11. Dvādasakanipāto

11. Dvādasakanipāto 1. Uppalavaṇṇātherīgāthāvaṇṇanā Dvādasakanipāte ubho mātā ca dhītā cātiādikā uppalavaṇṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ

ĐỌC BÀI VIẾT

12. Soḷasanipāto

12. Soḷasanipāto 1. Puṇṇātherīgāthāvaṇṇanā Soḷasanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa

ĐỌC BÀI VIẾT

13. Vīsatinipāto

13. Vīsatinipāto 1. Ambapālītherīgāthāvaṇṇanā Vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato

ĐỌC BÀI VIẾT

14. Tiṃsanipāto

14. Tiṃsanipāto 1. Subhājīvakambavanikātherīgāthāvaṇṇanā Tiṃsanipāte jīvakambavanaṃ rammantiādikā subhāya jīvakambavanikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sambhāvitakusalamūlā

ĐỌC BÀI VIẾT

15. Cattālīsanipāto

15. Cattālīsanipāto 1. Isidāsītherīgāthāvaṇṇanā Cattālīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā vivaṭṭūpanissayaṃ kusalaṃ upacinantī

ĐỌC BÀI VIẾT

16. Mahānipāto

16. Mahānipāto 1. Sumedhātherīgāthāvaṇṇanā Mahānipāte mantāvatiyā nagaretiādikā sumedhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sakkaccaṃ vimokkhasambhāre

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Apadāna-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ. Tatheva paramaṃ santaṃ, gambhīraṃ

ĐỌC BÀI VIẾT

1. Buddhavaggo

1. Buddhavaggo Abbhantaranidānavaṇṇanā 5. ‘‘Atha buddhāpadānāni, suṇātha suddhamānasā; Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā’’ti. – Ettha athāti adhikārantarūpadassanatthe nipātapadaṃ, vibhattiyuttāyuttanipātadvayesu vibhattiyuttanipātapadaṃ. Atha vā – ‘‘Adhikāre

ĐỌC BÀI VIẾT

2. Sīhāsaniyavaggo

2. Sīhāsaniyavaggo 1. Sīhāsanadāyakattheraapadānavaṇṇanā Nibbutelokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne

ĐỌC BÀI VIẾT

3. Subhūtivaggo

3. Subhūtivaggo 1. Subhūtittheraapadānavaṇṇanā Himavantassāvidūretiādikaṃ āyasmato subhūtittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito kappasatasahassamatthake anuppanneyeva padumuttare

ĐỌC BÀI VIẾT

4. Kuṇḍadhānavaggo

4. Kuṇḍadhānavaggo 1. Kuṇḍadhānattheraapadānavaṇṇanā Sattāhaṃpaṭisallīnantiādikaṃ āyasmato kuṇḍadhānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle

ĐỌC BÀI VIẾT

5. Upālivaggo

5. Upālivaggo 1. Bhāgineyyupālittheraapadānavaṇṇanā Khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni upacinanto padumuttarassa bhagavato kāle

ĐỌC BÀI VIẾT

6. Bījanivaggo

6. Bījanivaggo 1. Vidhūpanadāyakattheraapadānavaṇṇanā Padumuttarabuddhassātiādikaṃ āyasmato vidhūpanadāyakattherassa apadānaṃ. Ayampi purimajinavaresu pūritapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ

ĐỌC BÀI VIẾT

7. Sakacintaniyavaggo

7. Sakacintaniyavaggo 1. Sakacintaniyattheraapadānavaṇṇanā Pavanaṃkānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato

ĐỌC BÀI VIẾT

8. Nāgasamālavaggo

8. Nāgasamālavaggo 1. Nāgasamālattheraapadānavaṇṇanā Āpāṭaliṃahaṃ pupphantiādikaṃ āyasmato nāgasamālattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato

ĐỌC BÀI VIẾT

9. Timiravaggo

9. Timiravaggo 1. Timirapupphiyattheraapadānavaṇṇanā Candabhāgānadītīretiādikaṃ āyasmato timirapupphiyattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app