ni. 2.399; su. ni. 563);

Atha vā cakkhu dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhappajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo sotaghānajivhākāyamanesu. Eteneva nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā, rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādivasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso appamaññā, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīni, anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni. Tatrāyaṃ ekapadayojanā – jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārena sabbadhamme sammā sāmañca buddho anubuddho paṭividdho. Yaṃ vā pana kiñci atthi neyyaṃ nāma, sabbassa sammā sambuddhattā vimokkhantikañāṇavasena sammāsambuddho. Tassa pana vibhāgo upari āvi bhavissatīti. Yasmā pana sabbabuddhā sammāsambuddhaguṇenāpi samasamā, tasmā sabbesaṃ vasena ‘‘sammāsambuddhāna’’nti āha.

38. Idāni pariyantapārisuddhiapariyantapārisuddhisīladvaye ekekameva sīlaṃ pañcadhā bhinditvā dassetuṃ atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantantiādimāha. Itaresu pana tīsu sīlesu tathāvidho bhedo natthīti. Tattha lābhapariyantanti lābhena pariyanto bhedo etassāti lābhapariyantaṃ. Evaṃ sesānipi. Yasoti panettha parivāro. Idhāti imasmiṃ loke. Ekaccoti eko. Lābhahetūti lābhoyeva hetu lābhahetu, tasmā lābhahetutoti vuttaṃ hoti. Hetvatthe nissakkavacanaṃ. ‘‘Lābhapaccayā lābhakāraṇā’’ti tasseva vevacanaṃ. Hetumeva hi paṭicca etaṃ phalametīti paccayoti ca, phaluppattiṃ kārayatīti kāraṇanti ca vuccati.

Yathāsamādinnanti yaṃ yaṃ samādinnaṃ gahitaṃ. Vītikkamatīti ajjhācarati. Evarūpānīti evaṃsabhāvāni, vuttappakārānīti adhippāyo. Sīlānīti gahaṭṭhasīlāni vā hontu pabbajitasīlāni vā, yesaṃ ādimhi vā ante vā ekaṃ bhinnaṃ, tāni pariyante chinnasāṭako viya khaṇḍāni. Yesaṃ vemajjhe ekaṃ bhinnaṃ, tāni majjhe vinividdhasāṭako viya chiddāni. Yesaṃ paṭipāṭiyā dve vā tīṇi vā bhinnāni, tāni piṭṭhiyā vā kucchiyā vā uṭṭhitena dīghavaṭṭādisaṇṭhānena visabhāgavaṇṇena kāḷarattādīnaṃ aññatarasarīravaṇṇā gāvī viya sabalāni. Yesaṃ antarantarā ekekāni bhinnāni, tāni antarantarā visabhāgavaṇṇabinduvicitrā gāvī viya kammāsāni. Avisesena vā sabbānipi sattavidhena methunasaṃyogena kodhūpanāhādīhi ca pāpadhammehi upahatattā khaṇḍāni chiddāni sabalāni kammāsānīti. Tāniyeva taṇhādāsabyato mocetvā bhujissabhāvākaraṇena na bhujissāni. Buddhādīhi viññūhi na pasatthattā na viññuppasatthāni. Taṇhādiṭṭhīhi parāmaṭṭhattā, kenaci vā ‘‘ayaṃ te sīlesu doso’’ti parāmaṭṭhuṃ sakkuṇeyyatāya parāmaṭṭhāni. Upacārasamādhiṃ appanāsamādhiṃ vā, atha vā maggasamādhiṃ phalasamādhiṃ vā na saṃvattayantīti asamādhisaṃvattanikāni. Na samādhisaṃvattanikānītipi pāṭho.

Keci pana ‘‘khaṇḍānīti kusalānaṃ dhammānaṃ appatiṭṭhābhūtattā, chiddānītipi evaṃ. Sabalānīti vivaṇṇakaraṇattā, kammāsānītipi evaṃ. Na bhujissānīti taṇhādāsabyaṃ gatattā. Na viññuppasatthānīti kusalehi garahitattā. Parāmaṭṭhānīti taṇhāya gahitattā. Asamādhisaṃvattanikānīti vippaṭisāravatthubhūtattā’’ti evamatthaṃ vaṇṇayanti.

Na avippaṭisāravatthukānīti vippaṭisārāvahattā avippaṭisārassa patiṭṭhā na hontīti attho. Na pāmojjavatthukānīti avippaṭisārajāya dubbalapītiyā na vatthubhūtāni tassā anāvahattā . Evaṃ sesesupi yojanā kātabbā. Na pītivatthukānīti dubbalapītijāya balavapītiyā na vatthubhūtāni. Na passaddhivatthukānīti balavapītijāya kāyacittapassaddhiyā na vatthubhūtāni. Na sukhavatthukānīti passaddhijassa kāyikacetasikasukhassa na vatthubhūtāni. Na samādhivatthukānīti sukhajassa samādhissa na vatthubhūtāni. Na yathābhūtañāṇadassanavatthukānīti samādhipadaṭṭhānassa yathābhūtañāṇadassanassa na vatthubhūtāni.

Na ekantanibbidāyātiādīsu na-kārameva āharitvā ‘‘na virāgāyā’’tiādinā nayena sesapadehipi yojetabbaṃ. Na virāgāyātiādīsu sanakāro vā pāṭho. Tattha ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya na saṃvattantīti sambandho. Evaṃ sesesupi yojetabbaṃ. Virāgāyāti vaṭṭe virajjanatthāya. Nirodhāyāti vaṭṭassa nirodhanatthāya. Upasamāyāti nirodhitassa puna anuppattivasena vaṭṭassa upasamanatthāya. Abhiññāyāti vaṭṭassa abhijānanatthāya. Sambodhāyāti kilesaniddāvigamena vaṭṭato pabujjhanatthāya. Nibbānāyāti amatanibbānatthāya.

Yathāsamādinnaṃ sikkhāpadaṃ vītikkamāyāti yathāsamādinnassa sikkhāpadassa vītikkamanatthāya. Vibhattivipallāsavasena panettha upayogavacanaṃ kataṃ. Cittampi na uppādetīti cittuppādasuddhiyā sīlassa ativisuddhabhāvadassanatthaṃ vuttaṃ, na pana cittuppādamattena sīlaṃ bhijjati. Kiṃ so vītikkamissatīti kimatthaṃ vītikkamaṃ karissati, neva vītikkamaṃ karissatīti attho. Akhaṇḍānītiādīni heṭṭhā vuttapaṭipakkhanayena veditabbāni. Na khaṇḍānītipi pāṭho. ‘‘Ekantanibbidāyā’’tiādīsu ekantena vaṭṭe nibbindanatthāyātiādinā nayena yojetabbaṃ . Ettha pana nibbidāyāti vipassanā. Virāgāyāti maggo. Nirodhāya upasamāyāti nibbānaṃ. Abhiññāya sambodhāyāti maggo. Nibbānāyāti nibbānameva. Ekasmiṃ ṭhāne vipassanā, dvīsu maggo, tīsu nibbānaṃ vuttanti evaṃ avatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva.

39. Idāni pariyantāpariyantavasena vijjamānapabhedaṃ dassetvā puna dhammavasena jātivasena paccayavasena sampayuttavasena sīlassa pabhedaṃ dassetuṃ kiṃ sīlantiādimāha. Tattha samuṭṭhāti etenāti samuṭṭhānaṃ. Paccayassetaṃ nāmaṃ. Kiṃ samuṭṭhānamassāti kiṃsamuṭṭhānaṃ. Katinaṃ dhammānaṃ samodhānaṃ samavāyo assāti katidhammasamodhānaṃ.

Cetanāsīlanti pāṇātipātādīhi viramantassa, vattapaṭipattiṃ vā pūrentassa cetanā. Cetasikaṃ sīlanti pāṇātipātādīhi viramantassa virati. Apica cetanā sīlaṃ nāma pāṇātipātādīni pajahantassa sattakammapathacetanā . Cetasikaṃ sīlaṃ nāma ‘‘abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharatī’’tiādinā (dī. ni. 1.217) nayena vuttā anabhijjhāabyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti ettha pañcavidho saṃvaro veditabbo – pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti. Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ pātimokkhasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā;)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti. (su. ni. 1041) –

Ayaṃ ñāṇasaṃvaro. Paccayapaṭisevanampi ettheva samodhānaṃ gacchati. Yo panāyaṃ ‘‘khamo hoti sītassa uṇhassā’’tiādinā (ma. ni. 1.24; a. ni. 4.114; 6.58) nayena āgato, ayaṃ khantisaṃvaro nāma. Yo cāyaṃ ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato, ayaṃ vīriyasaṃvaro nāma. Ājīvapārisuddhipi ettheva samodhānaṃ gacchati. Iti ayaṃ pañcavidhopi saṃvaro, yā ca pāpabhīrukānaṃ kulaputtānaṃ sampattavatthuto virati, sabbametaṃ saṃvarasīlanti veditabbaṃ. Avītikkamo sīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Idaṃ tāva kiṃ sīlanti pañhassa vissajjanaṃ.

Kati sīlānīti pañhassa vissajjane kusalasīlaṃ akusalasīlaṃ abyākatasīlanti ettha yasmā loke tesaṃ tesaṃ sattānaṃ pakati sīlanti vuccati, yaṃ sandhāya ‘‘ayaṃ sukhasīlo, ayaṃ dukkhasīlo, ayaṃ kalahasīlo, ayaṃ maṇḍanasīlo’’ti bhaṇanti. Tasmā tena pariyāyena atthuddhāravasena akusalasīlamapi sīlanti vuttaṃ. Taṃ pana ‘‘sutvāna saṃvare paññā’’ti (paṭi. ma. 1.37) vacanato idhādhippetasīlaṃ na hotīti.

Yasmā pana cetanādibhedassa sīlassa sampayuttacittaṃ samuṭṭhānaṃ, tasmā kusalacittasamuṭṭhānaṃ kusalasīlantiādimāha.

Saṃvarasamodhānaṃ sīlanti saṃvarasampayuttakhandhā. Te hi saṃvarena samāgatā missībhūtāti saṃvarasamodhānanti vuttā. Evaṃ avītikkamasamodhānaṃ sīlampi veditabbaṃ. Tathābhāve jātacetanā samodhānaṃ sīlanti saṃvarabhāve avītikkamabhāve jātacetanāsampayuttā khandhā. Yasmā ca tīsupi cetesu taṃsampayuttā dhammā adhippetā, tasmā cetanāsamodhānena cetasikānampi saṅgahitattā cetasikasamodhānasīlaṃ visuṃ na niddiṭṭhanti veditabbaṃ. Heṭṭhā cetanādayo dhammā ‘‘sīla’’nti vuttā. Na kevalaṃ te eva sīlaṃ, taṃsampayuttā dhammāpi sīlamevāti dassanatthaṃ ayaṃ tiko vuttoti veditabbo.

40. Idāni yasmā cetanācetasikā saṃvarāvītikkamāyeva honti na visuṃ, tasmā saṃvarāvītikkameyeva yāva arahattamaggā sādhāraṇakkamena yojento pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlantiādimāha. Pāṇātipātā veramaṇiādayo hi yasmā attano attano paccanīkaṃ saṃvaranti, taṃ na vītikkamanti ca, tasmā saṃvaraṇato avītikkamanato ca saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ nāma hoti. Tattha pāṇātipātaṃ saṃvaraṭṭhenāti pāṇātipātassa pidahanaṭṭhena sīlaṃ. Kiṃ taṃ? Pāṇātipātā veramaṇī. Sā ca taṃ saṃvarantīyeva taṃ na vītikkamatīti avītikkamaṭṭhena sīlaṃ. Evameva adinnādānā veramaṇiādayo anabhijjhāabyāpādasammādiṭṭhiyo yojetabbā.

Pāṇātipātantiādīsu pana dasasu akusalakammapathesu pāṇassa atipāto pāṇātipāto. Pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti.

Adinnassa ādānaṃ adinnādānaṃ, parasaṃharaṇaṃ, theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Tassa pañca sambhārā – parapariggahitaṃ, parapariggahitasaññitā theyyacittaṃ, upakkamo, tena haraṇanti.

Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca, bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā muhuttikāti dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma.

So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggapaṭipattiadhivāsananti.

Musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo, kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti.

Yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā na hadayasukhā vā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati. Sā eva ca idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā – bhinditabbo paro, ‘‘iti ime nānā bhavissantī’’ti bhedapurekkhāratā vā ‘‘iti ahaṃ piyo bhavissāmi vissāsiko’’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Pare pana abhinne kammapathabhedo natthi, bhinneyeva hoti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā. Mammacchedakopi pana payogo cittasaṇhatāya pharusā vācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti. Uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino, niddhamatha ne’’ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusā vācā hoti, cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpikathākathanañcāti. Pare pana taṃ kathaṃ agaṇhante kammapathabhedo natthi, parena samphappalāpe gahiteyeva hoti.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vata idaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā, adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassa dve sambhārā – parabhaṇḍaṃ, attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vata idaṃ mamassā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo, pharusā vācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā – parasatto ca, tassa ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā, samphappalāpo viya appasāvajjā, mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā – vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassūpaṭṭhānanti. Tattha natthikāhetukaakiriyadiṭṭhīhi eva kammapathabhedo hoti, na aññadiṭṭhīhi.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi satta paṭipāṭiyā cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo, sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Tathā pisuṇā vācā. Pharusā vācā sattārammaṇāva samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇāva.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi ‘‘gacchatha bhaṇe, māretha na’’nti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Tañhi parabhaṇḍaṃ disvā haṭṭhatuṭṭhassa gaṇhato sukhavedanaṃ hoti, bhītatasitassa gaṇhato dukkhavedanaṃ, tathā vipākanissandaphalāni paccavekkhantassa. Gahaṇakāle majjhattabhāve ṭhitassa pana gaṇhato adukkhamasukhavedanaṃ hoti. Micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo adinnādāne vuttanayeneva tivedano, tathā pisuṇā vācā. Pharusā vācā dukkhavedanā. Samphappalāpo tivedano. Paresu hi sādhukāraṃ dentesu celādīni ukkhipantesu haṭṭhatuṭṭhassa sītāharaṇabhāratayuddhādīni kathanakāle so sukhavedano hoti, paṭhamaṃ dinnavetanena ekena pacchā āgantvā ‘‘ādito paṭṭhāya kathehī’’ti vutte ‘‘niravasesaṃ yathānusandhikaṃ pakiṇṇakakathaṃ kathessāmi nu kho, no’’ti domanassitassa kathanakāle dukkhavedano hoti, majjhattassa kathayato adukkhamasukhavedano hoti. Abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti, adinnādānaṃ dosamohavasena vā lobhamohavasena vā, micchācāro lobhamohavasena, musāvādo dosamohavasena vā lobhamohavasena vā. Tathā pisuṇā vācā samphappalāpo ca. Pharusā vācā dosamohavasena, abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Akusalakammapathakathā niṭṭhitā.

Pāṇātipātādīhi pana viratiyo, anabhijjhāabyāpādasammādiṭṭhiyo cāti ime dasa kusalakammapathā nāma. Pāṇātipātādīhi etāya viramanti, sayaṃ vā viramati, viramaṇamattameva vā etanti virati. Yā pāṇātipātādīhi viramantassa kusalacittasampayuttā virati, sā pabhedato tividhā hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā ‘‘ayuttaṃ amhākaṃ evarūpaṃ pāpaṃ kātu’’nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati samucchedavirati nāma, yassā uppattito pabhuti ariyapuggalānaṃ ‘‘pāṇaṃ ghātessāmā’’tiādicittampi na uppajjatīti.

Idāni akusalakammapathānaṃ viya imesaṃ kusalakammapathānaṃ dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesupi paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopi, ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni, ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti, abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti.

Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhā vedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti. Ñāṇavippayuttacittena viramantassa alobhādosavasena dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa adosaamohavasena dvimūlā. Ñāṇavippayuttacittena viramantassa adosavasena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti.

Kusalakammapathakathā niṭṭhitā.

41.

Evaṃ dasakusalakammapathavasena sīlaṃ dassetvā idāni nekkhammādīnaṃ arahattamaggapariyosānānaṃ sattatiṃsadhammānaṃ vasena dassetuṃ nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlantiādimāha. Tattha yasmā nekkhammena kāmacchandaṃ saṃvarati na vītikkamati, tasmā nekkhammaṃ sīlanti adhippāyo. Paccattatthe vā karaṇavacanaṃ, nekkhammanti attho. Esa nayo sesesu. Pāḷiyaṃ pana nekkhammaabyāpāde dassetvā heṭṭhā vuttanayattā sesaṃ saṅkhipitvā ante arahattamaggoyeva dassito.

Evaṃ saṃvaraavītikkamavasena sīlaṃ dassetvā idāni tesaṃyeva dvinnaṃ pabhedadassanatthaṃ pañca sīlāni pāṇātipātassa pahānaṃ sīlantiādimāha. Ettha ca pāṇātipātassa pahānaṃ sīlaṃ, pāṇātipātā veramaṇī sīlaṃ, pāṇātipātassa paṭipakkhacetanā sīlaṃ, pāṇātipātassa saṃvaro sīlaṃ, pāṇātipātassa avītikkamo sīlanti yojanā kātabbā. Pahānanti ca koci dhammo nāma natthi aññatra vuttappakārānaṃ pāṇātipātādīnaṃ anuppādamattato. Yasmā pana taṃ taṃ pahānaṃ tassa tassa kusalassa dhammassa patiṭṭhānaṭṭhena upadhāraṇaṃ hoti, vippakiṇṇasabhāvākaraṇena ca samodhānaṃ, tasmā pubbe vutteneva upadhāraṇasamodhānasaṅkhātena sīlanaṭṭhena sīlanti vuttaṃ. Itare cattāro dhammā tato tato veramaṇivasena tassa tassa saṃvaravasena tadubhayasampayuttacetanāvasena taṃ taṃ avītikkamantassa avītikkamavasena ca cetaso pavattisabhāvaṃ sandhāya vuttā.

Atha vā pahānampi dhammato atthiyeva. Kathaṃ? Pahīyate anena pāṇātipātādipaṭipakkho, pajahati vā taṃ paṭipakkhanti pahānaṃ. Kiṃ taṃ? Sabbepi kusalā khandhā. Aññe pana ācariyā ‘‘nekkhammādīsupi ‘veramaṇī sīla’nti vacanamattaṃ gahetvā sabbakusalesupi niyatayevāpanakabhūtā virati nāma atthī’’ti vadanti, na tathā idhāti. Evamimehi pahānādīhi pañcahi padehi visesetvā pariyantāpariyantasīladvaye apariyantasīlameva vuttaṃ. Tasmā eva hi evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti…pe… sacchikātabbaṃ sacchikaronto sikkhatīti vuttaṃ.

Tattha avippaṭisārāya saṃvattantīti ‘‘saṃvaro avippaṭisāratthāyā’’ti (pari. 366) ca ‘‘avippaṭisāratthāni kho, ānanda, kusalāni sīlāni avippaṭisārānisaṃsānī’’ti (a. ni. 10.1; 11.1) ca vacanato avippaṭisāratthāya saṃvattanti. ‘‘Avippaṭisāro pāmojjatthāyā’’ti (pari. 366) ca ‘‘yoniso manasikaroto pāmojjaṃ jāyatī’’ti (paṭi. ma. 1.74) ca vacanato pāmojjāya saṃvattanti. ‘‘Pāmojjaṃ pītatthāyā’’ti (pari. 366) ca ‘‘pamuditassa pīti jāyatī’’ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato pītiyāsaṃvattanti. ‘‘Pīti passaddhatthāyā’’ti (pari. 366) ca ‘‘pītimanassa kāyo passambhatī’’ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato passaddhiyā saṃvattanti. ‘‘Passaddhi sukhatthāyā’’ti (pari. 366) ca ‘‘passaddhakāyo sukhaṃ vedetī’’ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato somanassāya saṃvattanti. Cetasikaṃ sukhañhi somanassanti vuccati. Āsevanāyāti bhusā sevanā āsevanā. Kassa āsevanā? Anantaraṃ somanassavacanena sukhassa vuttattā sukhaṃ siddhaṃ. ‘‘Sukhino cittaṃ samādhiyatī’’ti (a. ni. 5.26; saṃ. ni. 5.376; dī. ni. 3.322) ca vacanato tena sukhena samādhi siddho hoti. Evaṃ siddhassa samādhissa āsevanā. Tassa samādhissa āsevanāya saṃvattanti, paguṇabalavabhāvāya saṃvattantīti attho. Bhāvanāyāti tasseva samādhissa vuddhiyā. Bahulīkammāyāti tasseva samādhissa punappunaṃ kiriyāya. Avippaṭisārādipavattiyā mūlakāraṇaṃ hutvā samādhissa saddhindriyādialaṅkārasādhanena alaṅkārāya saṃvattanti. Avippaṭisārādikassa samādhisambhārassa sādhanena parikkhārāya saṃvattanti. ‘‘Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā’’tiādīsu (ma. ni. 1.192) viya hi ettha sambhārattho parikkhārasaddo. ‘‘Ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’tiādīsu (saṃ. ni. 3.54) pana alaṅkārattho. ‘‘Sattahi nagaraparikkhārehi suparikkhataṃ hotī’’tiādīsu (a. ni. 7.67) parivārattho. Idha pana alaṅkāraparivārānaṃ visuṃ āgatattā sambhāratthoti vuttaṃ. Sambhārattho ca paccayatthoti. Mūlakāraṇabhāveneva samādhisampayuttaphassādidhammasampattisādhanena parivārāya saṃvattanti. Samādhissa vipassanāya ca padaṭṭhānabhāvapāpanena vasībhāvapāpanena ca paripuṇṇabhāvasādhanato pāripūriyā saṃvattanti.

Evaṃ sīlūpanissayena sabbākāraparipūraṃ samādhiṃ dassetvā idāni ‘‘samāhite citte yathābhūtaṃ jānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccatī’’ti (paṭi. ma. 1.73; dī. ni. 3.359) vacanato sīlamūlakāni samādhipadaṭṭhānāni yathābhūtañāṇadassanādīni dassento ekantanibbidāyātiādimāha. Nibbidāya hi dassitāya tassā padaṭṭhānabhūtaṃ yathābhūtañāṇadassanaṃ dassitameva hoti. Tasmiñhi asiddhe nibbidā na sijjhatīti. Tāni pana vuttatthāneva. Yathābhūtañāṇadassanaṃ panettha sappaccayanāmarūpapariggaho.

Evaṃ amatamahānibbānapariyosānaṃ sīlappayojanaṃ dassetvā idāni tassa sīlassa adhisīlasikkhābhāvaṃ tammūlakā ca adhicittaadhipaññāsikkhā dassetukāmo evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlantiādimāha. Tattha saṃvaroyeva pārisuddhi saṃvarapārisuddhi. Evarūpānaṃ apariyantabhūtānaṃ vivaṭṭanissitānaṃ sīlānaṃ saṃvarapārisuddhi vivaṭṭanissitattā sesasīlato adhikaṃ sīlanti adhisīlanti vuccati. Saṃvarapārisuddhiyā ṭhitaṃ cittanti edisāya sīlasaṃvarapārisuddhiyā patiṭṭhitaṃ cittaṃ suṭṭhu avippaṭisārādīnaṃ āvahanato na vikkhepaṃ gacchati, samādhismiṃ patiṭṭhātīti attho. Avikkhepoyeva pārisuddhi avikkhepapārisuddhi. So sabbamalavirahito nibbedhabhāgiyo samādhi sesasamādhito adhikattā adhicittanti vuccati. Cittasīsena hettha samādhi niddiṭṭho. Saṃvarapārisuddhiṃ sammā passatīti parisuddhaṃ sīlasaṃvaraṃ ñātapariññāvasena tīraṇapariññāvasena ca sammā passati, evameva avikkhepapārisuddhisaṅkhātaṃ parisuddhaṃ samādhiṃ sammā passati. Evaṃ passato cassa dassanasaṅkhātā pārisuddhi dassanapārisuddhi. Sāyeva sesapaññāya adhikattā adhipaññāti vuccati. Yo tatthāti yo tattha saṃvaraavikkhepadassanesu. Saṃvaraṭṭhoti saṃvarabhāvo. Evameva avikkhepaṭṭhadassanaṭṭhā ca veditabbā. Adhisīlameva sikkhā adhisīlasikkhā. Evaṃ itarāpi veditabbā.

Evaṃ tisso sikkhāyo dassetvā idāni tāsaṃ pāripūrikkamaṃ dassetuṃ imā tisso sikkhāyo āvajjanto sikkhatītiādimāha. Tassattho – paccekaṃ paripūretuṃ āvajjantopi sikkhati nāma, āvajjetvā ‘‘ayaṃ nāma sikkhā’’ti jānantopi sikkhati nāma, jānitvā punappunaṃ passantopi sikkhati nāma, passitvā yathādiṭṭhaṃ paccavekkhantopi sikkhati nāma, paccavekkhitvā tattheva cittaṃ acalaṃ katvā patiṭṭhapentopi sikkhati nāma, taṃtaṃsikkhāsampayuttasaddhāvīriyasatisamādhipaññāhi sakasakakiccaṃ karontopi sikkhati nāma, abhiññeyyābhijānanādikālepi taṃ taṃ kiccaṃ karonto tissopi sikkhāyo sikkhati nāmāti . Puna pañca sīlānītiādīni vuttatthāneva. Arahattamaggena sabbakilesānantiādīsu pana arahantānaṃ suṭṭhu vippaṭisārādiabhāvato āsevanādibhāvato ca tāni padāni yujjanteva. Ekantanibbidāyātiādīni pana satipaṭṭhānasammappadhānāni viya maggakkhaṇeyeva yojetabbāni.

42.

Saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatīti idaṃ pana vacanadvayaṃ phalasamāpattatthāya vipassanāvasena yojetabbaṃ, dutiyavacanaṃ pana nirodhasamāpattatthāya vipassanāvasenāpi yujjati. Āvajjanto sikkhatītiādīsu pañcasu vacanesu arahato sikkhitabbābhāvepi asekkhasīlakkhandhādisabhāvato ‘‘sikkhatī’’ti vuttanti veditabbaṃ. Saddhāya adhimuccanto sikkhatītiādīni pana maggakkhaṇaññeva sandhāya vuttāni. Aññānipi upacārappanāvipassanāmaggavasena vuttāni vacanāni yathāyogaṃ yojetabbānīti.

Sīlamayañāṇaniddesavaṇṇanā niṭṭhitā.

3. Samādhibhāvanāmayañāṇaniddesavaṇṇanā

43. Samādhibhāvanāmayañāṇaniddese ādito tāva ekakato paṭṭhāya yāva dasakā samādhippabhedaṃ dassento eko samādhītiādimāha. Tattha cittassa ekaggatāti nānārammaṇavikkhepābhāvato ekaṃ ārammaṇaṃ aggaṃ uttamaṃ assāti ekaggo, ekaggassa bhāvo ekaggatā. Sā pana ekaggatā cittassa, na sattassāti dassanatthaṃ ‘‘cittassā’’ti vuttaṃ. Duke lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Lokuttaroti uttiṇṇoti uttaro, loke apariyāpannabhāvena lokato uttaroti lokuttaro. Tike savitakko ca so savicāro cāti savitakkasavicāro. Evaṃ avitakkaavicāro. Vitakkavicāresu vicārova mattā pamāṇaṃ etassāti vicāramatto, vicārato utthari vitakkena saddhiṃ sampayogaṃ na gacchatīti attho. Avitakko ca so vicāramatto cāti avitakkavicāramatto. Tīsupi vicchedaṃ katvāpi paṭhanti. Catukkapañcakā vuttatthā . Chakke punappunaṃ uppajjanato satiyeva anussati, pavattitabbaṭṭhānamhiyeva vā pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati, buddhaṃ ārabbha uppannā anussati bauddhānussati. Arahatādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Tassā buddhānussatiyā vasena cittassa ekaggatāyeva uddhaccasaṅkhātassa vikkhepassa paṭipakkhabhāvato na vikkhepoti avikkhepo. Dhammaṃ ārabbha uppannā anussati dhammānussati. Svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati. Suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ . Sīlaṃ ārabbha uppannā anussati sīlānussati. Attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati. Attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati. Devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ.

Sattake samādhikusalatāti ekavidhādibhedena anekabhede samādhimhi ‘‘ayamevaṃvidho samādhi, ayamevaṃvidho samādhī’’ti chekabhāvo. Samādhiparicchedakapaññāyetaṃ adhivacanaṃ. Samādhiuppādanavidhānepi chekabhāvo samādhikusalatā.

Samādhissa samāpattikusalatāti uppāditassa samādhissa samāpajjane chekabhāvo. Etena samāpajjanavasitā vuttā hoti.

Samādhissa ṭhitikusalatāti samāpannassa samādhissa santativasena yathāruci ṭhapane chekabhāvo. Etena adhiṭṭhānavasitā vuttā hoti. Atha vā nimittaggahaṇena cassa puna te ākāre sampādayato appanāmattameva ijjhati, na ciraṭṭhānaṃ. Ciraṭṭhānaṃ pana samādhiparipanthānaṃ dhammānaṃ suvisodhitattā hoti. Yo hi bhikkhu kāmādīnavapaccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā, kāyapassaddhivasena kāyaduṭṭhullaṃ na suppaṭippassaddhaṃ katvā, ārambhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā, samathanimittamanasikārādivasena uddhaccakukkuccaṃ na suṭṭhu samūhataṃ katvā, aññepi samādhiparipanthe dhamme na suṭṭhu visodhetvā jhānaṃ samāpajjati, so avisodhitaṃ āsayaṃ paviṭṭhabhamaro viya, asuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. Yo pana samādhiparipanthe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya, suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti. Tenāhu porāṇā –

‘‘Kāmesu chandaṃ paṭighaṃ vinodaye, uddhaccathīnaṃ vicikicchapañcamaṃ;

Vivekapāmojjakarena cetasā, rājāva suddhantagato tahiṃ rame’’ti .

Tasmā ‘‘ciraṭṭhitikāmena pāripanthikadhamme sodhetvā jhānaṃ samāpajjitabba’’nti vuttattā taṃ vidhiṃ sampādetvā samādhissa ciraṭṭhitikaraṇe chekabhāvoti vuttaṃ hoti.

Samādhissa vuṭṭhānakusalatāti santativasena yathāruci pavattassa samādhissa yathāparicchinnakāleyeva vuṭṭhānena samādhissa vuṭṭhāne chekabhāvo. ‘‘Yassa hi dhammaṃ puriso vijaññā’’tiādīsu (jā. 1.10.152) viya nissakkatthe vā sāmivacanaṃ katanti veditabbanti. Etena vuṭṭhānavasitā vuttā hoti.

Samādhissa kallatākusalatāti agilānabhāvo arogabhāvo kallatā. Gilāno hi akallakoti vuccati. Vinayepi vuttaṃ ‘‘nāhaṃ, bhante, akallako’’ti (pārā. 151). Anaṅgaṇasuttavatthasuttesu (ma. ni. 1.57 ādayo, 70 ādayo) vuttānaṃ jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānaṃ abhāvena ca abhijjhādīnaṃ cittassa upakkilesānaṃ vigamena ca samādhissa agilānabhāvakaraṇe chekabhāvo samādhissa kallatākusalatā, kilesagelaññarahitabhāve kusalatāti vuttaṃ hoti. Atha vā kallatāti kammaññatā kammaññatāpariyāyattā kallavacanassa. ‘‘Yā cittassa akallatā akammaññatā’’ti (dha. sa. 1162) hi vuttaṃ ‘‘kallacittaṃ muducittaṃ vinīvaraṇacitta’’nti (dī. ni. 1.298; ma. ni. 2.395; mahāva. 26) ca. Ettha kallasaddo kammaññattho. Tasmā kasiṇānulomato kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato jhānānulomapaṭilomato jhānukkantikato kasiṇukkantikato jhānakasiṇukkantikato aṅgasaṅkantito ārammaṇasaṅkantito aṅgārammaṇasaṅkantito aṅgavavatthānato ārammaṇavavatthānatoti imehi cuddasahi ākārehi, aṅgārammaṇavavatthānatoti iminā saha pañcadasahi vā ākārehi cittaparidamanena samādhissa kammaññabhāvakaraṇe kusalabhāvoti vuttaṃ hoti.

Samādhissa gocarakusalatāti samādhissa gocaresu kasiṇādīsu ārammaṇesu taṃ taṃ jhānaṃ samāpajjitukāmatāya yathāruci āvajjanakaraṇavasena tesu ārammaṇesu chekabhāvo. Etena kasiṇāvajjanavasena āvajjanavasitā vuttā hoti. Atha vā tasmiṃ tasmiṃ disābhāge kasiṇapharaṇavasena evaṃ phuṭṭhassa kasiṇassa ciraṭṭhānavasena ca samādhissa gocaresu chekabhāvo.

Samādhissa abhinīhārakusalatāti ekattanayena heṭṭhāheṭṭhāsamādhiṃ uparūparisamādhibhāvūpanayanena abhinīharaṇe abhininnāmane chekabhāvo. Upacārajjhānañhi vasippattaṃ paṭhamajjhānatthāya vipassanatthāya vā abhinīharati, evaṃ paṭhamajjhānādīni dutiyajjhānādiatthāya vipassanatthāya vā, catutthajjhānaṃ arūpasamāpattatthāya abhiññatthāya vipassanatthāya vā, ākāsānañcāyatanādayo viññāṇañcāyatanādiatthāya vipassanatthāya vā abhinīharatīti evaṃ samādhissa tattha tattha abhinīhārakusalatā. Yasmā pana kusalatā nāma paññā, sā samādhi na hoti, tasmā samādhipariṇāyakapaññāvasena sattavidho samādhi vuttoti veditabbo.

Keci pana ācariyā ‘‘samādhikusalatāti yena manasikārena cittaṃ na vikkhipati, tattha kusalatā. Samāpattikusalatāti yena manasikārena samāpajjantassa jhānaṅgāni pātubhavanti, tattha kusalatā. Ṭhitikusalatāti yena manasikārena appito samādhi na vikkhipati, tattha kusalatā. Vuṭṭhānakusalatāti nīvaraṇavuṭṭhānaṃ jānāti paṭhamajjhāne, aṅgavuṭṭhānaṃ jānāti tīsu jhānesu, ārammaṇavuṭṭhānaṃ jānāti arūpasamāpattīsu, vikkhepavuṭṭhānaṃ jānāti visayādhimattesu, sacchandavuṭṭhānaṃ jānāti pariyantakāle ca avasānakaraṇīyakāle ca. Kallatākusalatāti cittaphāsutāya sarīraphāsutāya āhāraphāsutāya senāsanaphāsutāya puggalaphāsutāya ca samādhissa kallatā hotīti jānāti. Gocarakusalatāti ārammaṇassa paricchedaṃ kātuṃ jānāti, disāpharaṇaṃ kātuṃ jānāti, vaḍḍhetuṃ jānāti. Abhinīhārakusalatāti tattha tattha sammā manasikārena cittaṃ abhinīharati abhininnāmeti, upacāre vasippatte paṭhamajjhāne abhinīharati, evaṃ uparūparijhānesu abhiññāsu arūpasamāpattīsu vipassanāsu ca abhinīharati. Evaṃ tattha tattha abhinīhārakusalatā’’ti evametesaṃ padānaṃ atthaṃ vaṇṇayanti.

Aṭṭhakaṃ vuttatthameva. Navake rūpāvacaroti ‘‘katame dhammā rūpāvacarā? Heṭṭhato brahmapārisajjaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā’’tiādinā (dha. sa. 1289) nayena vuttesu rūpāvacaradhammesu pariyāpanno. Tatrāyaṃ vacanattho – rūpakkhandhasaṅkhātaṃ rūpaṃ ettha avacarati, na kāmoti rūpāvacaro. Rūpakkhandhopi hi rūpanti vuccati ‘‘rūpakkhandho rūpa’’ntiādīsu (yama. 1.khandhayamaka.2) viya. So pana brahmapārisajjabrahmapurohitamahābrahmānaṃ parittābhaappamāṇābhaābhassarānaṃ parittasubhaappamāṇasubhasubhakiṇhānaṃ asaññasattavehapphalānaṃ avihātappasudassasudassīakaniṭṭhānañca vasena soḷasavidho padeso. So rūpāvacarasaṅkhāto padeso uttarapadalopaṃ katvā ‘‘rūpa’’nti vuccati, tasmiṃ rūpe avacaratīti rūpāvacaro. Rūpabhavo vā rūpaṃ, tasmiṃ avacaratīti rūpāvacaraṃ. Kiñcāpi hi eso samādhi kāmabhavepi avacarati, yathā pana saṅgāme avacaraṇato saṅgāmāvacaroti laddhanāmo nāgo nagare carantopi saṅgāmāvacaroti vuccati, thalacarā jalacarā ca pāṇino athale ajale ca ṭhitāpi thalacarā jalacarāti vuccanti, evamayaṃ aññattha avacarantopi rūpāvacaroti vutto. Apica rūpabhavasaṅkhāte rūpe paṭisandhiṃ avacāretītipi rūpāvacaro. Hīnoti lāmako. Hīnuttamānaṃ majjhe bhavo majjho. Majjhimotipi pāṭho, soyevattho. Padhānabhāvaṃ nīto paṇīto, uttamoti attho. Ete pana āyūhanavasena veditabbā. Yassa hi āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ vā cittaṃ vā vīmaṃsā vā, so hīno nāma. Yassa te dhammā majjhimā, so majjhimo. Yassa paṇītā, so paṇīto. Uppāditamatto vā hīno, nātisubhāvito majjhimo, atisubhāvito vasippatto paṇīto. Arūpāvacaro rūpāvacare vuttanayānusārena veditabbo.

Suññato samādhītiādīsu ‘‘sabbe saṅkhārā aniccā dukkhā anattā’’ti vipassanāpaṭipāṭiyā vipassantassa anattānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā attavirahitesu saṅkhāresu suññato pavattā, tasmā suññatā nāma hoti. Tāya siddho ariyamaggasamādhi suññato samādhi nāma hoti, suññatavasena pavattasamādhīti attho. Vipassanāya pavattākārena hi so pavattati. Aniccānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā niccanimittapaṭipakkhavasena pavattā, tasmā animittā nāma hoti. Tāya siddho ariyamaggasamādhi animitto samādhi nāma hoti, niccanimittavirahito samādhīti attho. Vipassanāya pavattākārena hi so pavattati. Dukkhānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā paṇidhipaṭipakkhavasena pavattā, tasmā appaṇihitā nāma hoti. Tāya siddho ariyamaggasamādhi appaṇihito samādhi nāma hoti, paṇidhivirahito samādhīti attho. Vipassanāya pavattākārena hi so pavattati. Tādisā eva tayo phalasamādhayopi etehiyeva tīhi samādhīhi gahitā hontīti veditabbā. Lokuttarasamādhīnaṃ pana paṇītattā hīnādibhedo na uddhaṭo.

Dasake uddhumātakasaññāvasenātiādīsu bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ, paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ, paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa, pubbasannicayaṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vicchiddaṃ vuccati dvidhā chindanena apadhāritaṃ, vicchiddameva vicchiddakaṃ, paṭikūlattā vā kucchitaṃ vicchiddanti vicchiddakaṃ. Vemajjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca etto ca vividhākārena soṇasiṅgālādīhi khāyitanti vikkhāyitaṃ, vikhāyitanti vattabbe vikkhāyitanti vuttaṃ. Vikkhāyitameva vikkhāyitakaṃ, paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhaṃ khittaṃ vikkhittaṃ, vikkhittameva vikkhittakaṃ, paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ. Aññena hatthaṃ aññena pādaṃ aññena sīsanti evaṃ tato tato khittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ. Kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayena vikkhittassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati vikkhipati ito cito ca paggharatīti lohitakaṃ. Paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ. Puḷavā vuccanti kimayo, puḷave kiratīti puḷavakaṃ. Kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ. Aṭṭhiyeva aṭṭhikaṃ, paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ. Aṭṭhisaṅkhalikāyapi ekaṭṭhikassapi etaṃ adhivacanaṃ. Imāni ca pana uddhumātakādīni nissāya uppannanimittānampi nimittesu paṭiladdhajjhānānampi etāneva nāmāni. Idha pana uddhumātakanimitte paṭikūlākāragāhikā appanāvasena uppannā saññā uddhumātakasaññā, tassā uddhumātakasaññāya vasena uddhumātakasaññāvasena. Sesesupi eseva nayo. Pañcapaññāsa samādhīti ekakādivasena vuttā.

44. Evaṃ ekakādivasena samādhippabhedaṃ dassetvā idāni aññenapi pariyāyena samādhiṃ dassetukāmo apicāti aññaṃ pariyāyārambhaṃ dassetvā pañcavīsatītiādimāha. Tattha samādhissa samādhiṭṭhāti samādhissa samādhibhāve sabhāvā, yehi sabhāvehi so samādhi hoti, te tasmiṃ atthā nāma. Pariggahaṭṭhena samādhīti saddhādīhi indriyehi pariggahitattā tasmā pariggahitasabhāvena samādhi. Tāneva ca indriyāni aññamaññaparivārāni honti, bhāvanāpāripūriyā paripuṇṇāni ca honti. Tasmā parivāraṭṭhena paripūraṭṭhena samādhi. Tesaṃyeva samādhivasena ekārammaṇamapekkhitvā ekaggaṭṭhena, nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭhena, lokuttarasseva mahatā vīriyabalapaggahena pattabbattā lokuttaramaggasseva ca parihānivasena visārābhāvato heṭṭhā gahitapaggahaṭṭhaavisāraṭṭhā idha na gahitāti veditabbā. Kilesakālussiyassābhāvena anāvilaṭṭhena samādhi. Avikampattā aniñjanaṭṭhena samādhi. Vikkhambhanavasena samucchedavasena vā kilesehi vimuttattā ārammaṇe ca adhimuttattā vimuttaṭṭhena samādhi.

Ekattupaṭṭhānavasenacittassa ṭhitattāti samādhiyogeneva ekārammaṇe bhusaṃ patiṭṭhānavasena cittassa ārammaṇe niccalabhāvena patiṭṭhitattā. Aṭṭhasu yugalesu esati nesati, ādiyati nādiyati, paṭipajjati na paṭipajjatīti imāni tīṇi yugalāni appanāvīthito pubbabhāge upacārassa mudumajjhādhimattatāvasena vuttānīti veditabbāni, jhāyati jhāpetīti idaṃ appanāvīthiyaṃ upacāravasena veditabbaṃ. Esitattā nesitattā, ādinnattā anādinnattā, paṭipannattā nappaṭipannattā, jhātattā na jhāpitattāti imāni cattāri yugalāni appanāvasena vuttānīti veditabbāni.

Tattha samaṃ esatīti samādhītiādīsu samanti appanaṃ. Sā hi paccanīkadhamme sameti nāsetīti samā, paccanīkavisamābhāvato vā samabhūtāti samā. Taṃ samaṃ esati ajjhāsayavasena gavesati. Itisaddo kāraṇattho, yasmā samaṃ esati, tasmā samādhīti attho. Visamaṃ nesatīti taṃ taṃ jhānapaccanīkasaṅkhātaṃ visamaṃ na esati. Mudubhūto hi pubbabhāgasamādhi ādibhūtattā samaṃ esati, visamaṃ nesati nāma. Majjhimabhūto thirabhūtattā samaṃ ādiyati, visamaṃ nādiyati nāma. Adhimattabhūto appanāvīthiyā āsannabhūtattā samaṃ paṭipajjati, visamaṃ nappaṭipajjati nāma. Samaṃ jhāyatīti bhāvanapuṃsakavacanaṃ, samaṃ hutvā jhāyati, samena vā ākārena jhāyatīti attho. Appanāvīthiyañhi samādhi paccanīkadhammavigamena santattā, santāya appanāya anukūlabhāvena ca ṭhitattā samenākārena pavattati. Jhāyatīti ca pajjalatīti attho ‘‘ete maṇḍalamāḷe dīpā jhāyanti (dī. ni. 1.159) sabbarattiṃ, sabbarattiyo ca telappadīpo jhāyati, telappadīpo cettha jhāyeyyā’’tiādīsu (saṃ. ni. 4.255-256) viya. Samaṃ jāyatītipi pāṭho , samenākārena uppajjatīti attho. Jhāyati jhāpetīti yugalattā pana purimapāṭhova sundarataro. Jhāpetīti ca dahatīti attho. So hi samādhipaccanīkadhamme dūratarakaraṇena dahati nāma. Esanānesanādīnaṃ pana appanāya siddhattā ‘‘esitattā nesitattā’’tiādīhi appanāsamādhi vutto. Samaṃ jhātattāti samaṃ jalitattā. Samaṃ jātattātipi pāṭho. Iti imesaṃ aṭṭhannaṃ yugalānaṃ vasena soḷasa, purimā ca navāti ime pañcavīsati samādhissa samādhiṭṭhā.

Samoca hito ca sukho cāti samādhīti idaṃ pana pañcavīsatiyā ākārehi sādhitassa samādhissa atthasādhanatthaṃ vuttaṃ. Tattha samoti samasaddassa, saṃsaddassa vā attho. So hi paccanīkakkhobhavisamavirahitattā samo. Hitoti ādhisaddassa attho, ārammaṇe āhito niccalabhāvakaraṇena patiṭṭhāpitoti adhippāyo. Ubhayena samo ca āhito cāti samādhīti vuttaṃ hoti. Sukhoti santaṭṭhena sukho. ‘‘Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti (ma. ni. 2.88) ca ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti ca vuttattā tena santatthena sukhasaddena upekkhāsahagatasamādhipi gahito hoti. Aniyāmena hi sabbasamādhayo idha vuccanti. Tena ca sukhasaddena āhitabhāvassa kāraṇaṃ vuttaṃ hoti. Yasmā santo, tasmā ekārammaṇe āhitoti adhippāyo veditabboti.

Samādhibhāvanāmayañāṇaniddesavaṇṇanā niṭṭhitā.

4. Dhammaṭṭhitiñāṇaniddesavaṇṇanā

45. Dhammaṭṭhitiñāṇaniddese avijjāsaṅkhārānaṃ uppādaṭṭhitītiādīsu tiṭṭhanti etāya saṅkhārāti ṭhiti. Kā sā? Avijjā. Sā hi saṅkhārānaṃ uppādāya nibbattiyā ṭhiti kāraṇanti uppādaṭṭhiti. Uppannānaṃ pavattiyāpi kāraṇanti pavattaṭṭhiti. Kiñcāpi hi janakapaccayassa jananakkhaṇeyeva kiccānubhāvo hoti, tena pana janitānaṃyeva pavattattā sakakkhaṇe pavattiyāpi kāraṇaṃ nāma hoti, santativasena vā pavattiyā kāraṇanti attho . Pavattanti ca napuṃsake bhāvavacanametaṃ, tasmā pavattaṃ pavattīti atthato ekaṃ. Pavattisaddassa pana pākaṭattā tena yojetvā attho vutto. Bhāvepi ṭhitisaddassa sijjhanato na idha bhāve ṭhitisaddo, kāraṇe ṭhitisaddoti dassanattaṃ nimittaṭṭhitīti vuttaṃ, nimittabhūtā ṭhitīti attho, kāraṇabhūtāti vuttaṃ hoti. Na kevalaṃ nimittamattaṃ hoti, atha kho saṅkhārajanane sabyāpārā viya hutvā āyūhati vāyamatīti paccayasamatthataṃ dassento āyūhanaṭṭhitīti āha, āyūhanabhūtā ṭhitīti attho. Yasmā avijjā saṅkhāre uppādayamānā uppāde saṃyojeti nāma, ghaṭetīti attho. Saṅkhāre pavattayamānā pavattiyaṃ palibundhati nāma, bandhatīti attho. Tasmā saññogaṭṭhiti palibodhaṭṭhitīti vuttā. Saññogabhūtā ṭhiti, palibodhabhūtā ṭhitīti attho. Yasmā avijjāva saṅkhāre uppādayamānā uppādāya pavattiyā ca mūlakāraṇaṭṭhena samudayo nāma, samudayabhūtā ṭhitīti samudayaṭṭhiti, mūlakāraṇabhūtā ṭhitīti attho. Avijjāva saṅkhārānaṃ uppāde janakapaccayattā, pavattiyaṃ upatthambhakapaccayattā hetuṭṭhiti paccayaṭṭhitīti vuttā, hetubhūtā ṭhiti, paccayabhūtā ṭhitīti attho. Janakapaccayo hi hetūti, upatthambhako paccayoti vuccati. Evaṃ sesesupi yojetabbaṃ.

Bhavojātiyā, jāti jarāmaraṇassāti ettha pana uppādaṭṭhiti saññogaṭṭhiti hetuṭṭhitīti uppādavasena yojitāni padāni jātijarāmaraṇavantānaṃ khandhānaṃ vasena pariyāyena vuttānīti veditabbāni. Keci pana ‘‘uppādāya ṭhiti uppādaṭṭhitī’’ti evamādinā nayenettha atthaṃ vaṇṇayanti. Avijjā paccayoti avijjāya saṅkhārānaṃ paccayabhāvaṃ apekkhitvā vuttaṃ. Avijjāyapi paccayasambhūtattā tassā api paccayapariggahaṇadassanatthaṃ ubhopete dhammā paccayasamuppannāti paccayapariggahe paññāti vuttaṃ. Evaṃ sesesupi yojetabbaṃ. Jāti paccayo, jarāmaraṇaṃ paccayasamuppannanti pana pariyāyena vuttaṃ. Atītampi addhānanti atikkantampi kālaṃ. Anāgatampi addhānanti appattampi kālaṃ. Ubhayatthāpi accantasaṃyogatthe upayogavacanaṃ.

46. Idāni navākāravārānantaraṃ te navākāre vihāya hetupaṭiccapaccayapadeheva yojetvā avijjā hetu, saṅkhārā hetusamuppannātiādayo tayo vārā niddiṭṭhā. Navākāravāre janakaupatthambhakavasena paccayo vutto. Idha pana hetuvārassa paccayavārassa ca visuṃ āgatattā hetūti janakapaccayattaṃ, paccayoti upatthambhakapaccayattaṃ veditabbaṃ ekekassāpi avijjādikassa paccayassa ubhayathā sambhavato. Paṭiccavāre avijjā paṭiccāti attano uppāde saṅkhārānaṃ avijjāpekkhattā saṅkhārehi avijjā paṭimukhaṃ etabbā gantabbāti paṭiccā. Etena avijjāya saṅkhāruppādanasamatthatā vuttā hoti. Saṅkhārā paṭiccasamuppannāti saṅkhārā avijjaṃ paṭicca tadabhimukhaṃ pavattanato paṭimukhaṃ katvā na vihāya samaṃ uppannā. Evaṃ sesesupi liṅgānurūpena yojetabbaṃ. Avijjā paṭiccāti ussukkavasena vā pāṭho, attho panettha avijjā attano paccaye paṭicca pavattāti pāṭhasesavasena yojetabbo. Evaṃ sesesupi. Catūsupi ca etesu vāresu dvādasannaṃ paṭiccasamuppādaṅgānaṃ paccayasseva vasena dhammaṭṭhitiñāṇassa niddisitabbattā avijjādīnaṃ ekādasannaṃyeva aṅgānaṃ vasena dhammaṭṭhitiñāṇaṃ niddiṭṭhaṃ, jarāmaraṇassa pana ante ṭhitattā tassa vasena na niddiṭṭhaṃ. Jarāmaraṇassāpi sokaparidevadukkhadomanassupāyāsānaṃ paccayattā jarāmaraṇaṃ tesaṃ paccayaṃ katvā upaparikkhamānassa tassāpi jarāmaraṇassa vasena dhammaṭṭhitiñāṇaṃ yujjateva.

47. Idāni tāneva dvādasa paṭiccasamuppādaṅgāni vīsatiākāravasena vibhajitvā catusaṅkhepatiyaddhatisandhiyo dassetvā dhammaṭṭhitiñāṇaṃ niddisitukāmo purimakammabhavasmintiādimāha. Tattha purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karontassa purimacetanāyo, yathā ‘‘dānaṃ dassāmī’’ti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanā saṅkhārā nāma, sattamajavane cetanā bhavo. Yā kāci vā pana cetanā bhavo, taṃsampayuttā āyūhanā saṅkhārā nāma.

Nikanti taṇhāti yā kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ ‘‘imasmiṃ nāma kamme kate kāmā sampajjantī’’ti vā ‘‘idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmī’’ti vā ‘‘attā ucchinno suucchinno hotī’’ti vā ‘‘sukhī hotiṃ vigatapariḷāho’’ti vā ‘‘sīlabbataṃ sukhena paripūratī’’ti vā pavattaṃ upagamanaṃ daḷhagahaṇaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasāne vuttā cetanā bhavo nāma. Purimakammabhavasminti atītajātiyā kammabhave kariyamāne pavattā. Idha paṭisandhiyā paccayāti paccuppannapaṭisandhiyā paccayabhūtā.

Idha paṭisandhi viññāṇanti yaṃ paccuppannabhavassa bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisanaṃ viya, idaṃ nāmarūpaṃ. Pasādo āyatananti yo pasannabhāvo, idaṃ āyatanaṃ. Jātiggahaṇena ekavacanaṃ kataṃ. Etena cakkhādīni pañcāyatanāni vuttāni. ‘‘Pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49) ettha bhavaṅgacittaṃ adhippetanti vacanato idhāpi manāyatanassa vipākabhūtattā, tassa ca kilesakālussiyābhāvena pasannattā pasādavacanena manāyatanampi vuttanti veditabbaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena saha uppannaṃ vipākavedayitaṃ, ayaṃ vedanā. Idhupapattibhavasmiṃ purekatassa kammassa paccayāti paccuppanne vipākabhave atītajātiyaṃ katassa kammassa paccayena pavattantīti attho.

Idha paripakkattā āyatanānanti paripakkāyatanassa kammakaraṇakāle mohādayo dassitā. Āyatiṃ paṭisandhiyāti anāgate paṭisandhiyā. Āyatiṃ paṭisandhi viññāṇantiādīni vuttatthāni.

Kathaṃ pana dvādasahi paṭiccasamuppādaṅgehi ime vīsati ākārā gahitā hontīti? Avijjā saṅkhārāti ime dve atītahetuyo sarūpato vuttā. Yasmā pana avidvā paritassati, paritassito upādiyati, tassupādānapaccayā bhavo, tasmā tehi dvīhi gahitehi taṇhupādānabhavāpi gahitāva honti. Paccuppanne viññāṇanāmarūpasaḷāyatanaphassavedanā sarūpato vuttāyeva. Taṇhupādānabhavā paccuppannahetuyo sarūpato vuttā . Bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhupādānaggahaṇena ca taṃsampayuttā. Yāya vā mūḷho kammaṃ karoti, sā avijjā gahitāva hoti. Anāgate jāti jarāmaraṇanti dve sarūpena vuttāni, jātijarāmaraṇaggahaṇeneva pana viññāṇādīni pañca anāgataphalāni gahitāneva honti. Tesaṃyeva hi jātijarāmaraṇānīti evaṃ dvādasahi aṅgehi vīsati ākārā gahitā honti.

‘‘Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcaka’’nti. –

Gāthāya ayamevattho vutto. Itimeti iti ime. Iti imeti vā pāṭho.

Catusaṅkhepeti caturo rāsī. Atīte pañca hetudhammā eko hetusaṅkhepo, paccuppanne pañca phaladhammā eko phalasaṅkhepo, paccuppanne pañca hetudhammā eko hetusaṅkhepo, anāgate pañca phaladhammā eko phalasaṅkhepo.

Tayo addheti tayo kāle. Paṭhamapañcakavasena atītakālo, dutiyatatiyapañcakavasena paccuppannakālo, catutthapañcakavasena anāgatakālo veditabbo.

Tisandhinti tayo sandhayo assāti tisandhi, taṃ tisandhiṃ. Atītahetupaccuppannaphalānamantarā eko hetuphalasandhi, paccuppannaphalaanāgatahetūnamantarā eko phalahetusandhi, paccuppannahetuanāgataphalānamantarā eko hetuphalasandhi.

Paṭiccasamuppādapāḷiyaṃ sarūpato āgatavasena pana avijjāsaṅkhārā eko saṅkhepo, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇaṃ catuttho. Avijjāsaṅkhārāti dve aṅgāni atītakālāni, viññāṇādīni bhavāvasānāni aṭṭha paccuppannakālāni , jātijarāmaraṇanti dve anāgatakālāni. Saṅkhāraviññāṇānaṃ antarā eko hetuphalasandhi, vedanātaṇhānamantarā eko phalahetusandhi, bhavajātīnamantarā eko hetuphalasandhi.

Vīsatiyāākārehīti vīsatiyā koṭṭhāsehi. Catusaṅkhepe ca tayo addhe ca tisandhiṃ paṭiccasamuppādañca vīsatiyā ākārehi jānātīti sambandho.

Jānātīti sutānusārena bhāvanārambhañāṇena jānāti. Passatīti ñātameva cakkhunā diṭṭhaṃ viya hatthatale āmalakaṃ viya ca phuṭaṃ katvā ñāṇeneva passati. Aññātīti diṭṭhamariyādeneva āsevanaṃ karonto ñāṇeneva jānāti. Mariyādattho hi ettha ākāro. Paṭivijjhatīti bhāvanāpāripūriyā niṭṭhaṃ pāpento ñāṇeneva paṭivedhaṃ karoti. Salakkhaṇavasena vā jānāti, sarasavasena passati, paccupaṭṭhānavasena aññāti, padaṭṭhānavasena paṭivijjhati.

Tattha paṭiccasamuppādoti paccayadhammā veditabbā. Paṭiccasamuppannā dhammāti tehi tehi paccayehi nibbattadhammā. Kathamidaṃ jānitabbanti ce? Bhagavato vacanena. Bhagavatā hi paṭiccasamuppādapaṭiccasamuppannadhammadesanāsutte –

‘‘Katamo ca, bhikkhave, paṭiccasamuppādo, jātipaccayā, bhikkhave, jarāmaraṇaṃ, uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti ‘passathā’ti cāha. Jātipaccayā, bhikkhave, jarāmaraṇaṃ, bhavapaccayā, bhikkhave, jāti…pe… avijjāpaccayā, bhikkhave, saṅkhārā. Uppādā vā tathāgatānaṃ…pe… uttānīkaroti ‘passathā’ti cāha. Avijjāpaccayā, bhikkhave, saṅkhārā. Iti kho, bhikkhave, yā tatrata thatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo’’ti (saṃ. ni. 2.20) –

Evaṃ paṭiccasamuppādaṃ desentena tathatādīhi vevacanehi paccayadhammāva paṭiccasamuppādoti vuttā. Tasmā jarāmaraṇādīnaṃ paccayalakkhaṇo paṭiccasamuppādo, dukkhānubandhanaraso kummaggapaccupaṭṭhāno, ayampi sapaccayattā attano visesapaccayapadaṭṭhāno.

Uppādāvā anuppādā vāti uppāde vā anuppāde vā, tathāgatesu uppannesupi anuppannesupīti attho. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jātijarāmaraṇassa paccayo na hotīti attho. Dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti jātipaccayoyeva. Jātipaccayena hi jarāmaraṇasaṅkhāto paccayasamuppannadhammo tadāyattatāya tiṭṭhati, jātipaccayova jarāmaraṇadhammaṃ niyameti, tasmā jāti ‘‘dhammaṭṭhitatā dhammaniyāmatā’’ti vuccati. Jātiyeva imassa jarāmaraṇassa paccayoti idappaccayo, idappaccayova idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Iti khoti evaṃ kho. Yā tatrāti yā tesu ‘‘jātipaccayā jarāmaraṇa’’ntiādīsu . So panāyaṃ paṭiccasamuppādo tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattanadhammānaṃ asambhavābhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, yathāvuttānaṃ etesaṃ jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho – imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbanti.

Dhammaṭṭhitiñāṇaniddesavaṇṇanā niṭṭhitā.

5. Sammasanañāṇaniddesavaṇṇanā

48. Sammasanañāṇaniddese yaṃ kiñcīti anavasesapariyādānaṃ. Rūpanti atippasaṅganiyamanaṃ. Evaṃ padadvayenāpi rūpassa asesapariggaho kato hoti. Athassa atītādinā vibhāgaṃ ārabhati. Tañhi kiñci atītaṃ kiñci anāgatādibhedanti. Esa nayo vedanādīsupi. Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti, tathā anāgatapaccuppannaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhaṃ anāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgaekautusamuṭṭhānaṃ ekāhārasamuṭṭhānañca pubbāpariyabhāvena vattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ, kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaññeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhanavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattindivādīsu samayesu santānavasena pavattamānaṃ taṃ taṃ samayaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇavasena uppādādikhaṇattayapariyāpannaṃ paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Apica atikkantahetupaccayakiccaṃ atītaṃ, niṭṭhitahetukiccamaniṭṭhitapaccayakiccaṃ paccuppannaṃ, ubhayakiccamasampattaṃ anāgataṃ. Sakiccakkhaṇe vā paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Ettha ca khaṇādikathāva nippariyāyā sesā sapariyāyā.

Ajjhattanti pañcasupi khandhesu idha niyakajjhattaṃ adhippetaṃ, tasmā attano santāne pavattaṃ pāṭipuggalikaṃ rūpaṃ ajjhattanti veditabbaṃ. Tato bahibhūtaṃ pana indriyabaddhaṃ vā anindriyabaddhaṃ vā rūpaṃ bahiddhā nāma. Oḷārikanti cakkhusotaghānajivhākāyarūpasaddagandharasaphoṭṭhabbasaṅkhātā pathavītejovāyo cāti dvādasavidhaṃ rūpaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ. Sesaṃ pana āpodhātu itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu ojā ākāsadhātu kāyaviññatti vacīviññatti rūpassa lahutā mudutā kammaññatā upacayo santati jaratā aniccatāti soḷasavidhaṃ rūpaṃ ghaṭṭanavasena agahetabbato sukhumaṃ. Hīnaṃ vā paṇītaṃ vāti ettha hīnapaṇītabhāvo pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Nippariyāyato pana yattha akusalavipākaṃ uppajjati, taṃ hīnaṃ. Yattha kusalavipākaṃ, taṃ paṇītaṃ. Yaṃ dūre santike vāti ettha yaṃ sukhumaṃ, tadeva duppaṭivijjhasabhāvattā dūre. Yaṃ oḷārikaṃ, tadeva suppaṭivijjhasabhāvattā santike.

Sabbaṃrūpaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasananti ettha ayaṃ bhikkhu ‘‘yaṃ kiñci rūpa’’nti evaṃ aniyamaniddiṭṭhaṃ sabbampi rūpaṃ atītattikena ceva catūhi ajjhattādidukehi cāti ekādasahi okāsehi paricchinditvā sabbaṃ rūpaṃ aniccato vavattheti aniccanti sammasati. Kathaṃ? Parato vuttanayena. Vuttañhetaṃ – ‘‘rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhenā’’ti (paṭi. ma. 1.48). Tasmā esa yaṃ atītaṃ rūpaṃ, taṃ yasmā atīteyeva khīṇaṃ, nayimaṃ bhavaṃ sampattanti aniccaṃ khayaṭṭhena, yaṃ anāgataṃ rūpaṃ anantarabhave nibbattissati, tampi tattheva khīyissati, na tato paraṃ bhavaṃ gamissatīti aniccaṃ khayaṭṭhena, yaṃ paccuppannaṃ rūpaṃ, taṃ idheva khīyati, na ito gacchatīti aniccaṃ khayaṭṭhena, yaṃ ajjhattaṃ rūpaṃ, tampi ajjhattameva khīyati, na bahiddhābhāvaṃ gacchatīti aniccaṃ khayaṭṭhena, yaṃ bahiddhā oḷārikaṃ sukhumaṃ hīnaṃ paṇītaṃ dūre santike, tampi ettheva khīyati, na dūrabhāvaṃ gacchatīti aniccaṃ khayaṭṭhenāti sammasati. Idaṃ sabbampi ‘‘aniccaṃ khayaṭṭhenā’’ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti.

Sabbameva cetaṃ dukkhaṃ bhayaṭṭhenāti sammasati. Bhayaṭṭhenāti sappaṭibhayatāya. Yañhi aniccaṃ, taṃ bhayāvahaṃ hoti sīhopamasutte (a. ni. 4.33; saṃ. ni. 3.78) devānaṃ viya. Iti idampi ‘‘dukkhaṃ bhayaṭṭhenā’’ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti.

Yathā ca dukkhaṃ, evaṃ sabbampi taṃ anattā asārakaṭṭhenāti sammasati. Asārakaṭṭhenāti ‘‘attā nivāsī kārako vedako sayaṃvasī’’ti evaṃ parikappitassa attasārassa abhāvena. Yañhi aniccaṃ dukkhaṃ, attanopi aniccataṃ vā udayabbayapīḷanaṃ vā vāretuṃ na sakkoti, kuto tassa kārakādibhāvo. Tenāha – ‘‘rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā’’tiādi (saṃ. ni. 3.59). Iti idaṃ ‘‘anattā asārakaṭṭhenā’’ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti. Eseva nayo vedanādīsu. Iti ekekasmiṃ khandhe ekādasa ekādasa katvā pañcasu khandhesu pañcapaññāsa sammasanāni honti, aniccato pañcapaññāsa , dukkhato pañcapaññāsa, anattato pañcapaññāsāti tividhānupassanāvasena sabbāni pañcasaṭṭhisatasammasanāni honti.

Keci pana ‘‘sabbaṃ rūpaṃ, sabbaṃ vedanaṃ, sabbaṃ saññaṃ, sabbe saṅkhāre, sabbaṃ viññāṇanti padampi pakkhipitvā ekekasmiṃ khandhe dvādasa dvādasa katvā pañcasu saṭṭhi, anupassanāto asītisatasammasanānī’’ti vadanti.

Atītādivibhāge panettha santativasena khaṇādivasena ca vedanāya atītānāgatapaccuppannabhāvo veditabbo. Tattha santativasena ekavīthiekajavanaekasamāpattipariyāpannā ekavidhavisayasamāyogappavattā ca paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇādivasena khaṇattayapariyāpannā pubbantāparantamajjhagatā sakiccañca kurumānā vedanā paccuppannā, tato pubbe atītā, pacchā anāgatā. Ajjhattabahiddhābhedo niyakajjhattavaseneva veditabbo.

Oḷārikasukhumabhāvo ‘‘akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā’’tiādinā (vibha. 4) nayena vibhaṅge vuttena jātisabhāvapuggalalokiyalokuttaravasena veditabbo. Jātivasena tāva akusalā vedanā sāvajjakiriyahetuto, kilesasantāpabhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato saussāhato savipākato kilesasantāpabhāvato sāvajjato ca vipākābyākatāya oḷārikā, savipākato kilesasantāpabhāvato sabyābajjhato sāvajjato ca kiriyābyākatāya oḷārikā. Kusalābyākatā pana vuttavipariyāyato akusalāya vedanāya sukhumā. Dvepi kusalākusalā vedanā sabyāpārato saussāhato savipākato ca yathāyogaṃ duvidhāyapi abyākatāya oḷārikā, vuttavipariyāyena duvidhāpi abyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā.

Sabhāvavasena pana dukkhā vedanā nirassādato savipphārato khobhakaraṇato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato santato paṇītato manāpato majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato ubbejanīyato khobhakaraṇato pākaṭato ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā veditabbā.

Puggalavasena pana asamāpannassa vedanā nānārammaṇe vikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārikasukhumatā veditabbā.

Lokiyalokuttaravasena pana sāsavā vedanā lokiyā, sā āsavuppattihetuto oghaniyato yoganiyato ganthaniyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjanasādhāraṇato ca anāsavāya oḷārikā, anāsavā ca vipariyāyena sāsavāya sukhumā. Evaṃ lokiyalokuttaravasena oḷārikasukhumatā veditabbā.

Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakāyaviññāṇasampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttañhetaṃ –

‘‘Abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā. Samāpannassa vedanā sukhumā, asamāpannassa vedanā oḷārikā. Anāsavā vedanā sukhumā, sāsavā vedanā oḷārikā’’ti (vibha. 11).

Yathā ca dukkhā vedanā, evaṃ sukhādayopi. Tāpi hi jātivasena oḷārikā, sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ, abyākatā jātivasena kusalākusalāhi sukhumā. Tattha katamā abyākatā? Kiṃ dukkhā? Kiṃ sukhā? Kiṃ samāpannassa? Kiṃ asamāpannassa? Kiṃ sāsavā? Kiṃ anāsavāti? Evaṃ sabhāvādibhedo na parāmasitabbo. Esa nayo sabbattha.

Apica ‘‘taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikā sukhumā daṭṭhabbā’’ti vacanato akusalādīsupi lobhasahagatāya dosasahagatā vedanā aggi viya nissayadahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā. Avisesena ca akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā.

Apica kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā, tato arūpāvacarā, tato lokuttarā. Kāmāvacarā ca dānamayā oḷārikā, sīlamayā sukhumā. Sīlamayāpi oḷārikā, tato bhāvanāmayā sukhumā. Bhāvanāmayāpi duhetukā oḷārikā, tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā . Rūpāvacarā ca paṭhamajjhānikā oḷārikā…pe… pañcamajjhānikā sukhumāva. Arūpāvacarā ca ākāsānañcāyatanasampayuttā oḷārikā…pe… nevasaññānāsaññāyatanasampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasampayuttā oḷārikā…pe… arahattamaggasampayuttā sukhumāva. Esa nayo taṃtaṃbhūmivipākakiriyāvedanāsu dukkhādiasamāpannādisāsavādivasena vuttavedanāsu ca. Okāsavasena vāpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā…pe… paranimmitavasavattīsu sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnapaṇītabhede yā oḷārikā, sā hīnā. Yā ca sukhumā, sā paṇītāti daṭṭhabbā.

Dūrasantikapade pana ‘‘akusalā vedanā kusalābyākatāhi vedanāhi dūre, akusalā vedanā akusalāya vedanāya santike’’tiādinā (vibha. 13) nayena vibhaṅge vibhattā. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalābyākatāhi dūre, tathā kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato saṃsaṭṭhato sarikkhato ca akusalāya santiketi idaṃ vedanāya atītādivibhāge vitthārakathāmukhaṃ. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi etaṃ evameva veditabbaṃ.

Ye panettha vedanādīsu cakkhu…pe… jarāmaraṇanti peyyālena saṃkhittesu ca dhammesu lokuttaradhammā āgatā, te asammasanūpagattā imasmiṃ adhikāre na gahetabbā. Te pana kevalaṃ tena tena padena saṅgahitadhammadassanavasena ca abhiññeyyaniddese āgatanayena ca vuttā. Yepi ca sammasanūpagā, tesu ye yassa pākaṭā honti, sukhena pariggahaṃ gacchanti, tesu tena sammasanaṃ ārabhitabbaṃ. Jātijarāmaraṇavasena visuṃ sammasanābhāvepi jātijarāmaraṇavantesuyeva pana sammasitesu tānipi sammasitāni hontīti pariyāyena tesampi vasena sammasanaṃ vuttanti veditabbaṃ. Atītānāgatapaccuppannaṃ aniccato vavatthetītiādinā nayena atītattikasseva ca vasena sammasanassa vuttattā ajjhattādibhedaṃ anāmasitvāpi atītattikasseva vasena paricchinditvāpi aniccādito sammasanaṃ kātabbameva.

Yaṃ pana aniccaṃ, taṃ yasmā niyamato saṅkhatādibhedaṃ hoti, tenassa pariyāyadassanatthaṃ, nānākārehi vā manasikārappavattidassanatthaṃ rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatantiādimāha . Tañhi hutvā abhāvaṭṭhena aniccaṃ, aniccantikatāya ādiantavantatāya vā aniccaṃ. Paccayehi samāgantvā katattā saṅkhataṃ. Paccaye paṭicca nissāya samaṃ, saha vā uppannattā paṭiccasamuppannaṃ. Etena paccayehi katepi paccayānaṃ abyāpārataṃ dasseti. Khayadhammanti khīyanadhammaṃ khīyanapakatikaṃ. Vayadhammanti nassanadhammaṃ. Nayidaṃ mandībhāvakkhayavasena khayadhammaṃ, kevalaṃ vigamanapakatikaṃ. Pahūtassa mandībhāvopi hi loke khayoti vuccati. Virāgadhammanti nayidaṃ kuhiñci gamanavasena vayadhammaṃ, kevalaṃ sabhāvātikkamanapakatikaṃ. ‘‘Virāgo nāma jigucchanaṃ vā samatikkamo vā’’ti hi vuttaṃ. Nirodhadhammanti nayidaṃ sabhāvātikkamena punarāvattidhammaṃ, kevalaṃ apunarāvattinirodhena nirujjhanapakatikanti purimapurimapadassa atthavivaraṇavasena pacchimapacchimapadaṃ vuttanti veditabbaṃ.

Atha vā ekabhavapariyāpannarūpabhaṅgavasena khayadhammaṃ, ekasantatipariyāpannarūpakkhayavasena vayadhammaṃ, rūpassa khaṇabhaṅgavasena virāgadhammaṃ, tiṇṇampi apunappavattivasena nirodhadhammantipi yojetabbaṃ.

Jarāmaraṇaṃ aniccantiādīsu jarāmaraṇaṃ na aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo. Antarapeyyāle jātiyāpi aniccāditāya eseva nayo.

Jātipaccayā jarāmaraṇantiādi na vipassanāvasena vuttaṃ, kevalaṃ paṭiccasamuppādassa ekekaaṅgavasena saṅkhipitvā vavatthānato sammasanañāṇaṃ nāma hotīti pariyāyena vuttaṃ. Na panetaṃ kalāpasammasanañāṇaṃ dhammaṭṭhitiñāṇameva taṃ hotīti. Asati jātiyāti liṅgavipallāso kato, asatiyā jātiyāti vuttaṃ hoti. Asati saṅkhāresūti vacanavipallāso kato, asantesu saṅkhāresūti vuttaṃ hoti. Bhavapaccayā jāti, asatītiādi ‘‘bhavapaccayā jāti, asati bhave natthi jātī’’tiādinā nayena yojetabbaṃ.

Sammasanañāṇaniddesavaṇṇanā niṭṭhitā.

6. Udayabbayañāṇaniddesavaṇṇanā

49. Idāni anantaraṃ vuttassa sammasanañāṇassa nānānayehi bhāvanāthirakaraṇena pāraṃ gantvā ṭhitena aniccādito diṭṭhe saṅkhāre udayabbayena paricchinditvā aniccādito vipassanatthaṃ vuttassa udayabbayānupassanāñāṇassa niddese jātaṃ rūpantiādīsu santativasena yathāsakaṃ paccayehi nibbattaṃ rūpaṃ. Tassa jātassa rūpassa nibbattilakkhaṇaṃ jātiṃ uppādaṃ abhinavākāraṃ udayoti, vipariṇāmalakkhaṇaṃ khayaṃ bhaṅgaṃ vayoti, anupassanā punappunaṃ nisāmanā, udayabbaya anupassanāñāṇanti attho. Vedanādīsupi eseva nayo. Jātijarāmaraṇavantānaṃyeva udayabbayassa pariggahetabbattā jātijarāmaraṇānaṃ udayabbayābhāvato jātijarāmaraṇaṃ anāmasitvā jātaṃ cakkhu…pe… jāto bhavoti peyyālaṃ kataṃ. So evaṃ pañcannaṃ khandhānaṃ udayabbayaṃ passanto evaṃ jānāti ‘‘imesaṃ khandhānaṃ uppattito pubbe anuppannānaṃ rāsi vā nicayo vā natthi, uppajjamānānampi rāsito vā nicayato vā āgamanaṃ nāma natthi, nirujjhamānānampi disāvidisāgamanaṃ nāma natthi, niruddhānampi ekasmiṃ ṭhāne rāsito nicayato nidhānato avaṭṭhānaṃ nāma natthi. Yathā pana vīṇāya vādiyamānāya uppannassa saddassa neva uppattito pubbe sannicayo atthi, na uppajjamāno sannicayato āgato, na nirujjhamānassa disāvidisāgamanaṃ atthi, na niruddho katthaci sannicito tiṭṭhati, atha kho vīṇañca upavīṇañca purisassa ca tajjaṃ vāyāmaṃ paṭicca ahutvā sambhoti, hutvā paṭiveti, evaṃ sabbepi rūpārūpino dhammā ahutvā sambhonti, hutvā paṭiventī’’ti.

50. Evaṃ saṅkhepato udayabbayadassanaṃ dassetvā idāni vitthārato dassetuṃ pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passatītiādīhi rāsito gaṇanaṃ pucchitvā, pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passatītiādīhi rāsitova gaṇanaṃ vissajjetvā, puna rūpakkhandhassa udayaṃ passanto kati lakkhaṇāni passatītiādīhi vibhāgato gaṇanaṃ pucchitvā rūpakkhandhassa udayaṃ passanto pañca lakkhaṇāni passatītiādīhi vibhāgato gaṇanaṃ vissajjetvā, puna rūpakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passatītiādīhi lakkhaṇavibhāgaṃ pucchitvā vissajjanaṃ kataṃ.

Tattha avijjāsamudayā rūpasamudayoti ‘‘purimakammabhavasmiṃ moho avijjā’’ti vuttāya avijjāya sati imasmiṃ bhave rūpassa uppādo hotīti attho. Paccayasamudayaṭṭhenāti paccayassa uppannabhāvenāti attho. Avijjātaṇhākammāni cettha idha paṭisandhihetubhūtā atītapaccayā . Imesu ca tīsu gahitesu saṅkhārupādānāni gahitāneva honti. Āhārasamudayāti pavattipaccayesu kabaḷīkārāhārassa balavattā soyeva gahito. Tasmiṃ pana gahite pavattihetubhūtāni utucittānipi gahitāneva honti. Nibbattilakkhaṇanti addhāsantatikhaṇavasena rūpassa uppādaṃ, uppādoyeva saṅkhatalakkhaṇattā lakkhaṇanti ca vutto. Pañca lakkhaṇānīti avijjā taṇhā kammāhārā nibbatti cāti imāni pañca lakkhaṇāni. Avijjādayopi hi rūpassa udayo lakkhīyati etehīti lakkhaṇāni. Nibbatti pana saṅkhatalakkhaṇameva, tampi saṅkhatanti lakkhīyati etenāti lakkhaṇaṃ.

Avijjānirodhā rūpanirodhoti anāgatabhavassa paccayabhūtāya imasmiṃ bhave avijjāya arahattamaggañāṇena nirodhe kate paccayābhāvā anāgatassa rūpassa anuppādo nirodho hotīti attho. Paccayanirodhaṭṭhenāti paccayassa niruddhabhāvenāti attho. Nirodho cettha anāgatapaṭisandhipaccayānaṃ idha avijjātaṇhākammānaṃyeva nirodho. Āhāranirodhā rūpanirodhoti pavattipaccayassa kabaḷīkārāhārassa abhāve taṃsamuṭṭhānarūpābhāvo hoti. Vipariṇāmalakkhaṇanti addhāsantatikhaṇavasena rūpassa bhaṅgaṃ, bhaṅgoyeva saṅkhatalakkhaṇattā lakkhaṇanti vutto. Idha pañca lakkhaṇānīti avijjātaṇhākammāhārānaṃ abhāvanirodhā cattāri, vipariṇāmo ekanti pañca. Esa nayo vedanākkhanthādīsu. Ayaṃ pana viseso – arūpakkhandhānaṃ udayabbayadassanaṃ addhāsantativasena, na khaṇavasena. Phasso vedanāsaññāsaṅkhārakkhandhānaṃ pavattipaccayo, taṃnirodhā ca tesaṃ nirodho. Nāmarūpaṃ viññāṇakkhandhassa pavattipaccayo, taṃnirodhā ca tassa nirodhoti.

Keci panāhu – ‘‘catudhā paccayato udayabbayadassane atītādivibhāgaṃ anāmasitvāva sabbasāmaññavasena avijjādīhi udetīti uppajjamānabhāvamattaṃ gaṇhāti, na uppādaṃ. Avijjādinirodhā nirujjatīti anuppajjamānabhāvamattaṃ gaṇhāti, na bhaṅgaṃ. Khaṇato udayabbayadassane paccuppannānaṃ uppādaṃ bhaṅgaṃ gaṇhātī’’ti.

Vipassamāno pana vipassako paṭhamaṃ paccayato udayabbayaṃ manasikaritvā vipassanākāle avijjādike caturo dhamme vissajjetvā udayabbayavanteyeva khandhe gahetvā tesaṃ udayabbayaṃ passati, evañca tassa vipassakassa ‘‘evaṃ rūpādīnaṃ udayo, evaṃ vayo, evaṃ rūpādayo udenti, evaṃ ventī’’ti paccayato ca khaṇato ca vitthārena udayabbayaṃ passato ‘‘iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī’’ti ñāṇaṃ visadataraṃ hoti, saccapaṭiccasamuppādanayalakkhaṇabhedā pākaṭā honti . Yañhi so avijjādisamudayā khandhānaṃ samudayaṃ avijjādinirodhā ca khandhānaṃ nirodhaṃ passati, idamassa paccayato udayabbayadassanaṃ. Yaṃ pana nibbattilakkhaṇavipariṇāmalakkhaṇāni passanto khandhānaṃ udayabbayaṃ passati, idamassa khaṇato udayabbayadassanaṃ. Uppattikkhaṇeyeva hi nibbattilakkhaṇaṃ, bhaṅgakkhaṇe ca vipariṇāmalakkhaṇaṃ.

Iccassevaṃ paccayato ceva khaṇato ca dvedhā udayabbayaṃ passato paccayato udayadassanena samudayasaccaṃ pākaṭaṃ hoti janakāvabodhato. Khaṇato udayadassanena dukkhasaccaṃ pākaṭaṃ hoti jātidukkhāvabodhato. Paccayato vayadassanena nirodhasaccaṃ pākaṭaṃ hoti paccayānuppādena paccayavataṃ anuppādāvabodhato. Khaṇato vayadassanena dukkhasaccameva pākaṭaṃ hoti maraṇadukkhāvabodhato. Yañcassa udayabbayadassanaṃ, maggovāyaṃ lokikoti maggasaccaṃ pākaṭaṃ hoti tatra sammohavighātato.

Paccayato cassa udayadassanena anulomo paṭiccasamuppādo pākaṭo hoti ‘‘imasmiṃ sati idaṃ hotī’’ti (ma. ni. 1.404; saṃ. ni. 2.21; udā. 1) avabodhato. Paccayato vayadassanena paṭilomo paṭiccasamuppādo pākaṭo hoti ‘‘imassa nirodhā idaṃ nirujjhatī’’ti (ma. ni. 1.406; saṃ. ni. 2.21; udā. 2) avabodhato. Khaṇato pana udayabbayadassanena paṭiccasamuppannā dhammā pākaṭā honti saṅkhatalakkhaṇāvabodhato. Udayabbayavanto hi saṅkhatā, te ca paṭiccasamuppannāti.

Paccayato cassa udayadassanena ekattanayo pākaṭo hoti hetuphalasambandhena santānassa anupacchedāvabodhato. Atha suṭṭhutaraṃ ucchedadiṭṭhiṃ pajahati. Khaṇato udayadassanena nānattanayo pākaṭo hoti navanavānaṃ uppādāvabodhato. Atha suṭṭhutaraṃ sassatadiṭṭhiṃ pajahati. Paccayato cassa udayabbayadassanena abyāpāranayo pākaṭo hoti dhammānaṃ avasavattibhāvāvabodhato. Atha suṭṭhutaraṃ attadiṭṭhiṃ pajahati. Paccayato pana udayadassanena evaṃdhammatānayo pākaṭo hoti paccayānurūpena phalassuppādāvabodhato. Atha suṭṭhutaraṃ akiriyadiṭṭhiṃ pajahati.

Paccayato cassa udayadassanena anattalakkhaṇaṃ pākaṭaṃ hoti dhammānaṃ nirīhakattapaccayapaṭibaddhavuttitāvabodhato. Khaṇato udayabbayadassanena aniccalakkhaṇaṃ pākaṭaṃ hoti hutvā abhāvāvabodhato, pubbantāparantavivekāvabodhato ca. Dukkhalakkhaṇampi pākaṭaṃ hoti udayabbayehi paṭipīḷanāvabodhato. Sabhāvalakkhaṇampi pākaṭaṃ hoti udayabbayaparicchinnāvabodhato . Sabhāvalakkhaṇe saṅkhatalakkhaṇassa tāvakālikattampi pākaṭaṃ hoti, udayakkhaṇe vayassa, vayakkhaṇe ca udayassa abhāvāvabodhatoti.

Tassevaṃ pākaṭībhūtasaccapaṭiccasamuppādanayalakkhaṇabhedassa ‘‘evaṃ kira nāmime dhammā anuppannapubbā uppajjanti, uppannā nirujjhantī’’ti niccanavāva hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccanavāva, sūriyuggamane ussāvabindu viya udakapubbuḷo viya udake daṇḍarāji viya āragge sāsapo viya vijjuppādo viya ca parittaṭṭhāyino māyāmarīcisupinantaalātacakkagandhabbanagarapheṇakadaliādayo viya asārā nissārāti cāpi upaṭṭhahanti. Ettāvatā tena ‘‘vayadhammameva uppajjati, uppannañca vayaṃ upetī’’ti iminā ākārena samapaññāsa lakkhaṇāni paṭivijjhitvā ṭhitaṃ udayabbayānupassanā nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhigataṃ hoti, yassādhigamā ‘‘āraddhavipassako’’ti saṅkhaṃ gacchati. Imasmiṃ ñāṇe ṭhitassa obhāsādayo dasa vipassanūpakkilesā uppajjanti, yesaṃ uppattiyā akusalo yogāvacaro tesu maggañāṇasaññī hutvā amaggameva ‘‘maggo’’ti gaṇhāti, upakkilesajaṭājaṭito ca hoti. Kusalo pana yogāvacaro tesu vipassanaṃ āropento upakkilesajaṭaṃ vijaṭetvā ‘‘ete dhammā na maggo, upakkilesavimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo’’ti maggañca amaggañca vavatthapeti. Tassevaṃ maggañca amaggañca ñatvā ṭhitaṃ ñāṇaṃ maggāmaggañāṇadassanavisuddhi nāma.

Ettāvatā ca pana tena catunnaṃ saccānaṃ vavatthānaṃ kataṃ hoti. Kathaṃ? Nāmarūpapariggahe sati paccayapariggahasambhavato dhammaṭṭhitiñāṇavacaneneva vuttena diṭṭhivisuddhisaṅkhātena nāmarūpavavatthāpanena dukkhasaccassa vavatthānaṃ kataṃ hoti, kaṅkhāvitaraṇavisuddhisaṅkhātena paccayapariggahaṇena samudayasaccassa vavatthānaṃ, udayabbayānupassanena ca khaṇato udayabbayadassanena dukkhasaccassa vavatthānaṃ kataṃ, paccayato udayadassanena samudayasaccassa vavatthānaṃ, paccayato vayadassanena nirodhasaccassa vavatthānaṃ, yañcassa udayabbayadassanaṃ, maggovāyaṃ lokikoti tatra sammohavighātato imissañca maggāmaggañāṇadassanavisuddhiyaṃ vipassato sammā maggassa avadhāraṇena maggasaccassa vavatthānaṃ kataṃ. Evaṃ lokiyena tāva ñāṇena catunnaṃ saccānaṃ vavatthānaṃ kataṃ hotīti.

Udayabbayañāṇaniddesavaṇṇanā niṭṭhitā.

7. Bhaṅgānupassanāñāṇaniddesavaṇṇanā

51. So udayabbayānupassanāyaṃ ṭhito yogāvacaro maggāmaggavavatthāpanena upakkilesavimuttaṃ vīthipaṭipannaṃ udayabbayānupassanāñāṇaṃ ‘‘maggo’’ti ñatvā tilakkhaṇasallakkhaṇena tasseva maggassa suvisadakaraṇatthaṃ puna udayabbayānupassanaṃ ārabhitvā udayabbayena paricchinne saṅkhāre aniccādito vipassati. Evaṃ tassa taṃ ñāṇaṃ tikkhaṃ hutvā vahati, saṅkhārā lahuṃ upaṭṭhahanti, ñāṇe tikkhe vahante saṅkhāresu lahuṃ upaṭṭhahantesu uppādaṃ atikkamitvā bhaṅge eva sati santiṭṭhati. Nirodhādhimuttattā vā udayaṃ pahāya bhaṅgeyeva satiṃ upaṭṭhapeti. Etasmiṃ ṭhāne bhaṅgānupassanāñāṇaṃ uppajjati. Idāni tassa ñāṇassa niddese rūpārammaṇatā cittaṃ uppajjitvā bhijjatīti rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati. Atha vā rūpārammaṇabhāve cittaṃ uppajjitvā bhijjatīti attho. Taṃ ārammaṇaṃ paṭisaṅkhāti taṃ rūpārammaṇaṃ paṭisaṅkhāya jānitvā, khayato vayato disvāti attho. Tassa cittassa bhaṅgaṃ anupassatīti yena cittena taṃ rūpārammaṇaṃ khayato vayato diṭṭhaṃ, tassa cittassa aparena cittena bhaṅgaṃ anupassatīti attho. Tenāhu porāṇā – ‘‘ñātañca ñāṇañca ubho vipassatī’’ti. Cittanti cettha sasampayuttacittaṃ adhippetaṃ.

Anupassatīti anu anu passati, anekehi ākārehi punappunaṃ passatīti attho. Tenāha anupassatīti kathaṃ anupassati, aniccato anupassatītiādi . Tattha yasmā bhaṅgo nāma aniccatāya paramā koṭi, tasmā bhaṅgānupassako yogāvacaro sabbaṃ rūpagataṃ aniccato anupassati, no niccato. Tato aniccassa dukkhattā, dukkhassa ca anattattā, tadeva dukkhato anupassati, no sukhato. Anattato anupassati, no attato . Yasmā pana yaṃ aniccaṃ dukkhamanattā, na taṃ abhinanditabbaṃ. Yañca na abhinanditabbaṃ, na tattha rajjitabbaṃ. Tasmā esa tasmiṃ bhaṅgānupassanānusārena ‘‘aniccaṃ dukkhamanattā’’ti diṭṭhe rūpagate nibbindati, no nandati. Virajjati, no rajjati. So evaṃ virajjanto lokikeneva tāva ñāṇena rāgaṃ nirodheti, no samudeti, samudayaṃ na karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ rūpagataṃ, tathā adiṭṭhampi anvayañāṇavasena nirodheti, no samudeti. Nirodhatova manasi karoti, nirodhamevassa passati, no samudayanti attho. So evaṃ paṭipanno paṭinissajjati, no ādiyati. Kiṃ vuttaṃ hoti? Ayampi hi aniccādianupassanā tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandanato pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Tasmā tāya samannāgato bhikkhu yathāvuttena nayena kilese ca pariccajati, nibbāne ca pakkhandati. Nāpi nibbattanavasena kilese ādiyati, na adosadassitāvasena saṅkhatārammaṇaṃ. Tena vuccati paṭinissajjati, no ādiyatīti.

52. Idānissa tehi ñāṇehi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ aniccato anupassanto niccasaññaṃ pajahatītiādi vuttaṃ. Tattha nandinti sappītikaṃ taṇhaṃ. Rāganti sesaṃ taṇhaṃ. Samudayanti rāgassa uppattiṃ. Atha vā rūpagatassa udayaṃ. Ādānanti nibbattanavasena kilesānaṃ ādānaṃ. Vedanārammaṇatātiādīni idha ca heṭṭhā ca vuttanayeneva veditabbāni.

Gāthāsu pana vatthusaṅkamanāti rūpādīsu ekekassa bhaṅgaṃ disvā puna yena cittena bhaṅgo diṭṭho, tassāpi bhaṅgadassanavasena purimavatthuto aññavatthusaṅkamanā. Paññāya ca vivaṭṭanāti udayaṃ pahāya vaye santiṭṭhanā. Āvajjanā balañcevāti rūpādīsu ekekassa bhaṅgaṃ disvā puna bhaṅgārammaṇassa cittassa bhaṅgadassanatthaṃ anantarameva āvajjanasamatthatā. Paṭisaṅkhā vipassanāti esā ārammaṇapaṭisaṅkhā bhaṅgānupassanā nāma. Ārammaṇaanvayenaubho ekavavatthanāti paccakkhato diṭṭhassa ārammaṇassa anvayena anugamanena yathā idaṃ, tathā atītepi saṅkhāragataṃ bhijji, anāgatepi bhijjissatīti evaṃ ubhinnaṃ ekasabhāveneva vavatthāpananti attho. Vuttampi cetaṃ porāṇehi –

‘‘Saṃvijjamānamhi visuddhadassano, tadanvayaṃ neti atītanāgate;

Sabbepi saṅkhāragatā palokino, ussāvabindū sūriyeva uggate’’ti.

Nirodhe adhimuttatāti evaṃ ubhinnaṃ bhaṅgavasena ekavavatthānaṃ katvā tasmiṃyeva bhaṅgasaṅkhāte nirodhe adhimuttatā taggarutā tanninnatā tappoṇatā tappabbhāratāti attho. Vayalakkhaṇavipassanāti esā vayalakkhaṇavipassanā nāmāti vuttaṃ hoti. Ārammaṇañca paṭisaṅkhāti purimañca rūpādiārammaṇaṃ jānitvā. Bhaṅgañca anupassatīti tassārammaṇassa bhaṅgaṃ disvā tadārammaṇassa cittassa ca bhaṅgaṃ anupassati. Suññato ca upaṭṭhānanti tassevaṃ bhaṅgamanupassato ‘‘saṅkhārāva bhijjanti, tesaṃ bhedo maraṇaṃ, na añño koci atthī’’ti suññato upaṭṭhānaṃ ijjhati. Tenāhu porāṇā –

‘‘Khandhā nirujjhanti na catthi añño, khandhāna bhedo maraṇanti vuccati;

Tesaṃ khayaṃ passati appamatto, maṇiṃva vijjhaṃ vajirena yoniso’’ti.

Adhipaññā vipassanāti yā ca ārammaṇapaṭisaṅkhā, yā ca bhaṅgānupassanā, yañca suññato upaṭṭhānaṃ, ayaṃ adhipaññā vipassanā nāmāti vuttaṃ hoti. Kusalo tīsu anupassanāsūti aniccānupassanādīsu tīsu cheko bhikkhu. Catasso ca vipassanāsūti nibbidādīsu ca catūsu vipassanāsu. Tayo upaṭṭhāne kusalatāti khayato vayato suññatoti imasmiñca tividhe upaṭṭhāne kusalatāya. Nānādiṭṭhīsu na kampatīti sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhati. So evaṃ avedhamāno ‘‘aniruddhameva nirujjhati, abhinnameva bhijjatī’’ti pavattamanasikāro dubbalabhājanassa viya bhijjamānassa, sukhumarajasseva vippakiriyamānassa, tilānaṃ viya bhajjiyamānānaṃ sabbasaṅkhārānaṃ uppādaṭṭhitipavattanimittaṃ vissajjetvā bhedameva passati. So yathā nāma cakkhumā puriso pokkharaṇītīre vā nadītīre vā ṭhito thūlaphusitake deve vassante udakapiṭṭhe mahantamahantāni udakapubbuḷāni uppajjitvā uppajjitvā sīghaṃ sīghaṃ bhijjamānāni passeyya, evameva sabbe saṅkhārā bhijjanti bhijjantīti passati. Evarūpañhi yogāvacaraṃ sandhāya vuttaṃ bhagavatā –

‘‘Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti. (dha. pa. 170);

Tassevaṃ ‘‘sabbe saṅkhārā bhijjanti bhijjantī’’ti abhiṇhaṃ passato aṭṭhānisaṃsaparivāraṃ bhaṅgānupassanāñāṇaṃ balappattaṃ hoti. Tatrime aṭṭhānisaṃsā – bhavadiṭṭhippahānaṃ, jīvitanikantipariccāgo, sadāyuttapayuttatā, visuddhājīvitā, ussukkappahānaṃ, vigatabhayatā, khantisoraccapaṭilābho, aratiratisahanatāti. Tenāhu porāṇā –

‘‘Imāni aṭṭhagguṇamuttamāni, disvā tahiṃ sammasatī punappunaṃ;

Ādittacelassirasūpamo muni, bhaṅgānupassī amatassa pattiyā’’ti.

Bhaṅgānupassanāñāṇaniddesavaṇṇanā niṭṭhitā.

8. Ādīnavañāṇaniddesavaṇṇanā

53. Ādīnavañāṇaniddese uppādoti purimakammapaccayā idha uppatti. Pavattanti tathāuppannassa pavatti. Nimittanti sabbampi saṅkhāranimittaṃ. Āyūhanāti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhīti āyatiṃ uppatti. Gatīti yāya gatiyā sā paṭisandhi hoti. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti ‘‘samāpannassa vā upapannassa vā’’ti (dha. sa. 1289) evaṃ vuttā vipākappavatti . Jātīti jarādīnaṃ paccayabhūtā bhavapaccayā jāti. Nippariyāyato tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti. Jarāti khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhasantānassa purāṇabhāvo. Sokoti ñātibyasanādīhi phuṭṭhassa cittasantāpo. Paridevoti ñātibyasanādīhi phuṭṭhassa vacīpalāpo. Upāyāsoti bhuso āyāso, ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ vevacanavasena. ‘‘Nibbatti jātī’’ti idañhi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ, ‘‘gati upapattī’’ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Tenāha –

‘‘Uppādañca pavattañca, nimittaṃ dukkhanti passati;

Āyūhanaṃ paṭisandhiṃ, ñāṇaṃ ādīnave ida’’nti. ca

‘‘Idaṃ ādīnave ñāṇaṃ, pañcaṭhānesu jāyatī’’ti. ca

Sabbapadesu ca bhayanti iccetassa vacanassa bhayaṃ itīti padacchedo . Bhayanti pīḷāyogato sappaṭibhayatāya bhayaṃ. Itīti bhayatupaṭṭhānassa kāraṇaniddeso.

Anuppādo khemanti santipade ñāṇantiādi pana ādīnavañāṇassa paṭipakkhañāṇadassanatthaṃ vuttaṃ. Bhayatupaṭṭhānena vā ādīnavaṃ disvā ubbiggahadayānaṃ abhayampi atthi khemaṃ nirādīnavanti assāsajananatthampi etaṃ vuttaṃ. Yasmā vā yassa uppādādayo bhayato sūpaṭṭhitā honti, tassa tappaṭipakkhaninnaṃ cittaṃ hoti, tasmā bhayatupaṭṭhānavasena siddhassa ādīnavañāṇassa ānisaṃsadassanatthampetaṃ vuttanti veditabbaṃ. Anuppādo appavattantiādi nibbānameva. Santipadeti santikoṭṭhāse, nibbāneti attho. Anussavavasenāpi hi santipadanti nāmamattaṃ gahetvā uppannaṃ ñāṇampi ‘‘santipade ñāṇa’’nti vuttaṃ.

Uppādobhayaṃ, anuppādo khemantiādi vipakkhapaṭipakkhavasena ubhayaṃ samāsetvā uppajjamānaṃ ñāṇaṃ gahetvā vuttaṃ. Ettha ca yaṃ bhayaṃ, taṃ yasmā niyamato dukkhaṃ. Yañca dukkhaṃ, taṃ vaṭṭāmisalokāmisakilesāmisehi avippamuttattā sāmisameva. Yañca sāmisaṃ, taṃ saṅkhāramattameva. Tasmā uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇantiādi vuttaṃ. Evaṃ santepi bhayākārena dukkhākārena sāmisākārena saṅkhārākārenāti evaṃ ākāranānattato pavattivasenettha nānattaṃ veditabbaṃ. Uppādo bhayaṃ, dukkhaṃ, sāmisaṃ, saṅkhārā cāti uppādādiliṅgamanapekkhitvā ‘‘netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttama’’ntiādīsu (dha. pa. 189) viya attano liṅgāpekkhameva vuttaṃ. Saṅkhārāti ca ekattamanapekkhitvā ‘‘appaccayā dhammā, asaṅkhatā dhammā’’tiādīsu (dha. sa. dukamātikā 7-8) viya bahuvacanaṃ kataṃ, uppādādīnaṃ vā saṅkhārekadesattā ‘‘uttare pañcālā, dakkhiṇe pañcālā’’tiādīsu viya bahunnaṃ ekadesepi bahuvacanaṃ katanti veditabbaṃ. Khemaṃ sukhaṃ nirāmisaṃ nibbānanti nibbānameva vuttākārānaṃ paṭipakkhavasena catudhā vuttaṃ. Dasa ñāṇe pajānātīti ādīnave ñāṇaṃ pajānanto uppādādivatthukāni pañca, anuppādādivatthukāni pañcāti dasa ñāṇe pajānāti paṭivijjhati sacchikaroti. Dvinnaṃ ñāṇānaṃ kusalatāti ādīnavañāṇassa ceva santipadañāṇassa cāti imesaṃ dvinnaṃ ñāṇānaṃ kusalatāya. Nānādiṭṭhīsu na kampatīti paramadiṭṭhadhammanibbānādivasena pavattāsu diṭṭhīsu na vedhatīti.

Ādīnavañāṇaniddesavaṇṇanā niṭṭhitā.

9. Saṅkhārupekkhāñāṇaniddesavaṇṇanā

54. Saṅkhārupekkhāñāṇaniddese uppādādīni vuttatthāneva. Dukkhanti bhayanti sāmisanti saṅkhārāti uppādādimuñcanañāṇassa kāraṇavacanāni. Evañca lakkhaṇato saṅkhārupekkhaṃ dassetvā idāni atthato dassetuṃ uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhātiādimāha. Tattha saṅkhāre ajjhupekkhatīti tassa āraddhavipassakassa vipassanāñāṇena lakkhaṇattayassa diṭṭhattā lakkhaṇavicinane pahīnabyāpārassa āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattassa taṃ vipassanāñāṇaṃ te saṅkhāre visesena ca ikkhati, gahaṇena vajjitañca hutvā ikkhati oloketīti saṅkhārupekkhā nāmāti attho. Yathā loke visesena jayanto adhijayatīti, annena vajjito vasanto upavasatīti vuccati. Puna saṅkhāre aniccādito vipassitvā gahaṇe majjhattabhāvasaṇṭhitaṃ saṅkhārupekkhampi aniccādito vipassitvā tassāpi saṅkhārupekkhāya gahaṇe majjhattākārasaṇṭhitāya saṅkhārupekkhāya sabbhāvato ye ca saṅkhārā yā ca upekkhātiādi vuttaṃ.

55. Idāni saṅkhārupekkhāya cittābhinīhārabhedaṃ dassetuṃ katihākārehītiādimāha. Tattha saṅkhārupekkhāyāti bhummavacanaṃ. Cittassa abhinīhāroti saṅkhārupekkhālābhino tato aññassa cittassa saṅkhārupekkhābhimukhaṃ katvā bhusaṃ haraṇaṃ. Abhimukhattho hi ettha abhisaddo, bhusattho saddo. Katihākārehīti pucchitaṃ pucchaṃ aṭṭhahākārehīti vissajjetvā dutiyapucchāvissajjaneneva te aṭṭhākāre dassetukāmo te adassetvāva puthujjanassa katihākārehītiādi pucchaṃ akāsi. Puthujjanassāti ettha pana –

Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjanoti.

Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇādīni natthi, ayaṃ andhaputhujjano. Yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi panesa –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – ‘‘puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā’’ti (mahāni. 94). Puthūnaṃ vā gaṇanapathātītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Tesu kalyāṇaputhujjano idhādhippeto itarassa bhāvanāya eva abhāvā.

Sekkhassāti ettha satta sekkhā sotāpattimaggaphalasakadāgāmimaggaphalaanāgāmimaggaphalaarahattamaggaṭṭhā. Te hi tisso sikkhā sikkhantīti sekkhā. Tesu sotāpattisakadāgāmianāgāmiphalaṭṭhā tayo idhādhippetā maggaṭṭhānaṃ saṅkhārupekkhāya cittābhinīhārābhāvā.

Vītarāgassāti ettha samucchedavigamena vigato rāgo assāti vītarāgo. Arahato etaṃ adhivacanaṃ. Tīsupi padesu jātiggahaṇena ekavacanaṃ kataṃ.

Saṅkhārupekkhaṃ abhinandatīti tasmiṃ upekkhāvihāre phāsuvihārasaññaṃ paṭilabhitvā phāsuvihāranikantiyā saṅkhārupekkhābhimukho hutvā nandati, sappītikaṃ taṇhaṃ uppādetīti attho. Vipassatīti sotāpattimaggapaṭilābhatthaṃ aniccādivasena vividhā passati, sekkho uparimaggatthaṃ, vītarāgo diṭṭhadhammasukhavihāratthaṃ vipassati. Paṭisaṅkhāyāti aniccādivaseneva upaparikkhitvā. Yasmā pana sotāpannādayo ariyā sakaṃ sakaṃ phalasamāpattiṃ samāpajjamānā udayabbayañāṇādīhi navahi vipassanāñāṇehi avipassitvā samāpajjituṃ na sakkonti, tasmā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjatīti vuttaṃ.

Phalasamāpattiyā pavattidassanatthaṃ pana tesaṃ idaṃ pañhakammaṃ – kā phalasamāpatti? Ke taṃ samāpajjanti? Ke na samāpajjanti? Kasmā samāpajjanti? Kathañcassā samāpajjanaṃ hoti? Kathaṃ ṭhānaṃ? Kathaṃ vuṭṭhānaṃ? Kiṃ phalassa anantaraṃ? Kassa ca phalaṃ anantaranti?

Tattha kā phalasamāpattīti? Yā ariyaphalassa nirodhe appanā.

Ke taṃ samāpajjanti? Ke na samāpajjantīti? Sabbepi puthujjanā na samāpajjanti. Kasmā? Anadhigatattā. Ariyā pana sabbepi samāpajjanti. Kasmā ? Adhigatattā. Uparimā pana heṭṭhimaṃ na samāpajjanti puggalantarabhāvūpagamanena paṭippassaddhattā, heṭṭhimā ca uparimaṃ anadhigatattā. Attano attanoyeva pana phalaṃ sabbepi samāpajjantīti idamettha sanniṭṭhānaṃ.

Keci pana ‘‘sotāpannasakadāgāminopi na samāpajjanti, uparimā dveyeva samāpajjantī’’ti vadanti. Idañca nesaṃ kāraṇaṃ – ete hi samādhismiṃ paripūrakārinoti. Taṃ puthujjanassāpi attanā paṭiladdhaṃ lokiyasamādhiṃ samāpajjanato akāraṇameva. Kiñcettha kāraṇākāraṇacintāya. Nanu idheva pāḷiyaṃ ‘‘katame dasa saṅkhārupekkhā vipassanāvasena uppajjanti, katame dasa gotrabhudhammā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.60) imesaṃ pañhānaṃ vissajjane ‘‘sotāpattiphalasamāpattatthāya sakadāgāmiphalasamāpattatthāyā’’ti (paṭi. ma. 1.60) visuṃ visuṃ vuttā. Tasmā sabbepi ariyā attano attano phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.

Kasmā samāpajjantīti? Diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno rajjasukhaṃ, devatā dibbasukhamanubhavanti, evaṃ ariyā ‘‘lokuttarasukhaṃ anubhavissāmā’’ti addhānaparicchedaṃ katvā icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti.

Kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? Dvīhi tāva ākārehi assā samāpajjanaṃ hoti nibbānato aññassa ārammaṇassa amanasikārā, nibbānassa ca manasikārā. Yathāha – ‘‘dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro’’ti (ma. ni. 1.458). Ayaṃ panettha samāpajjanakkamo – phalasamāpattatthikena hi ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittaṃ appeti. Phalasamāpattininnatāya cettha sekkhassāpi phalameva uppajjati, na maggo. Ye pana vadanti ‘‘sotāpanno ‘phalasamāpattiṃ samāpajjissāmī’ti vipassanaṃ paṭṭhapetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī’’ti. Te vattabbā ‘‘evaṃ sati anāgāmī arahā bhavissati, arahā paccekabuddho, paccekabuddho ca buddho’’ti.

Tasmā na kiñci etaṃ, pāḷivaseneva ca paṭikkhittantipi na gahetabbaṃ. Idameva pana gahetabbaṃ. Sekkhassāpi phalameva uppajjati, na maggo. Phalañcassa sace anena paṭhamajjhāniko maggo adhigato hoti, paṭhamajjhānikameva uppajjati, sace dutiyādīsu aññatarajjhāniko, dutiyādīsu aññatarajjhānikamevāti evaṃ tāvassā samāpajjanaṃ hoti.

‘‘Tayo kho, āvuso, paccayā animittāya cetovimuttiyā ṭhitiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro’’ti (ma. ni. 1.458) vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca abhisaṅkhāroti samāpattito pubbe kālaparicchedo. ‘‘Asukasmiṃ nāma kāle vuṭṭhahissāmī’’ti paricchinnattā hissā yāva so kālo nāgacchati, tāva ṭhānaṃ hoti. Evamassa ṭhānaṃ hoti.

‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā vuṭṭhānāya sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro’’ti (ma. ni. 1.458) vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññāsaṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasi karoti, sabbasaṅgāhikavasena panetaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ hoti, taṃ manasikaroto phalasamāpattito vuṭṭhānaṃ hotīti evamassā vuṭṭhānaṃ veditabbaṃ.

Kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti? Phalassa tāva phalameva vā anantaraṃ hoti bhavaṅgaṃ vā. Phalaṃ pana atthi maggānantaraṃ, atthi phalānantaraṃ, atthi gotrabhuanantaraṃ, atthi nevasaññānāsaññāyatanānantaranti. Tattha maggavīthiyaṃ maggānantaraṃ, purimassa purimassa pacchimaṃ pacchimaṃ phalānantaraṃ, phalasamāpattīsu purimaṃ purimaṃ gotrabhuanantaraṃ. Gotrabhūti cettha anulomaṃ veditabbaṃ. Vuttañhetaṃ paṭṭhāne ‘‘arahato anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. Sekkhānaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417). Yena phalena nirodhā vuṭṭhānaṃ hoti, taṃ nevasaññānāsaññāyatanānantaranti. Tattha ṭhapetvā maggavīthiyaṃ uppannaphalaṃ avasesaṃ sabbaṃ phalasamāpattivasena pavattaṃ nāma. Evametaṃ maggavīthiyaṃ vā phalasamāpattiyaṃ vā uppajjanavasena –

‘‘Paṭippassaddhadarathaṃ, amatārammaṇaṃ subhaṃ;

Vantalokāmisaṃ santaṃ, sāmaññaphalamuttama’’nti.

Ayamettha phalasamāpattikathā.

Tadajjhupekkhitvāti taṃ saṅkhārupekkhaṃ aññena tādiseneva vipassanāñāṇena ajjhupekkhitvā. Suññatavihārena vātiādīsu phalasamāpattiṃ vinā vipassanāvihāreneva viharitukāmassa arahato attābhinivesaṃ bhayato disvā suññatādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro suññatavihāro nāma, saṅkhāranimittaṃ bhayato disvā animittādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro animittavihāro nāma, taṇhāpaṇidhiṃ bhayato disvā appaṇihitādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro appaṇihitavihāro nāma. Tathā hi parato vuttaṃ –

‘‘Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, suññato vihāro. Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, animitto vihāro. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, appaṇihito vihāro’’ti (paṭi. ma. 1.78).

Chaḷaṅgupekkhāsabbhāvena ca paṭikūle appaṭikūlasaññādivihārasabbhāvena ca arahatoyeva sabbākārena cittaṃ vase vattati, tato ayaṃ vipassanāvihāro arahatoyeva ijjhatīti vuttaṃ hoti. Vītarāgo saṅkhārupekkhaṃ vipassati vāti ettha pana tidhā ca bhayaṃ, tidhā ca adhimuttiṃ anāpajjitvā kevalaṃ vipassanāti veditabbā. Evañhi sati pubbāparaviseso hoti.

56. Idāni dvinnaṃ tiṇṇaṃ puggalānaṃ vasena saṅkhārupekkhāya ekattanānattabhedaṃ dassetukāmo kathaṃ puthujjanassa ca sekkhassa cātiādimāha. Tattha cittassa abhinīhāro ekattaṃ hotīti eko hoti, sakatthe bhāvavacananti veditabbaṃ. Yathā idappaccayā eva idappaccayatāti vuttaṃ, tathā ekova ekattaṃ. Abhinīhāroti sāmiatthe paccattavacanaṃ vā, abhinīhārassāti attho. ‘‘So deso sammajjitvā’’tiādīsu (mahāva. 168) viya vibhattivipallāso katoti veditabbo. Cittaṃ kilissatīti vipassanānikantisaṅkhātena lobhakilesena cittaṃ kilissati, tāpīyati bādhīyatīti attho. Bhāvanāya paripantho hotīti paṭiladdhāya vipassanābhāvanāya upaghāto hoti. Paṭivedhassa antarāyo hotīti vipassanābhāvanāya paṭilabhitabbassa saccappaṭivedhassa paṭilābhantarāyo hoti. Āyatiṃ paṭisandhiyā paccayo hotīti saṅkhārupekkhāsampayuttakammassa balavattā teneva sugatipaṭisandhiyā dīyamānāya atinandanasaṅkhāto lobhakileso anāgate kāmāvacarasugatipaṭisandhiyā paccayo hoti . Yasmā kilesasahāyaṃ kammaṃ vipākaṃ janeti, tasmā kammaṃ janakapaccayo hoti, kileso upatthambhakapaccayo. Sekkhassa pana uttaripaṭivedhassāti sakadāgāmimaggādivasena saccappaṭivedhassa. Āyatiṃ paṭisandhiyā paccayo hotīti sekkhesu sotāpannasakadāgāmīnaṃ anadhigatajjhānānaṃ saṅkhārupekkhākammena dīyamānāya kāmāvacarasugatipaṭisandhiyā abhinandanakileso paccayo hoti, jhānalābhīnaṃ pana anāgāmissa ca brahmalokeyeva paṭisandhānato paccayo na hoti, anulomagotrabhūhi ca dīyamānāya paṭisandhiyā ayameva kileso paccayo hotīti veditabbo.

Aniccatoti hutvā abhāvaṭṭhena aniccantikatāya ādiantavantatāya ca aniccato. Dukkhatoti abhiṇhaṃ paṭipīḷanaṭṭhena uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Anattatoti avasavattanaṭṭhena paccayāyattavuttitāya sāminivāsīkārakavedakābhāvena ca anattato. Anupassanaṭṭhenāti anu anu aniccādito passanaṭṭhena. Abhinīhāro nānattaṃ hotīti abhinīhāro nānā hotīti vā abhinīhārassa nānābhāvo hotīti vā veditabbaṃ.

Kusalāti ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena ca. Abyākatāti kusalākusalabhāvena na byākatā. Kiñcikāle suviditāti vipassanākāle suṭṭhu viditā. Kiñcikāle na suviditāti abhinandanakāle na suṭṭhu viditā. Accantaṃ suviditāti abhinandanāya pahīnattā ekantena suviditā. Viditaṭṭhena ca aviditaṭṭhena cāti ettha puthujjanasekkhānaṃ suviditaṭṭhopi vītarāgassa accantasuviditaṭṭhopi viditaṭṭhova hoti, dvinnampi na suviditaṭṭho aviditaṭṭhova.

Atittattāti vipassanāya karaṇīyassa apariyositattā appaṇītabhāvena. Tabbiparītena tittattā. Tiṇṇaṃ saññojanānaṃ pahānāyāti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsānaṃ pahānatthaṃ. Pacchimabhavikāpi bodhisattā ettheva saṅgahaṃ gacchanti. Apacchimabhavikā pana vipassanaṃ saṅkhārupekkhaṃ pāpetvā ṭhapenti. Sotāpattimaggaṃ paṭilābhatthāyāti asamāsetvā paṭhanti, samāsetvā pāṭho sundarataro. Sekkho tiṇṇaṃ saññojanānaṃ pahīnattāti sotāpannasakadāgāmianāgāmīnaṃ sāmaññena vuttaṃ. Sakadāgāmianāgāmīnampi hi tāni pahīnāneva. Uttaripaṭilābhatthāyāti uparūparimaggapaṭilābhatthaṃ. Diṭṭhadhammasukhavihāratthāyāti diṭṭheva dhamme paccakkhe attabhāve yo sukho vihāro, tadatthāya. Vihārasamāpattaṭṭhenāti sekkhassa phalasamāpattaṭṭhena, vītarāgassa vipassanāvihāraphalasamāpattaṭṭhena.

57. Idāni saṅkhārupekkhānaṃ gaṇanaparicchedaṃ dassetuṃ kati saṅkhārupekkhātiādimāha. Tattha samathavasenāti samādhivasena. Ayameva vā pāṭho. Nīvaraṇe paṭisaṅkhāti pañca nīvaraṇāni pahātabbabhāvena pariggahetvā. Santiṭṭhanāti nīvaraṇānaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattatāya santiṭṭhanā. Saṅkhārupekkhāsūti nīvaraṇappahāne byāpārākaraṇena nīvaraṇasaṅkhātānaṃ saṅkhārānaṃ upekkhanāsu. Esa nayo vitakkavicārādīsu ca. Samathe saṅkhārupekkhā nāma appanāvīthiyā āsannapubbabhāge balappattabhāvanāmayañāṇaṃ. Sotāpattimaggaṃ paṭilābhatthāyātiādīsu catūsu maggavāresu suññatānimittaappaṇihitamaggānaṃ aññataraññataro maggo labbhati. Sotāpattiphalasamāpattatthāyātiādīsu catūsu phalavāresu pana appaṇihitā phalasamāpatti veditabbā. Kasmā? ‘‘Suññatavihārasamāpattatthāya animittavihārasamāpattatthāyā’’ti itarāsaṃ dvinnaṃ phalasamāpattīnaṃ visuṃ vuttattā. Aniccānupassanāvuṭṭhānavasena hi animittamaggo, tatheva phalasamāpattikāle animittaphalasamāpatti, dukkhānupassanāvuṭṭhānavasena appaṇihitamaggaphalasamāpattiyo, anattānupassanāvuṭṭhānavasena suññatamaggaphalasamāpattiyo suttantanayeneva veditabbā.

Ettha ca catūsu maggavāresu uppādantiādīni pañca mūlapadāni, gatintiādīni dasa vevacanapadānīti pannarasa padāni vuttāni. Chasu pana phalasamāpattivāresu pañca mūlapadāneva vuttāni. Taṃ kasmā iti ce? Saṅkhārupekkhāya tikkhabhāve sati kilesappahāne samatthassa maggassa sambhavato tassā tikkhabhāvadassanatthaṃ vevacanapadehi saha daḷhaṃ katvā mūlapadāni vuttāni. Phalassa nirussāhabhāvena santasabhāvattā maggāyattattā ca mandabhūtāpi saṅkhārupekkhā phalassa paccayo hotīti dassanatthaṃ mūlapadāneva vuttānīti veditabbāni.

58. Idāni jātivasena pucchitvā labbhamānavasena vissajjetuṃ kati saṅkhārupekkhā kusalātiādimāha. Tattha pannarasa saṅkhārupekkhāti samathavasena aṭṭha, catunnaṃ maggānaṃ tiṇṇaṃ phalānaṃ vasena sattāti pannarasa. Samathavasena aṭṭha saṅkhārupekkhā arahato nīvaraṇapaṭisaṅkhāabhāvato, vitakkavicārādīnaṃ pahānabyāpāraṃ vinā sukhena pahānato ca saṅkhārupekkhānāmassa ananurūpāti katvā tāsaṃ abyākatatā na vuttāti veditabbā. Arahatā pana phalasamāpattiṃ samāpajjantena saṅkhārupekkhaṃ vinā samāpajjituṃ na sakkāti tisso saṅkhārupekkhā abyākatāti vuttā. Appaṇihitasuññatānimittavasena hi arahato tisso saṅkhārupekkhā.

Idāni saṅkhārupekkhānaṃ saṃvaṇṇanāvasena vuttāsu tīsu gāthāsu paṭisaṅkhāsantiṭṭhanā paññāti saṅkhārupekkhā . Aṭṭha cittassa gocarāti samathavasena vuttā aṭṭha saṅkhārupekkhā samādhissa visayā, bhūmiyoti attho. ‘‘Cittaṃ paññañca bhāvaya’’ntiādīsu (saṃ. ni. 1.23, 192) viya cittasīsena samādhi niddiṭṭho, ‘‘gocare, bhikkhave, caratha sake pettike visaye’’tiādīsu (saṃ. ni. 5.372) viya gocarasaddena visayo. Yañhi yadāyattaṃ, tasseso visayoti vuccati. Puthujjanassa dveti samathavasena vipassanāvasena ca. Tayosekkhassāti samathavipassanāsamāpattivasena. Tayo ca vītarāgassāti appaṇihitasuññatānimittaphalasamāpattivasena. ‘‘Tisso’’ti vattabbe ‘‘tayo’’ti ca liṅgavipallāso kato. Tayo saṅkhārupekkhā dhammāti vā yojetabbaṃ. Yehi cittaṃ vivaṭṭatīti yehi saṅkhārupekkhādhammehi vitakkavicārādito, uppādādito vā cittaṃ apagacchati. Vītarāgassāpi hi saṅkhārupekkhāsabbhāvato ca saṅkhārato cittaṃ vivaṭṭitvā nibbānaṃ pakkhandatīti vuttaṃ hoti. Aṭṭha samādhissa paccayāti samathavasena vuttā aṭṭha appanāsampāpakattā appanāsamādhissa paccayā. Dasa ñāṇassa gocarāti vipassanāvasena vuttā dasa maggañāṇassa phalañāṇassa ca bhūmiyo. Tiṇṇaṃ vimokkhāna paccayāti suññatānimittaappaṇihitavimokkhānaṃ upanissayapaccayā. Nānādiṭṭhīsu na kampatīti bhaṅgaṃ avissajjitvāva saṅkhāre aniccādivasena vipassanto sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhatīti.

Saṅkhārupekkhāñāṇaniddesavaṇṇanā niṭṭhitā.

10. Gotrabhuñāṇaniddesavaṇṇanā

59. Gotrabhuñāṇaniddese abhibhuyyatīti abhibhavati atikkamati. Bahiddhā saṅkhāranimittanti sakasantānappavattaakusalakkhandhato bahiddhābhūtaṃ saṅkhāranimittaṃ. Lokikasaṅkhārā hi kilesānaṃ nimittattā, nimittākārena upaṭṭhānato vā nimittanti vuccanti. Abhibhuyyatīti gotrabhūti ca puthujjanagottābhibhavanato gotrabhubhāvo vutto. Pakkhandatīti gotrabhūti ariyagottabhāvanato gotrabhubhāvo vutto. Abhibhuyyitvā pakkhandatīti gotrabhūti ubho atthe samāsetvā vuttaṃ. Vuṭṭhātīti gotrabhūti ca vivaṭṭatīti gotrabhūti ca mātikāya vuṭṭhānavivaṭṭanapadānurūpena puthujjanagottābhibhavanatthoyeva vutto. Samathavasena vuttagotrabhūnaṃ pana nīvaraṇādigottābhibhavanato gotrabhūti, ‘‘sotāpattiphalasamāpattatthāyā’’tiādīsu chasu samāpattivāresu uppādādigottābhibhavanato gotrabhūti, ‘‘sakadāgāmimaggaṃ paṭilābhatthāyā’’tiādīsu tīsu maggavāresu sotāpannādigottābhibhavanato gotrabhūti attho veditabbo. Gottattho cettha bījattho. Vattanipakaraṇe kira vuttaṃ – gottaṃ vuccati nibbānaṃ sabbaparipanthehi guttattā, taṃ paṭipajjatīti gotrabhūti, aṭṭha samāpattiyopi gottaṃ gotrabhuparipanthehi guttattā, taṃ gottaṃ paṭipajjatīti gotrabhūti vuttaṃ. ‘‘Catunnaṃ maggānaṃyeva gotrabhu nibbānārammaṇaṃ, catassannaṃ phalasamāpattīnaṃ gotrabhu saṅkhārārammaṇaṃ phalasamāpattininnattā’’ti vadanti. Vuttañhetaṃ visuddhimagge – ‘‘tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittaṃ appetī’’ti (visuddhi. 2.863). Tenevettha maggavāresu soḷasamaṃ katvā gahitassa bahiddhāsaṅkhāranimittapadassa samāpattivāresu chaṭṭhaṃ katvā gahaṇaṃ na katanti veditabbaṃ. Itarathā hi mūlapadagahaṇena gahetabbaṃ bhaveyya.

Aññe pana ‘‘yo nibbāne paṭhamābhogo paṭhamasamannāhāro, ayaṃ vuccati gotrabhū’’ti vadanti. Taṃ phalaṃ sandhāya na yujjati. Pannarasa gotrabhudhammā kusalāti ettha arahato abhibhavitabbanīvaraṇābhāvato vitakkavicārādīnaṃ sukheneva pahātabbabhāvato ca abhibhavanaṭṭhena gotrabhunāmaṃ nārahantīti katvā gotrabhūnaṃ abyākatatā na vuttāti veditabbā. Arahatā pana phalasamāpattiṃ samāpajjantena saṅkhāre anabhibhuyya samāpajjituṃ na sakkāti ‘‘tayo gotrabhudhammā abyākatā’’ti vuttā. Keci pana ‘‘aṭṭha samāpattiyo nibbedhabhāgiyā eva idha niddiṭṭhā, tasmā aṭṭha samāpattigotrabhū kusalā hontī’’ti vadanti. Tathā saṅkhārupekkhāyapi veditabbaṃ.

60.Sāmisañcātiādīsu vaṭṭāmisalokāmisakilesāmisānaṃ kilesāmisena sāmisaṃ sanikantikattā. Kiṃ taṃ? Aṭṭhavidhaṃ samathagotrabhuñāṇaṃ. Vaṭṭāmisanti cettha tebhūmakavaṭṭameva. Lokāmisanti pañca kāmaguṇā. Kilesāmisanti kilesā eva. Nirāmisanti dasavidhaṃ vipassanāgotrabhuñāṇaṃ anikantikattā. Na hi ariyā gotrabhusmiṃ nikantiṃ karonti. Potthake ‘‘sāmisañce’’ti likhanti, taṃ na sundarataraṃ. Evameva paṇihitañca appaṇihitaṃ saññuttañca visaññuttaṃ vuṭṭhitañca avuṭṭhitaṃ veditabbaṃ. Nikantipaṇidhiyā hi paṇihitaṃ patthitanti attho. Tadabhāvena appaṇihitaṃ. Nikantisaññogeneva saññuttaṃ. Tadabhāvena visaññuttaṃ. Vuṭṭhitanti vipassanāgotrabhuñāṇameva. Tañhi nikanticchedakattā vuṭṭhitaṃ nāma. Itaraṃ avuṭṭhitaṃ. Bahiddhā vuṭṭhānattā vā vuṭṭhitaṃ. Phalagotrabhupi hi nibbānajjhāsayavasena nibbānābhimukhībhūtattā bahiddhāsaṅkhāranimittā vuṭṭhitaṃ nāmāti veditabbaṃ. Heṭṭhābhibhavanavuṭṭhānavivaṭṭanavāresupi phalagotrabhu ajjhāsayavasena nibbānābhimukhībhūtattā abhibhuyyati vuṭṭhāti vivaṭṭatīti veditabbaṃ. Tiṇṇaṃ vimokkhāna paccayāti tiṇṇaṃ lokuttaravimokkhānaṃ samathagotrabhu pakatūpanissayapaccayā honti, vipassanāgotrabhu anantarasamanantarūpanissayapaccayā honti. Paññā yassa pariccitāti pubbabhāgapaññā yassa paricitā pariciṇṇā. Kusalo vivaṭṭe vuṭṭhāneti asammohavaseneva vivaṭṭasaṅkhāte gotrabhuñāṇe kusalo cheko, pubbabhāgañāṇena vā kusalo. Nānādiṭṭhīsu na kampatīti samucchedena pahīnāsu nānappakārāsu diṭṭhīsu na vedhatīti.

Gotrabhuñāṇaniddesavaṇṇanā niṭṭhitā.

11. Maggañāṇaniddesavaṇṇanā

61. Maggañāṇaniddese micchādiṭṭhiyā vuṭṭhātīti diṭṭhānusayappahānena samucchedavasena dvāsaṭṭhibhedato micchādiṭṭhito vuṭṭhāti. Tadanuvattakakilesehīti micchādiṭṭhisampayogavasena ca micchādiṭṭhiupanissayena ca uppajjamānehi micchādiṭṭhianuvattamānehi nānāvidhehi kilesehi. Tena tadekaṭṭhakilesappahānaṃ vuttaṃ hoti. Duvidhañhi ekaṭṭhaṃ sahajekaṭṭhaṃ pahānekaṭṭhañca. Tāya diṭṭhiyā saha ekasmiṃ citte, ekasmiṃ puggale vā yāva pahānā ṭhitāti tadekaṭṭhā. Diṭṭhiyā hi pahīyamānāya diṭṭhisampayuttesu dvīsu asaṅkhārikacittesu tāya diṭṭhiyā sahajātā lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā, dvīsu sasaṅkhārikacittesu tāya diṭṭhiyā sahajātā lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Diṭṭhikileseyeva pahīyamāne tena saha ekasmiṃ puggale ṭhitā apāyagamanīyā lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā pahānekaṭṭhavasena pahīyanti. Khandhehīti tadanuvattakeheva khandhehi, taṃ diṭṭhiṃ anuvattamānehi sahajekaṭṭhehi ca pahānekaṭṭhehi ca catūhi arūpakkhandhehi, taṃsamuṭṭhānarūpehi vā saha pañcahi khandhehi micchādiṭṭhiādikilesapaccayā anāgate uppajjitabbehi vipākakkhandhehi. Bahiddhā ca sabbanimittehīti yathāvuttakilesakkhandhato bahibhūtehi sabbasaṅkhāranimittehi. Micchāsaṅkappā vuṭṭhātīti sotāpattimaggena pahātabbesu catūsu diṭṭhisampayuttesu, vicikicchāsahagate cāti pañcasu cittesu apāyagamanīyasesākusalacittesu ca micchāsaṅkappā vuṭṭhāti.

Micchāvācāya vuṭṭhātīti musāvādato ceva apāyagamanīyapisuṇapharusasamphappalāpehi ca vuṭṭhāti . Micchākammantā vuṭṭhātīti pāṇātipātādinnādānamicchācārehi vuṭṭhāti. Micchāājīvāvuṭṭhātīti kuhanā lapanā nemittikatā nippesikatā lābhenalābhaṃnijigīsanatā, ājīvahetukehi vā sattahipi kāyavacīkammehi vuṭṭhāti. Micchāvāyāmamicchāsatimicchāsamādhīhi vuṭṭhānaṃ micchāsaṅkappavuṭṭhāne vuttanayeneva veditabbaṃ. Micchāsatīti ca satiyā paṭipakkhākārena uppajjamānā akusalacittuppādamattameva. Uparimaggattaye ‘‘dassanaṭṭhena sammādiṭṭhī’’tiādīni aṭṭha maggaṅgāni yathā paṭhamajjhānike paṭhamamagge labbhanti, tatheva labbhanti. Tattha paṭhamamagge sammādiṭṭhi micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi micchāsaṅkappādīnaṃ pajahanaṭṭheneva veditabbā. Evaṃ sante paṭhamamaggeneva dvāsaṭṭhiyā diṭṭhigatānaṃ pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi.

Tattha sammādiṭṭhīti nāmaṃ kathaṃ hotīti? Yathā visaṃ atthi vā hotu mā vā, agado agadotveva vuccati, evaṃ micchādiṭṭhi atthi vā hotu mā vā, ayaṃ sammādiṭṭhi eva nāma. Yadi evaṃ nāmamattamevetaṃ hoti, uparimaggattaye pana sammādiṭṭhiyā kiccābhāvo āpajjati, maggaṅgāni na paripūrenti. Tasmā sammādiṭṭhi sakiccakā kātabbā, maggaṅgāni paripūretabbānīti. Sakiccakā cettha sammādiṭṭhi yathālābhaniyamena dīpetabbā. Uparimaggattayavajjho hi eko māno atthi, so diṭṭhiṭṭhāne tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiñhi sammādiṭṭhi micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno atthi, taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusalacittasahajāto saṅkappo atthi, teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ atthi, paccayaparibhogo atthi, sahajātavāyāmo atthi, assatiyabhāvo atthi, sahajātacittekaggatā atthi, ete micchāsaṅkappādayo nāma. Sakadāgāmimagge sammāsaṅkappādayo tesaṃ pahānena sammāsaṅkappādayoti veditabbā. Evaṃ sakadāgāmimagge aṭṭhaṅgāni sakiccakāni honti. Sakadāgāmissa anāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Tasseva sattahi cittehi sahajātā saṅkappādayo atthi. Tesaṃ pahānena anāgāmimagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Yāni panassa pañca akusalacittāni, tehi sahajātā saṅkappādayo atthi. Tesaṃ pahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā.

Oḷārikāti kāyavacīdvāre vītikkamassa paccayabhāvena thūlabhūtamhā. Kāmarāgasaññojanāti methunarāgasaṅkhātā saññojanā. So hi kāmabhave saññojetīti saññojananti vuccati. Paṭighasaññojanāti byāpādasaññojanā. So hi ārammaṇe paṭihaññatīti paṭighanti vuccati. Te eva thāmagataṭṭhena santāne anusentīti anusayā. Aṇusahagatāti aṇubhūtā, sukhumabhūtāti attho. Tabbhāve hi ettha sahagatasaddo. Sakadāgāmissa hi kāmarāgabyāpādā dvīhi kāraṇehi aṇubhūtā adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Tassa hi bālaputhujjanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca bālaputhujjanassa viya maddantā pharantā chādentā andhaandhaṃ karontā na uppajjanti, dvīhi pana maggehi pahīnattā mandamandā tanukākārā hutvā uppajjanti, vītikkamaṃ pāpetuṃ samatthā na honti. Evaṃ tanubhūtā anāgāmimaggena pahīyanti rūparāgāti rūpabhave chandarāgā. Arūparāgāti arūpabhave chandarāgā. Mānāti unnatilakkhaṇā. Uddhaccāti avūpasamalakkhaṇā. Avijjāyāti andhalakkhaṇāya. Bhavarāgānusayāti rūparāgārūparāgavasena pavattabhavarāgānusayā.

62. Idāni maggañāṇasaṃvaṇṇanaṃ karonto ajātaṃ jhāpetītiādimāha. Tattha ca ajātaṃ jhāpeti jātena, jhānaṃ tena pavuccatīti attano santāne pātubhūtena tena tena lokuttarajjhānena taṃsamaṅgīpuggalo ajātameva taṃ taṃ kilesaṃ jhāpeti dahati samucchindati, tena kāraṇena taṃ lokuttaraṃ jhānanti pavuccatīti attho. Jhānavimokkhe kusalatāti tasmiṃ ariyamaggasampayutte vitakkādike jhāne ca vimokkhasaṅkhāte ariyamagge ca asammohavasena kusalatāya paṭhamamaggeneva pahīnāsu nānādiṭṭhīsu na kampati. Jhānaṃ nāma duvidhaṃ ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañca. Lokiyapaṭhamajjhānādikaṃ kasiṇādiārammaṇūpanijjhānaṭṭhena jhānaṃ, vipassanāsaṅkhārānaṃ sabhāvasāmaññalakkhaṇūpanijjhānaṭṭhena jhānaṃ, lokuttaraṃ nibbāne tathalakkhaṇūpanijjhānaṭṭhena jhānaṃ. Idha pana gotrabhunāpi sādhāraṇaṃ lakkhaṇūpanijjhānaṭṭhaṃ anāmasitvā asādhāraṇena kilesajhāpanaṭṭhena jhānaṃ vuttaṃ. Vimokkhaṭṭho panettha nibbānārammaṇe suṭṭhu adhimuccanaṭṭho kilesehi ca suṭṭhu muccanaṭṭho.

Samādahitvā yathā ce vipassatīti appanūpacārakhaṇikasamādhīnaṃ aññatarena samādhinā paṭhamaṃ cittasamādhānaṃ katvā pacchā yathā vipassati ca. Samuccayattho ce-saddo vipassanaṃ samuccinoti. Vipassamāno tathā ce samādaheti vipassanā nāmesā lūkhabhūtā nirassādā, samatho ca nāma siniddhabhūto saassādo. Tasmā tāya lūkhabhūtaṃ cittaṃ sinehetuṃ vipassamāno tathā ca samādahe. Vipassamāno puna samādhiṃ pavisitvā cittasamādhānañca tatheva kareyya, yatheva vipassananti attho. Idha ce-saddo samādahanaṃ samuccinoti. Ubhayatthāpi gāthābandhānuvattanena ce-kāro kato, attho pana ca-kārattho eva. Vipassanā ca samatho tadā ahūti yasmā samathavipassanānaṃ yuganaddhabhāve sati ariyamaggapātubhāvo hoti, tasmā ariyamaggajananasamatthattā yadā tadubhayasamāyogo hoti, tadā vipassanā ca samatho ca ahu, samathavipassanā bhūtā nāma hotīti attho. Tā ca samathavipassanā ariyamaggābhimukhīkāle ca maggakkhaṇe ca samānabhāgā yuganaddhā vattare samāno samo bhāgo koṭṭhāso etesanti samānabhāgā, yuge naddhā viyāti yuganaddhā, aññamaññaṃ anativattanaṭṭhena samadhurā samabalāti attho. Vitthāro panassa yuganaddhakathāyaṃ āvibhavissati.

Dukkhā saṅkhārā sukho, nirodho iti dassanaṃ. Dubhato vuṭṭhitāpaññā, phasseti amataṃpadanti dukkhā saṅkhārā, sukho nirodho nibbānanti paṭipannassa tato nibbānadassanaṃ ariyamaggañāṇaṃ dubhato vuṭṭhitā paññā nāma. Sā eva ca paññā amataṃ padaṃ nibbānaṃ ārammaṇaphusanena phusati, paṭilabhatīti attho. Nibbānañhi atappakaṭṭhena amatasadisanti amataṃ, nāssa mataṃ maraṇaṃ vayo atthītipi amataṃ, pubbabhāgato paṭṭhāya mahatā ussāhena mahatiyā paṭipadāya pajjati paṭipajjīyatīti padanti vuccati.

Vimokkhacariyaṃ jānātīti vimokkhapavattiṃ asammohavasena jānāti, paccavekkhaṇavasena jānāti. ‘‘Dubhato vuṭṭhāno vimokkho, dubhato vuṭṭhānā cattāro vimokkhā, dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhato vuṭṭhānapaṭippassaddhi cattāro vimokkhā’’ti hi upari vimokkhakathāyaṃyeva (paṭi. ma. 1.209 ādayo) āgatā vimokkhacariyā veditabbā. Tesaṃ vitthāro tattheva āgato. Nānattekattakovidoti tesaṃ vimokkhānaṃ nānābhāve ekabhāve ca kusalo. Dubhato vuṭṭhānavimokkhavasena hi tesaṃ ekattaṃ, catuariyamaggavasena nānattaṃ, ekekassāpi vā ariyamaggassa anupassanābhedena nānattaṃ, ariyamaggabhāvena ekattaṃ veditabbaṃ. Dvinnaṃ ñāṇānaṃ kusalatāti dassanasaṅkhātassa ca bhāvanāsaṅkhātassa cāti imesaṃ dvinnaṃ ñāṇānaṃ kusalatāya. Dassananti hi sotāpattimaggo. So hi paṭhamaṃ nibbānadassanato dassananti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ nibbānaṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi ‘‘diṭṭho te rājā’’ti puṭṭho disvā kattabbakiccassa akatattā ‘‘na passāmī’’ti āha, evameva nibbānaṃ disvā kattabbassa kilesappahānassābhāvā na ‘‘dassana’’nti vuccati. Tañhi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāti sesamaggattayaṃ. Tañhi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, na adiṭṭhapubbaṃ kiñci passati, tasmā ‘‘bhāvanā’’ti vuccati. Heṭṭhā pana bhāvanāmaggassa apariniṭṭhitattā ‘‘dvinnaṃ ñāṇāna’’nti avatvā sotāpattisakadāgāmianāgāmimaggalābhino sandhāya ‘‘jhānavimokkhe kusalatā’’ti vuttaṃ, arahattamaggalābhino pana bhāvanāmaggassa pariniṭṭhitattā ‘‘dvinnaṃ ñāṇānaṃ kusalatā’’ti vuttanti veditabbaṃ.

Maggañāṇaniddesavaṇṇanā niṭṭhitā.

12. Phalañāṇaniddesavaṇṇanā

63. Phalañāṇaniddese taṃpayogappaṭippassaddhattāti tassa ajjhattabahiddhā vuṭṭhānapayogassa paṭippassaddhattā. Maggo hi sakakkhaṇe kilesappahānena ubhato vuṭṭhānapayogaṃ karoti nāma, phalakkhaṇe kilesānaṃ pahīnattā maggassa ubhato vuṭṭhānapayogo paṭippassaddho vūpasanto nāma hoti. Uppajjatīti maggānantaraṃ sakiṃ vā dvikkhattuṃ vā uppajjati, phalasamāpattikāle pana bahukkhattuṃ, nirodhā vuṭṭhahantassa dvikkhattuṃ uppajjati, sabbampi hi taṃ payogappaṭippassaddhattā uppajjati. Maggassetaṃ phalanti phalaṃ apekkhitvā napuṃsakavacanaṃ kataṃ. Sakadāgāmimaggakkhaṇādīsupi ekekamaggaṅgavaseneva vuṭṭhānayojanā veditabbā.

Phalañāṇaniddesavaṇṇanā niṭṭhitā.

13. Vimuttiñāṇaniddesavaṇṇanā

64. Vimuttiñāṇaniddese sakkāyadiṭṭhīti vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. Vicikicchāti vigatā cikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā. Sīlabbataparāmāsoti sīlena suddhi vatena suddhi sīlabbatena suddhīti gahitaabhiniveso. So hi sabhāvaṃ atikkamitvā parato āmasatīti sīlabbataparāmāso. Ubhinnaṃ samānepi diṭṭhibhāve takkañca parūpadesañca vinā pakatiyā eva sakkāyadiṭṭhigahaṇato pakatibhūtāya vīsativatthukāya sakkāyadiṭṭhiyā pahāneneva sabbadiṭṭhippahānadassanatthaṃ sakkāyadiṭṭhi vuttā. Sīlabbataparāmāso pana ‘‘suddhipaṭipadaṃ paṭipajjāmā’’ti paṭipannānaṃ paṭipadāya micchābhāvadassanatthaṃ visuṃ vuttoti veditabbo. Tiṇṇampi anusayappahāneneva pahānaṃ dassetuṃ diṭṭhānusayo vicikicchānusayoti vuttaṃ, na visuṃ kilesattā. Upakkilesāti kilesenti upatāpenti vibādhentīti kilesā, thāmagataṭṭhena bhusā kilesāti upakkilesā. Sammā samucchinnā hontīti samucchedappahānena anuppādanirodhena sammā samucchinnā honti. Sapariyuṭṭhānehīti cittaṃ pariyonandhantāni uṭṭhenti uppajjantīti pariyuṭṭhānāni, samudācārappattānaṃ kilesānametaṃ adhivacanaṃ. Saha pariyuṭṭhānehīti sapariyuṭṭhānāni. Tehi sapariyuṭṭhānehi anusayitaupakkilesehi. Cittaṃ vimuttaṃ hotīti tesaṃ abhabbuppattikabhūtattā santativasena pavattamānaṃ cittaṃ tato vimuttaṃ nāma hoti. Tadeva suṭṭhu vimuttattā suvimuttaṃ. Taṃvimuttiñātaṭṭhenāti tassā vimuttiyā jānanaṭṭhena.

Vimuttiñāṇaniddesavaṇṇanā niṭṭhitā.

14. Paccavekkhaṇañāṇaniddesavaṇṇanā

65. Paccavekkhaṇañāṇaniddese maggakkhaṇeyeva hetuṭṭhena paṭhamaṃ maggaṅgāni visuṃ visuṃ vatvā puna maggaṅgabhūte ca amaggaṅgabhūte ca dhamme ‘‘bujjhanaṭṭhena bodhī’’ti laddhanāmassa ariyassa aṅgabhāvena bojjhaṅge visuṃ dassesi. Satidhammavicayavīriyasamādhisambojjhaṅgā hi maggaṅgāneva, pītipassaddhiupekkhāsambojjhaṅgā amaggaṅgāni. Puna balavasena indriyavasena ca visuṃ niddiṭṭhesu saddhā eva amaggaṅgabhūtā. Puna maggakkhaṇe jāteyeva dhamme rāsivasena dassento ādhipateyyaṭṭhenātiādimāha. Tattha upaṭṭhānaṭṭhena satipaṭṭhānāti ekāva nibbānārammaṇā sati kāyavedanācittadhammesu subhasukhaniccaattasaññāpahānakiccasādhanavasena cattāro satipaṭṭhānā nāma. Nibbānārammaṇaṃ ekameva vīriyaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppattikiccassa, anuppannuppannānaṃ kusalānaṃ uppādaṭṭhitikiccassa sādhanavasena cattāro sammappadhānā nāma.

Tathaṭṭhena saccāti dukkhabhāvādīsu avisaṃvādakaṭṭhena cattāri ariyasaccāni. Etāneva cettha paṭivedhaṭṭhena tadā samudāgatāni, ‘‘amatogadhaṃ nibbāna’’nti visuṃ vuttaṃ nibbānañca, sesā pana dhammā paṭilābhaṭṭhena tadā samudāgatā. ‘‘Tathaṭṭhena saccā tadā samudāgatā’’ti vacanato maggaphalapariyosāne avassaṃ cattāri saccāni paccavekkhatīti niṭṭhamettha gantabbaṃ. ‘‘Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī’’ti (dī. ni. 1.248) vacanato ca ‘‘dukkhaṃ me pariññātaṃ, samudayo me pahīno, nirodho me sacchikato, maggo ca me bhāvito’’ti paccavekkhaṇaṃ vuttameva hoti. Tathā paccavekkhaṇaṃ yujjati ca. Samudayoti cettha taṃtaṃmaggavajjhoyeva veditabbo. Ettha vuttasamudayapaccavekkhaṇavaseneva aṭṭhakathāyaṃ duvidhaṃ kilesapaccavekkhaṇaṃ maggaphalanibbānapaccavekkhaṇāni idha sarūpeneva āgatānīti vuttāni. Kevalaṃ dukkhapaccavekkhaṇameva na vuttaṃ. Kiñcāpi na vuttaṃ, atha kho pāṭhasabbhāvato yuttisabbhāvato ca gahetabbameva. Saccapaṭivedhatthañhi paṭipannassa niṭṭhite saccapaṭivedhe sayaṃ katakiccapaccavekkhaṇaṃ yuttamevāti. Avikkhepaṭṭhena samathotiādi maggasampayutte eva samathavipassanādhamme ekarasaṭṭhena anativattanaṭṭhena ca dassetuṃ vuttaṃ. Saṃvaraṭṭhena sīlavisuddhīti sammāvācākammantājīvā eva. Avikkhepaṭṭhena cittavisuddhīti sammāsamādhi eva. Dassanaṭṭhena diṭṭhivisuddhīti sammādiṭṭhiyeva. Vimuttaṭṭhenāti samucchedavasena maggavajjhakilesehi muccanaṭṭhena, nibbānārammaṇe vā adhimuccanaṭṭhena. Vimokkhoti samucchedavimokkho, ariyamaggoyeva. Paṭivedhaṭṭhena vijjāti saccapaṭivedhaṭṭhena vijjā, sammādiṭṭhiyeva. Pariccāgaṭṭhena vimuttīti maggavajjhakilesānaṃ pajahanaṭṭhena tato muccanato vimutti, ariyamaggoyeva. Samucchedaṭṭhena khaye ñāṇanti kilesasamucchindanaṭṭhena kilesakkhayakare ariyamagge ñāṇaṃ, sammādiṭṭhiyeva.

Chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalañhettha maggakkhaṇeyeva maggassa ādimajjhapariyosānākārena dassitā. Vimuttīti cettha maggavimuttiyeva. ‘‘Tathaṭṭhena saccā’’ti ettha gahitampi ca nibbānaṃ idha pariyosānabhāvadassanatthaṃ puna vuttanti veditabbaṃ. Phalakkhaṇepi eseva nayo. Ettha pana hetuṭṭhena maggoti phalamaggabhāveneva. Sammappadhānāti maggakkhaṇe catukiccasādhakassa vīriyakiccassa phalassa uppādakkhaṇe siddhattā vuttanti veditabbaṃ. Aññathā hi phalakkhaṇe sammappadhānā eva na labbhanti. Vuttañhi maggakkhaṇe sattatiṃsa bodhipakkhiyadhamme uddharantena therena ‘‘phalakkhaṇe ṭhapetvā cattāro sammappadhāne avasesā tettiṃsa dhammā labbhantī’’ti. Evameva paṭivedhakiccādisiddhivasena saccādīnipi yathāyogaṃ veditabbāni. Vimokkhoti ca phalavimokkho. Vimuttīti phalavimutti. Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ vuttatthameva. Vuṭṭhahitvāti antarā vuṭṭhānābhāvā phalāvasānena evaṃ vuttaṃ. Ime dhammā tadā samudāgatāti ime vuttappakārā dhammā maggakkhaṇe phalakkhaṇe ca samudāgatāti paccavekkhatīti iti-saddaṃ pāṭhasesaṃ katvā sambandho veditabbo.

Paccavekkhaṇañāṇaniddesavaṇṇanā niṭṭhitā.

15. Vatthunānattañāṇaniddesavaṇṇanā

66. Vatthunānattañāṇaniddese cakkhuṃ ajjhattaṃ vavatthetīti ajjhattabhūtaṃ cakkhuṃ vavatthapeti. Yathā so cakkhuṃ vavatthapeti, tathā vattukāmo kathaṃ cakkhuṃ ajjhattaṃ vavatthetīti pucchitvā puna cakkhu avijjāsambhūtanti vavatthetītiādinā vavatthāpanākāraṃ dasseti. Tattha avijjātaṇhā atītā upatthambhakahetuyo, kammaṃ atītaṃ janakahetu, āhāro idāni upatthambhakahetu. Etena cakkhūpatthambhakāni utucittāni gahitāneva honti. Catunnaṃ mahābhūtānaṃ upādāyāti upayogatthe sāmivacanaṃ, cattāri mahābhūtāni upādiyitvā pavattanti attho. Etena pasādacakkhubhāvo dassito hoti, sasambhārabhāvo paṭikkhitto. Uppannanti addhāvasena, santatikhaṇavasena vā paccuppannaṃ. Samudāgatanti hetuto samuṭṭhitaṃ. Ettāvatā vipassanāpubbabhāge cakkhuvavatthānaṃ dassitaṃ. Ahutvā sambhūtantiādīhi aniccānupassanā. Pubbe udayā avijjamānato ahutvā sambhūtaṃ, uddhaṃ vayā abhāvato hutvā na bhavissati. Antavantatoti anto assa atthīti antavā, antavā eva antavanto yathā ‘‘satimanto, gatimanto, dhitimanto ca yo isī’’ti (theragā. 1052). Tato antavantato, bhaṅgavijjamānatoti attho. Addhuvanti sabbāvatthānipātitāya, thirabhāvassa ca abhāvatāya na thiraṃ. Asassatanti na niccaṃ. Vipariṇāmadhammanti jarāya ceva maraṇena cāti dvedhā vipariṇāmapakatikaṃ. Cakkhu aniccantiādīni cakkhuṃ aniccatotiādīni ca vuttatthāni. Manoti idha bhavaṅgamanassa adhippetattā avijjāsambhūtotiādi yujjatiyeva. Āhārasambhūtoti ettha sampayuttaphassāhāramanosañcetanāhāravasena veditabbaṃ. Uppannoti ca addhāsantativasena.

Vatthunānattañāṇaniddesavaṇṇanā niṭṭhitā.

16. Gocaranānattañāṇaniddesavaṇṇanā

67. Gocaranānattañāṇaniddese rūpe bahiddhā vavatthetīti ajjhattato bahiddhābhūte rūpāyatanadhamme vavatthapetīti attho. Avijjāsambhūtātiādi attabhāvapariyāpannakammajarūpattā vuttaṃ. Āhāropi hi kammajarūpassa upatthambhakapaccayo hoti. Saddassa pana utucittasamuṭṭhānattā avijjāsambhūtādicatukkaṃ na vuttaṃ. Phoṭṭhabbānaṃ sayaṃ mahābhūtattā ‘‘catunnaṃ mahābhūtānaṃ upādāyā’’ti na vuttaṃ. Dhammāti cettha bhavaṅgamanosampayuttā tayo arūpino khandhā, dhammāyatanapariyāpannāni sukhumarūpāni ca kammasamuṭṭhānāni, sabbānipi rūpādīni ca. Apica yāni yāni yena yena samuṭṭhahanti, tāni tāni tena tena veditabbāni. Itarathā hi sakasantānapariyāpannāpi rūpādayo dhammā sabbe na saṅgaṇheyyuṃ. Yasmā anindriyabaddharūpādayopi vipassanūpagā, tasmā tesaṃ kammasambhūtapadena saṅgaho veditabbo. Tepi hi sabbasattasādhāraṇakammapaccayautusamuṭṭhānā. Aññe pana ‘‘anindriyabaddhā rūpādayo avipassanūpagā’’ti vadanti. Taṃ pana –

‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti. (dha. pa. 277) –

Ādikāya pāḷiyā virujjhati. Vuttañca visuddhimagge – ‘‘idhekacco āditova ajjhattasaṅkhāre abhinivisitvā vipassati, yasmā pana na suddhaajjhattadassanamatteneva maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva, tasmā parassa khandhepi anupādinnasaṅkhārepi aniccaṃ dukkhamanattāti vipassatī’’ti (visuddhi. 2.784). Tasmā paresaṃ cakkhādivavatthānampi anindriyabaddharūpādivavatthānampi icchitabbameva, tasmā tebhūmakasaṅkhārā avipassanūpagā nāma natthi.

Gocaranānattañāṇaniddesavaṇṇanā niṭṭhitā.

17. Cariyānānattañāṇaniddesavaṇṇanā

68. Cariyānānattañāṇaniddese viññāṇacariyātiādīsu ārammaṇe caratīti cariyā, viññāṇameva cariyā viññāṇacariyā. Aññāṇena caraṇaṃ , aññāṇena vā carati, aññāte vā carati, aññāṇassa vā caraṇanti aññāṇacariyā. Ñāṇameva cariyā, ñāṇena vā cariyā, ñāṇena vā carati, ñāte vā carati, ñāṇassa vā caraṇanti ñāṇacariyā. Dassanatthāyāti rūpadassanatthāya pavattā. Āvajjanakiriyābyākatāti bhavaṅgasantānato apanetvā rūpārammaṇe cittasantānaṃ āvajjeti nāmetīti āvajjanaṃ, vipākābhāvato karaṇamattanti kiriyā, kusalākusalavasena na byākatāti abyākatā. Dassanaṭṭhoti passanti tena, sayaṃ vā passati, dassanamattameva vā tanti dassanaṃ, dassanameva attho dassanaṭṭho. Cakkhuviññāṇanti kusalavipākaṃ vā akusalavipākaṃ vā. Diṭṭhattāti adiṭṭhe sampaṭicchanassa abhāvato cakkhuviññāṇena rūpārammaṇassa diṭṭhattā. Abhiniropanā vipākamanodhātūti diṭṭhārammaṇameva ārohatīti atiniropanā, ubhayavipākā sampaṭicchanamanodhātu. Abhiniropitattāti rūpārammaṇaṃ abhiruḷhattā. Vipākamanoviññāṇadhātūti ubhayavipākā santīraṇamanoviññāṇadhātu. Esa nayo sotadvārādīsupi. Santīraṇānantaraṃ voṭṭhabbane avuttepi aṭṭhakathācariyehi vuttattā labbhatīti gahetabbaṃ. Vijānanatthāyāti dhammārammaṇassa ceva rūpādiārammaṇassa ca vijānanatthāya. Āvajjanakiriyābyākatāti manodvārāvajjanacittaṃ. Vijānanaṭṭhoti tadanantarajavanavasena ārammaṇassa vijānanameva attho, na añño. Upari akusalajavanānaṃ vipassanāmaggaphalajavanānañca visuṃ vuttattā sesajavanāni idha gahetabbāni siyuṃ. ‘‘Kusalehi kammehi vippayuttā caratīti viññāṇacariyā’’tiādivacanato (paṭi. ma. 1.70) pana hasituppādacittajavanameva gahetabbaṃ. Chasu dvāresu ahetukānaṃyeva cittānaṃ vuttattā dve āvajjanāni dve pañcaviññāṇāni dve sampaṭicchanāni tīṇi santīraṇāni ekaṃ hasituppādacittanti aṭṭhārasa ahetukacittāniyeva viññāṇacariyāti veditabbāni.

69. Idāni visayavijānanamattaṭṭhena viññāṇacariyāti dassetuṃ nīrāgā caratītiādimāha, viññāṇañhi rāgādisampayoge saddhādisampayoge ca avatthantaraṃ pāpuṇāti, tesu asati sakāvatthāyameva tiṭṭhati. Tasmā nīrāgādivacanena tesaṃ vuttaviññāṇānaṃ viññāṇakiccamattaṃ dasseti. Natthi etissā rāgoti nīrāgā. Nirāgāti rassaṃ katvāpi paṭhanti . So pana rajjanavasena rāgo. Itaresu dussanavasena doso. Muyhanavasena moho. Maññanavasena māno. Viparītadassanavasena diṭṭhi. Uddhatabhāvo, avūpasantabhāvo vā uddhaccaṃ. Vicikicchā vuttatthā. Anusentīti anusayā. ‘‘Niranusayā’’ti vattabbe nānusayāti vuttaṃ, soyevattho. Pariyuṭṭhānappattānamevettha abhāvo veditabbo. Na hi viññāṇacariyā pahīnānusayānaṃyeva vuttā. Yā ca nīrāgādināmā, sā rāgādīhi vippayuttāva nāma hotīti pariyāyantaradassanatthaṃ rāgavippayuttātiādimāha. Puna aññehi ca vippayuttataṃ dassetuṃ kusalehi kammehītiādimāha. Kusalāniyeva rāgādivajjābhāvā anavajjāni. Parisuddhabhāvakarehi hiriottappehi yuttattā sukkāni. Pavattisukhattā sukho udayo uppatti etesanti sukhudrayāni, sukhavipākattā vā sukho udayo vaḍḍhi etesanti sukhudrayāni. Vuttavipakkhena akusalāni yojetabbāni. Viññāte caratīti viññāṇena viññāyamānaṃ ārammaṇaṃ viññātaṃ nāma, tasmiṃ viññāte ārammaṇe. Kiṃ vuttaṃ hoti? Nīlavaṇṇayogato nīlavatthaṃ viya viññāṇayogato viññātaṃ viññāṇaṃ nāma hoti, tasmiṃ viññāṇe caratīti viññāṇacariyāti vuttaṃ hoti. Viññāṇassaevarūpā cariyā hotīti vuttappakārassa viññāṇassa vuttappakārā cariyā hotīti attho. ‘‘Viññāṇassa cariyā’’ti ca vohāravasena vuccati, viññāṇato pana visuṃ cariyā natthi. Pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti idaṃ vuttappakāraṃ cittaṃ rāgādikilesābhāvena pakatiyā eva parisuddhaṃ. Tasmā vijānanamattameva cariyāti viññāṇacariyāti vuttaṃ hoti. Niklesaṭṭhenātipi pāṭho.

Aññāṇacariyāya manāpiyesūti manasi appenti pasīdanti, manaṃ vā appāyanti vaḍḍhentīti manāpāni, manāpāniyeva manāpiyāni. Tesu manāpiyesu. Tāni pana iṭṭhāni vā hontu aniṭṭhāni vā, gahaṇavasena manāpiyāni. Na hi iṭṭhasmiṃyeva rāgo aniṭṭhasmiṃyeva doso uppajjati. Rāgassa javanatthāyāti santativasena rāgassa javanatthāya pavattā. Āvajjanakiriyābyākatāti cakkhudvāre ayoniso manasikārabhūtā āvajjanakiriyābyākatā manodhātu. Rāgassa javanāti yebhuyyena sattakkhattuṃ rāgassa pavatti, punappunaṃ pavatto rāgoyeva. Aññāṇacariyāti aññāṇena rāgassa sambhavato aññāṇena rāgassa cariyāti vuttaṃ hoti. Sesesupi eseva nayo. Tadubhayena asamapekkhanasmiṃ vatthusminti rāgadosavasena samapekkhanavirahite rūpārammaṇasaṅkhāte vatthusmiṃ. Mohassa javanatthāyāti vicikicchāuddhaccavasena mohassa javanatthāya. Aññāṇacariyāti aññāṇasseva cariyā, na aññassa. Vinibandhassātiādīni mānādīnaṃ sabhāvavacanāni. Tattha vinibandhassāti unnativasena vinibandhitvā ṭhitassa. Parāmaṭṭhāyāti rūpassa aniccabhāvādiṃ atikkamitvā parato niccabhāvādiṃ āmaṭṭhāya gahitāya. Vikkhepagatassāti rūpārammaṇe vikkhittabhāvaṃ gatassa. Aniṭṭhaṅgatāyāti asanniṭṭhānabhāvaṃ gatāya. Thāmagatassāti balappattassa. Dhammesūti rūpādīsu vā dhammārammaṇabhūtesu vā dhammesu.

70. Yasmā rāgādayo aññāṇena honti, tasmā rāgādisampayogena aññāṇaṃ visesento sarāgā caratītiādimāha. Tattha sarāgā caratīti mohamānadiṭṭhimānānusayadiṭṭhānusayaavijjānusayajavanavasena cariyā veditabbā. Sadosā caratīti mohaavijjānusayajavanavasena. Samohā caratīti rāgadosamānadiṭṭhiuddhaccavicikicchānusayajavanavasena. Samānā caratīti rāgamohakāmarāgabhavarāgāvijjānusayajavanavasena. Sadiṭṭhi caratīti rāgamohakāmarāgāvijjānusayajavanavasena. Sauddhaccā carati savicikicchā caratīti mohaavijjānusayajavanavasena. Sānusayā caratīti etthāpi vuttanayeneva ekekaṃ anusayaṃ mūlaṃ katvā tasmiṃ citte labbhamānakasesānusayavasena sānusayatā yojetabbā. Rāgasampayuttātiādi sarāgādivevacanameva. Sā eva hi cariyā sampayogavasena saha rāgādīhi vattatīti sarāgādiādīni nāmāni labhati. Rāgādīhi samaṃ ekuppādekanirodhekavatthekārammaṇādīhi pakārehi yuttāti rāgasampayuttānītiādīni nāmāni labhati. Sāyeva ca yasmā kusalādīhi kammehi vippayuttā, akusalādīhi kammehi sampayuttā, tasmāpi aññāṇacariyāti dassetuṃ kusalehi kammehītiādimāha. Tattha aññāteti mohassa aññāṇalakkhaṇattā yathāsabhāvena aññāte ārammaṇe. Sesaṃ vuttatthameva.

71. Ñāṇacariyāyaṃ yasmā vivaṭṭanānupassanādīnaṃ anantarapaccayabhūtā āvajjanakiriyābyākatā natthi, tasmā tesaṃ atthāya āvajjanakiriyābyākataṃ avatvā vivaṭṭanānupassanādayova vuttā. Anulomañāṇatthāya eva hi āvajjanā hoti, tato vivaṭṭanānupassanāmaggaphalāni. Phalasamāpattīti cettha maggānantarajā vā hotu kālantarajā vā, ubhopi adhippetā. Nīrāgā caratītiādīsu rāgādīnaṃ paṭipakkhavasena nīrāgāditā veditabbā, viññāṇacariyāyaṃ rāgādīnaṃ abhāvamattaṭṭhena. Ñāteti yathāsabhāvato ñāte. Aññā viññāṇacariyātiādīhi tissannaṃ cariyānaṃ aññamaññamasammissataṃ dasseti. Viññāṇakiccamattavasena hi ahetukacittuppādā viññāṇacariyā, aññāṇakiccavataṃ dvādasannaṃ akusalacittuppādānaṃ vaseneva aññāṇacariyā, visesena ñāṇakiccakārīnaṃ vipassanāmaggaphalānaṃ vasena ñāṇacariyā. Evamimā aññamaññamasammissā ca, vipassanaṃ ṭhapetvā sahetukakāmāvacarakiriyākusalā ca, sahetukakāmāvacaravipākā ca, rūpāvacarārūpāvacarakusalābyākatā ca tīhi cariyāhi vinimuttāti veditabbā. Nibbānārammaṇāya vivaṭṭanānupassanāya ñāṇacariyāya niddiṭṭhattā nibbānamaggaphalapaccavekkhaṇabhūtāni sekkhāsekkhānaṃ paccavekkhaṇañāṇāni ñāṇacariyāya saṅgahitānīti veditabbāni. Tānipi hi visesena ñāṇakiccakarānevāti.

Cariyānānattañāṇaniddesavaṇṇanā niṭṭhitā.

18. Bhūminānattañāṇaniddesavaṇṇanā

72. Bhūminānattañāṇaniddese bhūmiyoti bhāgā paricchedā vā. Kāmāvacarāti ettha duvidho kāmo kilesakāmo vatthukāmo ca. Kilesakāmo chandarāgo, vatthukāmo tebhūmakavaṭṭaṃ. Kilesakāmo kāmetīti kāmo, vatthukāmo kāmīyatīti kāmo. So duvidho kāmo pavattivasena yasmiṃ padese avacarati, so padeso kāmo ettha avacaratīti kāmāvacaro. So pana padeso catunnaṃ apāyānaṃ, manussalokassa, channañca devalokānaṃ vasena ekādasavidho . Yathā hi yasmiṃ padese sasatthā purisā avacaranti, so vijjamānesupi aññesu dvipadacatuppadesu avacarantesu tesaṃ abhilakkhitattā ‘‘sasatthāvacaro’’ti vuccati, evaṃ vijjamānesupi aññesu rūpāvacarādīsu tattha avacarantesu tesaṃ abhilakkhitattā ayaṃ padeso ‘‘kāmāvacaro’’tveva vuccati. Svāyaṃ yathā rūpabhavo rūpaṃ, evaṃ uttarapadalopaṃ katvā ‘‘kāmo’’tveva vuccati. Tappaṭibaddho ekeko dhammo imasmiṃ ekādasavidhapadesasaṅkhāte kāme avacaratīti kāmāvacaro. Kiñcāpi hi ettha keci dhammā rūpārūpabhavesupi avacaranti, yathā pana saṅgāme avacaraṇato ‘‘saṅgāmāvacaro’’ti laddhanāmo nāgo nagare carantopi ‘‘saṅgāmāvacaro’’tveva vuccati, thalajalacarā ca pāṇino athale ajale ca ṭhitāpi ‘‘thalacarā jalacarā’’tveva vuccanti, evaṃ te aññattha avacarantāpi kāmāvacarāyevāti veditabbā. Ārammaṇakaraṇavasena vā etesu vuttappakāresu dhammesu kāmo avacaratīti kāmāvacarā. Kāmañcesa rūpārūpāvacaradhammesupi avacarati, yathā pana ‘‘vadatīti vaccho, mahiyaṃ setīti mahiṃso’’ti vutte na yattakā vadanti, mahiyaṃ vā senti, sabbesaṃ taṃ nāmaṃ hoti. Evaṃsampadamidaṃ veditabbaṃ. Ettha sabbe te dhamme ekarāsiṃ katvā vuttabhūmisaddamapekkhitvā kāmāvacarāti itthiliṅgavacanaṃ kataṃ. Rūpāvacarātiādīsu rūpabhavo rūpaṃ, tasmiṃ rūpe avacarantīti rūpāvacarā. Arūpabhavo arūpaṃ, tasmiṃ arūpe avacarantīti arūpāvacarā. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, tasmiṃ na pariyāpannāti apariyāpannā.

Kāmāvacarādibhūminiddesesu heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti jālānaṃ vā sattānaṃ vā vedanānaṃ vā vīci antaraṃ chiddaṃ ettha natthīti avīci. Sukhasaṅkhāto ayo ettha natthīti nirayo, niratiatthenapi nirayo. Pariyantaṃ karitvāti taṃ avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti uparibhāgena. Paranimmitavasavattī deveti paranimmitesu kāmesu vasaṃ vattanato evaṃladdhavohāre deve. Anto karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti ye etasmiṃ okāse. Yanti ca liṅgavacanavipallāso kato. Etthāvacarāti iminā yasmā tasmiṃ antare aññepi caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgaṇhanatthaṃ avacarāti vuttaṃ. Tena ye ekasmiṃ antare ogāḷhā hutvā caranti, sabbattha sadā ca sambhavato, adhobhāge ca caranti avīcinirayassa heṭṭhā bhūtūpādāya pavattibhāvena, tesaṃ saṅgaho kato hoti. Te hi ogāḷhā caranti, adhobhāge ca carantīti avacarā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi avacaranti, na pana tattha pariyāpannā honti, tasmā tesaṃ aññatthāpi avacarantānaṃ pariggaho kato hoti.

Idāni te ettha pariyāpanne dhamme rāsisuññatāpaccayabhāvato ceva sabhāvato ca dassento khandhadhātuāyatanātiādimāha. Brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ brahmaṭṭhānaṃ. Akaniṭṭheti uttamaṭṭhena na kaniṭṭhe. Samāpannassāti samāpattiṃ samāpannassa. Etena kusalajjhānaṃ vuttaṃ. Upapannassāti vipākavasena brahmaloke upapannassa. Etena vipākajjhānaṃ vuttaṃ. Diṭṭhadhammasukhavihārissāti diṭṭheva dhamme paccakkhe attabhāve sukho vihāro diṭṭhadhammasukhavihāro, so assa atthīti diṭṭhadhammasukhavihārī, arahā. Tassa diṭṭhadhammasukhavihārissa. Etena kiriyajjhānaṃ vuttaṃ. Cetasikāti cetasi bhavā cetasikā, cittasampayuttāti attho. Ākāsānañcāyatanūpageti ākāsānañcāyatanasaṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Maggāti cattāro ariyamaggā. Maggaphalānīti cattāri ariyamaggaphalāni. Asaṅkhatā ca dhātūti paccayehi akatā nibbānadhātu.

Aparāpi catasso bhūmiyoti ekekacatukkavasena veditabbā. Cattāro satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ cittānupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Ārammaṇavasena bahukā tā satiyoti satipaṭṭhānā. Cattāro sammappadhānāti anuppannānaṃ akusalānaṃ anuppādāya sammappadhānaṃ, uppannānaṃ akusalānaṃ pahānāya sammappadhānaṃ, anuppannānaṃ kusalānaṃ uppādāya sammappadhānaṃ, uppannānaṃ kusalānaṃ ṭhitiyā sammappadhānaṃ. Padahanti vāyamanti etenāti padhānaṃ, vīriyassetaṃ nāmaṃ . Sammappadhānanti aviparītappadhānaṃ kāraṇappadhānaṃ upāyappadhānaṃ yonisopadhānaṃ. Ekameva vīriyaṃ kiccavasena catudhā katvā sammappadhānāti vuttaṃ. Cattāro iddhipādāti chandiddhipādo, cittiddhipādo, vīriyiddhipādo, vīmaṃsiddhipādo. Tassattho vuttoyeva. Cattāri jhānānīti vitakkavicārapītisukhacittekaggatāvasena pañcaṅgikaṃ paṭhamajjhānaṃ. Pītisukhacittekaggatāvasena tivaṅgikaṃ dutiyajjhānaṃ, sukhacittakaggatāvasena duvaṅgikaṃ tatiyajjhānaṃ, upekkhācittekaggatāvasena duvaṅgikaṃ catutthajjhānaṃ. Imāni hi aṅgāni ārammaṇūpanijjhānaṭṭhena jhānanti vuccanti. Catasso appamaññāyoti mettā, karuṇā, muditā, upekkhā. Pharaṇaappamāṇavasena appamaññāyo. Etāyo hi ārammaṇavasena appamāṇe vā satte pharanti, ekaṃ sattampi vā anavasesapharaṇavasena pharantīti pharaṇaappamāṇavasena appamaññāyoti vuccanti. Catasso arūpasamāpattiyoti ākāsānañcāyatanasamāpatti, viññāṇañcāyatanasamāpatti, ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti. Catasso paṭisambhidā vuttatthā eva.

Catassopaṭipadāti ‘‘dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā’’ti (dī. ni. 3.311) vuttā catasso paṭipadā. Cattāri ārammaṇānīti parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ, appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇanti (dha. sa. 181 ādayo) vuttāni cattāri ārammaṇāni. Kasiṇādiārammaṇānaṃ avavatthāpetabbato ārammaṇavantāni jhānāni vuttānīti veditabbāni. Cattāro ariyavaṃsāti ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, tesaṃ ariyānaṃ vaṃsā tantiyo paveṇiyoti ariyavaṃsā. Ke pana te? Cīvarasantoso piṇḍapātasantoso senāsanasantoso bhāvanārāmatāti ime cattāro. Gilānapaccayasantoso piṇḍapātasantose vutte vuttoyeva hoti. Yo hi piṇḍapāte santuṭṭho, so kathaṃ gilānapaccaye asantuṭṭho bhavissati.

Cattāri saṅgahavatthūnīti cattāri janasaṅgaṇhanakāraṇāni – dānañca peyyavajjañca atthacariyā ca samānattatā cāti imāni cattāri. Dānanti yathārahaṃ dānaṃ. Peyyavajjanti yathārahaṃ piyavacanaṃ. Atthacariyāti tattha tattha kattabbassa karaṇavasena kattabbākattabbānusāsanavasena ca vuddhikiriyā. Samānattatāti saha mānena samāno, saparimāṇo saparigaṇanoti attho. Samāno parassa attā etenāti samānatto, samānattassa bhāvo samānattatā, ‘‘ayaṃ mayā hīno, ayaṃ mayā sadiso, ayaṃ mayā adhiko’’ti parigaṇetvā tadanurūpena upacaraṇaṃ karaṇanti attho. ‘‘Samānasukhadukkhatā samānattatā’’ti ca vadanti.

Cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ pana taṃ, deva, cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehī’’ti (a. ni. 3.15) idaṃ dārucakkaṃ. ‘‘Cakkaṃ vattayato pariggahetvā’’ti (jā. 1.13.68) idaṃ ratanacakkaṃ. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) idaṃ dhammacakkaṃ. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) idaṃ iriyāpathacakkaṃ. ‘‘Cattārimāni , bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati. Katamāni cattāri? Patirūpadesavāso, sappurisāvassayo, attasammāpaṇidhi, pubbe ca katapuññatā’’ti (a. ni. 4.31) idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetaṃ. Tattha patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisāvassayoti buddhādīnaṃ sappurisānaṃ avassayanaṃ sevanaṃ bhajanaṃ. Attasammāpaṇidhīti attano sammā patiṭṭhāpanaṃ. Sace pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idameva cettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese upaneti, sappurise bhajāpeti, so eva puggalo attānaṃ sammā ṭhapetīti.

Cattāri dhammapadānīti cattāro dhammakoṭṭhāsā. Katamāni cattāri? Anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati dhammapadaṃ, sammāsamādhi dhammapadaṃ. Anabhijjhā dhammapadaṃ nāma alobho vā anabhijjhāvasena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma akopo vā mettāsīsena adhigatajjhānādīni vā. Sammāsati dhammapadaṃ nāma sūpaṭṭhitassati vā satisīsena adhigatajjhānādīni vā. Sammāsamādhi dhammapadaṃ nāma aṭṭhasamāpatti vā aṭṭhasamāpattisīsena adhigatajjhānādīni vā. Dasaasubhavasena vā adhigatajjhānādīni anabhijjhā dhammapadaṃ, catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ, dasānussatiāhārepaṭikūlasaññāvasena adhigatāni sammāsati dhammapadaṃ, dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti. Imā catasso bhūmiyoti ekekaṃ catukkavaseneva yojetabbaṃ.

Bhūminānattañāṇaniddesavaṇṇanā niṭṭhitā.

19. Dhammanānattañāṇaniddesavaṇṇanā

73. Dhammanānattañāṇaniddese kammapatheti kammāni ca tāni pathā ca apāyagamanāyāti kammapathā, te kammapathe. Dasa kusalakammapathā nāma pāṇātipātā adinnādānā kāmesumicchācārā veramaṇīti tīṇi kāyasucaritāni, musāvādā pisuṇāya vācāya pharusāya vācāya samphappalāpā veramaṇīti cattāri vacīsucaritāni, anabhijjhā abyāpādo sammādiṭṭhīti tīṇi manosucaritāni. Dasa akusalakammapathā nāma pāṇātipāto adinnādānaṃ kāmesumicchācāroti tīṇi kāyaduccaritāni, musāvādo pisuṇā vācā pharusā vācā samphappalāpoti cattāri vacīduccaritāni, abhijjhā byāpādo micchādiṭṭhīti tīṇi manoduccaritāni. Kusalākusalāpi ca paṭisandhijanakāyeva kammapathāti vuttā, vuttāvasesā paṭisandhijanane anekanti kattā kammapathāti na vuttā. Oḷārikakusalākusalagahaṇeneva sesakusalākusalāpi gahitāti veditabbā. Rūpanti bhūtopādāyabhedato aṭṭhavīsatividhaṃ rūpaṃ. Vipākanti kāmāvacarakusalavipākānaṃ soḷasannaṃ, akusalavipākānaṃ sattannañca vasena tevīsatividhaṃ vipākaṃ. Kiriyanti tiṇṇamahetukakiriyānaṃ, aṭṭhannaṃ sahetukakiriyānañca vasena ekādasavidhaṃ kāmāvacarakiriyaṃ. Vipākābhāvato kiriyāmattāti kiriyā. Ettāvatā kāmāvacarameva rūpābyākatavipākābyākatakiriyābyākatavasena vuttaṃ.

Idhaṭṭhassāti imasmiṃ loke ṭhitassa. Yebhuyyena manussaloke jhānabhāvanāsabbhāvato manussalokavasena vuttaṃ, jhānāni pana kadāci karahaci devalokepi labbhanti, rūpībrahmalokepi tatrūpapattikaheṭṭhūpapattikauparūpapattikānaṃ vasena labbhanti. Suddhāvāse pana arūpāvacare ca heṭṭhūpapattikā natthi. Rūpārūpāvacaresu abhāvitajjhānā heṭṭhā nibbattamānā kāmāvacarasugatiyaṃyeva nibbattanti, na duggatiyaṃ. Tatrūpapannassāti vipākavasena brahmaloke upapannassa paṭisandhibhavaṅgacutivasena vattamānāni cattāri vipākajjhānāni. Rūpārūpāvacarajjhānasamāpattīsu kiriyābyākatāni na vuttāni. Kiñcāpi na vuttāni, atha kho kusalehi samānapavattittā kusalesu vuttesu vuttāneva hontīti veditabbāni. Yathā paṭṭhāne ‘‘kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti (paṭṭhā. 1.1.406, 409) kusalajavanaggahaṇeneva kiriyajavanaṃ saṅgahitaṃ, evamidhāpi daṭṭhabbaṃ. Sāmaññaphalānīti cattāri sāmaññaphalāni. Etena lokuttaravipākābyākataṃ vuttaṃ. Nibbānanti nibbānābyākataṃ.

Pāmojjamūlakāti pāmojjaṃ mūlaṃ ādi etesanti pāmojjamūlakā, pāmojjādikāti attho. Pāmojjena hi samāgatāneva honti. Aniccato manasikaroto pāmojjaṃ jāyatīti ettha yonisomanasikarotoyeva pāmojjaṃ jāyati, na ayonisomanasikaroto. Ayonisomanasikaroto kusaluppattiyeva natthi, pageva vipassanā. Kasmā sarūpena vuttanti ce? Pāmojjassa balavabhāvadassanatthaṃ. Pāmojje hi asati pantesu ca senāsanesu adhikusalesu ca dhammesu arati ukkaṇṭhitā uppajjati. Evaṃ sati bhāvanāyeva ukkamati. Pāmojje pana sati aratiabhāvato bhāvanāpāripūriṃ gacchati. Yonisomanasikārassa pana mūlabhāvena bhāvanāya bahūpakārattaṃ dassetuṃ upari navakaṃ vakkhati.

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374) –

Vacanato vipassakassa vipassanāpaccayā pāmojjaṃ uppajjati. Idha pana kalāpasammasanapaccayā pāmojjaṃ gahetabbaṃ. Pamuditassa bhāvo pāmojjaṃ, dubbalā pīti. Ādikammatthe pa-kāro daṭṭhabbo. Pamuditassāti tena pāmojjena pamuditassa tuṭṭhassa. Pamoditassātipi pāṭho. Soyevattho. Pītīti balavapīti. Pītimanassāti pītiyuttamanassa. Yuttasaddassa lopo daṭṭhabbo yathā assarathoti . Kāyoti nāmakāyo, rūpakāyena saha vā. Passambhatīti vūpasantadaratho hoti. Passaddhakāyoti ubhayapassaddhiyogena nibbutakāyo. Sukhaṃ vedetīti cetasikaṃ sukhaṃ vindati, kāyikasukhena saha vā. Sukhinoti sukhasamaṅgissa. Cittaṃ samādhiyatīti cittaṃ samaṃ ādhiyati, ekaggaṃ hoti. Samāhite citteti bhāvenabhāvalakkhaṇatthe bhummavacanaṃ. Cittasamāhitabhāvena hi yathābhūtajānanaṃ lakkhīyati. Yathābhūtaṃ pajānātīti udayabbayañāṇādivasena saṅkhāraṃ yathāsabhāvaṃ jānāti. Passatīti taṃyeva cakkhunā diṭṭhaṃ viya phuṭaṃ katvā paññācakkhunā passati. Nibbindatīti navavidhavipassanāñāṇayogena saṅkhāresu ukkaṇṭhati. Nibbindaṃ virajjatīti taṃ vipassanaṃ sikhaṃ pāpento maggañāṇayogena saṅkhārehi viratto hoti. Virāgā vimuccatīti virāgasaṅkhātamaggahetu phalavimuttiyā nibbāne adhimokkhena vimuccati. Kesuci pana potthakesu imasmiṃ vāre ‘‘samāhitena cittena idaṃ dukkhanti yathābhūtaṃ pajānātī’’tiādi saccanayo likhito, sopi ca kesuci potthakesu ‘‘idaṃ dukkhanti yoniso manasi karotī’’tiādinā nayena likhito. Vāradvayepi byañjanatoyeva viseso, na atthato. ‘‘Nibbindaṃ virajjatī’’ti hi maggañāṇassa vuttattā maggañāṇe ca siddhe catusaccābhisamayakiccaṃ siddhameva hoti. Tasmā catusaccanayena vuttavāropi iminā vārena atthato avisiṭṭhoyeva.

74. Idāni aniccatotiādīhi ārammaṇassa avisesetvā vuttattā ārammaṇaṃ visesento rūpaṃ aniccato manasi karotītiādimāha. Yonisomanasikāramūlakāti yonisomanasikāro mūlaṃ patiṭṭhā etesanti yonisomanasikāramūlakā. Yonisomanasikāraṃ muñcitvāyeva hi pāmojjādayo nava na honti. Samāhitena cittenāti kāraṇabhūtena cittena. Yathābhūtaṃ pajānātīti paññāya pajānāti. ‘‘Idaṃ dukkhanti yoniso manasi karotī’’ti vuccamāne anussavavasena pubbabhāgasaccānubodhopi saṅgayhati. Yonisomanasikāroti ca upāyena manasikāro.

Dhātunānattaṃpaṭicca uppajjati phassanānattanti cakkhādidhātunānattaṃ paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhusamphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ . Saññānānattanti kāmasaññādinānattaṃ. Saṅkappanānattanti kāmasaṅkappādinānattaṃ. Chandanānattanti saṅkappanānattatāya rūpe chando sadde chandoti evaṃ chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti pariyesanānānattatāya rūpapaṭilābhādinānattaṃ uppajjatīti.

Dhammanānattañāṇaniddesavaṇṇanā niṭṭhitā.

20-24. Ñāṇapañcakaniddesavaṇṇanā

75. Ñāṇapañcakaniddese tesaṃ pañcannaṃ ñāṇānaṃ anupubbasambandhasabbhāvato ekatova pucchāvissajjanāni katāni. Abhiññātā hontīti dhammasabhāvalakkhaṇajānanavasena suṭṭhu ñātā honti. Ñātā hontīti ñātapariññāvasena sabhāvato ñātattā ñātā nāma honti. Yena ñāṇena te dhammā ñātā honti, taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññāti sambandho. Imināva nayena sesañāṇānipi yojetabbāni. Pariññātā hontīti sāmaññalakkhaṇavasena samantato ñātā honti. Tīritā hontīti tīraṇapariññāvasena aniccādito upaparikkhitā samāpitā nāma honti. Pahīnā hontīti aniccānupassanādinā ñāṇena niccasaññādayo bhaṅgānupassanato paṭṭhāya pahīnā honti. Pariccattā hontīti pahānavaseneva chaḍḍitā nāma honti. Bhāvitā hontīti vaḍḍhitā paribhāvitā ca honti. Ekarasā hontīti sakiccasādhanapaṭipakkhapahānena ekakiccā honti, paccanīkato vā vimuttivasena vimuttirasena ekarasā honti. Sacchikatā hontīti paṭilābhavasena phaladhammo paṭivedhavasena nibbānadhammoti paccakkhakatā honti. Phassitā hontīti paṭilābhaphusanena paṭivedhaphusanena ca phassitā anubhūtā honti. Imāni pañca ñāṇāni heṭṭhā sutamayañāṇavasena vuttāni, idha sakiccasādhanavasena.

Ñāṇapañcakaniddesavaṇṇanā niṭṭhitā.

25-28. Paṭisambhidāñāṇaniddesavaṇṇanā

76. Paṭisambhidāñāṇaniddese yasmā dhamme avutte tassa kiccaṃ na sakkā vattuṃ, tasmā uddiṭṭhānaṃ paṭipāṭiṃ anādiyitvā paṭhamaṃ dhammā niddiṭṭhā. Dhammādīnaṃ atthā vuttāyeva. Saddhindriyaṃ dhammotiādīhi dhammasaddapariyāpanne dhamme vatvā nānattasaddassa atthaṃ dassento añño saddhindriyaṃ dhammotiādimāha. ‘‘Añño dhammo’’ti hi vutte dhammānaṃ nānattaṃ dassitaṃ hoti. Paṭividitāti abhimukhabhāvena viditā pākaṭā nāma honti. Tena paṭisambhidāpadassa attho vutto. Adhimokkhaṭṭho atthotiādīhi tesaṃ saddhādīnaṃ adhimuccanādikiccaṃ attho nāmāti dasseti. Sandassetunti paraṃ ñāpetukāmassa paraṃ sandassetuṃ. Parassa pana vacanaṃ suṇantassāpi labbhatiyeva. Byañjananiruttābhilāpāti nāmabyañjanaṃ nāmanirutti nāmābhilāpo. Nāmañhi atthaṃ byañjayatīti byañjanaṃ, ‘‘saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā saṅkhārāti vuccantī’’ti (saṃ. ni. 3.79) evaṃ niddhāretvā sahetukaṃ katvā vuccamānattā nirutti, abhilapīyati etena atthoti abhilāpoti vuccati.

Nāmañca nāmetaṃ catubbidhaṃ – sāmaññanāmaṃ, guṇanāmaṃ, kittimanāmaṃ, opapātikanāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā ‘‘mahāsammato’’ti rañño nāmaṃ sāmaññanāmaṃ. Yaṃ sandhāya vuttaṃ ‘‘mahājanasammatoti kho, vāseṭṭha, ‘mahāsammato mahāsammato’tveva paṭhamaṃ akkharaṃ upanibbatta’’nti (dī. ni. 3.131). ‘‘Dhammakathiko paṃsukūliko vinayadharo tipiṭakadharo saddho sato’’ti evarūpaṃ guṇato āgatanāmaṃ guṇanāmaṃ. ‘‘Bhagavā arahaṃ sammāsambuddho’’tiādīnipi tathāgatassa anekāni nāmasatāni guṇanāmāneva. Tena vuttaṃ –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇehi nāmamuddheyyaṃ, api nāmasahassato’’ti.

Yaṃ pana jātassa kumārakassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ katvā samīpe ṭhitā ñātakā kappetvā pakappetvā ‘‘ayaṃ asuko nāmā’’ti nāmaṃ karonti, idaṃ kittimanāmaṃ. Yā pana purimapaññatti aparapaññattiyaṃ patati, purimavohāro pacchimavohāre patati. Seyyathidaṃ, purimakappepi cando candoyeva nāma, etarahipi candoyeva. Atīte sūriyo, samuddo, pathavī, pabbato pabbatoyeva nāma, etarahipi pabbatoyevāti, idaṃ opapātikanāmaṃ. Idaṃ catubbidhampi nāmaṃ ekaṃ nāmameva hoti , taṃ lokasaṅketamattasiddhaṃ paramatthato avijjamānaṃ. Aññe pana ‘‘nāmaṃ nāma atthajotako saddo’’ti vadanti. Balabojjhaṅgamaggaṅgānaṃ vuttanayānusāreneva attho veditabbo.

Paṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā.

29-31. Ñāṇattayaniddesavaṇṇanā

78. Ñāṇattayaniddese nimittanti saṅkhāranimittaṃ. Animitteti saṅkhāranimittapaṭipakkhe nibbāne. Adhimuttattāti tanninnabhāvena cittassa vissaṭṭhattā. Phussa phussa vayaṃ passatīti saṅkhāranimittaṃ ñāṇena phusitvā phusitvā tassa bhaṅgaṃ vipassanāñāṇeneva passati. Etena bhaṅgānupassanā siddhā. Sā aniccānupassanaṃ sādheti, aniccassa dukkhattā sā dukkhānupassanaṃ, dukkhassa anattattā sā anattānupassananti evamettha tisso anupassanā vuttā honti. Animitto vihāroti nimittaṃ bhayato diṭṭhattā so vipassanattayavihāro animittavihāro nāma hoti. Paṇidhinti taṇhaṃ. Appaṇihiteti taṇhāpaṭipakkhe nibbāne. Abhinivesanti attābhinivesaṃ. Suññateti attavirahite nibbāne. Suññatoti suññaṃyeva suññato. Pavattaṃ ajjhupekkhitvāti vipākappavattaṃ saṅkhārupekkhāya ajjhupekkhitvā. Sugatisaṅkhātavipākappavattābhinandino hi sattā. Ayaṃ pana phalasamāpattiṃ samāpajjitukāmo taṃ pavattaṃ, sabbañca saṅkhāragataṃ aniccādito passitvā ajjhupekkhatiyeva. Evañhi diṭṭhe phalasamāpattiṃ samāpajjituṃ sakkoti, na aññathā. Āvajjitvāti āvajjanena āvajjitvā. Samāpajjatīti phalasamāpattiṃ paṭipajjati. Animittā samāpattīti nimittaṃ bhayato disvā samāpannattā animittā samāpatti nāma. Animittavihārasamāpattīti vipassanāvihāravasena ca phalasamāpattivasena ca tadubhayaṃ nāma hoti.

79. Idāni saṅkhāranimittameva vibhajitvā dassento rūpanimittantiādimāha. Jarāmaraṇaggahaṇe vattabbaṃ pubbe vuttameva. ‘‘Añño animittavihāro’’tiādīhi vutteyeva nigametvā dasseti. Saṅkhepena vihāraṭṭhe ñāṇaṃ nāma phalasamāpattiyā pubbabhāge saṅkhārupekkhāñāṇe ṭhitassa vipassanāvihāranānatte ñāṇaṃ samāpattaṭṭhe ñāṇaṃ nāma phalasamāpattinānatte ñāṇaṃ. Vihārasamāpattaṭṭhe ñāṇaṃ nāma tadubhayanānatte ñāṇaṃ. Vipassanāvihāreneva vītināmetukāmo vipassanāvihārameva pavatteti, phalasamāpattivihāreneva vītināmetukāmo vipassanāpaṭipāṭiyā ussakkitvā phalasamāpattivihārameva pavatteti, tadubhayena vītināmetukāmo tadubhayaṃ pavatteti. Evaṃ puggalādhippāyavasena tividhaṃ jātaṃ. Sesamettha vattabbaṃ saṅkhārupekkhāñāṇavaṇṇanāyaṃ vuttameva.

Ñāṇattayaniddesavaṇṇanā niṭṭhitā.

32. Ānantarikasamādhiñāṇaniddesavaṇṇanā

80. Ānantarikasamādhiñāṇaniddese nekkhammavasenātiādīsu nekkhammaabyāpādaālokasaññāavikkhepadhammavavatthānañāṇapāmojjāni sukkhavipassakassa upacārajjhānasampayuttā tassa tassa kilesassa vipakkhabhūtā satta dhammā ekacittasampayuttā eva. Cittassa ekaggatā avikkhepoti ekaggassa bhāvo ekaggatā, nānārammaṇe na vikkhipati tena cittanti avikkhepo, cittassa ekaggatāsaṅkhāto avikkhepoti attho. Samādhīti ekārammaṇe samaṃ ādhīyati tena cittanti samādhi nāmāti attho. Tassa samādhissa vasenāti upacārasamādhināpi samāhitacittassa yathābhūtāvabodhato vuttappakārassa samādhissa vasena. Uppajjati ñāṇanti maggañāṇaṃ yathākkamena uppajjati. Khīyantīti samucchedavasena khīyanti. Itīti vuttappakārassa atthassa nigamanaṃ. Paṭhamaṃ samathoti pubbabhāge samādhi hoti. Pacchā ñāṇanti aparabhāge maggakkhaṇe ñāṇaṃ hoti.

Kāmāsavoti pañcakāmaguṇikarāgo. Bhavāsavoti rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahajāto rāgo bhavavasena patthanā. Diṭṭhāsavoti dvāsaṭṭhi diṭṭhiyo. Avijjāsavoti dukkhādīsu aṭṭhasu ṭhānesu aññāṇaṃ. Bhummavacanena okāsapucchaṃ katvā ‘‘sotāpattimaggenā’’tiādinā āsavakkhayakarena maggena āsavakkhayaṃ dassetvā ‘‘etthā’’ti okāsavissajjanaṃ kataṃ, maggakkhaṇeti vuttaṃ hoti. Anavasesoti natthi etassa avasesoti anavaseso. Apāyagamanīyoti nirayatiracchānayonipettivisayāsurakāyā cattāro sukhasaṅkhātā ayā apetattā apāyā, yassa saṃvijjati , taṃ puggalaṃ apāye gametīti apāyagamanīyo. Āsavakkhayakathā dubhatovuṭṭhānakathāyaṃ vuttā.

Avikkhepavasenāti pavattamānassa samādhissa upanissayabhūtasamādhivasena. Pathavīkasiṇavasenātiādīsu dasa kasiṇāni tadārammaṇikaappanāsamādhivasena vuttāni, buddhānussatiādayo maraṇassati upasamānussati ca upacārajjhānavasena vuttā, ānāpānassati kāyagatāsati ca appanāsamādhivasena vuttā, dasa asubhā paṭhamajjhānavasena vuttā.

Buddhaṃ ārabbha uppannā anussati buddhānussati. ‘‘Itipi so bhagavā araha’’ntiādibuddhaguṇārammaṇāya (ma. ni. 1.74; a. ni. 3.71; 9.27) satiyā etaṃ adhivacanaṃ, tassā buddhānussatiyā vasena. Tathā dhammaṃ ārabbha uppannā anussati dhammānussati. ‘‘Svākkhāto bhagavatā dhammo’’tiādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati. ‘‘Suppaṭipanno bhagavato sāvakasaṅgho’’tiādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati. Attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati. Attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati. Devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati. Ānāpānanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati. Ekabhavapariyāpannajīvitindriyupacchedasaṅkhātamaraṇārammaṇāya satiyā etaṃ adhivacanaṃ. Kucchitānaṃ kesādīnaṃ paṭikūlānaṃ āyattā ākarattā kāyotisaṅkhāte sarīre gatā pavattā, tādisaṃ vā kāyaṃ gatā sati kāyagatāsati. ‘‘Kāyagatasatī’’ti vattabbe rassaṃ akatvā ‘‘kāyagatāsatī’’ti vuttā. Tatheva idhāpi kāyagatāsativasenāti vuttaṃ. Kesādikesu kāyakoṭṭhāsesu paṭikūlanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati. Sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. Dasa asubhā heṭṭhā vuttatthā.

81.Dīghaṃassāsavasenātiādīni appanūpacārasamādhibhedaṃyeva dassetuṃ vuttāni. Dīghaṃ assāsavasenāti dīghanti vuttaassāsavasena. ‘‘Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānātī’’ti (dī. ni. 2.374; ma. ni. 1.107; 3.148) hi vuttaṃ. Esa nayo sesesupi. Sabbakāyapaṭisaṃvedīti sabbassa assāsapassāsakāyassa paṭisaṃvedī. Passambhayaṃ kāyasaṅkhāranti oḷārikaṃ assāsapassāsaṅkhātaṃ kāyasaṅkhāraṃ passambhento vūpasamento. ‘‘Dīghaṃ rassaṃ sabbakāyapaṭisaṃvedī passambhayaṃ kāyasaṅkhāra’’nti imināva catukkena appanāsamādhi vutto. Pītipaṭisaṃvedīti pītiṃ pākaṭaṃ karonto. Cittasaṅkhārapaṭisaṃvedīti saññāvedanāsaṅkhātaṃ cittasaṅkhāraṃ pākaṭaṃ karonto. Abhippamodayaṃ cittanti cittaṃ modento. Samādahaṃ cittanti ārammaṇe cittaṃ samaṃ ṭhapento. Vimocayaṃ cittanti cittaṃ nīvaraṇādīhi vimocento. Pītipaṭisaṃvedī sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāranti catukkañca cittapaṭisaṃvedī abhippamodayaṃ cittaṃ samādahaṃ cittaṃ vimocayaṃ cittanti catukkañca appanāsamādhivasena vipassanāsampayuttasamādhivasena ca vuttāni. Aniccānupassīti aniccānupassanāvasena. Virāgānupassīti nibbidānupasanāvasena. Nirodhānupassīti bhaṅgānupassanāvasena. Paṭinissaggānupassīti vuṭṭhānagāminīvipassanāvasena. Sā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati. Saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandati. Idaṃ catukkaṃ vipassanāsampayuttasamādhivaseneva vuttaṃ. Assāsavasena passāsavasenāti cettha assāsapassāsapavattimattaṃ gahetvā vuttaṃ, na tadārammaṇakaraṇavasena. Vitthāro panettha ānāpānakathāyaṃ āvibhavissati.

Ānantarikasamādhiñāṇaniddesavaṇṇanā niṭṭhitā.

33. Araṇavihārañāṇaniddesavaṇṇanā

82. Araṇavihārañāṇaniddese aniccānupassanādayo vuttatthā. Suññato vihāroti anattānupassanāya vuṭṭhitassa suññatākāreneva pavattā arahattaphalasamāpatti. Animitto vihāroti aniccānupassanāya vuṭṭhitassa animittākārena pavattā arahattaphalasamāpatti. Appaṇihitovihāroti dukkhānupassanāya vuṭṭhitassa appaṇihitākārena pavattā arahattaphalasamāpatti. Suññate adhimuttatāti suññate phalasamāpattiyā pubbabhāgapaññāvasena adhimuttatā. Sesadvayepi eseva nayo. Paṭhamaṃ jhānantiādīhi arahattaphalasamāpattiṃ samāpajjitukāmassa vipassanāya ārammaṇabhūtā jhānasamāpattiyo vuttā. Arahatoyeva hi vipassanāphalasamāpattipaṇītādhimuttijhānasamāpattiyo sabbakilesānaṃ pahīnattā ‘‘araṇavihāro’’ti vattuṃ arahanti.

Paṭhamena jhānena nīvaraṇe haratīti araṇavihāroti paṭhamajjhānasamaṅgī paṭhamena jhānena nīvaraṇe haratīti taṃ paṭhamaṃ jhānaṃ araṇavihāroti attho. Sesesupi eseva nayo. Arahato nīvaraṇābhāvepi nīvaraṇavipakkhattā paṭhamassa jhānassa nīvaraṇe haratīti vuttanti veditabbaṃ. Vipassanāphalasamāpattipaṇītādhimuttivasena tidhā araṇavihārañāṇaṃ uddisitvā kasmā jhānasamāpattiyova araṇavihāroti niddiṭṭhāti ce? Uddesavaseneva tāsaṃ tissannaṃ araṇavihāratāya siddhattā. Phalasamāpattivipassanāya pana bhūmibhūtānaṃ jhānasamāpattīnaṃ araṇavihāratā avutte na sijjhati, tasmā asiddhameva sādhetuṃ ‘‘paṭhamaṃ jhānaṃ araṇavihāro’’tiādi vuttanti veditabbaṃ. Tāsañhi araṇavihāratā uddesavasena asiddhāpi niddese vuttattā siddhāti. Tesaṃ vā yojitanayeneva ‘‘aniccānupassanā niccasaññaṃ haratīti araṇavihāro, dukkhānupassanā sukhasaññaṃ haratīti araṇavihāro, anattānupassanā attasaññaṃ haratīti araṇavihāro, suññato vihāro asuññataṃ haratīti araṇavihāro, animitto vihāro nimittaṃ haratīti araṇavihāro, appaṇihito vihāro paṇidhiṃ haratīti araṇavihāro, suññatādhimuttatā asuññatādhimuttiṃ haratīti araṇavihāro, animittādhimuttatā nimittādhimuttiṃ haratīti araṇavihāro, appaṇihitādhimuttatā paṇihitādhimuttiṃ haratīti araṇavihāro’’ti yojetvā gahetabbaṃ.

Araṇavihārañāṇaniddesavaṇṇanā niṭṭhitā.

34. Nirodhasamāpattiñāṇaniddesavaṇṇanā

83. Nirodhasamāpattiñāṇaniddese samathabalanti kāmacchandādayo paccanīkadhamme sametīti samatho, soyeva akampanīyaṭṭhena balaṃ. Anāgāmiarahantānaṃyeva samādhipaṭipakkhassa kāmacchandassa pahānena samādhismiṃ paripūrakāribhāvappattattā tesaṃyeva samādhi balappattoti katvā ‘‘samathabala’’nti vuccati, na aññesaṃ. Samādhibalantipi pāṭho. Vipassanābalanti aniccādivasena vividhehi ākārehi dhamme passatīti vipassanā, sāyeva akampanīyaṭṭhena balaṃ. Tesaṃyeva ubhinnaṃ balappattaṃ vipassanāñāṇaṃ. Tattha samathabalaṃ anupubbena cittasantānavūpasamanatthaṃ nirodhe ca paṭipādanatthaṃ, vipassanābalaṃ pavatte ādīnavadassanatthaṃ nirodhe ca ānisaṃsadassanatthaṃ.

Nīvaraṇeti nimittatthe bhummavacanaṃ, nīvaraṇanimittaṃ nīvaraṇapaccayāti attho. Karaṇatthe vā bhummavacanaṃ, nīvaraṇenāti attho. Na kampatīti jhānasamaṅgīpuggalo. Atha vā jhānanti jhānaṅgānaṃ adhippetattā paṭhamena jhānena taṃsampayuttasamādhi nīvaraṇe na kampati. Ayameva cettha yojanā gahetabbā. Uddhacce cāti uddhaccasahagatacittuppāde uddhacce ca. Uddhaccanti ca uddhatabhāvo , taṃ avūpasamalakkhaṇaṃ. Uddhaccasahagatakilese cāti uddhaccena sahagate ekuppādādibhāvaṃ gate uddhaccasampayutte mohaahirikaanottappakilese ca. Khandhe cāti uddhaccasampayuttacatukkhandhe ca. Na kampati na calati na vedhatīti aññamaññavevacanāni. Uddhacce na kampati, uddhaccasahagatakilese na calati, uddhaccasahagatakkhandhe na vedhatīti yojetabbaṃ. Vipassanābalaṃ sattannaṃyeva anupassanānaṃ vuttattā tāsaṃyeva vasena vipassanābalaṃ paripuṇṇaṃ hotīti veditabbaṃ. Avijjāya cāti dvādasasupi akusalacittuppādesu avijjāya ca. Avijjāsahagatakilese cāti yathāyogaṃ avijjāya sampayuttalobhadosamānadiṭṭhivicikicchāthinauddhaccaahirikaanottappakilese ca.

Vacīsaṅkhārāti vitakkavicārā. ‘‘Pubbe kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro’’ti (ma. ni. 1.463) vacanato vācaṃ saṅkharonti uppādentīti vacīsaṅkhārā. Kāyasaṅkhārāti assāsapassāsā. ‘‘Assāsapassāsā kho, āvuso visākha, kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro’’ti (ma. ni. 1.463) vacanato kāyena saṅkharīyantīti kāyasaṅkhārā. Saññāvedayitanirodhanti saññāya vedanāya ca nirodhaṃ. Cittasaṅkhārāti saññā ca vedanā ca. ‘‘Cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro’’ti (ma. ni. 1.463) vacanato cittena saṅkharīyantīti cittasaṅkhārā.

84. Ñāṇacariyāsu anupassanāvasāne, vivaṭṭanānupassanāgahaṇena vā tassā ādibhūtā cariyākathāya ñāṇacariyāti vuttā sesānupassanāpi gahitā hontīti veditabbaṃ. Soḷasahi ñāṇacariyāhīti ca ukkaṭṭhaparicchedo, anāgāmissa pana arahattamaggaphalavajjāhi cuddasahipi hoti paripuṇṇabalattā.

85.Navahi samādhicariyāhīti ettha paṭhamajjhānādīhi aṭṭha, paṭhamajjhānādīnaṃ paṭilābhatthāya sabbattha upacārajjhānavasena ekāti nava samādhicariyā. Balacariyānaṃ kiṃ nānattaṃ? Samathabalenapi hi ‘‘nekkhammavasenā’’tiādīhi sattahi pariyāyehi upacārasamādhi vutto, peyyālavitthārato ‘‘paṭhamajjhānavasenā’’tiādīhi samasattatiyā vārehi yathāyogaṃ appanūpacārasamādhi vutto, samādhicariyāyapi ‘‘paṭhamaṃ jhāna’’ntiādīhi aṭṭhahi pariyāyehi appanāsamādhi vutto. Paṭhamaṃ jhānaṃ paṭilābhatthāyātiādīhi aṭṭhahi pariyāyehi upacārasamādhi vuttoti ubhayatthāpi appanūpacārasamādhiyeva vutto. Evaṃ santepi akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā. Vipassanābale pana satta anupassanāva ‘‘vipassanābala’’nti vuttā, ñāṇacariyāya satta ca anupassanā vuttā, vivaṭṭanānupassanādayo nava ca visesetvā vuttā. Idaṃ nesaṃ nānattaṃ. Satta anupassanā pana akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā.

‘‘Vasībhāvatā paññā’’ti (paṭi. ma. 1.34 mātikā) ettha vuttavasiyo vissajjetuṃ vasīti pañca vasiyoti itthiliṅgavohārena vuttaṃ. Vaso eva vasīti vuttaṃ hoti. Puna puggalādhiṭṭhānāya desanāya tā vasiyo vissajjento āvajjanavasītiādimāha. Āvajjanāya vaso āvajjanavaso, so assa atthīti āvajjanavasī. Eseva nayo sesesu. Paṭhamaṃ jhānaṃ yatthicchakanti yattha yattha padese icchati gāme vā araññe vā, tattha tattha āvajjati. Yadicchakanti yadā yadā kāle sītakāle vā uṇhakāle vā, tadā tadā āvajjati. Atha vā yaṃ yaṃ paṭhamaṃ jhānaṃ icchati pathavīkasiṇārammaṇaṃ vā sesārammaṇaṃ vā, taṃ taṃ āvajjati. Ekekakasiṇārammaṇassāpi jhānassa vasitānaṃ vuttattā purimayojanāyeva sundaratarā. Yāvaticchakanti yāvatakaṃ kālaṃ icchati accharāsaṅghātamattaṃ sattāhaṃ vā, tāvatakaṃ kālaṃ āvajjati. Āvajjanāyāti manodvārāvajjanāya. Dandhāyitattanti avasavattibhāvo, alasabhāvo vā. Samāpajjatīti paṭipajjati, appetīti attho. Adhiṭṭhātīti antosamāpattiyaṃ adhikaṃ katvā tiṭṭhati. Vuṭṭhānavasiyaṃpaṭhamaṃ jhānanti nissakkatthe upayogavacanaṃ, paṭhamajjhānāti attho. Paccavekkhatīti paccavekkhaṇajavanehi nivattitvā passati. Ayamettha pāḷivaṇṇanā.

Ayaṃ pana atthappakāsanā – paṭhamajjhānato vuṭṭhāya vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā pavattāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca vā javanāni javanti, tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhāva hoti. Ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriyeva labbhati. Ito paraṃ sīghatarā āvajjanavasī nāma natthi. Aññesaṃ pana antarantarā bhavaṅgavāre gaṇanā natthi. Mahāmoggallānattherassa nandopanandadamane viya sīghaṃ samāpattisamāpajjanasamatthatā samāpajjanavasī nāma. Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ samāpattiṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva tato lahuṃ vuṭṭhānasamatthatā vuṭṭhānavasī nāma. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarānīti. Iti āvajjanavasiyā siddhāya paccavekkhaṇavasī siddhā hoti, adhiṭṭhānavasiyā ca siddhāya vuṭṭhānavasī siddhā hoti. Evaṃ santepi ‘‘ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriyeva labbhatī’’ti vuttattā pāṭihāriyakāle jhānaṅgapaccavekkhaṇānaṃ abhāvato nānāvidhavaṇṇādinimmānassa nānākasiṇavasena ijjhanato taṃtaṃkasiṇārammaṇaṃ jhānaṃ samāpajjitukāmassa yathāruci lahuṃ tasmiṃ kasiṇe vuttanayena āvajjanapavattanasamatthatā āvajjanavasī, tadāvajjanavīthiyaṃyeva tassa jhānassa appanāsamatthatāsamāpajjanasamatthatā samāpajjanavasī. Evañhi vuccamāne yutti ca na virujjhati, vasīpaṭipāṭi ca yathākkameneva yujjati. Jhānaṅgapaccavekkhaṇāyaṃ pana ‘‘matthakappattāyeva pañca javanānī’’ti vuttattā vuttanayena sattasupi javanesu javantesu paccavekkhaṇavasīyeva hoti. Evaṃ sante ‘‘paṭhamajjhānaṃ āvajjatī’’ti vacanaṃ na yujjatīti ce? Yathā kasiṇe pavattaṃ jhānaṃ kāraṇopacārena kasiṇanti vuttaṃ, tathā jhānapaccayaṃ kasiṇaṃ ‘‘sukho buddhānamuppādo’’tiādīsu (dha. pa. 194) viya phalopacārena jhānanti vuttaṃ. Yathāparicchinne kāle ṭhatvā vuṭṭhitassa niddāya pabuddhassa puna niddokkamane viya puna jhānokkamane satipi adhiṭṭhānavasīyeva nāma, yathāparicchedena vuṭṭhitassa pana vuṭṭhāneyeva adhiṭṭhāne satipi vuṭṭhānavasī nāma hotīti ayaṃ tesaṃ viseso.

Nirodhasamāpattiyā vibhāvanatthaṃ pana idaṃ pañhakammaṃ – kā nirodhasamāpatti, ke taṃ samāpajjanti, ke na samāpajjanti, kattha samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānaṃ, vuṭṭhitassa kinninnaṃ cittaṃ hoti, matassa ca samāpannassa ca ko viseso, nirodhasamāpatti kiṃ saṅkhatā asaṅkhatā lokiyā lokuttarā nipphannā anipphannāti?

Tattha kā nirodhasamāpattīti? Yā anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ appavatti.

Ke taṃ samāpajjanti, ke na samāpajjantīti? Sabbepi puthujjanā sotāpannā sakadāgāmino sukkhavipassakā ca anāgāmī arahanto na samāpajjanti, aṭṭhasamāpattilābhino pana anāgāmino ca khīṇāsavā ca samāpajjanti.

Katthasamāpajjantīti? Pañcavokārabhave. Kasmā? Anupubbasamāpattisabbhāvato. Catuvokārabhave pana paṭhamajjhānādīnaṃ uppattiyeva natthi, tasmā na sakkā tattha samāpajjituṃ.

Kasmā samāpajjantīti? Saṅkhārānaṃ pavattibhede ukkaṇṭhitvā diṭṭheva dhamme acittakā hutvā ‘‘nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā’’ti samāpajjanti.

Kathaṃ cassā samāpajjanaṃ hotīti? Samathavipassanāvasena ussakkitvā katapubbakiccassa nevasaññānāsaññāyatanaṃ nirodhayato evamassā samāpajjanaṃ hoti. Yo hi samathavaseneva ussakkati, so nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati. Yo vipassanāvaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati. Yo pana ubhayavasena ussakkitvā nevasaññānāsaññāyatanaṃ nirodheti, so taṃ samāpajjatīti ayamettha saṅkhepo.

Ayaṃ pana vitthāro – idha bhikkhu nirodhaṃ samāpajjitukāmo katabhattakicco sudhotahatthapādo vivitte okāse supaññatte āsane nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati. Vipassanā panesā tividhā hoti – saṅkhārapariggaṇhanakavipassanā, phalasamāpattivipassanā, nirodhasamāpattivipassanāti. Tattha saṅkhārapariggaṇhanakavipassanā mandā vā hotu tikkhā vā, maggassa padaṭṭhānaṃ hotiyeva. Phalasamāpattivipassanā tikkhāva vaṭṭati maggabhāvanāsadisā. Nirodhasamāpattivipassanā pana nātimandā nātitikkhā vaṭṭati. Tasmā esa nātimandāya nātitikkhāya vipassanāya te saṅkhāre vipassati. Tato dutiyajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tato tatiyajjhānaṃ…pe… tato viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Atha ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya catubbidhaṃ pubbakiccaṃ karoti – nānābaddhaavikopanaṃ, saṅghapaṭimānanaṃ, satthupakkosanaṃ, addhānaparicchedanti.

Tattha nānābaddhaavikopananti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti, nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsagehaṃ vā aññaṃ vā pana kiñci parikkhārajātaṃ, taṃ yathā na vikuppati, aggiudakavātacoraundūrādīnaṃ vasena na vinassati, evaṃ adhiṭṭhātabbaṃ. Tatridaṃ adhiṭṭhānavidhānaṃ – ‘‘idañcidañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi harīyatu, mā undūrādīhi khajjatū’’ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti, anadhiṭṭhahato pana aggiādīhi vinassati. Idaṃ nānābaddhaavikopanaṃ nāma. Yaṃ pana ekābaddhaṃ hoti nivāsanapārupanaṃ vā nisinnāsanaṃ vā, tattha visuṃ adhiṭṭhānakiccaṃ natthi, samāpattiyeva naṃ rakkhati.

Saṅghapaṭimānananti bhikkhusaṅghassa paṭimānanaṃ udikkhanaṃ. Yāva eso bhikkhu āgacchati, tāva saṅghakammassa akaraṇanti attho. Ettha ca na paṭimānanaṃ etassa pubbakiccaṃ, paṭimānanāvajjanaṃ pana pubbakiccaṃ. Tasmā evaṃ āvajjitabbaṃ – ‘‘sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne saṅgho apalokanakammādīsu kiñcideva kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī’’ti. Evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana evaṃ na karoti, saṅgho ca sannipatitvā taṃ apassanto ‘‘asuko bhikkhu kuhi’’nti pucchitvā ‘‘nirodhaṃ samāpanno’’ti vutte kañci bhikkhuṃ peseti ‘‘gaccha taṃ saṅghassa vacanena pakkosā’’ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā ‘‘saṅgho taṃ āvuso paṭimānetī’’ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃgarukā hi saṅghassa āṇā nāma. Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

Satthupakkosananti idhāpi satthupakkosanāvajjanameva imassa pubbakiccaṃ. Tasmā tampi evaṃ āvajjitabbaṃ – ‘‘sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne satthā otiṇṇe vatthusmiṃ sikkhāpadaṃ vā paññapeti, tathārūpāya vā aṭṭhuppattiyā dhammaṃ deseti. Yāva maṃ koci āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī’’ti. Evaṃ katvā nisinno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana evaṃ na karoti, satthā ca saṅghe sannipatite taṃ apassanto ‘‘asuko bhikkhu kuhi’’nti pucchitvā ‘‘nirodhaṃ samāpanno’’ti vutte kañci bhikkhuṃ peseti ‘‘gaccha taṃ mama vacanena pakkosā’’ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā satthā āyasmantaṃ āmantetī’’ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃgarukañhi satthupakkosanaṃ. Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

Addhānaparicchedoti jīvitaddhānassa paricchedo. Iminā hi bhikkhunā addhānaparicchede kusalena bhavitabbaṃ. ‘‘Attano āyusaṅkhārā sattāhaṃ pavattissanti, na pavattissantī’’ti āvajjitvāva samāpajjitabbaṃ. Sace hi sattāhabbhantare nirujjhanake āyusaṅkhāre anāvajjitvāva samāpajjati, tassa nirodhasamāpatti maraṇaṃ paṭibāhituṃ na sakkoti. Antonirodhe maraṇassa natthitāya antarāva samāpattito vuṭṭhāti, tasmā etaṃ āvajjitvāva samāpajjitabbaṃ. Avasesañhi anāvajjitumpi vaṭṭati, idaṃ pana āvajjitabbamevāti vuttaṃ. So evaṃ ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya imaṃ pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ samāpajjati. Athekaṃ vā dve vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati. Kasmā panassa dvinnaṃ cittānaṃ upari cittāni nappavattantīti? Nirodhassa payogattā. Idañhi imassa bhikkhuno dve samathavipassanādhamme yuganaddhe katvā aṭṭhasamāpattiārohanaṃ anupubbanirodhassa payogo, na nevasaññānāsaññāyatanasamāpattiyāti nirodhassa payogattā dvinnaṃ cittānaṃ upari nappavattanti.

Kathaṃ ṭhānanti? Evaṃ samāpannāya panassā kālaparicchedavasena ceva antarā āyukkhayasaṅghapaṭimānanasatthupakkosanābhāvena ca ṭhānaṃ hoti.

Kathaṃ vuṭṭhānanti? Anāgāmissa anāgāmiphalasamāpattiyā arahato arahattaphalasamāpattiyāti evaṃ dvedhā vuṭṭhānaṃ hoti.

Vuṭṭhitassa kinninnaṃ cittaṃ hotīti? Nibbānaninnaṃ. Vuttañhetaṃ – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, āvuso visākha, bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāra’’nti (ma. ni. 1.464).

Matassa ca samāpannassa ca ko visesoti? Ayampi attho sutte vuttoyeva. Yathāha – ‘‘yo cāyaṃ, āvuso, mato kālaṅkato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni paribhinnāni. Yvāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni aparibhinnānī’’ti (ma. ni. 1.457).

Nirodhasamāpatti kiṃ saṅkhatātiādipucchāyaṃ pana ‘‘saṅkhatā’’tipi ‘‘asaṅkhatā’’tipi ‘‘lokiyā’’tipi ‘‘lokuttarā’’tipi na vattabbā. Kasmā? Sabhāvato natthitāya. Yasmā pana samāpajjantassa vasena samāpanno nāma hoti, tasmā nipphannāti vattuṃ vaṭṭati, no anipphannāti.

‘‘Iti santā samāpatti, ayaṃ ariyanisevitā;

Diṭṭheva dhamme nibbānamiti saṅkhamupāgatā’’ti.

Nirodhasamāpattiñāṇaniddesavaṇṇanā niṭṭhitā.

35. Parinibbānañāṇaniddesavaṇṇanā

86. Parinibbānañāṇaniddese idhāti imasmiṃ sāsane. Sampajānoti sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti imehi catūhi sampajaññehi sampajāno. Pavattanti sabbattha yathānurūpaṃ pariyuṭṭhānapavattañca anusayappavattañca. Pariyādiyatīti upacārappanāvasena vuttesu vikkhambhanavasena, vipassanāvasena vuttesu tadaṅgavasena, maggavasena vuttesu samucchedavasena khepeti appavattaṃ karoti. Peyyālamukhena hi dutiyādijhānasamāpattimahāvipassanāmaggā saṃkhittā. Yasmā etaṃ paccavekkhantassa pavattaṃ ñāṇaṃ parinibbāne ñāṇaṃ nāma hoti, tasmā vikkhambhanaparinibbānaṃ tadaṅgaparinibbānaṃ samucchedaparinibbānantipi vuttameva hoti. Etehi kilesaparinibbānapaccavekkhaṇañāṇaṃ vuttaṃ. Atha vā panātiādīhi khandhaparinibbānapaccavekkhaṇañāṇaṃ niddisati. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā ca anupādisesā ca. Tattha upādīyate ‘‘ahaṃ mamā’’ti bhusaṃ gaṇhīyatīti upādi, khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭhoti upādiseso, saha upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Saupādisesā paṭhamaṃ vuttā. Ayaṃ pana anupādisesā. Tāya anupādisesāya nibbānadhātuyā. Cakkhupavattanti cakkhupavatti cakkhusamudācāro. Pariyādiyatīti khepīyati maddīyatīti. Esa nayo sesesu.

Parinibbānañāṇaniddesavaṇṇanā niṭṭhitā.

36. Samasīsaṭṭhañāṇaniddesavaṇṇanā

87. Samasīsaṭṭhañāṇaniddese pañcakkhandhātiādīhi dasahi rāsīhi sabbadhammasaṅgaho veditabbo. Na hi ekekassa vasena āyatanadhāturāsivajjehi sesehi aṭṭhahi rāsīhi visuṃ visuṃ sabbadhammo saṅgayhatīti. Yasmā pana lokuttaradhammā hetusamucchedena samucchinditabbā na honti, tasmā sabbadhammasaddena saṅgahitāpi lokuttaradhammā samucchedavasena sambhavato idha na gahetabbā, hetusamucchedena samucchinditabbā eva tebhūmakadhammā gahetabbā. Sammā samucchindatīti yathāyogaṃ vikkhambhanatadaṅgasamucchedapahānavasena pariyuṭṭhānaṃ anusayañca nirodhento sammā samucchindati. Evaṃ puggalādhiṭṭhānāya desanāya sammā samucchedo niddiṭṭho. Nirodhetīti anuppādanirodhena nirodheti. Iminā samucchedattho vutto. Na upaṭṭhātīti evaṃ nirodhe kate so so dhammo puna na upatiṭṭhati, na uppajjatīti attho. Iminā nirodhattho vutto. Evaṃ anupaṭṭhahanadhammavasena anupaṭṭhānabhāvo niddiṭṭho. Samanti kāmacchandādīnaṃ samitattā samaṃ. Tāni pana nekkhammādīni satta, rūpārūpajjhānāni aṭṭha, mahāvipassanā aṭṭhārasa, ariyamaggā cattāroti sattatiṃsa honti.

Terasa sīsāni sīsabhūtānaṃ sabbesaṃ saṅgahavasena vuttāni. Idha pana saddhādīni aṭṭheva sīsāni yujjanti. Na hi arahato taṇhādīni pañca sīsāni santi. Palibodhasīsanti palibundhanaṃ palibodho, nibbānamaggāvaraṇanti attho. Sīsanti padhānaṃ, adhikanti attho. Palibodhoyeva sīsaṃ, taṃsampayuttādisabbapalibodhesu vā sīsanti palibodhasīsaṃ. Esa nayo sesesu. Visesato pana vinibandhananti unnativasena saṃsāre bandhanaṃ. Parāmāsoti abhiniveso. Vikkhepoti vippakiṇṇatā. Kilesoti kilissanaṃ. Adhimokkhoti adhimuccanaṃ. Paggahoti ussāhanaṃ. Upaṭṭhānanti apilāpanaṃ. Avikkhepoti avippakiṇṇatā. Dassananti yathāsabhāvapaṭivedho. Pavattanti upādinnakkhandhapavattaṃ. Gocaroti ārammaṇaṃ. Imesu dvādasasupi vāresu padhānaṭṭho sīsaṭṭho. Vimokkhoti vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇavimuttīsu pañcasu nissaraṇavimutti nibbānaṃ. Saṅkhārasīsanti sabbasaṅkhatasaṅkhārānaṃ sīsaṃ, koṭi avasānanti attho. Etena anupādisesaparinibbānaṃ vuttaṃ. Saṅkhārābhāvamattavasena vā khandhaparinibbānameva vuttaṃ hoti. Nekkhammādikaṃ samañca saddhādikaṃ sīsañca, samasīsaṃ vā assa atthīti samasīsīti. Atha vā terasannaṃ sīsānaṃ taṇhādīni pañca sīsāni samudayasaccaṃ, saddhādīni pañca maggasaccaṃ, pavattasīsaṃ jīvitindriyaṃ dukkhasaccaṃ, gocarasīsañca saṅkhārasīsañca nirodhasaccanti imesaṃ catunnaṃ ariyasaccānaṃ ekasmiṃ roge vā ekasmiṃ iriyāpathe vā ekasmiṃ sabhāgajīvitindriye vā abhisamayo ca anupādisesaparinibbānañca yassa hoti, so pubbe vuttasamānañca imesañca sīsānaṃ atthitāya samasīsīti vuccati.

Samasīsaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā.

37. Sallekhaṭṭhañāṇaniddesavaṇṇanā

88. Sallekhaṭṭhañāṇaniddese rāgo puthūti rāgo visuṃ, lokuttarehi asammissoti attho. Esa nayo sesesu. Rāgoti rañjanaṭṭhena. Dosoti dussanaṭṭhena. Mohoti muyhanaṭṭhena. Rañjanalakkhaṇo rāgo, dussanalakkhaṇo doso, muyhanalakkhaṇo mohoti ime tayo sīsakilese vatvā idāni pabhedato dassento kodhotiādimāha. Tattha kujjhanalakkhaṇo kodhoti idha sattavatthuko adhippeto. Upanandhanalakkhaṇo upanāho, daḷhabhāvappatto kodhoyeva. Paraguṇamakkhanalakkhaṇo makkho, paraguṇapuñchananti attho. Yugaggāhalakkhaṇo paḷāso, yugaggāhavasena paraguṇadassananti attho. Parasampattikhīyanalakkhaṇā issā, usūyanāti attho . Attasampattinigūhanalakkhaṇaṃ macchariyaṃ, ‘‘mayhaṃ acchariyaṃ mā parassa hotū’’ti attho. Attanā katapāpapaṭicchādanalakkhaṇā māyā, paṭicchādanaṭṭhena māyā viyāti attho. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, saṭhabhāvoti attho. Cittassa uddhumātabhāvalakkhaṇo thambho, thaddhabhāvoti attho. Karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Mattabhāvalakkhaṇo mado. Pañcasu kāmaguṇesu cittavosaggalakkhaṇo pamādo.

Evaṃ visuṃ visuṃ kilesavasena puthū dassetvā vuttakilese ca avutte ca aññe sabbasaṅgāhikavasena dassetuṃ sabbe kilesātiādimāha. Tattha diṭṭhadhammasamparāyesu satte kilesenti upatāpenti vibādhentīti kilesā. Akusalakammapathasaṅgahitā ca asaṅgahitā ca. Duṭṭhu caritā, duṭṭhā vā caritāti duccaritā. Te pana kāyaduccaritaṃ vacīduccaritaṃ manoduccaritanti tippakārā. Vipākaṃ abhisaṅkharontīti abhisaṅkhārā. Tepi puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāroti tippakārā. Vipākavasena bhavaṃ gacchantītibhavagāmino , bhavagāmino kammā bhavagāmikammā. Iminā abhisaṅkhārabhāvepi sati avedanīyāni kammāni paṭikkhittāni hontīti ayaṃ viseso. ‘‘Duccaritā’’ti ca ‘‘kammā’’ti ca liṅgavipallāso kato. Nānattekattanti ettha uddese ekattasaddassa abhāvepi nānattekattānaṃ aññamaññāpekkhattā ekattampi niddisitukāmena ‘‘nānattekatta’’nti uddeso kato. Nānattasallekhake ekatte dassite sallekhañāṇaṃ sukhena dassīyatīti. Nānattanti anavaṭṭhitattā saparipphandattā ca nānāsabhāvo. Ekattanti avaṭṭhitattā aparipphandattā ca ekasabhāvo.

Caraṇatejoti caranti tena agataṃ disaṃ nibbānaṃ gacchantīti caraṇaṃ. Kiṃ taṃ? Sīlaṃ. Tadeva paṭipakkhatāpanaṭṭhena tejo. Guṇatejoti sīlena laddhapatiṭṭho samādhitejo. Paññātejoti samādhinā laddhapatiṭṭho vipassanātejo. Puññatejoti vipassanāhi laddhapatiṭṭho ariyamaggakusalatejo. Dhammatejoti catunnaṃ tejānaṃ patiṭṭhābhūto buddhavacanatejo. Caraṇatejena tejitattāti sīlatejena tikhiṇīkatattā. Dussīlyatejanti dussīlabhāvasaṅkhātaṃ tejaṃ. Tampi hi santānaṃ tāpanato tejo nāma. Pariyādiyatīti khepeti. Aguṇatejanti samādhissa paṭipakkhaṃ vikkhepatejaṃ. Duppaññatejanti vipassanāñāṇapaṭipakkhaṃ mohatejaṃ. Apuññatejanti taṃtaṃmaggavajjhakilesappahānena kilesasahāyaṃ akusalakammatejaṃ. Na kevalañhetaṃ apuññameva khepeti, ‘‘atthi, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya saṃvattatī’’ti (a. ni. 4.233; dī. ni. 3.312; ma. ni. 2.18) vacanato kusalakammampi khepetiyeva. Puññatejapaṭipakkhavasena apuññatejameva vuttaṃ. Adhammatejanti nānātitthiyānaṃ samayavacanatejaṃ. Imassa ñāṇassa uddesavaṇṇanāyaṃ vutte dutiye atthavikappe rāgādayo ekūnavīsati puthu dussīlyatejā honti. ‘‘Abhisaṅkhārā, bhavagāmikammā’’ti ettha apuññābhisaṅkhārā akusalakammañca apuññatejā honti, āneñjābhisaṅkhārāni lokiyakusalakammāni puññatejeneva khepanīyato apuññatejapakkhikāva honti. Kāmacchandādayo pañcadasa nānattā aguṇatejā honti, niccasaññādayo aṭṭhārasa nānattā duppaññatejā honti, catumaggavajjhā cattāro nānattā apuññatejā honti. Sotāpattimaggavajjhanānattena adhammatejo saṅgahetabbo.

Niddese sallekhapaṭipakkhena asallekhena sallekhaṃ dassetukāmena asallekhapubbako sallekho niddiṭṭho. Nekkhammādayo sattatiṃsa ekattadhammāva paccanīkānaṃ sallikhanato ‘‘sallekho’’ti vuttā. Tasmiṃ nekkhammādike sattatiṃsapabhede sallekhe ñāṇaṃ sallekhaṭṭhe ñāṇanti.

Sallekhaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā.

38. Vīriyārambhañāṇaniddesavaṇṇanā

89. Vīriyārambhañāṇaniddese anuppannānanti ekasmiṃ attabhāve, ekasmiṃ vā ārammaṇe anibbattānaṃ. Anamatagge hi saṃsāre anuppannā akusalā nāma natthi, kusalā pana atthi. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti imasmiṃ attabhāve anibbattapubbānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti avināsatthāya. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya.

Idāni akusalesu kāmacchandaṃ, kusalesu nekkhammaṃ visesetvā dassetuṃ anuppannassa kāmacchandassātiādimāha. Tattha kāmacchandoti samādhipaṭipakkho kāmarāgo. Nekkhammanti paṭhamajjhānasamādhi, paṭhamajjhānaṃ vā, sabbe eva vā kusalā dhammā nekkhammaṃ.

Idāni sabbakilesānaṃ sabbakilesapaṭipakkhassa arahattamaggassa ca vasena yojetvā dassetuṃ anuppannānaṃ sabbakilesānantiādimāha. Tattha uppannassa arahattamaggassa ṭhitiyātiādīsu uppādakkhaṇe uppannassa arahattamaggassa ṭhitikkhaṇabhaṅgakkhaṇavasena ‘‘ṭhitiyā’’tiādiyojanā veditabbā. Vibhaṅgaṭṭhakathāyampi ‘‘yā cassa pavatti, ayameva ṭhiti nāmā’’ti (vibha. aṭṭha. 406) vuttaṃ. Keci pana ‘‘arahattamaggassa pubbabhāgamaggo daṭṭhabbo’’ti vadanti.

Vīriyārambhañāṇaniddesavaṇṇanā niṭṭhitā.

39. Atthasandassanañāṇaniddesavaṇṇanā

90. Atthasandassanañāṇaniddese pañcakkhandhātiādīni vuttatthāneva. Pakāsetīti pākaṭaṃ karoti, sotūnaṃ ñāṇacakkhunā dassanaṃ sampādetīti attho. Nānādhammāti lokiyalokuttarā sabbadhammā vuttā. Kasmā pakāsanāniddese lokiyā eva vuttāti ce? Aniccādivasena pakāsanāya āraddhattā. Lokuttarānañca asammasanūpagattā lokuttarā na vuttā. Nānādhammaniddesena pana atthasandassananiddesena ca tesaṃ saṅgahitattā yathā te pakāsetabbā, tathā pakāsanā pakāsanāyeva. Pajahantoti sotāraṃ pajahāpentoti attho. Sandassetīti sotūnaṃ sammā dasseti. Keci pana ‘‘kāmacchandassa pahīnattā nekkhammatthaṃ sandassetī’’tiādinā nayena paṭhanti. Tesaṃ ujukameva sotūnaṃ dosappahāne guṇapaṭilābhe ca kate sikhāppattaṃ desanāñāṇaṃ hotīti dassanatthaṃ ayaṃ nayo vuttoti veditabbo.

Atthasandassanañāṇaniddesavaṇṇanā niṭṭhitā.

40. Dassanavisuddhiñāṇaniddesavaṇṇanā

91. Dassanavisuddhiñāṇaniddese sabbe dhammā ekasaṅgahitāti sabbe saṅkhatāsaṅkhatā dhammā ekena saṅgahitā paricchinnā. Tathaṭṭhenāti bhūtaṭṭhena, attano attano sabhāvavasena vijjamānatthenāti attho. Anattaṭṭhenāti kārakavedakasaṅkhātena attanā rahitaṭṭhena. Saccaṭṭhenāti avisaṃvādakaṭṭhena, attano sabhāvaññathattābhāvenāti attho. Paṭivedhaṭṭhenāti sabhāvato ñāṇena paṭivijjhitabbaṭṭhena. Idha lokuttarañāṇena asammohato ārammaṇato ca paṭivedho veditabbo. Abhijānanaṭṭhenāti lokikena ñāṇena ārammaṇato, lokuttarena ñāṇena asammohato ārammaṇato ca tesaṃ tesaṃ dhammānaṃ sabhāvato abhijānitabbaṭṭhena. ‘‘Sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46) hi vuttaṃ. Parijānanaṭṭhenāti vuttanayeneva lokiyalokuttarehi ñāṇehi sabhāvato abhiññātānaṃ dhammānaṃ aniccādito niyyānādito ca paricchinditvā jānitabbaṭṭhena. ‘‘Sabbaṃ, bhikkhave, pariññeyya’’nti hi vuttaṃ. Dhammaṭṭhenāti sabhāvadhāraṇādinā dhammaṭṭhena. Dhātuṭṭhenāti nijjīvatādinā dhātuṭṭhena. Ñātaṭṭhenāti lokiyalokuttarehi ñāṇehi ñātuṃ sakkuṇeyyaṭṭhena. Yathā daṭṭhuṃ sakkuṇeyyādinā atthena ‘‘diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpa’’nti vuttaṃ, evamidhāpi ñātuṃ sakkuṇeyyaṭṭho ñātaṭṭhoti veditabbo. Sacchikiriyaṭṭhenāti ārammaṇato paccakkhakātabbaṭṭhena. Phusanaṭṭhenāti paccakkhakatassa ārammaṇato punappunaṃ phusitabbaṭṭhena. Abhisamayaṭṭhenāti lokikena ñāṇena abhisamāgantabbaṭṭhena. Kiñcāpi hi ‘‘tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ, abhiññāpaññā ñātaṭṭhe ñāṇaṃ, sacchikiriyāpaññā phassanaṭṭhe ñāṇa’’nti ekekameva ñāṇaṃ vuttaṃ. Aṭṭhakathāyañca –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissatī’’ti . –

Gāthāvaṇṇanāyaṃ abhisamayasaddassa paṭivedhattho vutto, idha pana yathāvuttena atthena tesaṃ nānattaṃ veditabbaṃ. Aṭṭhakathāyameva hi so lokiyañāṇavasena dhammābhisamayo vuttoti.

Kāmacchando nānattanti vikkhepasabbhāvato nānārammaṇattā ca nānāsabhāvoti attho. Evaṃ sabbakilesā veditabbā. Nekkhammaṃ ekattanti cittekaggatāsabbhāvato nānārammaṇavikkhepābhāvato ca ekasabhāvanti attho. Evaṃ sabbakusalā veditabbā. Idha peyyālena saṃkhittānaṃ byāpādādīnaṃ akusalānaṃ yathāvuttena atthena nānattaṃ veditabbaṃ. Vitakkavicārādīnaṃ pana heṭṭhimānaṃ heṭṭhimānaṃ uparimato uparimato oḷārikaṭṭhena nānattaṃ veditabbaṃ. Yasmā ekasaṅgahitanānattekattānaṃ paṭivedho maggakkhaṇe saccapaṭivedhena sijjhati, tasmā ‘‘paṭivedho’’ti padaṃ uddharitvā saccābhisamayaṃ dassesi.

Pariññā paṭivedhaṃ paṭivijjhatīti pariññābhisamayena abhisameti. Esa nayo sesesu. Saccābhisamayakālasmiñhi maggañāṇassa ekakkhaṇe pariññā, pahānaṃ, sacchikiriyā, bhāvanāti cattāri kiccāni honti. Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, orimaṃ tīraṃ pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ appeti, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanābhisamayena abhisameti, nirodhaṃ sacchikiriyābhisamayena abhisameti. Kiṃ vuttaṃ hoti? Nirodhaṃ ārammaṇaṃ katvā kiccavasena cattāripi saccāni pāpuṇāti passati paṭivijjhatīti. Yathā orimaṃ tīraṃ pajahati, evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā sotaṃ chindati, evaṃ samudayaṃ pajahati. Yathā bhaṇḍaṃ vahati, evaṃ sahajātādipaccayatāya maggaṃ bhāveti. Yathā pārimaṃ tīraṃ appeti, evaṃ pārimatīrabhūtaṃ nirodhaṃ sacchikarotīti evaṃ upamāsaṃsandanaṃ veditabbaṃ.

Dassanaṃvisujjhatīti taṃtaṃmaggavajjhakilesatamappahānena ñāṇadassanaṃ visuddhibhāvaṃ pāpuṇāti. Dassanaṃ visuddhanti tassa tassa phalassa uppādakkhaṇe tassa tassa maggañāṇassa kiccasiddhippattito ñāṇadassanaṃ visuddhibhāvaṃ pattaṃ hoti. Sabbadhammānaṃ ekasaṅgahitāya nānattekattapaṭivedhapaññāya maggaphalañāṇehi siddhito ante maggaphalañāṇāni vuttāni.

Dassanavisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.

41-42. Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā

92-93. Khantiñāṇapariyogāhaṇañāṇaniddesesu rūpaṃ aniccato viditanti aniccānupassanāya aniccanti ñātaṃ. Rūpaṃ dukkhato viditanti dukkhānupassanāya dukkhanti ñātaṃ. Rūpaṃ anattato viditanti anattānupassanāya anattāti ñātaṃ. Yaṃ yaṃ viditaṃ, taṃ taṃ khamatīti yaṃ yaṃ rūpaṃ aniccādito viditaṃ, taṃ taṃ rūpaṃ aniccādito khamati ruccati. ‘‘Rūpaṃ aniccato viditaṃ, yaṃ yaṃ viditaṃ, taṃ taṃ khamatī’’ti visuṃ visuñca katvā kesuci potthakesu likhitaṃ. ‘‘Vedanā saññā saṅkhārā aniccato viditā’’tiādinā liṅgavacanāni parivattetvā yojetabbāni. Phusatīti vipassanāñāṇaphusanena phusati pharati. Pariyogahatīti vipassanāñāṇena pavisati. Pariyogāhatītipi pāṭho.

Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā niṭṭhitā.

43. Padesavihārañāṇaniddesavaṇṇanā

94. Padesavihārañāṇaniddese yenākārena mātikāya uddiṭṭho padeso paccavekkhitabbo, taṃ dassento micchādiṭṭhipaccayāpi vedayitantiādimāha. Tattha micchādiṭṭhipaccayāti diṭṭhisampayuttavedanāpi vaṭṭati diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti, andhakuṭṭhiādīnaṃ vattaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiṃ khaṇāpenti, pupphārāmaṃ phalārāmaṃ ropenti, nadīviduggesu setuṃ attharanti, visamaṃ samaṃ karonti. Iti tesaṃ kusalā vedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti vadhabandhādīni karonti, pāṇaṃ vadhitvā devatānaṃ upaharanti. Iti nesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃ hoti. Sā pana micchādiṭṭhi sahajātāya vedanāya sahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi paccayo hoti, samanantaraniruddhā micchādiṭṭhi paccuppannamicchādiṭṭhisampayuttāya vedanāya anantarasamanantarūpanissayaāsevananatthivigatapaccayehi paccayo hoti, micchādiṭṭhiṃ garuṃ katvā abhinandantassa lobhasahagatavedanāya ārammaṇaārammaṇādhipatiārammaṇūpanissayapaccayehi paccayo hoti, sabbākusalehi micchādiṭṭhiṃ ārammaṇamattaṃ karontassa sabbākusalavedanāya micchādiṭṭhiṃ paccavekkhantassa vipassantassa kusalābyākatavedanāya ārammaṇapaccayena paccayo hoti, micchādiṭṭhipaccayena uppajjamānānaṃ kusalākusalavedanānaṃ bhavantare vipākavedanānañca upanissayapaccayena paccayo hoti.

Micchādiṭṭhivūpasamapaccayāti micchādiṭṭhivūpasamo nāma sammādiṭṭhi, tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva ‘‘micchādiṭṭhivūpasamapaccayā’’ti veditabbaṃ. Keci pana ‘‘micchādiṭṭhivūpasamo nāma vipassanākkhaṇe sotāpattimaggakkhaṇe cā’’ti vadanti.

Sammādiṭṭhipaccayāpi vedayitanti etthāpi sammādiṭṭhisampayuttavedanāpi vaṭṭati sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjā dīpamālāropanaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti. Iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhimeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsanti, paraṃ vambhenti. Iti nesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Sā pana sammādiṭṭhi sahajātāya samanantaraniruddhāya paccuppannāya vedanāya micchādiṭṭhiyā vuttapaccayeheva paccayo hoti, lokikasammādiṭṭhi paccavekkhaṇasampayuttāya vipassanāsampayuttāya nikantisampayuttāya ca vedanāya ārammaṇapaccayena paccayo hoti, micchādiṭṭhiyā vuttanayeneva upanissayapaccayena paccayo hoti, maggaphalasammādiṭṭhi paccavekkhaṇasampayuttāya vedanāya ārammaṇaārammaṇādhipatiārammaṇūpanissayapaccayavasena paccayo hoti.

Sammādiṭṭhivūpasamapaccayāpivedayitanti sammādiṭṭhivūpasamo nāma micchādiṭṭhi, tasmā yaṃ micchādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva ‘‘sammādiṭṭhivūpasamapaccayā’’ti veditabbaṃ. Micchāsaṅkappapaccayā micchāsaṅkappavūpasamapaccayātiādīsupi eseva nayo. Yassa yassa hi ‘‘vūpasamapaccayā’’ti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Micchāñāṇādīsu pana micchāñāṇaṃ nāma pāpakiriyāsu upāyacintā. Atha vā micchāñāṇaṃ micchāpaccavekkhaṇañāṇaṃ. Sammāñāṇaṃ nāma vipassanāsammādiṭṭhiṃ lokuttarasammādiṭṭhiñca ṭhapetvā avasesakusalābyākataṃ ñāṇaṃ. Micchāvimutti nāma pāpādhimuttitā. Atha vā ayāthāvavimutti aniyyānikavimutti avimuttasseva sato vimuttisaññīti. Sammāvimutti nāma kalyāṇādhimuttitā phalavimutti ca. Sammādiṭṭhiādayo heṭṭhā vuttatthāyeva.

Chandapaccayāpītiādīsu pana chando nāma lobho, chandapaccayā aṭṭhalobhasahagatacittasampayuttavedanā veditabbā. Chandavūpasamapaccayā paṭhamajjhānavedanāva. Vitakkapaccayā paṭhamajjhānavedanā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā ṭhapetvā paṭhamajjhānaṃ sesā cha samāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā.

Chando ca avūpasanto hotītiādīsu sace chandavitakkasaññā avūpasantā hontīti attho. Tappaccayāti so chandavitakkasaññānaṃ avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Chandavitakkasaññāavūpasamapaccayā vedanā hotīti attho. Sā aṭṭhalobhasahagatacittasampayuttavedanā hoti. Sace chando vūpasanto vitakkasaññā avūpasantā. Tappaccayāti so chandassa vūpasamo vitakkasaññānaṃ avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā paṭhamajjhānavedanāva. Sace chandavitakkā vūpasantā saññā avūpasantā. Tappaccayāti so chandavitakkānaṃ vūpasamo saññāya avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā dutiyajjhānavedanāva. Sace chandavitakkasaññā vūpasantā. Tappaccayāti so chandavitakkasaññānaṃ vūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā nevasaññānāsaññāyatanavedanāva. Keci pana ‘‘chando nāma appanaṃ pāpuṇissāmīti pubbabhāge dhammacchando, appanāppattassa so chando vūpasanto hoti. Paṭhamajjhāne vitakko hoti, dutiyajjhānappattassa vitakko vūpasanto hoti. Sattasu samāpattīsu saññā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ca nirodhaṃ samāpannassa ca saññā vūpasantā hotī’’ti evaṃ vaṇṇayanti. Idha pana nirodhasamāpatti na yujjati. Appattassapattiyāti arahattaphalassa pattatthāya. Atthi āyavanti atthi vīriyaṃ. Āyāvantipi pāṭho. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tasmiṃ arahattaphalassa kāraṇe ariyamagge anuppatte . Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanā gahitā. Keci pana ‘‘āyavanti paṭipatti. Tasmimpi ṭhāne anuppatteti tassā bhūmiyā pattiyā’’ti vaṇṇayanti.

Padesavihārañāṇaniddesavaṇṇanā niṭṭhitā.

44-49. Vivaṭṭañāṇachakkaniddesavaṇṇanā

95. Vivaṭṭañāṇachakkaniddese nekkhammādhipatattā paññāti nekkhammaṃ adhikaṃ katvā nekkhammādhikabhāvena pavattā paññā. Kāmacchandato saññāya vivaṭṭatīti nekkhammādhipatikatapaññāsampayuttasaññāya hetubhūtāya, karaṇabhūtāya vā kāmacchandato vivaṭṭati parāvattati, parammukhī hotīti attho. Esa nayo sesesu.

96.Kāmacchando nānattanti kāmacchando santavuttitāya abhāvato na ekasabhāvo. Nekkhammaṃ ekattanti nekkhammaṃ santavuttibhāvato ekasabhāvo. Nekkhammekattaṃ cetayatoti kāmacchande ādīnavadassanena nekkhammaṃ pavattayato. Kāmacchandato cittaṃ vivaṭṭatīti diṭṭhādīnavato kāmacchandato nekkhammakkhaṇe cittaṃ vivaṭṭati. Esa nayo sesesu.

97.Kāmacchandaṃ pajahantoti nekkhammapavattikkhaṇe kāmacchandaṃ vikkhambhanappahānena pajahanto. Nekkhammavasena cittaṃ adhiṭṭhātīti paṭiladdhassa nekkhammassa vasena taṃsampayuttacittaṃ adhitiṭṭhati adhikaṃ karonto tiṭṭhati, pavattetīti attho. Esa nayo sesesu.

98.Cakkhu suññaṃ attena vāti bālajanaparikappitassa kārakavedakasaṅkhātassa attano abhāvā cakkhu attena ca suññaṃ. Yañhi yattha na hoti, tena taṃ suññaṃ nāma hoti. Attaniyena vāti attano abhāveneva attano santakassapi abhāvā attano santakena ca suññaṃ. Lokassa attāti ca attaniyanti ca ubhayathā gāhasambhavato tadubhayagāhapaṭisedhanatthaṃ attābhāvo ca attaniyābhāvo ca vutto. Niccena vāti bhaṅgaṃ atikkamitvā tiṭṭhantassa kassaci abhāvato niccena ca suññaṃ. Dhuvena vāti pavattikkhaṇepi thirassa kassaci abhāvato dhuvena ca suññaṃ. Sassatena vāti sabbakālepi vijjamānassa kassaci abhāvato sassatena ca suññaṃ. Avipariṇāmadhammena vāti jarābhaṅgavasena dvidhā aparivattamānapakatikassa kassaci abhāvato avipariṇāmadhammena ca suññaṃ. Atha vā niccabhāvena ca dhuvabhāvena ca sassatabhāvena ca avipariṇāmadhammabhāvena ca suññanti attho. Samuccayattho vā-saddo. Yathābhūtaṃ jānato passatoti iccevaṃ anattānupassanāñāṇena yathāsabhāvena jānantassa cakkhunā viya ca passantassa. Cakkhābhinivesato ñāṇaṃ vivaṭṭatīti cakkhu attāti vā attaniyanti vā pavattamānato diṭṭhābhinivesato tadaṅgappahānavasena ñāṇaṃ vivaṭṭati. Esa nayo sesesu.

99.Nekkhammena kāmacchandaṃ vosajjatīti nekkhammalābhī puggalo nekkhammena tappaṭipakkhaṃ kāmacchandaṃ pariccajati. Vosagge paññāti kāmacchandassa vosaggabhūte nekkhamme taṃsampayuttā paññā. Esa nayo sesesu. Pīḷanaṭṭhādayo heṭṭhā vuttatthā eva. Parijānanto vivaṭṭatīti puggalādhiṭṭhānā desanā, maggasamaṅgīpuggalo dukkhassa catubbidhaṃ atthaṃ kiccavasena parijānanto dubhato vuṭṭhānavasena vivaṭṭati, ñāṇavivaṭṭanepi ñāṇasamaṅgī vivaṭṭatīti vutto.

100.Tathaṭṭhepaññāti etassa puggalasseva tathaṭṭhe vivaṭṭanā paññā. Esa nayo sesesu. Idāni maggakkhaṇe eva kiccavasena ākāranānattato cha vivaṭṭañāṇāni dassetuṃ saññāvivaṭṭotiādimātikaṃ ṭhapetvā taṃ atthato vibhajanto sañjānanto vivaṭṭatītiādimāha. Tattha sañjānanto vivaṭṭatīti saññāvivaṭṭoti yasmā pubbabhāge nekkhammādiṃ adhipatito sañjānanto yogī pacchā nekkhammasampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ saññāvivaṭṭo nāmāti attho. Cetayanto vivaṭṭatīti cetovivaṭṭoti yasmā yogī nekkhammekattādīni cetayanto sampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ cetovivaṭṭo nāmāti attho. Vijānanto vivaṭṭatīti cittavivaṭṭoti yasmā yogī nekkhammādivasena cittādhiṭṭhānena vijānanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ cittavivaṭṭo nāmāti attho. Ñāṇaṃ karonto vivaṭṭatīti ñāṇavivaṭṭoti yasmā yogī chabbidhaṃ ajjhattikāyatanaṃ anattānupassanāñāṇena suññato viditaṃ karonto teneva ñāṇena diṭṭhābhinivesato vivaṭṭati, tasmā taṃ ñāṇaṃ ñāṇavivaṭṭo nāmāti attho. Vosajjanto vivaṭṭatīti vimokkhavivaṭṭoti yasmā yogī nekkhammādīhi kāmacchandādīni vosajjanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ vimokkhavivaṭṭo nāmāti attho. Tathaṭṭhe vivaṭṭatīti saccavivaṭṭoti yasmā yogī catubbidhe tathaṭṭhe dubhato vuṭṭhānavasena vivaṭṭati, tasmā maggañāṇaṃ saccavivaṭṭo nāmāti attho. Maggañāṇameva vā tathaṭṭhe dubhato vuṭṭhānabhāvena vivaṭṭatīti saccavivaṭṭoti attho.

Yatthasaññāvivaṭṭotiādi saccavivaṭṭañāṇaniddese vuttattā saccavivaṭṭañāṇakkhaṇameva sandhāya vuttanti veditabbaṃ. Maggakkhaṇeyeva hi sabbāni yujjanti. Kathaṃ? Ñāṇavivaṭṭe ñāṇañhi vajjetvā sesesu ariyamaggo sarūpeneva āgato. Vipassanākiccassa pana maggeneva sijjhanato vipassanākiccasiddhivasena ñāṇavivaṭṭañāṇampi maggakkhaṇe yujjati. Maggañāṇeneva vā ‘‘cakkhu suñña’’ntiādi kiccavasena paṭividdhameva hotīti maggakkhaṇe taṃ ñāṇaṃ vattuṃ yujjatiyeva. Atthayojanā panettha ‘‘yattha maggakkhaṇe saññāvivaṭṭo, tattha cetovivaṭṭo. Yattha maggakkhaṇe cetovivaṭṭo , tattha saññāvivaṭṭo’’ti evamādinā nayena sabbasaṃsandanesu yojanā kātabbā. Atha vā saññāvivaṭṭacetovivaṭṭacittavivaṭṭavimokkhavivaṭṭesu catunnaṃ ariyamaggānaṃ āgatattā saccavivaṭṭo āgatoyeva hoti. Ñāṇavivaṭṭo ca saccavivaṭṭeneva kiccavasena siddho hoti. Saññācetocittavimokkhavivaṭṭesveva ca peyyāle vitthāriyamāne ‘‘anattānupassanādhipatattā paññā abhinivesato saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe ñāṇa’’nti ca, ‘‘abhiniveso nānattaṃ, anattānupassanā ekattaṃ. Anattānupassanekattaṃ cetayato abhinivesato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇa’’nti ca, ‘‘abhinivesaṃ pajahanto anattānupassanāvasena cittaṃ adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇa’’nti ca, ‘‘anattānupassanāya abhinivesaṃ vosajjatīti vosagge paññā vimokkhavivaṭṭe ñāṇa’’nti ca pāṭhasambhavato ñāṇavivaṭṭe ñāṇampi tesu āgatameva hoti. Ñāṇavivaṭṭe ca anattānupassanāya vuṭṭhāya ariyamaggaṃ paṭiladdhassa kiccavasena ‘‘cakkhu suññaṃ attena vā attaniyena vā’’tiādiyujjanato saccavivaṭṭo labbhati, tasmā ekekasmiṃ vivaṭṭe sesā pañca pañca vivaṭṭā labbhanti. Tasmā evaṃ ‘‘yattha saññāvivaṭṭo, tattha cetovivaṭṭo’’tiādikāni saṃsandanāni vuttānīti veditabbaṃ.

Vivaṭṭañāṇachakkaniddesavaṇṇanā niṭṭhitā.

50. Iddhividhañāṇaniddesavaṇṇanā

101. Iddhividhañāṇaniddesaṃ idha bhikkhūti imasmiṃ sāsane bhikkhu. Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko samādhi, chandādhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Catukiccasādhanavasena bahuvacanaṃ kataṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārehi ca upetaṃ. Iddhipādanti nipphattipariyāyena vā ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Vuttañhi iddhipādavibhaṅge suttantabhājanīye ‘‘iddhipādoti tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho’’ti (vibha. 434). Abhidhammabhājanīye ca ‘‘iddhipādoti tathābhūtassa phasso vedanā…pe… paggāho avikkhepo’’ti (vibha. 447) vuttaṃ. Tasmā ‘‘sesacittacetasikarāsi’’nti ettha? Chandasamādhipadhānasaṅkhāresu ekekaṃ iddhiṃ katvā dvīhi dvīhi saha sesavacanaṃ katanti veditabbaṃ. Evañhi cattāro khandhā sabbe ca phassādayo dhammā saṅgahitā honti. Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Evamekekasmiṃ iddhipāde chandādayo vīriyādayo cittādayo vīmaṃsādayoti tayo tayo dhammā iddhīpi honti iddhipādāpi, sesā pana sampayuttakā cattāro khandhā iddhipādāyeva . Yasmā vā ime tayo tayo dhammā sampayuttakehi catūhi khandhehi saddhiṃyeva ijjhanti, na vinā tehi, tasmā tena pariyāyena sabbe cattāropi khandhā ijjhanaṭṭhena iddhi nāma honti, patiṭṭhaṭṭhena pādā nāmātipi veditabbaṃ.

Vīriyasamādhipadhānasaṅkhārasamannāgatanti ettha pana vīriyanti ca padhānasaṅkhāroti ca ekoyeva. Kasmā dvidhā vuttanti ce? Vīriyassa adhipatibhāvadassanavasenettha paṭhamaṃ vīriyaggahaṇaṃ kataṃ, tasseva catukiccasādhakattadassanatthaṃ padhānasaṅkhāravacanaṃ kataṃ. Evaṃ dvidhā vuttattā eva cetthāpi tayo tayo dhammāti vuttaṃ. Keci pana ‘‘vibhaṅge ‘iddhīti yā tesaṃ tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā’ti (vibha. 434) vuttattā iddhi nāma anipphannā, iddhipādo nipphanno’’ti vadanti. Idha pana iddhipi iddhipādopi nipphanno lakkhaṇabbhāhatoti sanniṭṭhānaṃ kataṃ. Iddhi samiddhītiādīhi ijjhanākārena dhammā eva vuttāti veditabbaṃ.

Bhāvetīti āsevati. Suttantabhājanīye (vibha. 431 ādayo) viya idhāpi iddhipādabhāvanā lokiyā eva. Tasmā iddhividhaṃ tāva sampādetukāmo lokiyaṃ iddhipādaṃ bhāvento pathavīkasiṇādīsu aṭṭhasu kasiṇesu adhikatavasippattaaṭṭhasamāpattiko kasiṇānulomato kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato jhānānulomapaṭilomato jhānukkantikato kasiṇukkantikato jhānakasiṇukkantikato aṅgasaṅkantikato ārammaṇasaṅkantikato aṅgārammaṇasaṅkantikato aṅgavavatthānato ārammaṇavavatthānatoti imehi cuddasahi ākārehi cittaṃ paridametvā chandasīsavīriyasīsacittasīsavīmaṃsāsīsavasena punappunaṃ jhānaṃ samāpajjati. Aṅgārammaṇavavatthānampi keci icchanti. Pubbahetusampannena pana kasiṇesu catukkajjhānamatte ciṇṇavasināpi kātuṃ vaṭṭatīti taṃ taṃ iddhipādaṃ samādhiṃ bhāvento ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādikaṃ (vibha. 432) catuppakāraṃ vīriyaṃ adhiṭṭhāti, tassa ca hānivuddhiyo ñatvā vīriyasamataṃ adhiṭṭhāti. So evaṃ catūsu iddhipādesu cittaṃ paribhāvetvā iddhividhaṃ sampādeti.

Soimesu catūsu iddhipādesūtiādīsu soti so bhāvitacaturiddhipādo bhikkhu. Catūsu iddhipādesu cittaṃ paribhāvetīti punappunaṃ chandādīsu ekekaṃ adhipatiṃ katvā jhānasamāpajjanavasena tesu cittaṃ paribhāveti nāma, chandādivāsanaṃ gāhāpetīti attho. Paridametīti nibbisevanaṃ karoti. Purimaṃ pacchimassa kāraṇavacanaṃ. Paribhāvitañhi cittaṃ paridamitaṃ hotīti. Muduṃ karotīti tathā dantaṃ cittaṃ vasippattaṃ karoti. Vase vattamānañhi cittaṃ ‘‘mudū’’ti vuccati. Kammaniyanti kammakkhamaṃ kammayoggaṃ karoti. Mudu hi cittaṃ kammaniyaṃ hoti sudhantamiva suvaṇṇaṃ, idha pana iddhividhakammakkhamaṃ. Soti so paribhāvitacitto bhikkhu. Kāyampi citte samodahatītiādi iddhikaraṇakāle yathāsukhaṃ cittacārassa ijjhanatthaṃ yogavidhānaṃ dassetuṃ vuttaṃ. Tattha kāyampi citte samodahatīti attano karajakāyampi pādakajjhānacitte samodahati paveseti āropeti, kāyaṃ cittānugatikaṃ karotīti attho. Evaṃ karaṇaṃ adissamānena kāyena gamanassa upakārāya hoti. Cittampi kāye samodahatīti pādakajjhānacittaṃ attano karajakāye samodahati āropeti , cittampi kāyānugatikaṃ karotīti attho. Evaṃ karaṇaṃ dissamānena kāyena gamanassa upakārāya hoti. Samādahatītipi pāṭho, patiṭṭhāpetīti attho. Kāyavasena cittaṃ pariṇāmetīti pādakajjhānacittaṃ gahetvā karajakāye āropeti kāyānugatikaṃ karoti, idaṃ cittaṃ kāye samodahanassa vevacanaṃ. Cittavasena kāyaṃ pariṇāmetīti karajakāyaṃ gahetvā pādakajjhānacitte āropeti, cittānugatikaṃ karoti, idaṃ kāyaṃ citte samodahanassa vevacanaṃ. Adhiṭṭhātīti ‘‘evaṃ hotū’’ti adhiṭṭhāti. Samodahanassa atthavivaraṇatthaṃ pariṇāmo vutto, pariṇāmassa atthavivaraṇatthaṃ adhiṭṭhānaṃ vuttaṃ. Yasmā samodahatīti mūlapadaṃ, pariṇāmeti adhiṭṭhātīti tassa atthaniddesapadāni , tasmā tesaṃ dvinnaṃyeva padānaṃ vasena pariṇāmetvāti adhiṭṭhahitvāti vuttaṃ, na vuttaṃ samodahitvāti.

Sukhasaññañca lahusaññañca kāye okkamitvā viharatīti catutthajjhānena sahajātasukhasaññañca lahusaññañca samāpajjanavasena karajakāye okkamitvā pavesetvā viharati. Tāya saññāya okkantakāyassa panassa karajakāyopi tūlapicu viya lahuko hoti. Soti so katayogavidhāno bhikkhu. Tathābhāvitena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, hetuatthe vā, tathābhāvitena cittena hetubhūtenāti attho. Parisuddhenāti upekkhāsatipārisuddhibhāvato parisuddhena. Parisuddhattāyeva pariyodātena, pabhassarenāti attho. Iddhividhañāṇāyāti iddhikoṭṭhāse, iddhivikappe vā ñāṇatthāya. Cittaṃ abhinīharatīti so bhikkhu vuttappakāravasena tasmiṃ citte abhiññāpādake jāte iddhividhañāṇādhigamatthāya parikammacittaṃ abhinīharati, kasiṇārammaṇato apanetvā iddhividhābhimukhaṃ peseti. Abhininnāmetīti adhigantabbaiddhipoṇaṃ iddhipabbhāraṃ karoti. Soti so evaṃ katacittābhinīhāro bhikkhu. Anekavihitanti anekavidhaṃ nānappakārakaṃ. Iddhividhanti iddhikoṭṭhāsaṃ, iddhivikappaṃ vā. Paccanubhotīti paccanubhavati, phasseti sacchikaroti pāpuṇātīti attho.

102. Idānissa anekavihitabhāvaṃ dassento ekopi hutvātiādimāha. Tattha ekopi hutvāti iddhikaraṇato pubbe pakatiyā ekopi hutvā. Bahudhā hotīti bahunnaṃ santike caṅkamitukāmo vā, sajjhāyaṃ vā kattukāmo, pañhaṃ vā pucchitukāmo hutvā satampi sahassampi hoti. Kathaṃ panāyamevaṃ hoti? Iddhiyā bhūmipādapadamūlabhūte dhamme sampādetvā abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati, ‘‘sataṃ homi sataṃ homī’’ti parikammaṃ katvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi eseva nayo. Sace evaṃ na ijjhati, puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyuttaṭṭhakathāyañhi ‘‘ekavāraṃ dvevāraṃ samāpajjituṃ vaṭṭatī’’ti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ, parikammacittāni satārammaṇāni vā sahassārammaṇāni vā. Tāni ca kho vaṇṇavaseneva, no paṇṇattivasena. Adhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā, taṃ paṭhamappanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ . Tattha ye te bahū nimmitā, te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃtadeva karonti. Sace pana nānāvaṇṇe kātukāmo hoti, keci paṭhamavaye keci majjhimavaye keci pacchimavaye, tathā dīghakese upaḍḍhamuṇḍamuṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanarajanapacanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya ‘‘ettakā bhikkhū paṭhamavayā hontū’’tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃ icchitappakārāyeva hontīti. Esa nayo ‘‘bahudhāpi hutvā eko hotī’’tiādīsu. Ayaṃ pana viseso – iminā hi bhikkhunā evaṃ bahubhāvaṃ nimminitvā puna ‘‘ekova hutvā caṅkamissāmi, sajjhāyaṃ karissāmi, pañhaṃ pucchissāmī’’ti cintetvā vā ‘‘ayaṃ vihāro appabhikkhuko, sace keci āgamissanti, kuto ime ettakā ekasadisā bhikkhū addhā therassa esānubhāvoti maṃ jānissantī’’ti appicchatāya vā antarāva ‘‘eko homī’’ti icchantena pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘eko homī’’ti parikammaṃ katvā puna samāpajjitvā vuṭṭhāya ‘‘eko homī’’ti adhiṭṭhātabbaṃ . Adhiṭṭhānacittena saddhiṃyeva eko hoti. Evaṃ akaronto pana yathāparicchinnakālavasena sayameva eko hoti.

Āvibhāvanti pākaṭabhāvaṃ karotīti attho. Tirobhāvanti paṭicchannabhāvaṃ karotīti attho. Āvibhāvaṃ paccanubhoti, tirobhāvaṃ paccanubhotīti purimena vā sambandho. Tatrāyaṃ iddhimā āvibhāvaṃ kattukāmo andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ vā vivaṭaṃ karoti, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? Ayañhi yathā paṭicchannopi dūre ṭhitopi vā dissati, evaṃ attānaṃ vā paraṃ vā kattukāmo pādakajjhānato vuṭṭhāya ‘‘idaṃ andhakāraṃ ālokajātaṃ hotū’’ti vā, ‘‘idaṃ paṭicchannaṃ vivaṭaṃ hotū’’ti vā, ‘‘idaṃ anāpāthaṃ āpāthaṃ hotū’’ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānā yathādhiṭṭhitameva hoti. Pare dūre ṭhitāpi passanti, sayampi passitukāmo passati. Tirobhāvaṃ kattukāmo pana ālokaṃ vā andhakāraṃ karoti, appaṭicchannaṃ vā paṭicchannaṃ, āpāthaṃ vā anāpāthaṃ karoti. Kathaṃ? Ayañhi yathā appaṭicchannopi samīpe ṭhitopi vā na dissati, evaṃ attānaṃ vā paraṃ vā kattukāmo pādakajjhānā vuṭṭhahitvā ‘‘idaṃ ālokaṭṭhānaṃ andhakāraṃ hotū’’ti vā, ‘‘idaṃ appaṭicchannaṃ paṭicchannaṃ hotū’’ti vā, ‘‘idaṃ āpāthaṃ anāpāthaṃ hotū’’ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānā yathādhiṭṭhitameva hoti. Pare samīpe ṭhitāpi na passanti, sayampi apassitukāmo na passati. Apica sabbampi pākaṭapāṭihāriyaṃ āvibhāvo nāma, apākaṭapāṭihāriyaṃ tirobhāvo nāma. Tattha pākaṭapāṭihāriye iddhipi paññāyati iddhimāpi. Taṃ yamakapāṭihāriyena dīpetabbaṃ. Apākaṭapāṭihāriye iddhiyeva paññāyati, na iddhimā. Taṃ mahakasuttena (saṃ. ni. 4.346) ca brahmanimantanikasuttena (ma. ni. 1.501 ādayo) ca dīpetabbaṃ.

Tirokuṭṭanti parakuṭṭaṃ, kuṭṭassa parabhāganti vuttaṃ hoti. Esa nayo tiropākāratiropabbatesu. Kuṭṭoti ca gehabhitti. Pākāroti gehavihāragāmādīnaṃ parikkhepapākāro. Pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti alaggamāno. Seyyathāpi ākāseti ākāse viya. Evaṃ gantukāmena pana ākāsakasiṇaṃ samāpajjitvā vuṭṭhāya kuṭṭaṃ vā pākāraṃ vā pabbataṃ vā āvajjitvā kataparikammena ‘‘ākāso hotū’’ti adhiṭṭhātabbo, ākāsova hoti. Adho otaritukāmassa, uddhaṃ vā ārohitukāmassa susiro hoti, vinivijjhitvā gantukāmassa chiddo. So tattha asajjamāno gacchati. Sace panassa bhikkhuno adhiṭṭhahitvā gacchantassa antarā pabbato vā rukkho vā uṭṭheti, kiṃ puna samāpajjitvā adhiṭṭhātabbanti? Doso natthi. Puna samāpajjitvā adhiṭṭhānañhi upajjhāyassa santike nissayaggahaṇasadisaṃ hoti. Iminā pana bhikkhunā ‘‘ākāso hotū’’ti adhiṭṭhitattā ākāso hotiyeva. Purimādhiṭṭhānabaleneva cassa antarā añño pabbato vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānametaṃ. Aññena iddhimatā nimmite pana paṭhamaṃ nimmānaṃ balavaṃ hoti. Itarena tassa uddhaṃ vā adho vā gantabbaṃ.

Pathaviyāpi ummujjanimujjanti ettha ummujjanti uṭṭhānaṃ, nimujjanti saṃsīdanaṃ, ummujjañca nimujjañca ummujjanimujjaṃ. Evaṃ kattukāmena pana āpokasiṇaṃ samāpajjitvā uṭṭhāya ‘‘ettake ṭhāne pathavī udakaṃ hotū’’ti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinne ṭhāne pathavī udakameva hoti. So tattha ummujjanimujjaṃ karoti seyyathāpi udake. Na kevalañca ummujjanimujjameva, nhānapānamukhadhovanabhaṇḍakadhovanādīsu yaṃ yaṃ icchati, taṃ taṃ karoti. Na kevalañca udakameva karoti, sappitelamadhuphāṇitādīsupi yaṃ yaṃ icchati, taṃ taṃ ‘‘idañcidañca ettakaṃ hotū’’ti āvajjitvā parikammaṃ katvā adhiṭṭhahantassa yathādhiṭṭhitameva hoti. Uddharitvā bhājanagataṃ karontassa sappi sappiyeva hoti, telādīni telādīniyeva, udakaṃ udakameva. So tattha temitukāmova temeti, na temitukāmo na temeti. Tasseva ca sā pathavī udakaṃ hoti, sesajanassa pathavīyeva. Tattha manussā pattikāpi gacchanti, yānādīhipi gacchanti, kasikammādīnipi karontiyeva. Sace panāyaṃ ‘‘tesampi udakaṃ hotū’’ti icchati, hotiyeva. Paricchinnakālaṃ pana atikkamitvā yaṃ pakatiyā ghaṭataḷākādīsu udakaṃ, taṃ ṭhapetvā avasesaṃ paricchinnaṭṭhānaṃ pathavīyeva hoti.

Udakepi abhijjamāne gacchatīti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Evaṃ gantukāmena pana pathavīkasiṇaṃ samāpajjitvā vuṭṭhāya ‘‘ettake ṭhāne udakaṃ pathavī hotū’’ti paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinnaṭṭhāne udakaṃ pathavīyeva hoti. So tattha gacchati seyyathāpi pathaviyaṃ. Na kevalañca gacchati, yaṃ yaṃ iriyāpathaṃ icchati, taṃ taṃ kappeti. Na kevalañca pathavimeva karoti, maṇisuvaṇṇapabbatarukkhādīsupi yaṃ yaṃ icchati, taṃ taṃ vuttanayeneva āvajjitvā adhiṭṭhāti, yathādhiṭṭhitameva hoti. Tasseva ca taṃ udakaṃ pathavī hoti, sesajanassa udakameva . Macchakacchapā ca udakakākādayo ca yathāruci vicaranti. Sace panāyaṃ aññesampi manussānaṃ taṃ pathaviṃ kātuṃ icchati, karotiyeva. Yathāparicchinnakālātikkamena pana udakameva hoti.

Ākāsepi pallaṅkena kamatīti antalikkhe samantato ūrubaddhāsanena gacchati. Pakkhī sakuṇoti pakkhehi yutto sakuṇo, na aparipuṇṇapakkho lūnapakkho vā. Tādiso hi ākāse gantuṃ na sakkoti. Evamākāse gantukāmena pana pathavīkasiṇaṃ samāpajjitvā vuṭṭhāya sace nisinno gantumicchati, pallaṅkappamāṇaṃ ṭhānaṃ paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Sace nipanno gantukāmo hoti, mañcappamāṇaṃ, sace padasā gantukāmo hoti, maggappamāṇanti evaṃ yathānurūpaṃ ṭhānaṃ paricchinditvā vuttanayeneva ‘‘pathavī hotū’’ti adhiṭṭhātabbaṃ. Saha adhiṭṭhānā pathavīyeva hoti. Ākāse gantukāmena ca bhikkhunā dibbacakkhulābhināpi bhavitabbaṃ. Kasmā? Yasmā antarā utusamuṭṭhānā vā pabbatarukkhādayo honti, nāgasupaṇṇādayo vā usūyantā māpenti, tesaṃ dassanatthaṃ. Te pana disvā kiṃ kātabbanti? Pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘ākāso hotū’’ti parikammaṃ katvā adhiṭṭhātabbaṃ. Apica okāse orohaṇatthampi iminā dibbacakkhulābhinā bhavitabbaṃ. Ayañhi sace anokāse nhānatitthe vā gāmadvāre vā orohati, mahājanassa pākaṭo hoti, tasmā dibbacakkhunā passitvā anokāsaṃ vajjetvā okāse otaratīti.

Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāveti ettha candimasūriyānaṃ dvācattālīsayojanasahassoparicaraṇena mahiddhikatā, tīsu dīpesu ekakkhaṇe ālokakaraṇena mahānubhāvatā veditabbā, evaṃ uparicaraṇaālokapharaṇehi vā mahiddhike, teneva mahiddhikattena mahānubhāve . Parāmasatīti pariggaṇhāti, ekadese vā phusati. Parimajjatīti samantato ādāsatalaṃ viya parimajjati. Ayaṃ panassa iddhi abhiññāpādakajjhānavaseneva ijjhati, natthettha kasiṇasamāpattiniyamo. Svāyaṃ yadi icchati gantvā parāmasituṃ, gantvā parāmasati. Sace pana idheva nisinnako vā nipannako vā parāmasitukāmo hoti, ‘‘hatthapāse hotū’’ti adhiṭṭhāti. Adhiṭṭhānabalena vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā vaḍḍhetvā parāmasati. Hatthaṃ vaḍḍhentassa pana kiṃ upādinnakaṃ vaḍḍhati anupādinnakaṃ vāti? Upādinnakaṃ nissāya anupādinnakaṃ vaḍḍhati. Yo evaṃ katvā na kevalaṃ candimasūriye parāmasati, sace icchati, pādakathalikaṃ katvā pāde ṭhapeti, pīṭhaṃ katvā nisīdati, mañcaṃ katvā nipajjati, apassenaphalakaṃ katvā apassayati. Yathā eko, evaṃ aparopi. Anekesupi hi bhikkhusatasahassesu evaṃ karontesu tesañca ekamekassa tatheva ijjhati. Candimasūriyānañca gamanampi ālokakaraṇampi tatheva hoti. Yathā hi pātisahassesu udakapūresu sabbapātīsu candamaṇḍalāni dissanti, pākatikameva candassa gamanaṃ ālokakaraṇañca hoti, tathūpamametaṃ pāṭihāriyaṃ. Yāva brahmalokāpi kāyena vasaṃ vattetīti brahmalokaṃ paricchedaṃ katvā etthantare anekavidhaṃ abhiññaṃ karonto attano kāyena vasaṃ issariyaṃ vatteti. Vitthāro panettha iddhikathāyaṃ āvibhavissatīti.

Iddhividhañāṇaniddesavaṇṇanā niṭṭhitā.

51. Sotadhātuvisuddhiñāṇaniddesavaṇṇanā

103. Sotadhātuvisuddhiñāṇaniddese dūrepi saddānantiādi dibbasotaṃ uppādetukāmassa ādikammikassa bhikkhuno upāyasandassanatthaṃ vuttaṃ. Tattha dūrepi saddānaṃ saddanimittanti dūre saddānaṃ antare saddaṃ. Saddoyeva hi nimittakaraṇavasena saddanimittaṃ. ‘‘Dūre’’ti vuttepi pakatisotassa āpāthaṭṭhāneyeva. Oḷārikānanti thūlānaṃ. Sukhumānanti aṇūnaṃ. Saṇhasaṇhānanti saṇhatopi saṇhānaṃ, atisaṇhānanti attho. Etena paramasukhumā saddā vuttā honti. Imaṃ ñāṇaṃ uppādetukāmena ādikammikena jhāyinā abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammasamādhicittena paṭhamataraṃ pakatisotapathe dūre oḷāriko araññe sīhādīnaṃ saddo āvajjitabbo. Vihāre ghaṇḍisaddo bherisaddo saṅkhasaddo sāmaṇeradaharabhikkhūnaṃ sabbathāmena sajjhāyantānaṃ sajjhāyanasaddo pakatikathaṃ kathentānaṃ ‘‘kiṃ, bhante, kiṃ, āvuso’’tiādisaddo sakuṇasaddo vātasaddo padasaddo pakkuthitaudakassa cicciṭāyanasaddo ātape sussamānatālapaṇṇasaddo kunthakipillikādisaddoti evaṃ sabboḷārikato pabhuti yathākkamena sukhumasukhumasaddā āvajjitabbā.

Evaṃ karontena ca puratthimādīsu dasasu disāsu kamena ekekissā disāya saddanimittaṃ vuttanayena manasi kātabbaṃ. Manasi karontena ca ye saddā pakatisotassa suyyanti, tesu pakatisotamodhāya manodvārikena cittena manasi kātabbaṃ. Tassa te saddā pakaticittassāpi pākaṭā honti, parikammasamādhicittassa pana ativiya pākaṭā honti. Tassevaṃ saddanimittaṃ manasikaroto idāni dibbasotadhātu uppajjissatīti tesu saddesu aññataraṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri pañca vā javanāni javanti. Yesaṃ purimāni tīṇi cattāri vā parikammopacārānulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacaracatutthajjhānikaṃ. Tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, ayaṃ dibbasotadhātu. Taṃ thāmagataṃ karontena ‘‘etthantare saddaṃ suṇāmī’’ti ekaṅgulamattaṃ paricchinditvā vaḍḍhetabbaṃ, tato dvaṅgulacaturaṅgulaaṭṭhaṅgulavidatthiratanaantogabbhapamukha- pāsādapariveṇasaṅghārāmagocaragāmajanapadādivasena yāva cakkavāḷaṃ, tato vā bhiyyopi paricchinditvā paricchinditvā vaḍḍhetabbaṃ. Evaṃ adhigatābhiñño esa pādakajjhānārammaṇena phuṭṭhokāsabbhantaragate sadde puna pādakajjhānaṃ asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. Evaṃ suṇanto ca sacepi yāvabrahmalokā saṅkhabheripaṇavādisaddehi ekakolāhalaṃ hoti, pāṭiyekkaṃ vavatthāpetukāmatāya sati ‘‘ayaṃ saṅkhasaddo, ayaṃ bherisaddo’’ti vavatthāpetuṃ sakkotiyeva. Abhiññāñāṇena sute sātthake sadde pacchā kāmāvacaracittena atthaṃ jānāti. Dibbasotaṃ pakatisotavatoyeva uppajjati, no badhirassa. Pacchā pakatisote vinaṭṭhepi dibbasotaṃ na vinassatīti vadanti.

So dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devānañhi sucaritakammābhinibbattā pittasemharudhirādīhi apalibuddhā upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa bhikkhuno vīriyabhāvanābalanibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā, attanā ca dibbavihārasannissitattāpi dibbā, savanaṭṭhena nijjīvaṭṭhena ca sotadhātu, sotadhātukiccakaraṇena ca sotadhātu viyātipi sotadhātu. Tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavanena mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattitvā ṭhitāya. Ubho sadde suṇātīti dve sadde suṇāti. Katame dve? Dibbe ca mānuse ca, devānañca manussānañca saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi, te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbanti.

Sotadhātuvisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.

52. Cetopariyañāṇaniddesavaṇṇanā

104. Cetopariyañāṇaniddese so evaṃ pajānātīti idāni vattabbaṃ vidhānaṃ upadisati. Idaṃ rūpaṃ somanassindriyasamuṭṭhitantiādi ādikammikena jhāyinā paṭipajjitabbaṃ vidhānaṃ. Kathaṃ? Etañhi ñāṇaṃ uppādetukāmena jhāyinā paṭhamaṃ tāva dibbacakkhuñāṇaṃ uppādetabbaṃ. Etañhi dibbacakkhuvasena ijjhati, taṃ etassa parikammaṃ. Tasmā tena bhikkhunā ālokaṃ vaḍḍhetvā dibbena cakkhunā parassa hadayarūpaṃ nissāya vattamānassa lohitassa vaṇṇaṃ passitvā passitvā cittaṃ pariyesitabbaṃ. Tañhi lohitaṃ kusalasomanasse vattamāne rattaṃ hoti nigrodhapakkavaṇṇaṃ, akusalasomanasse vattamāne tadeva luḷitaṃ hoti, domanasse vattamāne kāḷakaṃ hoti jambupakkavaṇṇaṃ luḷitaṃ. Kusalūpekkhāya vattamānāya pasannaṃ hoti tilatelavaṇṇaṃ. Akusalūpekkhāya vattamānāya tadeva luḷitaṃ hoti. Tasmā tena ‘‘idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ upekkhindriyasamuṭṭhita’’nti parassa hadayalohitavaṇṇaṃ passitvā passitvā cittaṃ pariyesantena cetopariyañāṇaṃ thāmagataṃ kātabbaṃ. Evaṃ thāmagate hi tasmiṃ anukkamena sabbampi kāmāvacarādibhedaṃ cittaṃ pajānāti cittā cittameva saṅkamanto vinā hadayarūpadassanena. Vuttampi cetaṃ aṭṭhakathāyaṃ –

‘‘Āruppe parassa cittaṃ jānitukāmo kassa hadayarūpaṃ passati, kassindriyavikāraṃ oloketīti? Na kassaci. Iddhimato visayo esa, yadidaṃ yattha katthaci cittaṃ āvajjanto soḷasappabhedaṃ cittaṃ jānāti. Akatābhinivesassa pana vasena ayaṃ kathā’’ti (visuddhi. 2.401).

Parasattānanti attānaṃ ṭhapetvā sesasattānaṃ. Parapuggalānanti idampi iminā ekatthameva, veneyyavasena pana desanāvilāsena ca byañjanena nānattaṃ kataṃ. Cetasā ceto paricca pajānātīti attano cittena tesaṃ cittaṃ paricchinditvā sarāgādivasena nānappakārato jānāti. Sarāgaṃ vātiādīsu vā-saddo samuccayattho. Tattha aṭṭhavidhaṃ lobhasahagatacittaṃ sarāgaṃ cittaṃ nāma, avasesaṃ catubhūmakakusalābyākatacittaṃ vītarāgaṃ nāma. Dve domanassacittāni, dve vicikicchāuddhaccacittānīti imāni pana cattāri cittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi vītarāgapadena saṅgaṇhanti. Duvidhaṃ pana domanassasahagataṃ cittaṃ sadosaṃ cittaṃ nāma, sabbampi catubhūmakaṃ kusalābyākataṃ vītadosaṃ nāma. Sesāni dasa akusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi vītadosapadena saṅgaṇhanti. Samohaṃ vītamohanti ettha pana mohekahetukavasena vicikicchāuddhaccasahagatadvayameva samohaṃ. Mohassa pana sabbākusalesu sambhavato dvādasavidhampi akusalaṃ cittaṃ ‘‘samoha’’nti veditabbaṃ. Avasesaṃ kusalābyākataṃ vītamohaṃ. Thinamiddhānugataṃ pana saṃkhittaṃ, uddhaccānugataṃ vikkhittaṃ. Rūpāvacarārūpāvacaraṃ mahaggataṃ, avasesaṃ amahaggataṃ. Sabbampi tebhūmakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ. Upacārappattaṃ appanāppattañca samāhitaṃ, tadubhayamasampattaṃ asamāhitaṃ. Tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttippattaṃ vimuttaṃ, pañcavidhampi etaṃ vimuttimappattaṃ avimuttanti veditabbaṃ. Iti cetopariyañāṇalābhī bhikkhu soḷasappabhedampi cittaṃ pajānāti. Puthujjanā pana ariyānaṃ maggaphalacittaṃ na jānanti, ariyāpi ca heṭṭhimā heṭṭhimā uparimānaṃ uparimānaṃ maggaphalacittaṃ na jānanti, uparimā uparimā pana heṭṭhimānaṃ heṭṭhimānaṃ cittaṃ jānantīti.

Cetopariyañāṇaniddesavaṇṇanā niṭṭhitā.

53. Pubbenivāsānussatiñāṇaniddesavaṇṇanā

105. Pubbenivāsānussatiñāṇaniddese evaṃ pajānātītiādi catūsu iddhipādesu paribhāvitacittassa pubbenivāsānussatiñāṇaṃ uppādetukāmassa taduppādanavidhānadassanatthaṃ vuttaṃ. Kamato hi paṭiccasamuppādaṃ passitvā viññāṇanāmarūpasaḷāyatanaphassavedanāsaṅkhātaṃ paccuppannaṃ phalasaṅkhepaṃ passati, tassa paccayaṃ purimabhave kammakilesasaṅkhātaṃ hetusaṅkhepaṃ passati, tassa paccayaṃ purimabhaveyeva phalasaṅkhepaṃ passati, tassa paccayaṃ tatiyabhave hetusaṅkhepaṃ passati. Evaṃ paṭiccasamuppādadassanena jātiparamparaṃ passati. Evaṃ bahūpakāro pubbenivāsānussatiñāṇassa paṭiccasamuppādamanasikāro . Tattha ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti idaṃ paṭiccasamuppādaniddesassa uddesavacanaṃ. Evaṃ tesaṃ aññataravacaneneva atthe siddhe dvidhā vacanaṃ kasmāti ce? Atthanānattasabbhāvato. Kathaṃ? Imasmiṃ satīti imasmiṃ paccaye vijjamāne. Idaṃ sabbapaccayānaṃ sādhāraṇavacanaṃ. Idaṃ hotīti idaṃ paccayuppannaṃ bhavati. Idaṃ sabbapaccayuppannānaṃ sādhāraṇavacanaṃ. Iminā sakalena vacanena ahetukavādo paṭisiddho hoti. Ye hi dhammā paccayasambhavā honti, na paccayābhāvā, te ahetukā nāma na hontīti. Imassuppādāti imassa paccayassa uppādahetu. Idaṃ sabbapaccayānaṃ uppādavantatādīpanavacanaṃ. Idaṃ uppajjatīti idaṃ paccayuppannaṃ uppajjati. Idaṃ sabbapaccayuppannānaṃ tato uppajjamānatādīpanavacanaṃ. Iminā sakalena vacanena sassatāhetukavādo paṭisiddho hoti. Ye hi uppādavanto dhammā, te aniccā. Tasmā satipi sahetukatte aniccahetukā ete dhammā na loke niccasammatapakatipurisādihetukāti vuttaṃ hoti.

Yadidanti niddisitabbatthasandassanaṃ. Avijjāpaccayā saṅkhārāti ettha yaṃ paṭicca phalameti, so paccayo. Paṭiccāti na vinā, apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakaṭṭho paccayaṭṭho, avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti yojanā. Evaṃ sambhavanti-saddassa sesapadehipi yojanā kātabbā. Sokādīsu ca socanaṃ soko. Paridevanaṃ paridevo. Dukkhatīti dukkhaṃ. Uppādaṭṭhitivasena vā dvedhā khanatītipi dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa, sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa na sukhasubhādīnaṃ. Samudayoti nibbatti. Hotīti sambhavati.

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Katame saṅkhārā? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Aṭṭha kāmāvacarakusalacetanā pañca rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro, catasso arūpāvacarakusalacetanā āneñjābhisaṅkhāro. Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘ime saṅkhārā avijjāpaccayā hontī’’ti? Avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti. So dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tasseva hetubhūte tividhepi saṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati.

Apica so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarārogamaraṇādianekādīnavavokiṇṇampi puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya marupapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ vipariṇāmadukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati salabho viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ. Kāmūpasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato, tasmā jānitabbametaṃ ‘‘ime saṅkhārā avijjāpaccayā hontī’’ti.

Etthāha – gaṇhāma tāva etaṃ ‘‘avijjā saṅkhārānaṃ paccayo’’ti. Kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti? Kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjati. Atha aññepi santi, ‘‘avijjāpaccayā saṅkhārā’’ti ekakāraṇaniddeso nupapajjatīti? Na nupapajjati. Kasmā? Yasmā –

‘‘Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho’’.

Bhagavā hi katthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuñca phalañca dīpeti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu ‘‘assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) ca, ‘‘avijjāsamudayā āsavasamudayo’’ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī’’ti pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti.

Etthāha – evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati? Lokasmiñhi –

‘‘Viruddho cāviruddho ca, sadisāsadiso tathā;

Dhammānaṃ paccayo siddho, vipākā eva te ca na’’.

Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhāviruddhapaccayavasena sadisāsadisapaccayavasena ca paccayo hotīti veditabbā.

Apica –

‘‘Cutūpapāte saṃsāre, saṅkhārānañca lakkhaṇe;

Yo paṭiccasamuppanna-dhammesu ca vimuyhati.

‘‘Abhisaṅkharoti so ete, saṅkhāre tividhe yato;

Avijjā paccayo tesaṃ, tividhānaṃ ayaṃ tato.

‘‘Yathāpi nāma jaccandho, naro apariṇāyako;

Ekadā yāti maggena, ummaggenāpi ekadā.

‘‘Saṃsāre saṃsaraṃ bālo, tathā apariṇāyako;

Karoti ekadā puññaṃ, apuññamapi ekadā.

‘‘Yadā ca ñatvā so dhammaṃ, saccāni abhisamessati;

Tadā avijjūpasamā, upasanto carissatī’’ti.

Saṅkhārapaccayāviññāṇanti cha viññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ dve vipākamanodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha sahetukavipākacittāni, pañca rūpāvacarāni, cattāri arūpāvacarānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsa lokiyavipākaviññāṇāni.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī’’ti? Upacitakammābhāve vipākābhāvato. Vipākañhetaṃ, vipākañca na upacitakammābhāve uppajjati. Yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ ‘‘saṅkhārapaccayā idaṃ viññāṇaṃ hotī’’ti. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati. Tattha dve pañcaviññāṇāni dve manodhātuyo somanassasahagatāhetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaṃyeva pavattanti, sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti.

‘‘Laddhappaccayamiti dhammamattametaṃ bhavantaramupeti;

Nāssa tato saṅkanti, na tato hetuṃ vinā hoti’’.

Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ bhavantaramupetīti vuccati, na satto, na jīvo. Tassa ca nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati.

Etthāha – nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā, phalappaccayassa ca kammassa tattha agamanato, aññassa aññato ca taṃ phalaṃ siyā . Upabhuñjake ca asati kassa taṃ phalaṃ siyā. Tasmā na sundaramidaṃ vidhānanti. Tatridaṃ vuccati –

‘‘Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

‘‘Phalassuppattiyā eva, siddhā bhuñjakasammuti;

Phaluppādena rukkhassa, yathā phalati sammutī’’ti.

Yopi vadeyya ‘‘evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ. Athāpi avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyu’’nti. So evaṃ vattabbo –

‘‘Katattā paccayā ete, na ca niccaṃ phalāvahā;

Pāṭibhogādikaṃ tattha, veditabbaṃ nidassana’’nti.

Viññāṇapaccayānāmarūpanti idha vedanā saññā saṅkhārakkhandhā nāmaṃ, cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsati rūpāni, tayo ca arūpino khandhāti ete tevīsati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattālīsa rūpāni, tayo ca arūpino khandhāti ete dvācattālīsa dhammā viññāṇapaccayā nāmarūpaṃ. Kāmabhave pana sesaopapātikānaṃ saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe cakkhusotaghānajivhākāyavatthubhāvadasakānīti sattati rūpāni, tayo ca arūpino khandhāti ete tesattati dhammā viññāṇapaccayā nāmarūpaṃ. Esa ukkaṃso. Avakaṃsena pana taṃtaṃdasakavikalānaṃ tassa tassa vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhā veditabbā. Arūpīnaṃ pana tayova arūpino khandhā, asaññānaṃ rūpato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘paṭisandhināmarūpaṃ viññāṇapaccayā hotī’’ti? Suttato yuttito ca. Sutte hi ‘‘cittānuparivattino dhammā’’tiādinā (dha. sa. dukamātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana –

Cittajena hi rūpena, idha diṭṭhena sijjhati;

Adiṭṭhassāpi rūpassa, viññāṇaṃ paccayo iti.

Nāmarūpapaccayāsaḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri bhūtāni cha vatthūni jīvitindriyanti ekādasavidhaṃ. Saḷāyatanaṃ – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘nāmarūpaṃ saḷāyatanassa paccayo’’ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathāti.

Saḷāyatanapaccayā phassoti –

‘‘Chaḷeva phassā saṅkhepā, cakkhusamphassaādayo;

Viññāṇamiva bāttiṃsa, vitthārena bhavanti te’’.

Phassapaccayā vedanāti –

‘‘Dvārato vedanā vuttā, cakkhusamphassajādikā;

Chaḷeva tā pabhedena, idha bāttiṃsa vedanā’’.

Vedanāpaccayā taṇhāti –

‘‘Rūpataṇhādibhedena, cha taṇhā idha dīpitā;

Ekekā tividhā tattha, pavattākārato matā.

‘‘Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā.

‘‘Taṇhāya paccayā tasmā, honti tissopi vedanā;

Vedanāpaccayā taṇhā, iti vuttā mahesinā’’.

Taṇhāpaccayā upādānanti cattāri upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo adhippeto. Upapattibhavo pana paduddhāravasena vutto. Bhavapaccayā jātīti kammabhavapaccayā paṭisandhikhandhānaṃ pātubhāvo.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘bhavo jātiyā paccayo’’ti ce? Bāhirapaccayasamattepi hīnapaṇītādivisesadassanato. Bāhirānañhi janakajananisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnappaṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato, na kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukoyeva. Kammañhi sattānaṃ hīnappaṇītatādivisesassa hetu. Tenāha bhagavā – ‘‘kammaṃ satte vibhajati, yadidaṃ hīnappaṇītatāyā’’ti (ma. ni. 3.289).

Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇaṃ nāma sokādayo vā dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa ca bālassa jarāmaraṇābhisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti, tasmā ayaṃ jāti jarāmaraṇassa ceva sokādīnañca paccayo hotīti veditabbā.

So tathābhāvitena cittenātiādīsu pubbenivāsānussatiñāṇāyāti etassa ñāṇassa adhigamāya, pattiyāti vuttaṃ hoti. Anekavihitanti anekavidhaṃ nānappakāraṃ, anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti khandhapaṭipāṭivasena cutipaṭisandhivasena vā anugantvā anugantvā sarati. Imañhi pubbenivāsaṃ cha janā anussaranti titthiyā pakatisāvakā mahāsāvakā aggasāvakā paccekabuddhā buddhāti. Tattha titthiyā cattālīsaṃyeva kappe anussaranti , na tato paraṃ. Kasmā? Dubbalapaññattā. Tesañhi nāmarūpaparicchedavirahitattā dubbalā paññā hoti. Pakatisāvakā kappasatampi kappasahassampi anussarantiyeva balavapaññattā. Asīti mahāsāvakā satasahassakappe anussaranti. Dve aggasāvakā ekamasaṅkheyyaṃ kappasatasahassañca. Paccekabuddhā dve asaṅkheyyāni satasahassañca. Ettako hi tesaṃ abhinīhāro. Buddhānaṃ pana paricchedo nāma natthi. Titthiyā ca khandhapaṭipāṭimeva saranti, paṭipāṭiṃ muñcitvā cutipaṭisandhivasena sarituṃ na sakkonti. Yathā andhā yaṭṭhiṃ amuñcitvāva gacchanti, evaṃ te khandhapaṭipāṭiṃ amuñcitvāva saranti. Pakatisāvakā khandhapaṭipāṭiyāpi anussaranti, cutipaṭisandhivasenāpi saṅkamanti, tathā asīti mahāsāvakā. Dvinnaṃ pana aggasāvakānaṃ khandhapaṭipāṭikiccaṃ natthi. Ekassa attabhāvassa cutiṃ disvā paṭisandhiṃ passanti, puna aparassa cutiṃ disvā paṭisandhinti evaṃ cutipaṭisandhivaseneva saṅkamantā gacchanti, tathā paccekabuddhā. Buddhānaṃ pana neva khandhapaṭipāṭikiccaṃ, na cutipaṭisandhivasena saṅkamanakiccaṃ atthi. Tesañhi anekāsu kappakoṭīsu heṭṭhā vā upari vā yaṃ yaṃ ṭhānaṃ icchanti, taṃ taṃ pākaṭameva hoti. Tasmā anekāpi kappakoṭiyo saṅkhipitvā yaṃ yaṃ icchanti, tattha tattheva okkamantā sīhokkantavasena gacchanti. Evaṃ gacchantānañca nesaṃ ñāṇaṃ antarantarāsu jātīsu asajjamānaṃ icchiticchitaṭṭhānameva gaṇhāti.

Imesu pana chasu pubbenivāsaṃ anussarantesu titthiyānaṃ pubbenivāsadassanaṃ khajjopanakappabhāsadisaṃ hutvā upaṭṭhāti, pakatisāvakānaṃ dīpappabhāsadisaṃ, mahāsāvakānaṃ ukkāpabhāsadisaṃ, aggasāvakānaṃ osadhitārakāpabhāsadisaṃ, paccekabuddhānaṃ candappabhāsadisaṃ. Buddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadisaṃ hutvā upaṭṭhāti. Titthiyānaṃ pubbenivāsānussaraṇaṃ andhānaṃ yaṭṭhikoṭigamanaṃ viya hoti. Pakatisāvakānaṃ daṇḍakasetugamanaṃ viya, mahāsāvakānaṃ jaṅghasetugamanaṃ viya, aggasāvakānaṃ sakaṭasetugamanaṃ viya, paccekabuddhānaṃ jaṅghamaggagamanaṃ viya, buddhānaṃ mahāsakaṭamaggagamanaṃ viya hoti. Imasmiṃ pana adhikāre sāvakānaṃ pubbenivāsānussaraṇaṃ adhippetaṃ.

Tasmā evaṃ anussaritukāmena ādikammikena bhikkhunā pacchābhattaṃ piṇḍapātapaṭikkantena rahogatena paṭisallīnena paṭipāṭiyā cattāri jhānāni samāpajjitvā abhiññāpādakajjhānato vuṭṭhāya vuttanayena paṭiccasamuppādaṃ paccavekkhitvā sabbapacchimā nisajjā āvajjitabbā. Tato āsanapaññāpanaṃ senāsanappavesanaṃ pattacīvarapaṭisāmanaṃ bhojanakālo gāmato āgamanakālo gāme piṇḍāya caritakālo gāmaṃ piṇḍāya paviṭṭhakālo vihārato nikkhamanakālo cetiyabodhivandanakālo pattadhovanakālo pattapaṭiggahaṇakālo pattapaṭiggahaṇato yāva mukhadhovanā katakiccaṃ paccūsakāle katakiccaṃ, majjhimayāme paṭhamayāme katakiccanti evaṃ paṭilomakkamena sakalaṃ rattindivaṃ katakiccaṃ āvajjitabbaṃ. Ettakaṃ pana pakaticittassapi pākaṭaṃ hoti, parikammasamādhicittassa pana atipākaṭameva. Sace panettha kiñci na pākaṭaṃ hoti, puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya āvajjitabbaṃ. Ettakena dīpe jalite viya pākaṭaṃ hoti . Evaṃ paṭilomakkameneva dutiyadivasepi tatiyacatutthapañcamadivasesupi dasāhepi addhamāsepi māsepi saṃvaccharepi katakiccaṃ āvajjitabbaṃ. Eteneva upāyena dasa vassāni vīsati vassānīti yāva imasmiṃ bhave attano paṭisandhi, tāva āvajjantena purimabhave cutikkhaṇe pavattaṃ nāmarūpaṃ āvajjitabbaṃ. Pahoti hi paṇḍito bhikkhu paṭhamavāreneva paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpaṃ ārammaṇaṃ kātuṃ. Yasmā pana purimabhave nāmarūpaṃ asesaṃ niruddhaṃ, idha aññaṃ uppannaṃ, tasmā taṃ ṭhānaṃ āhundarikaṃ andhatamamiva hoti sududdasaṃ duppaññena. Tenāpi ‘‘na sakkomahaṃ paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpārammaṇaṃ kātu’’nti dhuranikkhepo na kātabbo. Tadeva pana pādakajjhānaṃ punappunaṃ samāpajjitvā vuṭṭhāya vuṭṭhāya taṃ ṭhānaṃ āvajjitabbaṃ.

Evaṃ karonto hi seyyathāpi nāma balavā puriso kūṭāgārakaṇṇikatthāya mahārukkhaṃ chindanto sākhāpalāsacchedanamatteneva pharasudhārāya vipannāya mahārukkhaṃ chindituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ pharasuṃ kārāpetvā puna āgantvā chindeyya, puna vipannāya ca punapi tatheva kāretvā chindeyya, so evaṃ chindanto chinnassa chinnassa puna chettabbābhāvato achinnassa ca chedanato nacirasseva mahārukkhaṃ pāteyya, evameva pādakajjhānā vuṭṭhāya pubbe āvajjitaṃ anāvajjitvā paṭisandhimeva āvajjanto taṃ nacirasseva paṭisandhiṃ ugghāṭetvā cutikkhaṇe nāmarūpaṃ ārammaṇaṃ kareyyāti. Tattha pacchimanisajjato pabhuti yāva paṭisandhito ārammaṇaṃ katvā pavattaṃ ñāṇaṃ pubbenivāsañāṇaṃ nāma na hoti, taṃ pana parikammasamādhiñāṇaṃ nāma hoti. ‘‘Atītaṃsañāṇa’’nti petaṃ eke vadanti . Taṃ atītaṃsañāṇassa rūpāvacarattā rūpāvacaraṃ sandhāya vacanaṃ na yujjati. Yadā panassa bhikkhuno paṭisandhiṃ atikkamma cutikkhaṇe pavattaṃ nāmarūpaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjitvā pubbe vuttanayena appanācittaṃ uppajjati, tadāssa tena cittena sampayuttaṃ ñāṇaṃ pubbenivāsānussatiñāṇaṃ nāma. Tena ñāṇena sampayuttāya satiyā pubbenivāsaṃ anussarati.

Tattha seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho, tassa pakārappabhedaṃ dassento ekampi jātintiādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo tadā sabbesaṃ brahmaloke sannipatanato. Vaḍḍhamāno kappo vivaṭṭakappo tadā brahmalokato sattānaṃ vivaṭṭanato. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃmūlakattā. Vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Yadā, bhikkhave, kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ. Yadā, bhikkhave, kappo saṃvaṭṭo tiṭṭhati…pe… yadā, bhikkhave, kappo vivaṭṭati…pe… yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātu’’nti (a. ni. 4.156) vuttāni cattāri asaṅkheyyāni pariggahitāni honti.

Tattha tayo saṃvaṭṭā – tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā – ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsīyati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti – jātikkhettaṃ, āṇākkhettaṃ, visayakkhettañca. Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhigahaṇādīsu kampati. Āṇākkhettaṃ koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanaparittaṃ, khandhaparittaṃ, dhajaggaparittaṃ, āṭānāṭiyaparittaṃ , moraparittanti imesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantamaparimāṇaṃ, yaṃ ‘‘yāvatā vā pana ākaṅkheyyā’’ti (a. ni. 3.81) vuttaṃ. Tattha yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati, tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti, vinassantañca ekatova vinassati, saṇṭhahantañca ekatova saṇṭhahati.

Tassevaṃ vināso ca saṇṭhahanañca veditabbaṃ – yasmiṃ samaye kappo agginā nassati, āditova kappavināsakamahāmegho vuṭṭhahitvā koṭisatasahassacakkavāḷe ekaṃ mahāvassaṃ vassati. Manussā tuṭṭhā sabbabījāni nīharitvā vapanti. Sassesu pana gokhāyitakamattesu jātesu gadrabharavaṃ ravanto ekabindumattampi na vassati, tadā pacchinnaṃ pacchinnameva vassaṃ hoti. Vassūpajīvino sattā kamena brahmaloke nibbattanti, pupphaphalūpajīviniyo ca devatā. Evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ parikkhayaṃ gacchati. Athānukkamena macchakacchapāpi kālaṃ katvā brahmaloke nibbattanti, nerayikasattāpi. Tattha ‘‘nerayikā sattamasūriyapātubhāve vinassantī’’ti eke. Jhānaṃ vinā natthi brahmaloke nibbatti, etesañca keci dubbhikkhapīḷitā, keci abhabbā jhānādhigamāya, te kathaṃ tattha nibbattantīti? Devaloke paṭiladdhajjhānavasena. Tadā hi ‘‘vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – ‘‘mārisā, mārisā, ito vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi ussussissati, ayañca mahāpathavī sineru ca pabbatarājā uddayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati. Mettaṃ, mārisā, bhāvetha. Karuṇaṃ… muditaṃ… upekkhaṃ, mārisā, bhāvetha. Mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Tesaṃ vacanaṃ sutvā yebhuyyena manussā ca bhummā devā ca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni karitvā devaloke nibbattanti. Tattha dibbasudhābhojanaṃ bhuñjitvā vāyokasiṇe parikammaṃ katvā jhānaṃ paṭilabhanti. Tadaññe pana aparapariyavedanīyena kammena devaloke nibbattanti. Aparapariyavedanīyakammarahito hi saṃsāre saṃsaranto nāma satto natthi. Tepi tattha tatheva jhānaṃ paṭilabhanti. Evaṃ devaloke paṭiladdhajjhānavasena sabbepi brahmaloke nibbattantīti.

Vassūpacchedato pana uddhaṃ dīghassa addhuno accayena dutiyo sūriyo pātubhavati, tasmiṃ pātubhūte neva rattiparicchedo, na divāparicchedo paññāyati. Eko sūriyo udeti, eko atthaṃ gacchati, avicchinnasūriyasantāpova loko hoti. Yathā ca pakatisūriye sūriyadevaputto hoti, evaṃ kappavināsakasūriye natthi. Tattha pakatisūriye vattamāne ākāse valāhakāpi dhūmasikhāpi caranti. Kappavināsakasūriye vattamāne vigatadhūmavalāhakaṃ ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti. Ṭhapetvā pañca mahānadiyo sesakunnadīādīsu udakaṃ sussati.

Tatopi dīghassa addhuno accayena tatiyo sūriyo pātubhavati, yassa pātubhāvā mahānadiyopi sussanti.

Tatopi dīghassa addhuno accayena catuttho sūriyo pātubhavati, yassa pātubhāvā himavati mahānadīnaṃ pabhavā – ‘‘sīhapapātano, haṃsapātano, kaṇṇamuṇḍako, rathakāradaho, anotattadaho, chaddantadaho, kuṇāladaho’’ti ime satta mahāsarā sussanti.

Tatopi dīghassa addhuno accayena pañcamo sūriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aṅgulipabbatemanamattampi udakaṃ na saṇṭhāti.

Tatopi dīghassa addhuno accayena chaṭṭho sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekadhūmaṃ hoti pariyādinnasinehaṃ dhūmena. Yathā cidaṃ, evaṃ koṭisatasahassacakkavāḷānipi.

Tatopi dīghassa addhuno accayena sattamo sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti saddhiṃ koṭisatasahassacakkavāḷehi. Yojanasatikādibhedāni sinerukūṭānipi palujjitvā ākāseyeva antaradhāyanti. Sā aggijālā uṭṭhahitvā cātumahārājike gaṇhāti. Tattha kanakavimānaratanavimānamaṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti. Eteneva upāyena yāva paṭhamajjhānabhūmiṃ gaṇhāti. Tattha tayopi. Brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. Sā yāva aṇumattampi saṅkhāragataṃ atthi, tāva na nibbāyati. Sabbasaṅkhāraparikkhayā pana sappitelajhāpanaggisikhā viya chārikampi anavasesetvā nibbāyati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāro.

Atha dīghassa addhuno accayena mahāmegho uṭṭhahitvā paṭhamaṃ sukhumaṃ sukhumaṃ vassati. Anupubbena kumudanāḷayaṭṭhimusalatālakkhandhādippamāṇāhi dhārāhi vassanto koṭisatasahassacakkavāḷesu sabbaṃ daḍḍhaṭṭhānaṃ pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karoti parivaṭumaṃ paduminipatte udakabindusadisaṃ. Kathaṃ tāva mahantaṃ udakarāsiṃ ghanaṃ karotīti ce? Vivarasampadānato. Taṃ hissa tahiṃ tahiṃ vivaraṃ deti. Taṃ evaṃ vātena sampiṇḍiyamānaṃ ghanaṃ kariyamānaṃ parikkhayamānaṃ anupubbena heṭṭhā otarati. Otiṇṇe otiṇṇe udake brahmalokaṭṭhāne brahmalokā, upari catukāmāvacaradevalokaṭṭhāne ca devalokā pātubhavanti. Purimapathaviṭṭhānaṃ otiṇṇe pana balavavātā uppajjanti. Te taṃ pihitadvāre dhamakaraṇe ṭhitaudakamiva nirussāsaṃ katvā rumbhanti. Madhurodakaṃ parikkhayaṃ gacchamānaṃ upari rasapathaviṃ samuṭṭhāpeti. Sā vaṇṇasampannā ceva hoti gandharasasampannā ca nirudakapāyāsassa upari paṭalaṃ viya. Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā sattā āyukkhayā vā puññakkhayā vā tato cavitvā idhūpapajjanti. Te honti sayaṃpabhā antalikkhacarā. Te aggaññasutte (dī. ni. 3.120) vuttanayena taṃ rasapathaviṃ sāyitvā taṇhābhibhūtā āluppakārakaṃ paribhuñjituṃ upakkamanti.

Atha tesaṃ sayaṃpabhā antaradhāyati, andhakāro hoti. Te andhakāraṃ disvā bhāyanti. Tato nesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇapaññāsayojanaṃ sūriyamaṇḍalaṃ pātubhavati. Te taṃ disvā ‘‘ālokaṃ paṭilabhimhā’’ti haṭṭhatuṭṭhā hutvā ‘‘amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayanto uṭṭhito, tasmā sūriyo hotū’’ti sūriyotvevassa nāmaṃ karonti. Atha sūriye divasaṃ ālokaṃ katvā atthaṅgate ‘‘yampi ālokaṃ labhimha, sopi no naṭṭho’’ti puna bhītā honti, tesaṃ evaṃ hoti ‘‘sādhu vatassa sace aññaṃ ālokaṃ labheyyāmā’’ti. Tesaṃ cittaṃ ñatvā viya ekūnapaññāsayojanaṃ candamaṇḍalaṃ pātubhavati. Te taṃ disvā bhiyyosomattāya haṭṭhatuṭṭhā hutvā ‘‘amhākaṃ chandaṃ ñatvā viya uṭṭhito, tasmā cando hotū’’ti candotvevassa nāmaṃ karonti.

Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti. Tato pabhuti rattindivā paññāyanti anukkamena ca māsaddhamāsautusaṃvaccharā. Candimasūriyānaṃ pana pātubhūtadivaseyeva sinerucakkavāḷahimavantapabbatā pātubhavanti . Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamadivaseyeva pātubhavanti. Kathaṃ? Yathā nāma kaṅgubhatte paccamāne ekappahāreneva pubbuḷakā uṭṭhahanti, eke padesā thūpathūpā honti, eke ninnaninnā eke samasamā, evamevaṃ thūpathūpaṭṭhāne pabbatā honti ninnaninnaṭṭhāne samuddā samasamaṭṭhāne dīpāti.

Atha tesaṃ sattānaṃ rasapathaviṃ paribhuñjantānaṃ kamena ekacce vaṇṇavanto, ekacce dubbaṇṇā honti. Tattha vaṇṇavanto dubbaṇṇe atimaññanti. Tesaṃ atimānapaccayā sā rasapathavī antaradhāyati, bhūmipappaṭako pātubhavati. Atha tesaṃ teneva nayena sopi antaradhāyati, padālatā pātubhavati. Teneva nayena sāpi antaradhāyati, akaṭṭhapāko sāli pātubhavati akaṇo athuso suddho sugandhā taṇḍulapphalo. Tato nesaṃ bhājanāni uppajjanti. Te sāliṃ bhājane ṭhapetvā pāsāṇapiṭṭhiyaṃ ṭhapenti. Sayameva jālāsikhā uṭṭhahitvā taṃ pacati. So hoti odano sumanajātipupphasadiso. Na tassa sūpena vā byañjanena vā karaṇīyaṃ atthi, yaṃ yaṃ rasaṃ bhuñjitukāmā honti, taṃ taṃ rasova hoti. Tesaṃ taṃ oḷārikaṃ āhāraṃ āharayataṃ tato pabhuti muttakarīsaṃ sañjāyati. Atha nesaṃ tassa nikkhamanatthāya vaṇamukhāni pabhijjanti . Purisassa purisabhāvo, itthiyā itthibhāvo pātubhavati. Tatra sudaṃ itthī purisaṃ, puriso ca itthiṃ ativelaṃ upanijjhāyati. Tesaṃ ativelaṃ upanijjhāyanapaccayā kāmapariḷāho uppajjati. Tato methunaṃ dhammaṃ paṭisevanti. Te asaddhammapaṭisevanapaccayā viññūhi garahiyamānā viheṭhiyamānā tassa asaddhammassa paṭicchādanahetu agārāni karonti. Te agāraṃ ajjhāvasamānā anukkamena aññatarassa alasajātikassa sattassa diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti. Tato pabhuti kaṇopi thusopi taṇḍulaṃ pariyonandhati, lāyitaṭṭhānampi na paṭivirūhati. Te sannipatitvā anutthunanti ‘‘pāpakā vata bho dhammā sattesu pātubhūtā, mayañhi pubbe manomayā ahumhā’’ti aggaññasutte (dī. ni. 3.128) vuttanayena vitthāretabbaṃ. Tato mariyādaṃ ṭhapenti.

Atha aññataro satto aññassa bhāgaṃ adinnaṃ ādiyati. Taṃ dvikkhattuṃ paribhāsitvā tatiyavāre pāṇileḍḍudaṇḍehi paharanti. Te evaṃ adinnādānagarahamusāvādadaṇḍādānesu uppannesu sannipatitvā cintayanti ‘‘yaṃnūna mayaṃ ekaṃ sattaṃ sammanneyyāma, yo no sammā khīyitabbaṃ khīyeyya, garahitabbaṃ garaheyya, pabbājetabbaṃ pabbājeyya. Mayaṃ panassa sālīnaṃ bhāgaṃ anupadassāmā’’ti. Evaṃ katasanniṭṭhānesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhisattabhūto tena samayena tesu sattesu abhirūpataro ca dassanīyataro ca mahesakkhataro ca buddhisampanno paṭibalo niggahapaggahaṃ kātuṃ. Te taṃ upasaṅkamitvā yācitvā sammanniṃsu. So ‘‘tena mahājanena sammatoti mahāsammato, khettānaṃ adhipatīti khattiyo, dhammena samena pare rañjetīti rājā’’ti tīhi nāmehi paññāyittha. Yañhi loke acchariyaṭṭhānaṃ, bodhisattova tattha ādipurisoti. Evaṃ bodhisattaṃ ādiṃ katvā khattiyamaṇḍale saṇṭhite anupubbena brāhmaṇādayopi vaṇṇā saṇṭhahiṃsu. Tattha kappavināsakamahāmeghato yāva jālūpacchedo, idamekamasaṅkheyyaṃ saṃvaṭṭoti vuccati. Kappavināsakajālūpacchedato yāva koṭisatasahassacakkavāḷaparipūrako sampattimahāmegho, idaṃ dutiyamasaṅkheyyaṃ saṃvaṭṭaṭṭhāyīti vuccati. Sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatiyamasaṅkheyyaṃ vivaṭṭoti vuccati. Candimasūriyapātubhāvato yāva puna kappavināsakamahāmegho, idaṃ catutthamasaṅkheyyaṃ vivaṭṭaṭṭhāyīti vuccati. Imāni cattāri asaṅkheyyāni eko mahākappo hoti. Evaṃ tāva agginā vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ pana samaye kappo udakena nassati, āditova kappavināsakamahāmegho uṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyo sūriyo, evamidha kappavināsako khārūdakamahāmegho uṭṭhāti. So ādito sukhumaṃ sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassacakkavāḷānaṃ pūrento vassati. Khārūdakena phuṭṭhaphuṭṭhā pathavīpabbatādayo vilīyanti. Udakaṃ samantato vātehi dhārīyati. Pathavito yāva dutiyajjhānabhūmiṃ udakaṃ gaṇhāti, tattha tayopi brahmaloke vilīyāpetvā subhakiṇhe āhacca tiṭṭhati. Taṃ yāva aṇumattampi saṅkhāragataṃ atthi, tāva na vūpasammati.

Udakānugataṃ pana sabbasaṅkhāragataṃ abhibhavitvā sahasā vūpasammati, antaradhānaṃ gacchati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Kevalaṃ panidha ābhassarabrahmalokaṃ ādiṃ katvā loko pātubhavati. Subhakiṇhato ca cavitvā ābhassaraṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakakhārūdakūpacchedo, idamekaṃ asaṅkheyyaṃ. Udakūpacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkheyyaṃ. Sampattimahāmeghato…pe… imāni cattāri asaṅkheyyāni eko mahākappo hoti. Evaṃ udakena vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ pana samaye kappo vātena vinassati, āditova kappavināsakamahāmegho vuṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyasūriyo, evamidha kappavināsanatthaṃ vāto samuṭṭhāti. So paṭhamaṃ thūlarajaṃ uṭṭhāpeti, tato saṇharajaṃ sukhumavālikaṃ thūlavālikaṃ sakkharapāsāṇādayoti yāva kūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhāpeti. Te pathavito nabhamuggatā na puna patanti, tattheva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Athānukkamena heṭṭhāmahāpathaviyā vāto samuṭṭhahitvā pathaviṃ parivattetvā uddhaṃ mūlaṃ katvā ākāse khipati. Yojanasatappamāṇā pathavippadesā dviyojanatiyojanacatuyojanapañcayojanasatappamāṇāpi bhijjitvā vātavegukkhittā ākāseyeva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. Eteneva upāyena bhūmaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca vināsento cha kāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināseti. Tattha cakkavāḷā cakkavāḷehi, himavantā himavantehi, sinerū sinerūhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassanti. Pathavito yāva tatiyajjhānabhūmiṃ vāto gaṇhāti, tattha tayo brahmaloke vināsetvā vehapphale āhacca tiṭṭhati. Evaṃ sabbasaṅkhāragataṃ vināsetvā sayampi vinassati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Idha pana subhakiṇhabrahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato ca cavitvā subhakiṇhaṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakavātūpacchedo, idamekaṃ asaṅkheyyaṃ. Vātūpacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkheyyaṃ…pe… imāni cattāri asaṅkheyyāni eko mahākappo hoti. Evaṃ vātena vināso ca saṇṭhahanañca veditabbaṃ.

Kiṃ kāraṇā evaṃ loko vinassati? Akusalamūlakāraṇā. Akusalamūlesu hi ussannesu evaṃ loko vinassati. So ca kho rāge ussannatare agginā vinassati, dose ussannatare udakena vinassati. Keci pana ‘‘dose ussannatare agginā, rāge udakenā’’ti vadanti. Mohe ussannatare vātena vinassati. Evaṃ vinassantopi ca nirantarameva satta vāre agginā nassati, aṭṭhame vāre udakena. Puna satta vāre agginā, aṭṭhame vāre udakenāti evaṃ aṭṭhame aṭṭhame vāre vinassanto sattakkhattuṃ udakena vinassitvā puna satta vāre agginā nassati. Ettāvatā tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi paṭibāhitvā laddhokāso vāto paripuṇṇacatusaṭṭhikappāyuke subhakiṇhe viddhaṃsento lokaṃ vināseti.

Pubbenivāsaṃ anussarantopi ca kappānussaraṇako bhikkhu etesu kappesu anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Saṃvaṭṭakappe vivaṭṭakappeti ca kappassa aḍḍhaṃ gahetvā vuttaṃ. Saṃvaṭṭavivaṭṭakappeti sakalakappaṃ gahetvā vuttaṃ. Kathaṃ anussaratīti ce? Amutrāsintiādinā nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti kaccāno vā kassapo vā. Idamassa atītabhave attano nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattiṃ vā lūkhapaṇītajīvikabhāvaṃ vā sukhadukkhabahulataṃ vā appāyukadīghāyukabhāvaṃ vā anussaritukāmo hoti, tampi anussaratiyeva. Tenāha ‘‘evaṃvaṇṇo…pe… evamāyupariyanto’’ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassāyupariyanto vā.

Sotato cuto amutra udapādinti so ahaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva. Apica yasmā amutrāsinti idaṃ anupubbena ārohantassa yāvaticchakaṃ (visuddhi. 2.410) anussaraṇaṃ, so tato cutoti paṭinivattantassa paccavekkhaṇaṃ, tasmā idhūpapannoti imissā idhūpapattiyā anantaramevassa upapattiṭṭhānaṃ sandhāya amutra udapādinti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatra imissā upapattiyā anantare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantarūpapattiṭṭhānato cuto idha amukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbattoti. Itīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi satto tisso phusso kassapoti uddisīyati, vaṇṇādīhi sāmo odātoti nānattato paññāyati. Tasmā nāmagottaṃ uddeso, itare ākārāti.

Pubbenivāsānussatiñāṇaniddesavaṇṇanā niṭṭhitā.

54. Dibbacakkhuñāṇaniddesavaṇṇanā

106. Dibbacakkhuñāṇaniddese ālokasaññaṃ manasi karotīti divā vā rattiṃ vā sūriyajoticandamaṇiālokaṃ ālokoti manasi karoti. Evaṃ manasikaronto ca ālokoti saññaṃ manasi pavattanato ‘‘ālokasaññaṃ manasi karotī’’ti vuccati. Divāsaññaṃ adhiṭṭhātīti evaṃ ālokasaññaṃ manasikaritvā divāti saññaṃ ṭhapeti. Yathādivā tathā rattinti yathā divā āloko diṭṭho, tatheva rattimpi manasi karoti. Yathā rattiṃ tathā divāti yathā rattiṃ āloko diṭṭho, tatheva divāpi manasi karoti. Iti vivaṭena cetasāti evaṃ apihitena cittena. Apariyonaddhenāti samantato anaddhena. Sappabhāsaṃ cittaṃ bhāvetīti saobhāsaṃ cittaṃ vaḍḍheti. Etena dibbacakkhussa parikammālokārammaṇaṃ cittaṃ kathitaṃ. Ālokakasiṇārammaṇaṃ catutthajjhānameva vā sandhāya vuttaṃ. Tassevaṃ bhāvayato obhāsajātaṃ cittaṃ hoti vigatandhakārāvaraṇaṃ. Tena hi dibbacakkhuṃ uppādetukāmena ādikammikena kulaputtena imissāyeva pāḷiyā anusārena kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā ‘‘tejokasiṇaṃ odātakasiṇaṃ ālokakasiṇa’’nti imesu tīsu kasiṇesu aññataraṃ āsannaṃ kātabbaṃ, upacārajjhānagocaraṃ katvā vaḍḍhetvā ṭhapetabbaṃ, na tattha appanā uppādetabbāti adhippāyo. Sace hi uppādeti, pādakajjhānanissayaṃ hoti, na parikammanissayaṃ. Imesu ca pana tīsu ālokakasiṇaṃyeva seṭṭhataraṃ, tadanulomena pana itaraṃ kasiṇadvayampi vuttaṃ. Tasmā ālokakasiṇaṃ itaresaṃ vā aññataraṃ ārammaṇaṃ katvā cattāri jhānāni uppādetvā puna upacārabhūmiyaṃyeva ṭhatvā kasiṇaṃ vaḍḍhetabbaṃ. Vaḍḍhitavaḍḍhitaṭṭhānassa antoyeva rūpagataṃ passitabbaṃ. Rūpagataṃ passato panassa tena byāpārena parikammacittena ālokapharaṇaṃ akubbato parikammassa vāro atikkamati, tato āloko antaradhāyati, tasmiṃ antarahite rūpagatampi na dissati. Athānena punappunaṃ pādakajjhānameva pavisitvā tato vuṭṭhāya āloko pharitabbo. Evaṃ anukkamena āloko thāmagato hotīti. ‘‘Ettha āloko hotū’’ti yattakaṃ ṭhānaṃ paricchindati, tattha āloko tiṭṭhatiyeva. Divasampi nisīditvā passato rūpadassanaṃ hoti. Tattha yadā tassa bhikkhuno maṃsacakkhussa anāpāthagataṃ antokucchigataṃ hadayavatthunissitaṃ heṭṭhāpathavītalanissitaṃ tirokuṭṭapabbatapākāragataṃ paracakkavāḷagatanti idaṃ rūpaṃ ñāṇacakkhussa āpāthaṃ āgacchati, maṃsacakkhunā dissamānaṃ viya hoti, tadā dibbacakkhu uppannaṃ hoti. Tadeva cettha rūpadassanasamatthaṃ, na pubbabhāgacittāni.

Tatrāyaṃ dibbacakkhuno uppattikkamo – vuttappakārametaṃ rūpamārammaṇaṃ katvā manodvārāvajjane uppajjitvā niruddhe tadeva rūpamārammaṇaṃ katvā cattāri pañca vā javanāni uppajjantīti pubbe vuttanayeneva veditabbaṃ. Idaṃ pana ñāṇaṃ ‘‘sattānaṃ cutūpapāte ñāṇa’’ntipi ‘‘dibbacakkhuñāṇa’’ntipi vuccati. Taṃ panetaṃ puthujjanassa paripantho hoti. So hi ‘‘yattha yattha āloko hotū’’ti adhiṭṭhāti, taṃ taṃ pathavīsamuddapabbate vinivijjhitvāpi ekālokaṃ hoti. Athassa tattha bhayānakāni yakkharakkhasādirūpāni passato bhayaṃ uppajjati. Tena cittavikkhepaṃ patvā jhānavibbhantako hoti. Tasmā rūpadassane appamattena bhavitabbaṃ.

Sattānaṃ cutūpapātañāṇāyāti sattānaṃ cutiyā ca upapāte ca ñāṇāya. Yena ñāṇena sattānaṃ cuti ca upapāto ca ñāyati, tadatthaṃ dibbacakkhuñāṇatthanti vuttaṃ hoti. Dibbena cakkhunāti vuttatthameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimattameva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati, na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigatamativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Ubhayañcetaṃ buddhaputtā passanti . Tena vuttaṃ – ‘‘cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha’’nti. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusakaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passatīti manussānaṃ maṃsacakkhunā viya satte oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā, ye pana āsannacutikā idāni cavissanti. Te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne ca upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite ohīḷite oññāte avaññāte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte, anabhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi ‘‘cavamāne’’tiādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammūpagañāṇakiccaṃ.

Tassa ca ñāṇassa ayamuppattikkamo – idha bhikkhu heṭṭhānirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahādukkhamanubhavamāne, taṃ dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhamanubhavantī’’ti. Athassa ‘‘idaṃ nāma katvā’’ti taṃkammārammaṇaṃ ñāṇamuppajjati. Tathā uparidevalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanaphārusakavanādīsu satte passati mahāsampattiṃ anubhavamāne, tampi dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī’’ti. Athassa ‘‘idaṃ nāma katvā’’ti taṃkammārammaṇaṃ ñāṇamuppajjati. Idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassāpi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti.

Ime vata bhontotiādīsu imeti dibbacakkhunā diṭṭhānaṃ nidassanavacanaṃ. Vatāti anulomavacanatthe nipāto. Bhontoti bhavanto. Duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ kilesapūtikattāti duccaritaṃ, kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgībhūtā. Ariyānaṃ upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā garahakāti vuttaṃ hoti. Tattha ‘‘natthi imesaṃ samaṇadhammo, assamaṇā ete’’ti vadanto antimavatthunā upavadati, ‘‘natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vā’’tiādīni vadanto guṇaparidhaṃsanena upavadatīti veditabbo. So ca jānaṃ vā upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādova hoti. Bhāriyaṃ kammaṃ ānantariyasadisaṃ saggāvaraṇaṃ maggāvaraṇañca, satekicchaṃ pana hoti. Tasmā yo ariyaṃ upavadati, tena gantvā sace attanā vuḍḍhataro hoti, ukkuṭikaṃ nisīditvā ‘‘ahaṃ āyasmantaṃ idañcidañca avacaṃ, taṃ me khamāhī’’ti khamāpetabbo. Sace navakataro hoti, vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ, bhante, tumhe idañcidañca avacaṃ, taṃ me khamathā’’ti khamāpetabbo. Sace disāpakkanto hoti, sayaṃ vā gantvā saddhivihārikādike vā pesetvā khamāpetabbo. Sace nāpi gantuṃ na pesetuṃ sakkā hoti, ye tasmiṃ vihāre bhikkhū vasanti, tesaṃ santikaṃ gantvā sace navakatarā honti, ukkuṭikaṃ nisīditvā, sace vuḍḍhatarā, vuḍḍhe vuttanayeneva paṭipajjitvā ‘‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, khamatu me so āyasmā’’ti vatvā khamāpetabbo. Sammukhā akkhamantepi etadeva kātabbaṃ. Sace ekacārikabhikkhu hoti, neva tassa vasanaṭṭhānaṃ, na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno santikaṃ gantvā ‘‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ me anussarato vippaṭisāro hoti, kiṃ karomī’’ti vattabbaṃ. So vakkhati ‘‘tumhe mā cintayittha, thero tumhākaṃ khamati, cittaṃ vūpasamethā’’ti. Tenāpi ariyassa gatadisābhimukhena añjaliṃ paggahetvā ‘‘khamathā’’ti vattabbaṃ. Yadi so parinibbuto hoti, parinibbutamañcaṭṭhānaṃ gantvā yāva sivathikaṃ gantvāpi khamāpetabbaṃ. Evaṃ kate neva saggāvaraṇaṃ, na maggāvaraṇaṃ hoti, pākatikameva hotīti.

Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīduccaritaggahaṇeneva ariyūpavāde, manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthanti veditabbaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadisattā. Vuttampi cetaṃ ‘‘seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ sāriputta vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto, evaṃ niraye’’ti (ma. ni. 1.149). Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi, micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti (a. ni. 1.310).

Kāyassabhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattikkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassupacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gati duggati. Vivasā nipatanti tattha dukkaṭakārinoti vinipāto, vinassantā vā ettha patanti sambhijjamānaṅgapaccaṅgātipi vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Vinipātaggahaṇena asurakāyaṃ. So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi ca vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādimanekappakāraṃ nirayamevāti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo.

Ayaṃ pana viseso – tattha sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Iti ‘‘dibbena cakkhunā’’tiādi sabbaṃ nigamanavacanaṃ. Evaṃ dibbena cakkhunā passatīti ayamettha saṅkhepatthoti.

Dibbacakkhuñāṇaniddesavaṇṇanā niṭṭhitā.

Pañcañāṇapakiṇṇakaṃ

Imesu pañcasu ñāṇesu iddhividhañāṇaṃ parittamahaggataatītānāgatapaccuppannaajjhattabahiddhārammaṇavasena sattasu ārammaṇesu pavattati. Sotadhātuvisuddhiñāṇaṃ parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu pavattati. Cetopariyañāṇaṃ parittamahaggataappamāṇamaggaatītānāgatapaccuppannabahiddhārammaṇavasena aṭṭhasu ārammaṇesu pavattati. Pubbenivāsānussatiñāṇaṃ

Parittamahaggataappamāṇamaggaatītaajjhattabahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattati. Dibbacakkhuñāṇaṃ parittapaccuppannaajjhattabahiddhārammaṇavasena catūsu ārammaṇesu pavattati. Yathākammūpagañāṇaṃ parittamahaggataatītaajjhattabahiddhārammaṇavasena pañcasu ārammaṇesu pavattati. Anāgataṃsañāṇaṃ parittamahaggataappamāṇamaggaanāgataajjhattabahiddhānavattabbārammaṇavasena aṭṭhasu ārammaṇesu pavattatīti.

Pañcañāṇapakiṇṇakaṃ niṭṭhitaṃ.

55. Āsavakkhayañāṇaniddesavaṇṇanā

107. Āsavakkhayañāṇaniddese anaññātaññassāmītindriyādīni vuttatthāni. Kati ṭhānāni gacchatīti ekekassa uppattiṭṭhānaniyamanatthaṃ pucchā. Ekaṃ ṭhānaṃ gacchatīti ekasmiṃ ṭhāne uppajjatīti vuttaṃ hoti. Uppattiokāsaṭṭhānañhi tiṭṭhati etthāti ṭhānanti vuccati. Cha ṭhānānīti cha maggaphalakkhaṇe. Indriyānaṃ anaññātaññassāmītindriyādīsu tīsu ekekameva adhikaṃ hotīti dassanatthaṃ saddhindriyaṃ adhimokkhaparivāraṃ hotītiādi vuttaṃ. Yathā ‘‘saddhindriyassa adhimokkhaṭṭho’’tiādīsu (paṭi. ma. 1.12) adhimokkhādayo saddhindriyādīnaṃ kiccavasena vuttā, evamidhāpi ‘‘adhimokkhaparivāraṃ hotī’’ti saddhindriyaṃ adhimokkhatthena parivāraṃ hotīti vuttaṃ hoti. Esa nayo sesesupi. Parivāranti ca liṅgavipallāso kato. Paññindriyanti anaññātaññassāmītindriyameva pajānanasabhāvadassanatthaṃ visuṃ katvā vuttaṃ. Abhidhammepi (vibha. 219) hi paññāya kiccavisesadassanatthaṃ maggakkhaṇe ca phalakkhaṇe ca ekāva paññā aṭṭhadhā vibhattā. Abhisandanaparivāranti nhāniyacuṇṇānaṃ udakaṃ viya cittacetasikānaṃ sinehanakiccena parivāraṃ hoti. Idaṃ somanassasampayuttamaggavaseneva vuttaṃ. Upekkhāsampayuttamagge pana somanassindriyaṭṭhāne upekkhindriyaṃ daṭṭhabbaṃ. Taṃ pana sampayuttānaṃ nātiupabrūhanaparivāranti gahetabbaṃ. Pavattasantatādhipateyyaparivāranti pavattā santati pavattasantati, vattamānasantānanti attho. Adhipatibhāvo ādhipateyyaṃ, pavattasantatiyā ādhipateyyaṃ pavattasantatādhipateyyaṃ. Vattamānajīvitindriyassa uparipavattiyā ca paccayattā pubbāparavasena pavattasantatiyā adhipatibhāvena anaññātaññassāmītindriyassa parivāraṃ hoti.

Sotāpattimaggakkhaṇejātā dhammātiādi sabbesaṃ maggasampayuttakānaṃ vaṇṇabhaṇanatthaṃ vuttaṃ. Tattha maggakkhaṇe jātāti maggasamuṭṭhitā eva, na aññe. Yasmā pana maggasamuṭṭhitampi rūpaṃ kusalādināmaṃ na labhati, tasmā taṃ apanento ṭhapetvā cittasamuṭṭhānaṃ rūpanti āha. Sabbeva hi te dhammā kucchitānaṃ salanādīhi atthehi kusalā. Te ārammaṇaṃ katvā pavattamānā natthi etesaṃ āsavāti anāsavā. Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato niyyantīti niyyānikā. Kusalākusalasaṅkhātā cayā apetattā apacayasaṅkhātaṃ nibbānaṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino, pavattaṃ apacinantā viddhaṃsentā gacchantītipi apacayagāmino. Loke apariyāpannabhāvena lokato uttarā uttiṇṇāti lokuttarā. Nibbānaṃ ārammaṇaṃ etesanti nibbānārammaṇā.

Imāni aṭṭhindriyānītiādi pubbe vuttaparivārabhāvassa ca tena sahagatādibhāvassa ca ādivuttaākārānañca dīpanatthaṃ vuttaṃ. Tattha aṭṭhindriyānīti pubbe vuttanayena paññindriyena saha aṭṭha. Sahajātaparivārāti aṭṭhasu ekekena saha itare itare satta sahajātā hutvā tassa sahajātaparivārā honti. Tatheva aññaṃ aññassa aññaṃ aññassāti evaṃ aññamaññaparivārā honti. Tatheva aññamaññaṃ nissayaparivārā sampayuttaparivārā ca honti. Sahagatāti tena anaññātaññassāmītindriyena saha ekuppādādibhāvaṃ gatā. Sahajātāti teneva saha jātā. Saṃsaṭṭhāti teneva saha missitā. Sampayuttāti teneva samaṃ ekuppādādipakārehi yuttā. Tevāti te eva aṭṭha indriyadhammā. Tassāti anaññātaññassāmītindriyassa. Ākārāti parivārakoṭṭhāsā.

Phalakkhaṇe jātā dhammā sabbeva abyākatā hontīti rūpassapi abyākatattā cittasamuṭṭhānarūpena saha vuttā. Maggasseva kusalattā niyyānikattā apacayagāmittā ca phalakkhaṇe ‘‘kusalā’’ti ca ‘‘niyyānikā’’ti ca ‘‘apacayagāmino’’ti ca na vuttaṃ. Itītiādi vuttappakāranigamanaṃ. Tattha aṭṭhaṭṭhakānīti aṭṭhasu maggaphalesu ekekassa aṭṭhakassa vasena aṭṭha indriyaaṭṭhakāni. Catusaṭṭhi hontīti catusaṭṭhi ākārā honti. Āsavātiādi heṭṭhā vuttatthameva . Idha arahattamaggavajjheyeva āsave avatvā sesamaggattayavajjhānampi vacanaṃ āsavakkhayavacanasāmaññamattena vuttanti veditabbaṃ. Arahattamaggañāṇameva hi keci āsave asesetvā āsavānaṃ khepanato ‘‘khaye ñāṇa’’nti vuccati. Tasmāyeva ca arahāyeva khīṇāsavoti vuccatīti.

Āsavakkhayañāṇaniddesavaṇṇanā niṭṭhitā.

56-63. Saccañāṇacatukkadvayaniddesavaṇṇanā

108-9. Saccañāṇacatukkadvayaniddese dukkhassa pīḷanaṭṭhotiādīni vuttatthāneva. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇantiādi anantaracatukke viya ekābhisamayavasena vuttaṃ. Duvidhañhi saccañāṇaṃ lokiyaṃ lokuttarañca. Lokikaṃ duvidhaṃ anubodhañāṇaṃ paccavekkhaṇañāṇañca. Anubodhañāṇaṃ ādikammikassa anussavādivasena nirodhe magge ca pavattati, dukkhe samudaye ca ārammaṇakaraṇavasena. Paccavekkhaṇañāṇaṃ paṭividdhasaccassa catūsupi saccesu ārammaṇakaraṇavasena. Lokuttaraṃ paṭivedhañāṇaṃ nirodhamārammaṇaṃ katvā kiccato cattāri saccāni paṭivijjhati. Yathāha – ‘‘yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passatī’’ti (saṃ. ni. 5.1100) sabbaṃ vattabbaṃ. Idhāpi iminā vārena idameva vuttaṃ. Taṃ pana lokuttarampi ‘‘dukkhe ñāṇa’’ntiādīni nāmāni labhatīti dassanatthaṃ vuttaṃ. Idha pana lokikañāṇameva adhippetaṃ. Tasmāyeva ca tattha katamaṃ dukkhe ñāṇantiādimāha.

Tattha dukkhaṃ ārabbhāti dukkhasaccaṃ ālambitvā, ārammaṇaṃ katvāti attho. Paññātiādīsu tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā, tena tena vā aniccādinā pakārena dhamme jānātītipi paññā. Idamassā sabhāvapadaṃ. Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo. Pavicayoti upasaggena padaṃ vaḍḍhitaṃ, pakārena vicayoti attho. Catusaccadhammaṃ vicinātīti dhammavicayo. Aniccādīnaṃ sammā lakkhaṇavasena sallakkhaṇā. Sā eva upasagganānattena upalakkhaṇāpaccupalakkhaṇāti vuttā. Bhusaṃ lakkhaṇā te te aniccādidhamme paṭicca upalakkhaṇāti attho. Paṇḍitabhāvo paṇḍiccaṃ. Kusalabhāvo kosallaṃ. Nipuṇabhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā, yassa uppajjati, taṃ aniccādīni cintāpetītipi cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti pathavī. Ayampi saṇhaṭṭhena vitthataṭṭhena ca bhūrī viyāti bhūrī. Atha vā paññāyeva bhūte atthe ramatīti bhūrīti vuccati. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassa uppajjati, taṃ attahitapaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇapaṭivedhe parinetīti pariṇāyikā. Dhamme aniccādivasena vividhā passatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajāno, tassa bhāvo sampajaññaṃ. Uppathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakaṃ kūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viya patodo.

Dassanalakkhaṇe indaṭṭhaṃ karotīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Kiṃ vuttaṃ hoti? Nayidaṃ ‘‘purisassa indriyaṃ purisindriya’’ntiādi viya paññāya indriyaṃ paññindriyaṃ. Atha kho paññā eva indriyaṃ paññindriyanti vuttaṃ hoti. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo. Ālokanaṭṭhena paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā ekobhāsā ekapajjotā hoti. Tenetaṃ vuttaṃ. Imesu pana tīsu padesu ekapadenāpi etasmiṃ atthe siddhe yāni panetāni bhagavatā ‘‘cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko, sūriyāloko, aggāloko, paññāloko. Ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko’’. Tathā ‘‘cattārome , bhikkhave, obhāsā. Cattārome, bhikkhave, pajjotā’’ti (a. ni. 4.144-145) sattānaṃ ajjhāsayavasena suttāni desitāni. Tadanurūpeneva idhāpi therena desanā katā. Attho hi anekehi ākārehi vibhajjamāno suvibhatto hoti, aññathā ca añño bujjhati, aññathā aññoti. Ratikaraṇaṭṭhena pana ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ.

Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti ‘‘yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto’’ti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi . ‘‘Tattha katamaṃ dukkhasamudaye ñāṇaṃ, tattha katamaṃ dukkhanirodhe ñāṇaṃ, tattha katamaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇa’’nti pucchāvacanāni saṅkhepavasena vuttānīti.

Saccañāṇacatukkadvayaniddesavaṇṇanā niṭṭhitā.

64-67. Suddhikapaṭisambhidāñāṇaniddesavaṇṇanā

110. Suddhikapaṭisambhidāñāṇaniddese imesaṃ ñāṇānaṃ pabhedābhāvatoyeva heṭṭhā viya pabhedaṃ adassetvāyeva atthesu ñāṇaṃ atthapaṭisambhidātiādi vuttaṃ. Paññāpabhedābhāvepi attanā paṭividdhacatusaccadhammamattavasena nānattasabbhāvato atthanānatte paññā atthapaṭisambhide ñāṇantiādi vuttaṃ. Tattha nānatteti atthādīnaṃ anekabhāve. Vavatthāneti atthādīnaṃ nicchayane. Sallakkhaṇeti atthādīnaṃ sammādassane. Upalakkhaṇeti atthādīnaṃ bhusaṃdassane. Pabhedeti atthādīnaṃ nānābhede. Pabhāvaneti atthādīnaṃ pākaṭīkaraṇena uppādane. Jotaneti atthādīnaṃ dīpane. Virocaneti atthādīnaṃ vividhā dīpane. Pakāsaneti atthādīnaṃ pabhāsane . ‘‘Nānatte’’ti mūlapadaṃ katvā sabbasādhāraṇavasena vuttaṃ. ‘‘Vavatthāne’’ti sotāpannassa vasena, ‘‘sallakkhaṇe upalakkhaṇe’’ti sakadāgāmissa vasena, ‘‘pabhede pabhāvane’’ti anāgāmissa vasena, ‘‘jotane virocane pakāsane’’ti arahato vasena vuttanti evampettha yojanā kātabbāti.

Suddhikapaṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā.

Iti saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Paṭisambhidāmagga-aṭṭhakathā

(Dutiyo bhāgo)

68. Indriyaparopariyattañāṇaniddesavaṇṇanā

111. Indriyaparopariyattañāṇaniddese tathāgatassāti vacane uddese sarūpato avijjamānepi ‘‘cha ñāṇāni asādhāraṇāni sāvakehī’’ti (paṭi. ma. mātikā 1.73) vuttattā ‘‘tathāgatassā’’ti vuttameva hoti. Tasmā uddese atthato siddhassa tathāgatavacanassa niddese gahaṇaṃ kataṃ. Satte passatīti rūpādīsu chandarāgena sattatāya laggatāya sattā, te satte indriyaparopariyattañāṇena cakkhunā passati oloketi. Apparajakkheti paññāmaye akkhimhi appaṃ rāgādirajo etesanti apparajakkhā, appaṃ rāgādirajo etesanti vā apparajakkhā. Te apparajakkhe. Mahārajakkheti paññāmaye akkhimhi mahantaṃ rāgādirajo etesanti mahārajakkhā, mahantaṃ rāgādirajo etesanti vā mahārajakkhā. Tikkhindriye mudindriyeti tikkhāni saddhādīni indriyāni etesanti tikkhindriyā, mudūni saddhādīni indriyāni etesanti mudindriyā. Svākāre dvākāreti sundarā saddhādayo ākārā koṭṭhāsā etesanti svākārā, kucchitā garahitā saddhādayo ākārā koṭṭhāsā etesanti dvākārā. Suviññāpaye duviññāpayeti ye kathitaṃ kāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā, tabbiparītā duviññāpayā. Appekacceparalokavajjabhayadassāvinoti api eke paralokañceva rāgādivajjañca bhayato passante, imassa pana padassa niddese paralokasseva na vuttattā khandhādiloke ca rāgādivajje ca paraṃ bāḷhaṃ bhayaṃ passanasīlāti paralokavajjabhayadassāvino. Te paralokavajjabhayadassāvineti evamattho gahetabbo. Appekacce na paralokavajjabhayadassāvinoti tabbiparīte. Lokoti ca lujjanapalujjanaṭṭhena. Vajjanti ca vajjanīyaṭṭhena. Ettāvatā uddesassa niddeso kato hoti.

Puna niddesassa paṭiniddesaṃ karonto apparajakkhe mahārajakkhetiādimāha. Tattha tīsu ratanesu okappanasaṅkhātā saddhā assa atthīti saddho. So saddhāsampanno puggalo assaddhiyarajassa ceva assaddhiyamūlakassa sesākusalarajassa ca appakattā apparajakkho. Natthi etassa saddhāti assaddho. So vuttappakārassa rajassa mahantattā mahārajakkho. Āraddhaṃ vīriyamanenāti āraddhavīriyo. So kosajjarajassa ceva kosajjamūlakassa sesākusalarajassa ca appakattā apparajakkho. Hīnavīriyattā kucchitena ākārena sīdatīti kusīdo, kusīdo eva kusīto. So vuttappakārassa rajassa mahantattā mahārajakkho. Ārammaṇaṃ upecca ṭhitā sati assāti upaṭṭhitassati. So muṭṭhassaccarajassa ceva muṭṭhassaccamūlakassa sesākusalarajassa ca appakattā apparajakkho. Muṭṭhā naṭṭhā sati assāti muṭṭhassati. So vuttappakārassa rajassa mahantattā mahārajakkho. Appanāsamādhinā upacārasamādhinā vā ārammaṇe samaṃ, sammā vā āhito ṭhitoti samāhito, samāhitacittoti vā samāhito. So uddhaccarajassa ceva uddhaccamūlakassa sesākusalarajassa ca appakattā apparajakkho. Na samāhito asamāhito. So vuttappakārassa rajassa mahantattā mahārajakkho. Udayatthagāminī paññā assa atthīti paññavā. So moharajassa ceva mohamūlakassa sesākusalarajassa ca appakattā apparajakkho. Mohamūḷhattā duṭṭhā paññā assāti duppañño. So vuttappakārassa rajassa mahantattā mahārajakkho. Saddho puggalo tikkhindriyoti bahulaṃ uppajjamānāya balavatiyā saddhāya saddho, teneva saddhindriyena tikkhindriyo. Assaddho puggalo mudindriyoti bahulaṃ uppajjamānena assaddhiyena assaddho, antarantarā uppajjamānena dubbalena saddhindriyena mudindriyo. Esa nayo sesesupi. Saddho puggalo svākāroti tāya eva saddhāya sobhanākāro. Assaddho puggalo dvākāroti teneva assaddhiyena virūpākāro. Esa nayo sesesupi. Suviññāpayoti sukhena viññāpetuṃ sakkuṇeyyo. Duviññāpayoti dukkhena viññāpetuṃ sakkuṇeyyo. Paralokavajjabhayadassāvīti ettha yasmā paññāsampannasseva saddhādīni suparisuddhāni honti, tasmā suparisuddhasaddhādisampanno taṃsampayuttāya, suparisuddhasaddhādisampannopi vā tappaccayāya paññāya paralokavajjabhayadassāvī hoti. Tasmā eva hi saddhādayopi cattāro ‘‘paralokavajjabhayadassāvī’’ti vuttā.

112. Idāni ‘‘paralokavajjabhayadassāvī’’ti ettha vuttaṃ lokañca vajjañca dassetuṃ lokotiādimāha. Ettha khandhā eva lujjanapalujjanaṭṭhena lokoti khandhaloko. Sesadvayepi eseva nayo. Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā virūpo lābhoti vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo eva loko vipattibhavaloko. Vipattisambhavalokoti apāyūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva loko vipattisambhavaloko. Sampattibhavalokoti sugatiloko. So hi iṭṭhaphalattā sundaro lābhoti sampatti, bhavatīti bhavo, sampatti eva bhavo sampattibhavo, sampattibhavo eva loko sampattibhavaloko. Sampattisambhavalokoti sugatūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, sampattiyā sambhavo sampattisambhavo, sampattisambhavo eva loko sampattisambhavaloko. Eko lokotiādīni heṭṭhā vuttatthāneva.

Vajjanti napuṃsakavacanaṃ asukoti aniddiṭṭhattā kataṃ. Kilesāti rāgādayo. Duccaritāti pāṇātipātādayo. Abhisaṅkhārāti puññābhisaṅkhārādayo. Bhavagāmikammāti attano vipākadānavasena bhavaṃ gacchantīti bhavagāmino, abhisaṅkhāresupi vipākajanakāneva kammāni vuttāni. Itīti vuttappakāranidassanaṃ. Imasmiñca loke imasmiñca vajjeti vuttappakāre loke ca vajje ca. Tibbā bhayasaññāti balavatī bhayasaññā. Tibbāti parasaddassa attho vutto, bhayasaññāti bhayasaddassa, lokavajjadvayampi hi bhayavatthuttā sayañca sabhayattā bhayaṃ, bhayamiti saññā bhayasaññā. Paccupaṭṭhitā hotīti taṃ taṃ paṭicca upecca ṭhitā hoti. Seyyathāpi ukkhittāsike vadhaketi yathā nāma paharituṃ uccāritakhagge paccāmitte tibbā bhayasaññā paccupaṭṭhitā hoti, evameva loke ca vajje ca tibbā bhayasaññā paccupaṭṭhitā hoti. Imehi paññāsāya ākārehīti apparajakkhapañcakādīsu dasasu pañcakesu ekekasmiṃ pañcannaṃ pañcannaṃ ākārānaṃ vasena paññāsāya ākārehi. Imāni pañcindriyānīti saddhindriyādīni pañcindriyāni . Jānātīti tathāgato paññāya pajānāti. Passatīti dibbacakkhunā diṭṭhaṃ viya karoti. Aññātīti sabbākāramariyādāhi jānāti. Paṭivijjhatīti ekadesaṃ asesetvā niravasesadassanavasena paññāya padāletīti.

Indriyaparopariyattañāṇaniddesavaṇṇanā niṭṭhitā.

69. Āsayānusayañāṇaniddesavaṇṇanā

113. Āsayānusayañāṇaniddese idha tathāgatotiādi pañcadhā ṭhapito niddeso. Tattha āsayānusayā vuttatthā eva. Caritanti pubbe kataṃ kusalākusalaṃ kammaṃ. Adhimuttinti sampati kusale akusale vā cittavosaggo. Bhabbābhabbeti bhabbe ca abhabbe ca. Ariyāya jātiyā sambhavanti jāyantīti bhabbā. Vattamānasamīpe vattamānavacanaṃ. Bhavissanti jāyissantīti vā bhabbā, bhājanabhūtāti attho. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Vuttapaṭipakkhā abhabbā.

Katamo sattānaṃ āsayotiādi niddesassa paṭiniddeso. Tattha sassatoti nicco. Lokoti attā. Idha sarīraṃyeva nassati, attā pana idha parattha ca soyevāti maññanti. So hi sayaṃyeva āloketīti katvā ‘‘loko’’ti maññanti. Asassatoti anicco. Attā sarīreneva saha nassatīti maññanti. Antavāti paritte kasiṇe jhānaṃ uppādetvā taṃparittakasiṇārammaṇaṃ cittaṃ sapariyanto attāti maññanti. Anantavāti na antavā appamāṇe kasiṇe jhānaṃ uppādetvā taṃappamāṇakasiṇārammaṇaṃ cittaṃ apariyanto attāti maññanti. Taṃ jīvaṃ taṃ sarīranti jīvo ca sarīrañca taṃyeva. Jīvoti attā, liṅgavipallāsena napuṃsakavacanaṃ kataṃ. Sarīranti rāsaṭṭhena khandhapañcakaṃ. Aññaṃ jīvaṃ aññaṃ sarīranti añño jīvo aññaṃ khandhapañcakaṃ. Hoti tathāgato paraṃ maraṇāti khandhā idheva vinassanti, satto maraṇato paraṃ hoti vijjati na nassati. ‘‘Tathāgato’’ti cettha sattādhivacananti vadanti. Keci pana ‘‘tathāgatoti arahā’’ti vadanti. Ime ‘‘na hotī’’ti pakkhe dosaṃ disvā evaṃ gaṇhanti. Na hoti tathāgato paraṃ maraṇāti khandhāpi idheva nassanti, tathāgato ca maraṇato paraṃ na hoti ucchijjati vinassati. Ime ‘‘hotī’’ti pakkhe dosaṃ disvā evaṃ gaṇhanti. Hoti ca na ca hotīti ime ekekapakkhapariggahe dosaṃ disvā ubhayapakkhaṃ gaṇhanti. Neva hoti na na hotīti ime ubhayapakkhapariggahe ubhayadosāpattiṃ disvā ‘‘hotīti ca na hoti, neva hotīti ca na hotī’’ti amarāvikkhepapakkhaṃ gaṇhanti.

Ayaṃ panettha aṭṭhakathānayo – ‘‘sassato lokoti vā’’tiādīhi dasahākārehi diṭṭhipabhedova vutto. Tattha sassato lokoti ca khandhapañcakaṃ lokoti gahetvā ‘‘ayaṃ loko nicco dhuvo sabbakāliko’’ti gaṇhantassa sassatanti gahaṇākārappavattā diṭṭhi. Asassatoti tameva lokaṃ ‘‘ucchijjati vinassatī’’ti gaṇhantassa ucchedaggahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā sarāvamatte vā kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme ‘‘loko’’ti ca kasiṇaparicchedantena ‘‘antavā’’ti ca gaṇhantassa ‘‘antavā loko’’ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme ‘‘loko’’ti ca kasiṇaparicchedantena ‘‘na antavā’’ti ca gaṇhantassa ‘‘anantavā loko’’ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Taṃ jīvaṃ taṃ sarīranti bhedanadhammassa sarīrasseva ‘‘jīva’’nti gahitattā ‘‘sarīre ucchijjamāne jīvampi ucchijjatī’’ti ucchedaggahaṇākārappavattā diṭṭhi. Dutiyapade sarīrato aññassa jīvassa gahitattā ‘‘sarīre ucchijjamānepi jīvaṃ na ucchijjatī’’ti sassataggahaṇākārappavattā diṭṭhi. Hoti tathāgatotiādīsu ‘‘satto tathāgato nāma, so paraṃ maraṇā hotī’’ti gaṇhato paṭhamā sassatadiṭṭhi. ‘‘Na hotī’’ti gaṇhato dutiyā ucchedadiṭṭhi. ‘‘Hoti ca na ca hotī’’ti gaṇhato tatiyā ekaccasassatadiṭṭhi. ‘‘Neva hoti na na hotī’’ti gaṇhato catutthā amarāvikkhepadiṭṭhīti.

Itīti vuttappakāradiṭṭhinissayanidassanaṃ. Bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vāti bhavo vuccati sassato, sassatavasena uppajjamānadiṭṭhi bhavadiṭṭhi, bhavoti diṭṭhīti vuttaṃ hoti. Vibhavo vuccati ucchedo , ucchedavasena uppajjamānadiṭṭhi vibhavadiṭṭhi, vibhavoti diṭṭhīti vuttaṃ hoti. Vuttappakārā dasavidhā diṭṭhi bhavadiṭṭhi ca vibhavadiṭṭhi cāti dvidhāva hoti. Tāsu dvīsu ekekaṃ sannissitā apassitā allīnā sattā honti.

Ete vā pana ubho ante anupagammāti ettha ‘‘aggito vā udakato vā mithubhedā vā’’tiādīsu (dī. ni. 2.152) viya vā-saddo samuccayattho. Ete vuttappakāre sassatucchedavasena dve pakkhe ca na upagantvā anallīyitvā pahāyāti attho. ‘‘Anulomikā vā khantī’’ti vikappatthova. Idappaccayatāpaṭiccasamuppannesūti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato pariyesitabbaṃ. Te te paccaye paṭicca saha sammā ca uppannā paṭiccasamuppannā. Tassā idappaccayatāya ca tesu paṭiccasamuppannesu ca dhammesu. Anulomikāti lokuttaradhammānaṃ anulomato anulomikā. Khantīti ñāṇaṃ. Ñāṇañhi khamanato khanti. Paṭiladdhā hotīti sattehi adhigatā hoti. Idappaccayatāya khantiyā ucchedattānupagamo hoti paccayuppannadhammānaṃ paccayasāmaggiyaṃ āyattavuttittā paccayānuparamadassanena phalānuparamadassanato. Paṭiccasamuppannesu dhammesu khantiyā sassatattānupagamo hoti paccayasāmaggiyaṃ navanavānaṃ paccayuppannadhammānaṃ uppādadassanato. Evamete ubho ante anupagamma paṭiccasamuppādapaṭiccasamuppannadhammadassanena na ucchedo na sassatoti pavattaṃ sammādassanaṃ ‘‘anulomikā khantī’’ti veditabbaṃ. Evañhi tadubhayadiṭṭhipaṭipakkhabhūtā sammādiṭṭhi vuttā hoti. Yathābhūtaṃ vā ñāṇanti yathābhūtaṃ yathāsabhāvaṃ neyyaṃ. Tattha pavattañāṇampi visayavohārena ‘‘yathābhūtañāṇa’’nti vuttaṃ. Taṃ pana saṅkhārupekkhāpariyantaṃ vipassanāñāṇaṃ idhādhippetaṃ. Heṭṭhā pana ‘‘yathābhūtañāṇadassana’’nti bhayatūpaṭṭhānañāṇaṃ vuttaṃ. Yathābhūtaṃ vā ñāṇaṃ sattehi paṭiladdhaṃ hotīti sambandho.

Idāni ‘‘sassato loko’’tiādīhi micchādiṭṭhiparibhāvitaṃ ‘‘ete vā panā’’tiādīhi sammādiṭṭhiparibhāvitaṃ sattasantānaṃ dassetvā ‘‘kāmaṃ sevantaññevā’’tiādīhi sesākusalehi sesakusalehi ca paribhāvitaṃ sattasantānaṃ dasseti. Tattha kāmaṃ sevantaṃyeva puggalaṃ tathāgato jānātīti yojanā kātabbā. Sevantanti ca abhiṇhasamudācāravasena sevamānaṃ. Pubbe āsevitavasena kilesakāmo garu assāti kāmagaruko. Tatheva kāmo āsaye santāne assāti kāmāsayo. Santānavaseneva kāme adhimutto laggoti kāmādhimutto. Sesesupi eseva nayo. Nekkhammādīni vuttatthāneva. Kāmādīhi ca tīhi sesākusalā, nekkhammādīhi tīhi sesakusalā gahitāva hontīti veditabbā. ‘‘Ayaṃ sattānaṃ āsayo’’ti tidhā vuttaṃ santānameva dasseti.

Ayaṃ panettha aṭṭhakathānayo – ‘‘iti bhavadiṭṭhisannissitā vā’’ti evaṃ sassatadiṭṭhiṃ vā sannissitā. Sassatadiṭṭhi hi ettha bhavadiṭṭhīti vuttā, ucchedadiṭṭhi ca vibhavadiṭṭhīti. Sabbadiṭṭhīnañhi sassatucchedadiṭṭhīhi saṅgahitattā sabbepime diṭṭhigatikā sattā imāva dve diṭṭhiyo sannissitā honti. Vuttampi cetaṃ ‘‘dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena atthitañceva natthitañcā’’ti (saṃ. ni. 2.15). Ettha hi atthitāti sassataṃ. Natthitāti ucchedo. Ayaṃ tāva vaṭṭanissitānaṃ puthujjanānaṃ sattānaṃ āsayo. Idāni vivaṭṭanissitānaṃ suddhasattānaṃ āsayaṃ dassetuṃ ‘‘ete vā pana ubho ante anupagammā’’tiādi vuttaṃ. Tattha ‘‘ete vā panā’’ti eteyeva. ‘‘Ubho ante’’ti sassatucchedasaṅkhāte dve ante. ‘‘Anupagammā’’ti na allīyitvā. ‘‘Idappaccayatāpaṭiccasamuppannesu dhammesū’’ti idappaccayatāya ceva paṭiccasamuppannadhammesu ca. ‘‘Anulomikā khantī’’ti vipassanāñāṇaṃ. ‘‘Yathābhūtaṃ ñāṇa’’nti maggañāṇaṃ. Idaṃ vuttaṃ hoti – yā paṭiccasamuppāde ceva paṭiccasamuppannadhammesu ca ete ubho sassatucchedaante anupagantvā vipassanā paṭiladdhā, yañca tato uttari maggañāṇaṃ, ayaṃ sattānaṃ āsayo. Ayaṃ vaṭṭanissitānañca vivaṭṭanissitānañca sabbesampi sattānaṃ āsayo idaṃ vasanaṭṭhānanti. Ayaṃ ācariyānaṃ samānaṭṭhakathā.

Vitaṇḍavādī panāha ‘‘maggo nāma vāsaṃ viddhaṃsento gacchati, tvaṃ maggo vāsoti vadesī’’ti? So vattabbo ‘‘tvaṃ ariyavāsabhāṇako hosi na hosī’’ti? Sace ‘‘na homī’’ti vadati, ‘‘tvaṃ abhāṇakatāya na jānāsī’’ti vattabbo. Sace ‘‘bhāṇakosmī’’ti vadati, ‘‘suttaṃ āharā’’ti vattabbo. Sace āharati, iccetaṃ kusalaṃ. No ce āharati, sayaṃ āharitabbaṃ ‘‘dasayime, bhikkhave, ariyāvāsā, yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā’’ti (a. ni. 10.19). Etañhi suttaṃ maggassa vāsabhāvaṃ dīpeti. Tasmā sukathitamevetanti. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto imesañca diṭṭhigatānaṃ imesañca vipassanāñāṇamaggañāṇānaṃ appavattikkhaṇepi jānāti eva. Tasmāyeva ca ‘‘kāmaṃ sevantaṃyeva jānātī’’tiādi vuttanti.

Anusayaniddese anusayāti kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? Appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne anusenti nāma. Tasmā ‘‘anusayā’’ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayanaṭṭho nāma appahīnākāro, so ca uppajjatīti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ – na appahīnākāro, anusayoti pana appahīnaṭṭhena thāmagatakileso vuccati. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā uppajjatīti vattuṃ yujjatīti. Tatridaṃ pamāṇaṃ – idheva tāva abhisamayakathāya (paṭi. ma. 3.21) ‘‘paccuppanne kilese pajahatī’’ti pucchaṃ katvā anusayānaṃ paccuppannabhāvassa atthitāya ‘‘thāmagato anusayaṃ pajahatī’’ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane ‘‘avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī’’ti (dha. sa. 390) akusalacittena saddhiṃ mohassa uppannabhāvo vutto . Kathāvatthusmiṃ ‘‘anusayā abyākatā anusayā ahetukā anusayā cittavippayuttā’’ti sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī’’tiādi (yama. 2.anusayayamaka.300) vuttaṃ. Tasmā ‘‘anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena yuttanti veditabbaṃ. Yampi ‘‘cittasampayutto sārammaṇo’’tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ.

Kāmarāgānusayotiādīsu kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena ca manāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno lobho. Paṭighānusayo ca domanassasahagatacittesu sahajātavasena ārammaṇavasena ca amanāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhigatavippayuttalobhasahagatacittesu sahajātavasena ārammaṇavasena ca dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Diṭṭhānusayo catūsu diṭṭhigatasampayuttesu. Vicikicchānusayo vicikicchāsahagate. Avijjānusayo dvādasasu akusalacittesu sahajātavasena ārammaṇavasena ca. Tayopi avasesatebhūmakadhammesu ārammaṇavaseneva uppajjamānā diṭṭhivicikicchāmohā. Bhavarāgānusayo catūsu diṭṭhigatavippayuttesu uppajjamānopi sahajātavasena na vutto, ārammaṇavaseneva pana rūpārūpāvacaradhammesu uppajjamāno lobho vutto.

114. Idāni yathāvuttānaṃ anusayānaṃ anusayanaṭṭhānaṃ dassento yaṃ loketiādimāha. Tattha yaṃ loke piyarūpanti yaṃ imasmiṃ loke piyajātikaṃ piyasabhāvaṃ. Sātarūpanti sātajātikaṃ assādapadaṭṭhānaṃ iṭṭhārammaṇaṃ. Ettha sattānaṃ kāmarāgānusayo anusetīti etasmiṃ iṭṭhārammaṇe sattānaṃ appahīnaṭṭhena kāmarāgānusayo anuseti. ‘‘Piyarūpaṃ sātarūpa’’nti ca idha kāmāvacaradhammoyeva adhippeto. Yathā nāma udake nimuggassa heṭṭhā ca upari ca samantā ca udakameva hoti, evameva iṭṭhārammaṇe rāguppatti nāma sattānaṃ āciṇṇasamāciṇṇā. Tathā aniṭṭhārammaṇe paṭighuppatti. Iti imesu dvīsu dhammesūti evaṃ imesu dvīsu iṭṭhāniṭṭhārammaṇadhammesu. Avijjānupatitāti kāmarāgapaṭighasampayuttā hutvā ārammaṇakaraṇavasena avijjā anupatitā anugatā. Vicchedaṃ katvāpi pāṭho. Tadekaṭṭhoti tāya avijjāya sahajekaṭṭhavasena ekato ṭhito. Māno ca diṭṭhi ca vicikicchā cāti navavidhamāno, dvāsaṭṭhividhā diṭṭhi, aṭṭhavatthukā vicikicchā, tadekaṭṭho māno ca tadekaṭṭhā diṭṭhi ca tadekaṭṭhā vicikicchā cāti yojanā. Daṭṭhabbāti passitabbā avagantabbā. Tayo ekato katvā bahuvacanaṃ kataṃ. Bhavarāgānusayo panettha kāmarāgānusayeneva saṅgahitoti veditabbo.

Caritaniddese terasa cetanā puññābhisaṅkhāro. Dvādasa apuññābhisaṅkhāro. Catasso āneñjābhisaṅkhāro. Tattha kāmāvacaro parittabhūmako. Itaro mahābhūmako. Tīsupi vā etesu yo koci appavipāko parittabhūmako, mahāvipāko mahābhūmakoti veditabbo.

115. Adhimuttiniddese santīti saṃvijjanti. Hīnādhimuttikāti lāmakajjhāsayā. Paṇītādhimuttikāti kalyāṇajjhāsayā. Sevantīti nissayanti allīyanti. Bhajantīti upasaṅkamanti. Payirupāsantīti punappunaṃ upasaṅkamanti. Sace hi ācariyupajjhāyā na sīlavanto honti, antevāsikasaddhivihārikā sīlavanto, te attano ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppe bhikkhūyeva upasaṅkamanti. Sacepi ācariyupajjhāyā sāruppā bhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahiyeva, atītānāgatepīti dassetuṃ atītampi addhānantiādimāha. Tattha atītampi addhānanti atītasmiṃ kāle, accantasaṃyogatthe vā upayogavacanaṃ. Sesaṃ uttānatthameva. Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyametīti? Ajjhāsayadhātu niyametīti.

Bhabbābhabbaniddese chaḍḍetabbe paṭhamaṃ niddisitvā gahetabbe pacchā niddisituṃ uddesassa uppaṭipāṭiyā paṭhamaṃ abhabbā niddiṭṭhā. Uddese pana dvandasamāse accitassa ca mandakkharassa ca padassa pubbanipātalakkhaṇavasena bhabbasaddo pubbaṃ payutto. Kammāvaraṇenāti pañcavidhena ānantariyakammena. Samannāgatāti samaṅgībhūtā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Imāni dve saggamaggānaṃ āvaraṇato āvaraṇāni. Bhikkhunīdūsakādīni kammānipi kammāvaraṇeneva saṅgahitāni. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā, assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, sopi duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ abhabbā. Ariyamaggo hi sammā sabhāvoti sammattaṃ, soyeva anantaraphaladāne, sayameva vā acalabhāvato niyāmo, taṃ okkamituṃ pavisituṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyeneva veditabbānīti.

Āsayānusayañāṇaniddesavaṇṇanā niṭṭhitā.

70. Yamakapāṭihīrañāṇaniddesavaṇṇanā

116. Yamakapāṭihīrañāṇaniddese asādhāraṇaṃ sāvakehīti sesāsādhāraṇañāṇaniddese aññavacanehi okāsābhāvato na vuttaṃ, idha pana aññavacanābhāvato vuttanti veditabbaṃ. Uparimakāyatoti nābhiyā uddhaṃ sarīrato. Aggikkhandho pavattatīti tejokasiṇārammaṇaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘uparimakāyato aggijālā vuṭṭhātū’’ti āvajjitvā parikammaṃ katvā anantaraṃ abhiññāñāṇena ‘‘uparimakāyato aggijālā vuṭṭhātū’’ti adhiṭṭhite saha adhiṭṭhānā uparimakāyato aggijālā vuṭṭhāti. Sā hi idha rāsaṭṭhena khandhoti vuttā. Heṭṭhimakāyatoti nābhito heṭṭhā sarīrato. Udakadhārā pavattatīti āpokasiṇārammaṇaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘heṭṭhimakāyato udakadhārā vuṭṭhātū’’ti āvajjitvā parikammaṃ katvā anantaraṃ abhiññāñāṇena ‘‘heṭṭhimakāyato udakadhārā vuṭṭhātū’’ti adhiṭṭhite saha adhiṭṭhānā heṭṭhimakāyato udakadhārā vuṭṭhāti. Ubhayatthāpi abbocchedavasena pavattatīti vuttaṃ. Adhiṭṭhānassa āvajjanassa ca antare dve bhavaṅgacittāni vattanti. Tasmāyeva yugalā hutvā aggikkhandhaudakadhārā pavattanti, antaraṃ na paññāyati. Aññesaṃ pana bhavaṅgaparicchedo natthi . Puratthimakāyatoti abhimukhapassato. Pacchimakāyatoti piṭṭhipassato. Dakkhiṇaakkhito vāmaakkhitotiādi samāsapāṭhoyeva, na añño. Dakkhiṇanāsikāsotato vāmanāsikāsotatoti pāṭho sundaro. Rassaṃ katvāpi paṭhanti. Aṃsakūṭatoti ettha abbhuggataṭṭhena kūṭo viyāti kūṭo, aṃsoyeva kūṭo aṃsakūṭo. Aṅgulaṅgulehīti aṅgulīhi aṅgulīhi. Aṅgulantarikāhīti aṅgulīnaṃ antarikāhi. Ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattatīti ubhayatthāpi āmeḍitavacanena sabbalomānaṃ pariyādinnattā ekekalomatova aggikkhandhaudakadhārā yugalā yugalā hutvā pavattantīti vuttaṃ hoti. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatīti etthāpi eseva nayo. Kesuci potthakesu ‘‘ekekalomato aggikkhandho pavattati. Lomakūpato lomakūpato udakadhārā pavattati, lomakūpato lomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattatī’’ti likhitaṃ. Tampi yujjatiyeva. Pāṭihīrassa atisukhumattadīpanato pana purimapāṭhoyeva sundarataro.

Idāni channaṃ vaṇṇānanti ko sambandho? Heṭṭhā ‘‘uparimakāyato’’tiādīhi anekehi sarīrāvayavā vuttā. Tena sarīrāvayavasambandho pavattatīti vacanasambandhena ca yamakapāṭihīrādhikārena ca channaṃ vaṇṇānaṃ sarīrāvayavabhūtānaṃ rasmiyo yamakā hutvā pavattantīti vuttaṃ hoti. Sāmivacanasambandhena ca avassaṃ ‘‘rasmiyo’’ti pāṭhaseso icchitabboyeva. Nīlānanti umāpupphavaṇṇānaṃ. Pītakānanti kaṇikārapupphavaṇṇānaṃ. Lohitakānanti indagopakavaṇṇānaṃ. Odātānanti osadhitārakavaṇṇānaṃ. Mañjiṭṭhānanti mandarattavaṇṇānaṃ. Pabhassarānanti pabhāsanapakatikānaṃ pabhassaravaṇṇānaṃ. Pabhassaravaṇṇe visuṃ avijjamānepi vuttesu pañcasu vaṇṇesu ye ye pabhā samujjalā, te te pabhassarā. Tathā hi tathāgatassa yamakapāṭihīraṃ karontassa yamakapāṭihīrañāṇabaleneva kesamassūnañceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamanti, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya pasāritamecakapaṭaṃ viya ca hoti. Chavito ceva akkhīnañca pītakaṭṭhānehi pītarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā suvaṇṇarasanisiñcamānā viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virocanti. Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā cinapiṭṭhacuṇṇarañjitā viya supakkalākhārasanisiñcamānā viya rattakambalaparikkhittā viya jayasumanapālibhaddakabandhujīvakakusumasamparikiṇṇā viya ca virocanti. Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā rajatakuṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya pasāritarajatapaṭṭavitānā viya vītipatantarajatatālavaṇṭā viya kundakumudasinduvārasumanamallikādikusumasañchannā viya ca virocanti. Hatthatalapādatalādīhi mandarattaṭṭhānehi mañjiṭṭharasmiyo nikkhamanti, yāsaṃ vasena disābhāgā pavāḷajālaparikkhittā viya rattakuravakakusumasamokiṇṇā viya ca virocanti. Uṇṇānakhādīhi pabhassaraṭṭhānehi pabhassararasmiyo nikkhamanti, yāsaṃ vasena disābhāgā osadhitārakapuñjapuṇṇā viya vijjupaṭalādiparipuṇṇā viya ca virocanti.

Bhagavā caṅkamatītiādi ‘‘bhagavato ca nimmitānañca nānāiriyāpathakaraṇaṃ yamakapāṭihīreneva hotī’’ti dassanatthaṃ vuttaṃ. Tesañhi nimmitānaṃ iriyāpathā yugalāva hutvā vattanti. Yadi nimmitā bahukā honti, ‘‘nimmito’’tiādi kasmā ekavacanaṃ katanti ce? Nimmitesupi ekekassa nānāiriyāpathabhāvadassanatthaṃ. Bahuvacanena hi vutte sabbepi nimmitā sakiṃ ekekairiyāpathikā viya honti. Ekavacanena pana vutte nimmitesu ekeko nānāiriyāpathikoti ñāyati. Tasmā ekavacananiddeso kato. Cūḷapanthakattheropi tāva nānāiriyāpathikabhikkhūnaṃ sahassaṃ māpesi, kiṃ pana bhagavā yamakapāṭihīre bahū nimmite na karissati. Cūḷapanthakattheraṃ muñcitvā aññesaṃ sāvakānaṃ ekāvajjanena nānāiriyapathikānaṃ nānārūpānañca nimmānaṃ na ijjhati. Aniyametvā hi nimmitā iddhimatā sadisāva honti. Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti, visadisakaraṇaṃ nānākiriyākaraṇañca ‘‘ettakā īdisā hontu, ettakā imaṃ nāma karontū’’ti visuṃ visuṃ āvajjitvā adhiṭṭhānena ijjhati. Tathāgatassa pana ekāvajjanādhiṭṭhāneneva nānappakāranimmānaṃ ijjhati. Evameva aggikkhandhaudakadhārānimmāne ca nānāvaṇṇanimmāne ca veditabbaṃ. Tattha bhagavā caṅkamatīti ākāse vā pathaviyaṃ vā caṅkamati. Nimmitoti iddhiyā māpitabuddharūpaṃ. Tiṭṭhati vātiādīnipi ākāse vā pathaviyaṃ vā. Kappetīti karoti. Bhagavā tiṭṭhatītiādīsupi eseva nayoti.

Yamakapāṭihīrañāṇaniddesavaṇṇanā niṭṭhitā.

71. Mahākaruṇāñāṇaniddesavaṇṇanā

117. Mahākaruṇāñāṇaniddese bahukehi ākārehīti idāni vuccamānehi ekūnanavutiyā pakārehi. Passantānanti ñāṇacakkhunā ca buddhacakkhunā ca olokentānaṃ. Okkamatīti otarati pavisati. Ādittoti dukkhalakkhaṇavasena pīḷāyogato santāpanaṭṭhena ādīpito. ‘‘Yadaniccaṃ, taṃ dukkha’’nti (saṃ. ni. 3.15) vuttattā sabbasaṅkhatassa ceva dukkhalakkhaṇavasena pīḷitattā dukkhassa ca karuṇāya mūlabhūtattā paṭhamaṃ dukkhalakkhaṇavasena ‘‘āditto’’ti vuttanti veditabbaṃ. Rāgādīhi ādittataṃ pana upari vakkhati. Atha vā ādittoti rāgādīhiyeva āditto. Upari pana ‘‘tassa natthañño koci nibbāpetā’’ti atthāpekkhanavasena puna vuttanti veditabbaṃ . Lokasannivāsoti pañcakkhandhā lujjanapalujjanaṭṭhena loko, taṇhādiṭṭhivasena sannivasanti ettha sattāti sannivāso, lokova sannivāso lokasannivāso. Dukkhitaṃ khandhasantānaṃ upādāya sattavohārasabbhāvato lokasannivāsayogato sattasamūhopi lokasannivāso. Sopi ca sahakhandhakoyeva. Uyyuttoti anekesu kiccesu niccabyāpāratāya katayogo kataussāho, satatakiccesu saussukkoti attho. Ghaṭṭanayuttoti vā uyyutto. Payātoti pabbateyyā nadī viya anavaṭṭhitagamanena maraṇāya yātuṃ āraddho. Kummaggappaṭipannoti kucchitaṃ micchāmaggaṃ paṭipanno. Upari pana ‘‘vipathapakkhando’’ti nānāpadehi visesetvā vuttaṃ.

Upanīyatīti jarāvasena maraṇāya upanīyati harīyati. Jarā hi ‘‘āyuno saṃhānī’’ti (saṃ. ni. 2.2) vuttā. Addhuvoti na thiro, sadā tatheva na hoti. Yasmā addhuvo, tasmā upanīyatīti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ jarādukkhaṃ vuttaṃ. Taṃ jarādukkhaṃ disvā jarāpārijuññarahitāpi viññū pabbajanti. Atāṇoti tāyituṃ rakkhituṃ samatthena rahito, anārakkhoti vuttaṃ hoti. Anabhissaroti abhisaritvā abhigantvā byāharaṇena assāsetuṃ samatthena rahito, asahāyoti vā attho. Yasmā anabhissaro, tasmā atāṇoti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ piyavippayogadukkhaṃ vuttaṃ. Taṃ piyavippayogadukkhaṃ disvā ñātipārijuññarahitāpi viññū pabbajanti. Assakoti sakabhaṇḍarahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Yasmā sabbaṃ pahāya gamanīyaṃ, tasmā assakoti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ maraṇadukkhaṃ vuttaṃ. Taṃ disvā bhogapārijuññarahitāpi viññū pabbajanti. Aññattha ‘‘kammassakā māṇavasattā’’ti (ma. ni. 3.289) vuttaṃ, idha ca raṭṭhapālasutte ca ‘‘assako loko’’ti (ma. ni. 2.305) vuttaṃ, taṃ kathaṃ yujjatīti ce? Pahāya gamanīyaṃ sandhāya ‘‘assako’’ti vuttaṃ, kammaṃ pana na pahāya gamanīyaṃ. Tasmā ‘‘kammassakā’’ti vuttaṃ. Raṭṭhapālasutteyeva ca evametaṃ vuttaṃ ‘‘tvaṃ pana yathākammaṃ gamissasī’’ti (ma. ni. 2.306). Ūnoti pāripūrirahito. Atittoti bhiyyo bhiyyo patthanāyapi na suhito . Idaṃ ūnabhāvassa kāraṇavacanaṃ. Taṇhādāsoti taṇhāya vase vattanato taṇhāya dāsabhūto. Idaṃ atittabhāvassa kāraṇavacanaṃ. Etena icchārogāpadesena sakāraṇaṃ byādhidukkhaṃ vuttaṃ. Taṃ byādhidukkhaṃ disvā byādhipārijuññarahitāpi viññū pabbajanti. Atāyanoti puttādīhipi tāyanassa abhāvato atāyano anārakkho, alabbhaneyyakhemo vā. Aleṇoti allīyituṃ nissituṃ anaraho allīnānampi ca leṇakiccākārako. Asaraṇoti nissitānaṃ na bhayasārako na bhayavināsako. Asaraṇībhūtoti pure uppattiyā attano abhāveneva asaraṇo, uppattisamakālameva asaraṇībhūtoti attho.

Uddhatoti sabbākusalesu uddhaccassa uppajjanato sattasantāne ca akusaluppattibāhullato akusalasamaṅgīloko tena uddhaccena uddhato. Avūpasantoti avūpasamanalakkhaṇassa uddhaccasseva yogena avūpasanto bhantamigapaṭibhāgo. ‘‘Upanīyati loko’’tiādīsu catūsu ca ‘‘uddhato loko’’ti ca pañcasu ṭhānesu lokoti āgataṃ, sesesu lokasannivāsoti. Ubhayathāpi lokoyeva. Sasalloti pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallāti saṅkhaṃ gatehi rāgādīhi sallehi sahavattanako. Viddhoti migādayo kadāci parehi viddhā honti, ayaṃ pana loko niccaṃ attanāva viddho. Puthusallehīti ‘‘satta sallāni – rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, kilesasallaṃ, duccaritasalla’’nti (mahāni. 174) vuttehi sattahi sallehi. Tassāti tassa lokasannivāsassa. Sallānaṃ uddhatāti tesaṃ sallānaṃ sattasantānato uddharitā puggalo. Aññatra mayāti maṃ ṭhapetvā. Yepi bhagavato sāvakā sallāni uddharanti, tesaṃ bhagavato vacaneneva uddharaṇato bhagavāva uddharati nāma. Avijjandhakārāvaraṇoti avijjā eva sabhāvadassanacchādanena andhaṃ viya karotīti avijjandhakāro, sova sabhāvāvagamananivāraṇena āvaraṇaṃ etassāti avijjandhakārāvaraṇo. Kilesapañjarapakkhittoti kilesā eva kusalagamanasannirujjhanaṭṭhena pañjaroti kilesapañjaro, avijjāpabhave kilesapañjare pakkhitto pātito. Ālokaṃ dassetāti paññālokaṃ dassanasīlo, paññālokassa dassetāti vā attho. Avijjāgatoti avijjaṃ gato paviṭṭho. Na kevalaṃ avijjāya āvaraṇamattameva, atha kho gahanagato viya avijjākosassa anto paviṭṭhoti purimato viseso. Aṇḍabhūtotiādayo ca visesāyeva. Aṇḍabhūtoti aṇḍe bhūto nibbatto. Yathā hi aṇḍe nibbattā ekacce sattā ‘‘aṇḍabhūtā’’ti vuccanti, evamayaṃ loko avijjaṇḍakose nibbattattā ‘‘aṇḍabhūto’’ti vuccati. Pariyonaddhoti tena avijjaṇḍakosena samantato onaddho baddho veṭhito.

Tantākulakajātoti tantaṃ viya ākulabhūto. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evameva sattā paccayākāre khalitā ākulā byākulā honti, na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjikaṃ datvā kocchena pahaṭaṃ tattha tattha kulakajātaṃ hoti gaṇṭhibaddhaṃ, evamayaṃ loko paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkonto dvāsaṭṭhidiṭṭhigatavasena kulakajāto hoti gaṇṭhibaddho. Ye hi keci diṭṭhiyo nissitā, sabbe te paccayaṃ ujuṃ kātuṃ na sakkontiyeva. Kulāgaṇṭhikajātoti kulāgaṇṭhikaṃ viya bhūto. Kulāgaṇṭhikaṃ vuccati pesakārakañjikasuttaṃ. ‘‘Kulā nāma sakuṇikā, tassā kulāvako’’tipi eke. Yathā tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto muñjatiṇapabbajatiṇasadiso jāto. Yathā tāni tiṇāni koṭṭetvā koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ ‘‘idaṃ aggaṃ idaṃ mūla’’nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ, tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko paccayākāraṃ ujuṃ kātuṃ asakkonto dvāsaṭṭhidiṭṭhigatavasena gaṇṭhijāto hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayo tiracchānayoni pettivisayo asurakāyo. Sabbepi hi te vaḍḍhisaṅkhātassa āyassa abhāvato ‘‘apāyo’’ti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccati’’.

Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamāno tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittanāvā viya yantagoṇo viya ca paribbhamatiyeva. Avijjāvisadosasallittoti avijjāyeva akusaluppādanena kusalajīvitanāsanato visanti avijjāvisaṃ, tadeva santānadūsanato avijjāvisadoso, tena anusayapariyuṭṭhānaduccaritabhūtena bhusaṃ litto makkhitoti avijjāvisadosasallitto. Kilesakalalībhūtoti avijjādimūlakā kilesā eva osīdanaṭṭhena kalalaṃ kaddamoti kilesakalalaṃ, tadassa atthīti kilesakalalī, evaṃbhūto. Rāgadosamohajaṭājaṭitoti lobhapaṭighāvijjāsaṅkhātā rāgadosamohā eva rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā, tāya rāgadosamohajaṭāya jaṭito. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya jaṭāya ayaṃ loko jaṭito vinaddho saṃsibbitoti attho. Jaṭaṃ vijaṭetāti imaṃ evaṃ tedhātukaṃ lokaṃ jaṭetvā ṭhitaṃ jaṭaṃ vijaṭetā saṃchinditā sampadālayitā.

Taṇhāsaṅghāṭapaṭimukkoti taṇhā eva abbocchinnaṃ pavattito saṅghaṭitaṭṭhena saṅghāṭoti taṇhāsaṅghāṭo, tasmiṃ taṇhāsaṅghāṭe paṭimukko anupaviṭṭho antogatoti taṇhāsaṅghāṭapaṭimukko. Taṇhājālena otthaṭoti taṇhā eva pubbe vuttanayena saṃsibbanaṭṭhena jālanti taṇhājālaṃ, tena taṇhājālena otthaṭo samantato chādito paliveṭhito. Taṇhāsotena vuyhatīti taṇhā eva saṃsāre ākaḍḍhanaṭṭhena sototi taṇhāsoto, tena taṇhāsotena vuyhati ākaḍḍhīyati. Taṇhāsaññojanena saññuttoti taṇhā eva lokaṃ vaṭṭasmiṃ saṃyojanato bandhanato saṃyojananti taṇhāsaṃyojanaṃ, tena taṇhāsaṃyojanena saññutto baddho. Taṇhānusayena anusaṭoti taṇhā eva anusayanaṭṭhena anusayoti taṇhānusayo, tena taṇhānusayena anusaṭo anugato thāmagato. Taṇhāsantāpena santappatīti taṇhā eva pavattikāle phalakāle ca lokaṃ santāpetīti santāpo, tena taṇhāsantāpena santappati santāpīyati. Taṇhāpariḷāhena pariḍayhatīti taṇhā eva balavabhūtā pavattikāle phalakāle ca samantato dahanaṭṭhena mahāpariḷāhoti taṇhāpariḷāho, tena taṇhāpariḷāhena pariḍayhati samantato ḍahīyati. Diṭṭhisaṅghāṭādayo imināva nayena yojetabbā.

Anugatoti anupaviṭṭho. Anusaṭoti anudhāvito. Abhibhūtoti pīḷito. Abbhāhatoti abhiāhato abhimukhaṃ bhusaṃ pahato. Dukkhe patiṭṭhitoti dukkhe khandhapañcake sukhavipallāsena patiṭṭhito abhiniviṭṭho.

Taṇhāya uḍḍitoti taṇhāya ullaṅghito. Cakkhu hi taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni taṇhārajjunā āvunitvā saddādināgadantesu uḍḍitāni. Taṃsamaṅgīlokopi uḍḍitoyeva nāma. Jarāpākāraparikkhittoti anatikkamanīyaṭṭhena pākārabhūtāya jarāya parivārito. Maccupāsena parikkhittoti dummocanīyaṭṭhena pāsabhūtena maraṇena baddho. Mahābandhanabaddhoti daḷhattā ducchedattā ca mahantehi bandhanehi baddho. Rāgabandhanenāti rāgo eva bandhati saṃsārato calituṃ na detīti rāgabandhanaṃ. Tena rāgabandhanena. Sesesupi eseva nayo. Kilesabandhanenāti vuttāvasesena kilesabandhanena. Duccaritabandhanenāti tividhena. Sucaritaṃ pana bandhanamokkhassa hetubhūtaṃ bandhanamokkhabhūtañca atthi. Tasmā taṃ na gahetabbaṃ.

Bandhanaṃmocetāti tassa bandhanaṃ mocetā. Bandhanā mocetātipi pāṭho, bandhanato taṃ mocetāti attho. Mahāsambādhappaṭipannoti kusalasañcārapīḷanena mahāsambādhasaṅkhātaṃ rāgadosamohamānadiṭṭhikilesaduccaritagahanaṃ paṭipanno. Okāsaṃ dassetāti lokiyalokuttarasamādhipaññāokāsaṃ dassetā. Mahāpalibodhena palibuddhoti mahānivāraṇena nivuto. Mahālepena vā litto. Palibodhoti ca rāgādisattavidho eva. ‘‘Taṇhādiṭṭhipalibodho’’ti eke. Palibodhaṃ chetāti taṃ palibodhaṃ chinditā. Mahāpapāteti pañcagatipapāte, jātijarāmaraṇapapāte vā. Taṃ sabbampi duruttaraṇaṭṭhena papāto. Papātā uddhatāti tamhā papātato uddharitā. Mahākantārappaṭipannoti jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsakantāraṃ paṭipanno. Sabbampi taṃ duratikkamanaṭṭhena kantāro, taṃ kantāraṃ tāretā. Kantārā tāretāti vā pāṭho. Mahāsaṃsārappaṭipannoti abbocchinnaṃ khandhasantānaṃ paṭipanno. Saṃsārā mocetāti saṃsārato mocetā. Saṃsāraṃ mocetāti vā pāṭho. Mahāviduggeti saṃsāravidugge. Saṃsāroyeva hi duggamanaṭṭhena viduggo. Samparivattatīti bhusaṃ nivattitvā carati. Mahāpalipeti mahante kāmakaddame. Kāmo hi osīdanaṭṭhena palipo. Palipannoti laggo. Mahāpalipapalipannotipi pāṭho.

Abbhāhatoti sabbopaddavehi abbhāhato. Rāgaggināti rāgādayoyeva anudahanaṭṭhena aggi, tena rāgagginā. Sesesupi eseva nayo. Unnītakoti uggahetvā nīto, jātiyā uggahetvā jarādiupaddavāya nītoti attho. Ka-kāro panettha anukampāya daṭṭhabbo. Haññati niccamatāṇoti parittāyakena rahito satataṃ pīḷīyati. Pattadaṇḍoti rājādīhi laddhaāṇo. Takkaroti coro. Vajjabandhanabaddhoti rāgādivajjabandhanehi baddho. Āghātanapaccupaṭṭhitoti maraṇadhammagaṇṭhikaṭṭhānaṃ upecca ṭhito. Koci bandhanā mocetā. Koci bandhanaṃ mocetātipi pāṭho. Anāthoti natthi etassa nātho issaro, sayaṃ vā na nātho na issaroti anātho, asaraṇoti vā attho. Paramakāpaññappattoti jarādipaṭibāhane appahutāya atīva kapaṇabhāvaṃ patto. Tāyetāti rakkhitā. Tāyitāti vā pāṭho sundaro . Dukkhābhitunnoti jātidukkhādīhi anekehi dukkhehi abhitunno atibyādhito atikampito ca. Cirarattaṃ pīḷitoti dukkheheva dīghamaddhānaṃ pīḷito ghaṭṭito. Gadhitoti gedhena giddho, abhijjhākāyaganthena vā ganthito. Niccaṃ pipāsitoti pātuṃ bhuñjituṃ icchā pipāsā, sā taṇhā eva, taṇhāpipāsāya nirantaraṃ pipāsito.

Andhoti dassanaṭṭhena cakkhūti saṅkhaṃ gatāya paññāya abhāvato kāṇo. Paññā hi dhammasabhāvaṃ passati. Acakkhukoti taṃ pana andhattaṃ na pacchā sambhūtaṃ, pakatiyā eva avijjamānacakkhukoti tameva andhattaṃ viseseti. Hatanettoti nayanaṭṭhena nettanti saṅkhaṃ gatāya paññāya abhāvatoyeva vinaṭṭhanettako. Samavisamaṃ dassentaṃ attabhāvaṃ netīti nettanti hi vuttaṃ. Paññāya sugatiñca agatiñca nayati. Hatanettattāyevassa netuabhāvaṃ dassento apariṇāyakoti āha, avijjamānanettakoti attho. Aññopissa netā na vijjatīti vuttaṃ hoti. Vipathapakkhandoti viparīto, visamo vā patho vipatho, taṃ vipathaṃ pakkhando paviṭṭho paṭipannoti vipathapakkhando, micchāpathasaṅkhātaṃ micchādiṭṭhiṃ paṭipannoti attho. Añjasāparaddhoti añjase ujumaggasmiṃ majjhimapaṭipadāya aparaddho viraddho. Ariyapathaṃ ānetāti ariyaṃ aṭṭhaṅgikaṃ maggaṃ upanetā paṭipādayitā. Mahoghapakkhandoti yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, pakatioghato mahantā oghāti mahoghā. Te kāmogho bhavogho diṭṭhogho avijjoghoti catuppabhedā. Te mahoghe pakkhando paviṭṭhoti mahoghapakkhando, saṃsārasaṅkhātaṃ mahoghaṃ vā pakkhandoti.

118. Idāni ekuttarikanayo. Tattha dvīhi diṭṭhigatehīti sassatucchedadiṭṭhīhi. Tattha diṭṭhiyeva diṭṭhigataṃ ‘‘gūthagataṃ muttagata’’ntiādīni (a. ni. 9.11) viya. Gantabbābhāvato vā diṭṭhiyā gatamattamevetanti diṭṭhigataṃ, diṭṭhīsu gataṃ idaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Dvāsaṭṭhitesaṭṭhidiṭṭhiyopi hi sassatadiṭṭhi ucchedadiṭṭhīti dveva diṭṭhiyo honti. Tasmā saṅkhepena sabbā diṭṭhiyo anto karonto ‘‘dvīhi diṭṭhigatehī’’ti vuttaṃ . Pariyuṭṭhitoti pariyuṭṭhānaṃ patto samudācāraṃ patto, uppajjituṃ appadānena kusalacārassa gahaṇaṃ pattoti attho. Vuttañhetaṃ bhagavatā – ‘‘dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke, cakkhumanto ca passantī’’tiādi (itivu. 49).

Tīhi duccaritehīti tividhakāyaduccaritena catubbidhavacīduccaritena tividhamanoduccaritena. Vippaṭipannoti virūpaṃ paṭipanno, micchāpaṭipannoti attho. Yogehi yuttoti vaṭṭasmiṃ yojentīti yogā, ītiatthena vā yogā, tehi yogehi yutto samappito. Catuyogayojitoti kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogoti imehi catūhi yogehi sakaṭasmiṃ yogo viya vaṭṭasmiṃ yojito. Pañcakāmaguṇiko rāgo kāmayogo. Rūpārūpabhavesu chandarāgo, jhānanikanti ca, sassatadiṭṭhisahajāto rāgo bhavavasena patthanā bhavayogo. Dvāsaṭṭhi diṭṭhiyo diṭṭhiyogo. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāyogo. Te eva cattāro balavabhūtā oghā, dubbalabhūtā yogā.

Catūhi ganthehīti yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyaganthoti catuppabhedā. Abhijjhāyanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā, lobhoyeva. Nāmakāyaṃ gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlavatena suddhīti parāmasanaṃ sīlabbataparāmāso. Sabbaññubhāsitampi paṭikkhipitvā ‘‘sassato loko , idameva saccaṃ moghamañña’’ntiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Tehi catūhi ganthehi ganthito, baddhoti attho.

Catūhi upādānehīti bhusaṃ ādiyanti daḷhaggāhaṃ gaṇhantīti upādānā. Te kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti catuppabhedā. Vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānañcātipi kāmupādānaṃ. Diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ, diṭṭhiṃ upādiyatītipi diṭṭhupādānaṃ. ‘‘Sassato attā ca loko cā’’tiādīsu (paṭi. ma. 1.147) hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Sīlabbataṃ upādiyatīti sīlabbatupādānaṃ, sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ visuddhīti abhinivesato sayameva upādānāni. Vadanti etenāti vādo, upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ, attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Ṭhapetvā imā dve diṭṭhiyo sabbāpi diṭṭhī diṭṭhupādānaṃ. Tehi catūhi upādānehi. Upādīyatīti bhusaṃ gaṇhīyati. Upādiyatīti vā pāṭho, loko upādānehi taṃ taṃ ārammaṇaṃ bhusaṃ gaṇhātīti attho.

Pañcagatisamāruḷhoti sukatadukkaṭakāraṇehi gammati upasaṅkamīyatīti gati, sahokāsakā khandhā. Nirayo tiracchānayoni pettivisayo manussā devāti imā pañca gatiyo vokkamanabhāvena bhusaṃ āruḷho. Pañcahi kāmaguṇehīti rūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi vatthukāmakoṭṭhāsehi. Rajjatīti ayonisomanasikāraṃ paṭicca rāguppādanena tehi rañjīyati, sāratto karīyatīti attho. Pañcahi nīvaraṇehīti cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Kāmacchandabyāpādathinamiddhauddhaccakukkuccavicikicchāsaṅkhātehi pañcahi nīvaraṇehi. Otthaṭoti uparito pihito.

Chahi vivādamūlehīti chahi vivādassa mūlehi. Yathāha –

‘‘Chayimāni, bhikkhave, vivādamūlāni. Katamāni cha? Idha, bhikkhave, bhikkhu kodhano hoti upanāhī. Yo so, bhikkhave, bhikkhu kodhano hoti upanāhī. So sattharipi agāravo viharati appatisso, dhammepi, saṅghepi, sikkhāyapi na paripūrakārī. Yo so, bhikkhave, bhikkhu satthari agāravo viharati appatisso, dhammepi, saṅghepi, sikkhāyapi na paripūrakārī, so saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe, bhikkhave, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, bhikkhave, tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

‘‘Puna caparaṃ, bhikkhave, bhikkhu makkhī hoti paḷāsī. Issukī hoti maccharī. Saṭho hoti māyāvī. Pāpiccho hoti micchādiṭṭhi. Sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so, bhikkhave, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so sattharipi…pe… āyatiṃ anavassavo hotī’’ti (pari. 272; a. ni. 6.36).

Tattha kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissajjanalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattatīti? Kosambakakkhandhake (mahāva. 451 ādayo) viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākāpi vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummaṭṭhadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi gahitaṃ, sabbaṃ taṃ saccanti dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāyesu nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya vā. Bahiddhā vāti paresaṃ parisāya vā. Makkhīti paresaṃ guṇamakkhaṇalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti paresaṃ sakkārādiissāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi pañcahi macchariyehi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ. Khuddakavatthuvibhaṅge pana ‘‘tattha katamāni cha vivādamūlāni? Kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā, imāni cha vivādamūlānī’’ti (vibha. 944) padhānavasena ekekoyeva dhammo vutto.

Chahi taṇhākāyehīti ‘‘rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā’’ti (vibha. 944) vuttāhi chahi taṇhāhi. Tattha yasmā ekekāyeva taṇhā anekavisayattā ekekasmimpi visaye punappunaṃ uppattito anekā honti, tasmā samūhaṭṭhena kāyasaddena yojetvā taṇhākāyāti vuttaṃ. Taṇhākāyāti vuttepi taṇhā eva. Rajjatīti sayaṃ ārammaṇe rajjati, sāratto hoti.

Chahi diṭṭhigatehīti sabbāsavasutte vuttehi. Vuttañhi tattha –

‘‘Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. ‘Atthi me attā’ti vā assa saccato thetato diṭṭhi uppajjati, ‘natthi me attā’ti vā assa saccato thetato diṭṭhi uppajjati, ‘attanāva attānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati, ‘attanāva anattānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati, ‘anattanāva attānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati. Atha vā panassa evaṃ diṭṭhi hoti ‘yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so ca kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’’’ti (ma. ni. 1.19).

Tattha atthi me attāti sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, ‘‘idaṃ sacca’’nti suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ucchedadiṭṭhi sato sattassa tattha tattha vibhavaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhantī ucchedadiṭṭhi, pacchimāpi atītānāgatesu natthīti gahaṇato ‘‘bhassantā āhutiyo’’ti gahitadiṭṭhigatikānaṃ viya ucchedadiṭṭhi. Atīte eva natthīti gaṇhantī adhiccasamuppannakassa viya sassatadiṭṭhi. Attanāva attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti gahetvā saññāya te sañjānato evaṃ hoti. Anattanāva attānanti saññākkhandhaṃ anattāti gahetvā, itare cattāropi attāti gahetvā saññāya te sañjānato evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova. Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Kiṃ vedetīti? Tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti . Tatra tatrāti tesu tesu yonigatiṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃ diṭṭhi hoti.

Khuddakavatthuvibhaṅge pana ‘‘tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paccanubhoti, na so jāto nāhosi, na so jāto na bhavissati, nicco dhuvo sassato avipariṇāmadhammoti vā panassa saccato thetato diṭṭhi uppajjatī’’ti (vibha. 948) cha diṭṭhī evaṃ visesetvā vuttā.

Tattha na so jāto nāhosīti so attā ajātidhammato na jāto nāma, sadā vijjamānoyevāti attho. Teneva atīte nāhosi, anāgate na bhavissati. Yo hi jāto, so ahosi. Yo ca jāyissati, so bhavissatīti vuccati. Atha vā na so jāto nāhosīti so sadā vijjamānattā atītepi na jātu na ahosi, anāgatepi na jātu na bhavissati. Anusayā vuttatthā.

Sattahi saññojanehīti sattakanipāte vuttehi. Vuttañhi tattha –

‘‘Sattimāni, bhikkhave, saṃyojanāni. Katamāni satta? Anunayasaṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ. Imāni kho, bhikkhave, satta saṃyojanānī’’ti (a. ni. 7.8).

Tattha anunayasaṃyojananti kāmarāgasaṃyojanaṃ. Sabbānevetāni bandhanaṭṭhena saṃyojanāni.

Sattahi mānehīti khuddakavatthuvibhaṅge vuttehi. Vuttañhi tattha –

‘‘Māno , atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno’’ti (vibha. 950).

Tattha mānoti seyyādivasena puggalaṃ anāmasitvā jātiādīsu vatthuvaseneva unnati. Atimānoti jātiādīhi ‘‘mayā sadiso natthī’’ti atikkamitvā unnati. Mānātimānoti ‘‘ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro’’ti uppannamāno. Omānoti jātiādīhi attānaṃ heṭṭhā katvā pavattamāno, hīnohamasmīti mānoyeva. Adhimānoti anadhigateyeva catusaccadhamme adhigatoti māno. Ayaṃ pana adhimāno parisuddhasīlassa kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa puthujjanassa uppajjati, na aññesaṃ. Asmimānoti rūpādīsu khandhesu asmīti māno, ‘‘ahaṃ rūpa’’ntiādivasena uppannamānoti vuttaṃ hoti. Micchāmānoti pāpakena kammāyatanādinā uppannamāno.

Lokadhammā vuttatthā. Samparivattatīti lokadhammehi hetubhūtehi lābhādīsu catūsu anurodhavasena, alābhādīsu catūsu paṭivirodhavasena bhusaṃ nivattati, pakatibhāvaṃ jahātīti attho. Micchattāpi vuttatthā. Niyyātoti gato pakkhando, abhibhūtoti attho.

Aṭṭhahi purisadosehīti aṭṭhakanipāte upamāhi saha, khuddakavatthuvibhaṅge upamaṃ vinā vuttehi. Vuttañhi tattha –

‘‘Katame aṭṭha purisadosā? Idha bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno ‘na sarāmi na sarāmī’ti assatiyāva nibbeṭheti. Ayaṃ paṭhamo purisadoso.

‘‘Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paṭippharati ‘kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma maṃ bhaṇitabbaṃ maññasī’ti? Ayaṃ dutiyo purisadoso.

‘‘Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paccāropeti ‘tvampi khosi itthannāmaṃ āpattiṃ āpanno, tvaṃ tāva paṭhamaṃ paṭikarohī’ti. Ayaṃ tatiyo purisadoso.

‘‘Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.

‘‘Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhāvikkhepakaṃ bhaṇati. Ayaṃ pañcamo purisadoso.

‘‘Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Ayaṃ chaṭṭho purisadoso.

‘‘Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno ‘nevāhaṃ āpannomhi, na panāhaṃ anāpannomhī’ti so tuṇhībhūto saṅghaṃ viheseti. Ayaṃ sattamo purisadoso.

‘‘Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha – ‘kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā? Idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī’ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha ‘idāni kho tumhe āyasmanto attamanā hothā’ti. Ayaṃ aṭṭhamo purisadoso. Ime aṭṭha purisadosā’’ti (vibha. 957; a. ni. 8.14).

Tattha purisadosāti purisānaṃ dosā, te pana purisasantānaṃ dūsentīti dosā. Na sarāmi na sarāmīti ‘‘mayā etassa kammassa kataṭṭhānaṃ nassarāmi na sallakkhemī’’ti evaṃ assatibhāvena nibbeṭheti moceti. Codakaṃyeva paṭippharatīti paṭiviruddho hutvā pharati, paṭiāṇibhāvena tiṭṭhati. Kiṃ nu kho tuyhanti tuyhaṃ bālassa abyattassa bhaṇitena nāma kiṃ, yo tvaṃ neva vatthuṃ, na āpattiṃ, na codanaṃ jānāsīti dīpeti. Tvampi nāma evaṃ kiñci ajānanto bhaṇitabbaṃ maññasīti ajjhottharati. Paccāropetīti ‘‘tvampi khosī’’tiādīni vadanto patiāropeti. Paṭikarohīti desanāgāminiṃ desehi, vuṭṭhānagāminito vuṭṭhāhi, tato suddhante patiṭṭhito aññaṃ codessasīti dīpeti. Aññenaññaṃ paṭicaratīti aññena kāraṇena, vacanena vā aññaṃ kāraṇaṃ, vacanaṃ vā paṭicchādeti. ‘‘Āpattiṃ āpannosī’’ti vutto ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti bhaṇati. ‘‘Evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ upaneti. Bahiddhā kathaṃ apanāmetīti ‘‘itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāmā’’ti vutte tato rājagahaṃ gatomhīti. ‘‘Rājagahaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosī’’ti. ‘‘Tattha me sūkaramaṃsaṃ laddha’’ntiādīni vadanto kathaṃ bahiddhā vikkhipati. Kopanti kupitabhāvaṃ, dosanti duṭṭhabhāvaṃ. Ubhayampetaṃ kodhasseva nāmaṃ. Appaccayanti asantuṭṭhākāraṃ, domanassassetaṃ nāmaṃ. Pātukarotīti dasseti pakāseti. Bāhāvikkhepakaṃ bhaṇatīti bāhaṃ vikkhipitvā vikkhipitvā alajjivacanaṃ vadati. Anādiyitvāti cittīkārena aggahetvā avajānitvā, anādaro hutvāti attho. Vihesetīti viheṭheti bādhati. Atibāḷhanti atidaḷhaṃ atippamāṇaṃ. Mayi byāvaṭāti mayi byāpāraṃ āpannā. Hīnāyāvattitvāti hīnassa gihibhāvassa atthāya āvattitvā, gihī hutvāti attho. Attamanā hothāti tuṭṭhacittā hotha, ‘‘mayā labhitabbaṃ labhatha, mayā vasitabbaṭṭhāne vasatha, phāsuvihāro vo mayā kato’’ti adhippāyena vadati. Dussatīti duṭṭho hoti.

Navahi āghātavatthūhīti sattesu uppattivaseneva kathitāni. Yathāha –

‘‘Navayimāni, bhikkhave, āghātavatthūni. Katamāni nava? ‘Anatthaṃ me acarī’ti āghātaṃ bandhati, ‘anatthaṃ me caratī’ti āghātaṃ bandhati, ‘anatthaṃ me carissatī’ti āghātaṃ bandhati, ‘piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī’ti āghātaṃ bandhati, ‘appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatī’ti āghātaṃ bandhati. Imāni kho, bhikkhave, nava āghātavatthūnī’’ti (a. ni. 9.29).

Tattha āghātavatthūnīti āghātakāraṇāni. Āghātanti cettha kopo, soyeva uparūpari kopassa vatthuttā āghātavatthu. Āghātaṃ bandhatīti kopaṃ bandhati karoti uppādeti. ‘‘Atthaṃ me nācari, na carati, na carissati. Piyassa me manāpassa atthaṃ nācari, na carati, na carissati. Appiyassa me amanāpassa anatthaṃ nācari, na carati, na carissatī’’ti (mahāni. 85; vibha. 960; dha. sa. 1066) niddese vuttāni aparānipi nava āghātavatthūni imeheva navahi saṅgahitāni. Āghātitoti ghaṭṭito.

Navavidhamānehīti katame navavidhamānā? Seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno. Sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno. Hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Ime navavidhamānā (vibha. 962).

Ettha pana seyyassa seyyohamasmīti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi ‘‘raṭṭhena vā dhanena vā vāhanehi vā ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti, pabbajitopi ‘‘sīladhutaṅgādīhi ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti.

Seyyassa sadisohamasmīti mānopi etesaṃyeva uppajjati. Rājā hi ‘‘raṭṭhena vā dhanena vā vāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇa’’nti etaṃ mānaṃ karoti, pabbajitopi ‘‘sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇa’’nti etaṃ mānaṃ karoti.

Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanaṃ vā vāhanādīni vā nātisampannāni honti, so ‘‘mayhaṃ rājāti vohārasukhamattakameva, kiṃ rājā nāma aha’’nti etaṃ mānaṃ karoti, pabbajitopi appalābhasakkāro ‘‘ahaṃ dhammakathiko bahussuto mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī’’ti etaṃ mānaṃ karoti.

Sadisassaseyyohamasmīti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā ‘‘bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī’’ti vā, ‘‘mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa’’nti vā, ‘‘amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāha’’nti vā etaṃ mānaṃ karoti.

Hīnassaseyyohamasmīti mānādayo dāsādīnaṃ uppajjanti. Dāso hi ‘‘mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇiāgatattā seyyo’’ti vā, ‘‘paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ mayhaṃ kiṃ nānākaraṇa’’nti vā, ‘‘kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma aha’’nti vā etaṃ mānaṃ karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi etaṃ mānaṃ karontiyeva. Ettha ca seyyassa seyyohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa sadisohamasmīti hīnassa hīnohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhāti.

Taṇhāmūlakā vuttāyeva. Rajjatīti na kevalaṃ rāgeneva rajjati, atha kho taṇhāmūlakānaṃ pariyesanādīnampi sambhavato taṇhāmūlakehi sabbehi akusaladhammehi rajjati, yujjati bajjhatīti adhippāyo.

Dasahikilesavatthūhīti katamāni dasa kilesavatthūni? Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappanti imāni dasa kilesavatthūni (vibha. 966).

Tattha kilesā eva kilesavatthūni, vasanti vā ettha akhīṇāsavā sattā lobhādīsu patiṭṭhitattāti vatthūni, kilesā ca te tappatiṭṭhānaṃ sattānaṃ vatthūni cāti kilesavatthūni. Yasmā cettha anantarapaccayādibhāvena uppajjamānāpi kilesā vasanti eva nāma, tasmā kilesānaṃ vatthūnītipi kilesavatthūni. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Maññatīti māno. Diṭṭhiādayo vuttatthāva . Na hirīyatīti ahiriko, tassa bhāvo ahirikaṃ. Na ottappatīti anottappī, tassa bhāvo anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, anottappaṃ teheva asārajjanalakkhaṇaṃ, kilissatīti upatāpīyati vibādhīyati.

Dasahi āghātavatthūhīti pubbe vuttehi navahi ca ‘‘aṭṭhāne vā panāghāto jāyatī’’ti (dha. sa. 1066) vuttena cāti dasahi. Anatthaṃ me acarītiādīnipi hi avikappetvā khāṇukaṇṭakādimhipi aṭṭhāne āghāto uppajjati.

Dasahi akusalakammapathehīti katame dasa akusalakammapathā (dī. ni. 3.360)? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi. Ime dasa akusalakammapathā. Tattha akusalakammāni ca tāni pathā ca duggatiyāti akusalakammapathā. Samannāgatoti samaṅgībhūto.

Dasahi saññojanehīti katamāni dasa saṃyojanāni (dha. sa. 1118)? Kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ, imāni dasa saṃyojanāni. Micchattā vuttāyeva.

Dasavatthukāya micchādiṭṭhiyāti katamā dasavatthukā micchādiṭṭhi (vibha. 971)? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Ayaṃ dasavatthukā micchādiṭṭhi.

Tattha dasavatthukāti dasa vatthūni etissāti dasavatthukā. Natthi dinnanti dinnaṃ nāma atthi, sakkā kassaci kiñci dātunti jānāti. Dinnassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi yiṭṭhanti yiṭṭhaṃ vuccati mahāyāgo, taṃ yajituṃ sakkāti jānāti. Yiṭṭhassa pana phalaṃ vipāko natthīti gaṇhāti. Hutanti āhunapāhunamaṅgalakiriyā, taṃ kātuṃ sakkāti jānāti. Tassa pana phalaṃ vipāko natthīti gaṇhāti. Sukatadukkaṭānanti ettha dasa kusalakammapathā sukatakammāni nāma, dasa akusalakammapathā dukkaṭakammāni nāma. Tesaṃ atthibhāvaṃ jānāti. Phalaṃ vipāko pana natthīti gaṇhāti. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ natthīti gaṇhāti. Natthi paro lokoti idhaloke ṭhito paralokaṃ natthīti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthibhāvaṃ jānāti. Tesu katappaccayena koci phalaṃ vipāko natthīti gaṇhāti. Natthi sattā opapātikāti cavanakaupapajjanakasattā natthīti gaṇhāti. Sammaggatā sammāpaṭipannāti anulomapaṭipadaṃ paṭipannā dhammikasamaṇabrāhmaṇā lokasmiṃ natthīti gaṇhāti. Ye imañca lokaṃ…pe… pavedentīti imañca parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā pavedanasamattho sabbaññū buddho natthīti gaṇhāti.

Antaggāhikāya diṭṭhiyāti ‘‘sassato loko’’tiādikaṃ ekekaṃ antaṃ bhāgaṃ gaṇhātīti antaggāhikā. Atha vā antassa gāho antaggāho, antaggāho assā atthīti antaggāhikā. Tāya antaggāhikāya. Sā pana vuttāyeva.

Aṭṭhasatataṇhāpapañcasatehīti aṭṭhuttaraṃ sataṃ aṭṭhasataṃ. Saṃsāre papañceti ciraṃ vasāpetīti papañco, taṇhā eva papañco taṇhāpapañco, ārammaṇabhedena punappunaṃ uppattivasena ca taṇhānaṃ bahukattā bahuvacanaṃ katvā taṇhāpapañcānaṃ sataṃ taṇhāpapañcasataṃ. Tena ‘‘taṇhāpapañcasatenā’’ti vattabbe vacanavipallāsavasena ‘‘taṇhāpapañcasatehī’’ti bahuvacananiddeso kato. Aṭṭhasatanti saṅkhātena taṇhāpapañcasatenāti attho daṭṭhabbo. Aṭṭha abbohārikāni katvā satameva gahitanti veditabbaṃ. Khuddakavatthuvibhaṅge pana taṇhāvicaritānīti āgataṃ. Yathāha –

‘‘Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā aṭṭhataṇhāvicaritasataṃ hotī’’ti (vibha. 842).

Taṇhāpapañcāyeva panettha taṇhāvicaritānīti vuttā. Taṇhāsamudācārā taṇhāpavattiyoti attho. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi upayogatthe sāmivacanaṃ. Vitthāro panassa tassa niddese (vibha. 973) vuttanayeneva veditabbo. Ayaṃ pana aparo nayo – rūpārammaṇāyeva kāmataṇhā, bhavataṇhā, vibhavataṇhāti tisso taṇhā honti, tathā saddādiārammaṇāti chasu ārammaṇesu aṭṭhārasa taṇhā honti, ajjhattārammaṇā aṭṭhārasa, bahiddhārammaṇā aṭṭhārasāti chattiṃsa honti. Tā eva atītārammaṇā chattiṃsa, anāgatārammaṇā chattiṃsa, paccuppannārammaṇā chattiṃsāti aṭṭhataṇhāvicaritasataṃ hoti. Papañcitoti ārammaṇe, saṃsāre vā papañcito ciravāsito.

Dvāsaṭṭhiyā diṭṭhigatehīti ‘‘katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā? Cattāro sassatavādā, cattāro ekaccasassatavādā, cattāro antānantikā , cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā’’ti (vibha. 977). Vitthāro panettha brahmajālasutte vuttanayeneva veditabbo.

Ahañcamhi tiṇṇoti ahañca caturoghaṃ, saṃsārasamuddaṃ vā tiṇṇo amhi bhavāmi. Muttoti rāgādibandhanehi mutto. Dantoti nibbisevano nipparipphando. Santoti sītībhūto. Assatthoti nibbānadassane laddhassāso. Parinibbutoti kilesaparinibbānena parinibbuto. Pahomīti samatthomhi. Khoiti ekaṃsatthe nipāto. Pare ca parinibbāpetunti ettha pare ca-saddo ‘‘pare ca tāretu’’ntiādīhipi yojetabboti.

Mahākaruṇāñāṇaniddesavaṇṇanā niṭṭhitā.

72-73. Sabbaññutaññāṇaniddesavaṇṇanā

119. Sabbaññutaññāṇaniddese katamaṃ tathāgatassa sabbaññutaññāṇanti pucchitvā tena samagatikattā teneva saha anāvaraṇañāṇaṃ niddiṭṭhaṃ. Na hi anāvaraṇañāṇaṃ dhammato visuṃ atthi, ekameva hetaṃ ñāṇaṃ ākārabhedato dvedhā vuccati saddhindriyasaddhābalādīni viya. Sabbaññutaññāṇameva hi natthi etassa āvaraṇanti, kenaci dhammena, puggalena vā āvaraṇaṃ kātuṃ asakkuṇeyyatāya anāvaraṇanti vuccati āvajjanapaṭibaddhattā sabbadhammānaṃ. Aññe pana āvajjitvāpi na jānanti. Keci panāhu ‘‘manoviññāṇaṃ viya sabbārammaṇikattā sabbaññutaññāṇaṃ . Taṃyeva ñāṇaṃ indavajiraṃ viya visayesu appaṭihatattā anāvaraṇañāṇaṃ. Anupubbasabbaññutāpaṭikkhepo sabbaññutaññāṇaṃ, sakiṃsabbaññutāpaṭikkhepo anāvaraṇañāṇaṃ, bhagavā sabbaññutaññāṇapaṭilābhenapi sabbaññūti vuccati, na ca anupubbasabbaññū. Anāvaraṇañāṇapaṭilābhenapi sabbaññūti vuccati, na ca sakiṃsabbaññū’’ti.

Sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti ettha sabbanti jātivasena sabbadhammānaṃ nissesapariyādānaṃ. Anavasesanti ekekasseva dhammassa sabbākāravasena nissesapariyādānaṃ. Saṅkhatamasaṅkhatanti dvidhā pabhedadassanaṃ. Saṅkhatañhi eko pabhedo, asaṅkhataṃ eko pabhedo. Paccayehi saṅgamma katanti saṅkhataṃ. Khandhapañcakaṃ. Tathā na saṅkhatanti asaṅkhataṃ. Nibbānaṃ. Saṅkhataṃ aniccadukkhānattādīhi ākārehi anavasesaṃ jānāti, asaṅkhataṃ suññatānimittaappaṇihitādīhi ākārehi anavasesaṃ jānāti. Natthi etassa saṅkhatassa asaṅkhatassa ca avasesoti anavasesaṃ. Saṅkhataṃ asaṅkhatañca. Anekabhedāpi paññatti paccayehi akatattā asaṅkhatapakkhaṃ bhajati. Sabbaññutaññāṇañhi sabbāpi paññattiyo anekabhedato jānāti. Atha vā sabbanti sabbadhammaggahaṇaṃ. Anavasesanti nippadesaggahaṇaṃ. Tattha āvaraṇaṃ natthīti tattha tasmiṃ anavasese saṅkhatāsaṅkhate nissaṅgattā sabbaññutaññāṇassa āvaraṇaṃ natthīti tadeva sabbaññutaññāṇaṃ anāvaraṇañāṇaṃ nāmāti attho.

120. Idāni anekavisayabhedato dassetuṃ atītantiādimāha. Tattha atītaṃ anāgataṃ paccuppannanti kālabhedato dassitaṃ, cakkhu ceva rūpā cātiādi vatthārammaṇabhedato. Evaṃ taṃ sabbanti tesaṃ cakkhurūpānaṃ anavasesapariyādānaṃ. Evaṃ sesesu. Yāvatāti anavasesapariyādānaṃ. Aniccaṭṭhantiādi sāmaññalakkhaṇabhedato dassitaṃ. Aniccaṭṭhanti ca aniccākāraṃ. Paccattatthe vā upayogavacanaṃ. Esa nayo edisesu. Rūpassātiādi khandhabhedato dassitaṃ. Cakkhussa…pe… jarāmaraṇassāti heṭṭhā vuttapeyyālanayena yojetabbaṃ. Abhiññāyātiādīsu heṭṭhā vuttañāṇāneva. Abhiññaṭṭhanti abhijānanasabhāvaṃ. Esa nayo edisesu. Khandhānaṃ khandhaṭṭhantiādi heṭṭhā vuttanayeneva veditabbaṃ. Kusale dhammetiādi kusalattikavasena bhedo. Kāmāvacare dhammetiādi catubhūmakavasena. Ubhayatthāpi ‘‘sabbe jānātī’’ti bahuvacanapāṭho sundaro. Ekavacanasote patitattā pana potthakesu ekavacanena likhitaṃ. Dukkhassātiādi cuddasannaṃ buddhañāṇānaṃ visayabhedo. Indriyaparopariyatte ñāṇantiādīni cattāri ñāṇāni vatvā sabbaññutaññāṇaṃ kasmā na vuttanti ce? Vuccamānassa sabbaññutaññāṇattā. Visayabhedato hi sabbaññutaññāṇe vuccamāne taṃ ñāṇaṃ na vattabbaṃ hoti, sabbaññutaññāṇaṃ pana sabbaññutaññāṇassa visayo hotiyeva.

Puna kāḷakārāmasuttantādīsu (a. ni. 4.24) vuttanayena sabbaññutaññāṇabhūmiṃ dassento yāvatā sadevakassa lokassātiādimāha. Tattha saha devehi sadevakassa. Saha mārena samārakassa. Saha brahmunā sabrahmakassa lokassa. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiyā. Saha devamanussehi sadevamanussāya pajāya. Pajātattā pajāti sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevasesamanussaggahaṇaṃ veditabbaṃ. Evamettha tīhi padehi okāsaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena, sammutidevehi vā saha manussaloko, avasesasattaloko vā.

Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassapi lokassa diṭṭhādijānanabhāvaṃ sādheti. Tato yesaṃ siyā ‘‘māro mahānubhāvo chakāmāvacarissaro vasavattī, kiṃ tassāpi diṭṭhādiṃ jānātī’’ti, tesaṃ vimatiṃ vidhamanto ‘‘samārakassā’’ti āha. Yesaṃ pana siyā ‘‘brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ tassāpi diṭṭhādiṃ jānātī’’ti, tesaṃ vimatiṃ vidhamanto ‘‘sabrahmakassā’’ti āha. Tato yesaṃ siyā ‘‘puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tesampi diṭṭhādiṃ jānātī’’ti, tesaṃ vimatiṃ vidhamanto ‘‘sassamaṇabrāhmaṇiyā pajāyā’’ti āha. Evaṃ ukkaṭṭhānaṃ diṭṭhādijānanabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa diṭṭhādijānanabhāvaṃ pakāseti. Ayamettha anusandhikkamo. Porāṇā panāhu – sadevakassāti devatāhi saddhiṃ avasesalokassa . Samārakassāti mārena saddhiṃ avasesalokassa. Sabrahmakassāti brahmehi saddhiṃ avasesalokassa. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ sassamaṇabrāhmaṇiyā pajāya sadevamanussāyāti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva pariyādinnaṃ hotīti.

Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Sabbaṃ jānātīti iminā etaṃ dasseti – yaṃ aparimānāsu lokadhātūsu imassa sadevakassa lokassa ‘‘nīlaṃ pīta’’ntiādi (dha. sa. 619) rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa ‘‘bherisaddo, mudiṅgasaddo’’tiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, ‘‘mūlagandho tacagandho’’tiādi (dha. sa. 624-627) gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, ‘‘mūlaraso, khandharaso’’tiādi (dha. sa. 628-631) rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, ‘‘kakkhaḷaṃ, muduka’’ntiādi (dha. sa. 647-650) pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Imassa pana mahājanassa pariyesitvā appattampi atthi, pariyesitvā pattampi atthi. Apariyesitvā appattampi atthi, apariyesitvā pattampi atthi. Sabbaṃ tathāgatassa sabbaññutaññāṇena appattaṃ nāma natthīti.

121. Puna aparena pariyāyena sabbaññutaññāṇabhāvasādhanatthaṃ na tassāti gāthamāha. Tattha na tassa addiṭṭhamidhatthi kiñcīti tassa tathāgatassa idha imasmiṃ tedhātuke loke, imasmiṃ paccuppannakāle vā paññācakkhunā addiṭṭhaṃ nāma kiñci appamattakampi na atthi na saṃvijjati. Atthīti idaṃ vattamānakālikaṃ ākhyātapadaṃ. Iminā paccuppannakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Gāthābandhasukhatthaṃ panettha da-kāro saṃyutto. Atho aviññātanti ettha athoiti vacanopādāne nipāto. Aviññātanti atītakālikaṃ aviññātaṃ nāma kiñci dhammajātaṃ. Nāhosīti pāṭhaseso. Abyayabhūtassa atthisaddassa gahaṇe pāṭhasesaṃ vināpi yujjatiyeva. Iminā atītakālikassa sabbadhammassa ñātabhāvaṃ dasseti . Ajānitabbanti anāgatakālikaṃ ajānitabbaṃ nāma dhammajātaṃ na bhavissati, natthi vā. Iminā anāgatakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Jānanakiriyāvisesanamattameva vā ettha a-kāro. Sabbaṃ abhiññāsi yadatthi neyyanti ettha yaṃ tekālikaṃ vā kālavimuttaṃ vā neyyaṃ jānitabbaṃ kiñci dhammajātaṃ atthi, taṃ sabbaṃ tathāgato abhiññāsi adhikena sabbaññutaññāṇena jāni paṭivijjhi. Ettha atthisaddena tekālikassa kālavimuttassa ca gahaṇā atthi-saddo abyayabhūtoyeva daṭṭhabbo. Tathāgato tena samantacakkhūti kālavasena okāsavasena ca nippadesattā samantā sabbato pavattaṃ ñāṇacakkhu assāti samantacakkhu. Tena yathāvuttena kāraṇena tathāgato samantacakkhu, sabbaññūti vuttaṃ hoti. Imissā gāthāya puggalādhiṭṭhānāya desanāya sabbaññutaññāṇaṃ sādhitaṃ.

Puna buddhañāṇānaṃ visayavasena sabbaññutaññāṇaṃ dassetukāmo samantacakkhūti kenaṭṭhena samantacakkhūtiādimāha. Tattha gāthāya samantacakkhūti vuttapade yaṃ taṃ samantacakkhu, taṃ kenaṭṭhena samantacakkhūti attho. Attho panassa yāvatādukkhassa dukkhaṭṭhotiādīhi vuttoyeva hoti. Sabbaññutaññāṇañhi samantacakkhu. Yathāha – ‘‘samantacakkhu vuccati sabbaññutaññāṇa’’nti (cūḷani. dhotakamāṇavapucchāniddesa 32). Tasmiṃ sabbaññutaññāṇaṭṭhe vutte samantacakkhuṭṭho vuttoyeva hotīti. Buddhasseva ñāṇānīti buddhañāṇāni. Dukkhe ñāṇādīnipi hi sabbākārena buddhasseva bhagavato pavattanti, itaresaṃ pana ekadesamatteneva pavattanti. Sāvakasādhāraṇānīti pana ekadesenāpi atthitaṃ sandhāya vuttaṃ. Sabbo ñātoti sabbo ñāṇena ñāto. Aññāto dukkhaṭṭho natthīti vuttameva atthaṃ paṭisedhena vibhāveti. Sabbo diṭṭhoti na kevalaṃ ñātamattoyeva, atha kho cakkhunā diṭṭho viya kato. Sabbo viditoti na kevalaṃ diṭṭhamattoyeva, atha kho pākaṭo. Sabbo sacchikatoti na kevalaṃ viditoyeva, atha kho tattha ñāṇapaṭilābhavasena paccakkhīkato. Sabbo phassitoti na kevalaṃ sacchikatoyeva, atha kho punappunaṃ yathāruci samudācāravasena phuṭṭhoti. Atha vā ñāto sabhāvalakkhaṇavasena. Diṭṭho sāmaññalakkhaṇavasena. Vidito rasavasena. Sacchikato paccupaṭṭhānavasena . Phassito padaṭṭhānavasena. Atha vā ñāto ñāṇuppādavasena. Diṭṭho cakkhuppādavasena. Vidito paññuppādavasena. Sacchikato vijjuppādavasena. Phassito ālokuppādavasena. ‘‘Yāvatā dukkhassa dukkhaṭṭho, sabbo diṭṭho, adiṭṭho dukkhaṭṭho natthī’’tiādinā nayena ca ‘‘yāvatā sadevakassa lokassa…pe… anuvicaritaṃ manasā, sabbaṃ ñātaṃ, aññātaṃ natthī’’tiādinā nayena ca vitthāro veditabbo. Paṭhamaṃ vuttagāthā nigamanavasena puna vuttā. Taṃnigamaneyeva hi kate ñāṇanigamanampi katameva hotīti.

Sabbaññutaññāṇaniddesavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Ñāṇakathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app