3. Ānāpānassatikathā

3. Ānāpānassatikathā 1. Gaṇanavāravaṇṇanā 152. Idāni diṭṭhikathānantaraṃ kathitāya ānāpānassatikathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi ānāpānassatikathā diṭṭhikathāya suviditadiṭṭhādīnavassa micchādiṭṭhimalavisodhanena suvisuddhacittassa yathābhūtāvabodhāya samādhibhāvanā sukarā hoti, sabbasamādhibhāvanāsu ca

ĐỌC BÀI VIẾT

4. Indriyakathā

4. Indriyakathā 1. Paṭhamasuttantaniddesavaṇṇanā 184. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ

ĐỌC BÀI VIẾT

5. Vimokkhakathā

5. Vimokkhakathā 1. Vimokkhuddesavaṇṇanā 209. Idāni indriyakathānantaraṃ kathitāya vimokkhakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi vimokkhakathā indriyabhāvanānuyuttassa vimokkhasabbhāvato indriyakathānantaraṃ kathitā. Tañca kathento bhagavato sammukhā

ĐỌC BÀI VIẾT

6. Gatikathā

6. Gatikathā Gatikathāvaṇṇanā 231. Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassentena kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi ‘‘natthi jhānaṃ apaññassā’’ti (dha. pa. 372)

ĐỌC BÀI VIẾT

7. Kammakathāvaṇṇanā

7. Kammakathāvaṇṇanā Kammakathāvaṇṇanā 234. Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ

ĐỌC BÀI VIẾT

8. Vipallāsakathā

8. Vipallāsakathā Vipallāsakathāvaṇṇanā 236. Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho.

ĐỌC BÀI VIẾT

9. Maggakathā

9. Maggakathā Maggakathāvaṇṇanā 237. Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena kathitāya maggakathāya apubbatthānuvaṇṇanā. Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati,

ĐỌC BÀI VIẾT

10. Maṇḍapeyyakathā

10. Maṇḍapeyyakathā Maṇḍapeyyakathāvaṇṇanā 238. Idāni tassa maggassa maṇḍapeyyattaṃ dassentena kathitāya bhagavato vacanekadesapubbaṅgamāya maṇḍapeyyakathāya apubbatthānuvaṇṇanā. Tattha maṇḍapeyyanti yathā sampannaṃ nimmalaṃ vippasannaṃ sappi sappimaṇḍoti

ĐỌC BÀI VIẾT

(2) Yuganaddhavaggo

(2) Yuganaddhavaggo 1. Yuganaddhakathā Yuganaddhakathāvaṇṇanā 1. Idāni maṇḍapeyyaguṇassa ariyamaggassa yuganaddhaguṇaṃ dassentena kathitāya suttantapubbaṅgamāya yuganaddhakathāya apubbatthānuvaṇṇanā. Yasmā pana dhammasenāpati dhammarāje dharamāneyeva dhammarājassa

ĐỌC BÀI VIẾT

2. Iddhikathā

2. Iddhikathā Iddhikathāvaṇṇanā 9. Idāni paññākathāya anantaraṃ paññānubhāvaṃ dassentena kathitāya iddhikathāya apubbatthānuvaṇṇanā. Tattha pucchāsu tāva kā iddhīti sabhāvapucchā. Kati iddhiyoti pabhedapucchā. Kati bhūmiyoti sambhārapucchā. Kati

ĐỌC BÀI VIẾT

1. Mahāpaññākathā

1. Mahāpaññākathā Mahāpaññākathāvaṇṇanā 1. Idāni visesato paññāpadaṭṭhānabhūtāya suññakathāya anantaraṃ kathitāya paññākathāya apubbatthānuvaṇṇanā. Tattha ādito tāva sattasu anupassanāsu ekekamūlakā satta paññā pucchāpubbaṅgamaṃ

ĐỌC BÀI VIẾT

3. Abhisamayakathā

3. Abhisamayakathā Abhisamayakathāvaṇṇanā 19. Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo, paṭivedhoti attho. Kenaabhisametīti kiṃ vuttaṃ hoti?

ĐỌC BÀI VIẾT

4. Vivekakathā

4. Vivekakathā Vivekakathāvaṇṇanā 22. Idāni pahānāvasānāya abhisamayakathāya anantaraṃ pahānākāraṃ dassentena kathitāya suttantapubbaṅgamāya vivekakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva ye kecīti anavasesapariyādānaṃ. Balakaraṇīyāti ūrubalena bāhubalena

ĐỌC BÀI VIẾT

5. Cariyākathā

5. Cariyākathā Cariyākathāvaṇṇanā 28-29. Idāni vivekakathānantaraṃ paramavivekabhūtassa nissaraṇavivekasaṅkhātassa nibbānassa sacchikaraṇīyassa sacchikiriyopāyadassanatthaṃ, tathā sacchikatanirodhassa lokahitasukhakiriyākaraṇadassanatthañca indriyakathāya niddiṭṭhāpi cariyākathā puna kathitā. Tassā atthavaṇṇanā indriyakathāya

ĐỌC BÀI VIẾT

6. Pāṭihāriyakathā

6. Pāṭihāriyakathā Pāṭihāriyakathāvaṇṇanā 30. Idāni lokatthacariyāpariyosānāya cariyākathāya anantaraṃ lokatthānusāsanapariyosānaṃ pāṭihāriyaṃ dassentena kathitāya suttantapubbaṅgamāya pāṭihāriyakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva pāṭihāriyānīti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app