(10) 5. Asuravaggo

(10) 5. Asuravaggo 1. Asurasuttavaṇṇanā 91. Pañcamassa paṭhame asuroti asurasadiso bībhaccho. Devoti devasadiso guṇavasena abhirūpo pāsādiko. 2. Paṭhamasamādhisuttavaṇṇanā 92. Dutiye ajjhattaṃ cetosamathassāti niyakajjhatte appanācittasamādhissa. Adhipaññādhammavipassanāyāti

ĐỌC BÀI VIẾT

(11) 1. Valāhakavaggo

(11) 1. Valāhakavaggo 1-2. Valāhakasuttadvayavaṇṇanā 101-2. Tatiyapaṇṇāsakassa paṭhame valāhakāti meghā. Bhāsitā hoti no kattāti ‘‘idañcidañca karissāmī’’ti kevalaṃ bhāsatiyeva, na karoti. Kattā hoti no bhāsitāti

ĐỌC BÀI VIẾT

(12) 2. Kesivaggo

(12) 2. Kesivaggo 1. Kesisuttavaṇṇanā 111. Dutiyassa paṭhame kesīti tassa nāmaṃ. Assadamme sāretīti assadammasārathi. Saṇhenapi vinetītiādīsu tassa anucchavikaṃ sakkāraṃ katvā subhojanaṃ bhojetvā madhurapānaṃ

ĐỌC BÀI VIẾT

(13) 3. Bhayavaggo

(13) 3. Bhayavaggo 1. Attānuvādasuttavaṇṇanā 121. Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti dvattiṃsa kammakāraṇā paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca

ĐỌC BÀI VIẾT

(14) 4. Puggalavaggo

(14) 4. Puggalavaggo 1. Saṃyojanasuttavaṇṇanā 131. Catutthassa paṭhame upapattipaṭilābhiyānīti yehi anantarā upapattiṃ paṭilabhati. Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā

ĐỌC BÀI VIẾT

(15) 5. Ābhāvaggo

(15) 5. Ābhāvaggo 1. Ābhāsuttavaṇṇanā 141. Pañcamassa paṭhame ābhāsanavasena candova candābhā. Sesapadesupi eseva nayo. 2-5. Pabhāsuttādivaṇṇanā 142-145. Dutiyādīsupi pabhāsanavasena candova candappabhā. Ālokanavasena candova candāloko.

ĐỌC BÀI VIẾT

(16) 1. Indriyavaggo

(16) 1. Indriyavaggo 1. Indriyasuttādivaṇṇanā 151. Catutthassa paṭhame saddhādhurena indaṭṭhaṃ karotīti saddhindriyaṃ. Sesesupi eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo. Tatiye anavajjabalanti

ĐỌC BÀI VIẾT

(17) 2. Paṭipadāvaggo

(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame sukhapaṭikkhepena dukkhā paṭipajjitabbato paṭipadā etissāti dukkhāpaṭipadā. Asīghappavattitāya garubhāvena dandhā abhiññā etissāti dandhābhiññā. Imināva nayena sabbapadesu

ĐỌC BÀI VIẾT

(18) 3. Sañcetaniyavaggo

(18) 3. Sañcetaniyavaggo 1. Cetanāsuttavaṇṇanā 171. Tatiyassa paṭhame kāyeti kāyadvāre, kāyaviññattiyā satīti attho. Kāyasañcetanāhetūtiādīsu kāyasañcetanā nāma kāyadvāre cetanā pakappanā. Sā aṭṭha kāmāvacarakusalavasena aṭṭhavidhā,

ĐỌC BÀI VIẾT

(19) 4. Brāhmaṇavaggo

(19) 4. Brāhmaṇavaggo 1. Yodhājīvasuttavaṇṇanā 181. Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.

ĐỌC BÀI VIẾT

(20) 5. Mahāvaggo

(20) 5. Mahāvaggo 1. Sotānugatasuttavaṇṇanā 191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena vavatthapitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā pāṭikaṅkhitabbā. Idaṃ pana bhagavatā atthuppattivasena

ĐỌC BÀI VIẾT

(21) 1. Sappurisavaggo

(21) 1. Sappurisavaggo 1-6. Sikkhāpadasuttavaṇṇanā 201. Pañcamassa paṭhame asappurisanti lāmakapurisaṃ tucchapurisaṃ mūḷhapurisaṃ avijjāya andhīkataṃ bālaṃ. Asappurisataranti atirekena asappurisaṃ. Itare dve vuttapaṭipakkhavasena veditabbā. Sesamettha

ĐỌC BÀI VIẾT

(22) 2. Parisāvaggo

(22) 2. Parisāvaggo 1. Parisāsuttavaṇṇanā 211. Dutiyassa paṭhame parisaṃ dūsentīti parisadūsanā. Parisaṃ sobhentīti parisasobhanā. 2. Diṭṭhisuttavaṇṇanā 212. Dutiye manoduccarite pariyāpannāpi micchādiṭṭhi mahāsāvajjatāya visuṃ

ĐỌC BÀI VIẾT

(23) 3. Duccaritavaggavaṇṇanā

(23) 3. Duccaritavaggavaṇṇanā 221-231. Tatiyassa paṭhamādīni uttānatthāneva. Dasame yo cintetvā kabyaṃ karoti, ayaṃ cintākavi nāma. Yo sutvā karoti, ayaṃ sutakavi nāma. Yo ekaṃ atthaṃ nissāya

ĐỌC BÀI VIẾT

(24) 4. Kammavaggo

(24) 4. Kammavaggo 1. Saṃkhittasuttavaṇṇanā 232. Catutthassa paṭhame kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍarakaṃ kusalakammapathakammaṃ . Sukkavipākanti sagge nibbattanato paṇḍarakavipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā

ĐỌC BÀI VIẾT

(25) 5. Āpattibhayavaggo

(25) 5. Āpattibhayavaggo 1. Saṅghabhedakasuttavaṇṇanā 243. Pañcamassa paṭhame api nu taṃ, ānanda, adhikaraṇanti vivādādhikaraṇādīsu aññataraṃ adhikaraṇaṃ bhikkhusaṅghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app