6. Pāṭihāriyakathā

Pāṭihāriyakathāvaṇṇanā

30. Idāni lokatthacariyāpariyosānāya cariyākathāya anantaraṃ lokatthānusāsanapariyosānaṃ pāṭihāriyaṃ dassentena kathitāya suttantapubbaṅgamāya pāṭihāriyakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva pāṭihāriyānīti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena iddhi, paṭiharaṇavasena pāṭihāriyaṃ, iddhiyeva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresu pana ādissanavasena ādesanaṃ, anusāsanavasena anusāsanī. Sesaṃ vuttanayameva.

Idhāti imasmiṃ loke. Ekaccoti eko poso. Iddhipāṭihāriyaniddeso heṭṭhā vuttatthoyeva. Nimittena ādisatīti āgatanimittena vā gatanimittena vā ṭhitanimittena vā katheti. Evampi te manoti evampi tava mano somanassito vā domanassito vā kāmavitakkādisampayutto vā. Api-saddo sampiṇḍanattho. Itthampi te manoti somanassitādito ekekavidhepi citte nānappakāraparidīpanaṃ. Itipi te cittanti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattatīti attho. Bahuṃ cepi ādisatīti cittato aññaṃ vā idañca idañca nāma ahosi bhavati bhavissatīti bahukampi katheti. Tatheva taṃ hoti, no aññathāti taṃ sabbampi yathā yathā kathitaṃ, tatheva hoti, aññathā na hoti.

Na heva kho nimittena ādisatīti nimittaṃ jānantopi kevalaṃ nimitteneva na katheti. Apicāti aparapariyāyadassanaṃ. Manussānanti cittaṃ jānanakamanussānaṃ. Amanussānanti sāvitānaṃ vā assāvitānaṃ vā yakkhapisācādīnaṃ. Devatānanti cātumahārājikādīnaṃ . Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ saddaṃ suṇitvā. Panāti nipāto puna ārambhe. Vitakkayatoti yaṃ vā taṃ vā vitakkena vitakkentassa. Vicārayatoti vitakkasampayutteneva vicārena vicārentassa. Vitakkavipphārasaddaṃ sutvāti vitakkavegavasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ kūjanasaddaṃ sutvā. Yaṃ vitakkayato so saddo uppanno, tassa vasena ‘‘evampi te mano’’tiādīni ādisati.

Avitakkaṃ avicāraṃ samādhinti vitakkavicārakkhobhavirahitasantacittassāpi jānanasamatthataṃ dassentena vuttaṃ, sesacittajānane pana vattabbameva natthi. Cetasā ceto paricca pajānātīti cetopariyañāṇalābhī. Bhototi bhavantassa. Manosaṅkhārā paṇihitāti cittasaṅkhārā ṭhapitā. Amukaṃ nāma vitakkaṃ vitakkayissatīti kusalādivitakkaṃ vitakkayissati pavattayissatīti pajānāti. Pajānanto ca āgamanena jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ oloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva ‘‘yenākārenesa kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā dutiyādijjhānaṃ vā aṭṭha samāpattiyo vā uppādessatī’’ti jānāti. Pubbabhāgena jānāti nāma paṭhamavipassanāya āraddhāya evaṃ jānāti, ‘‘yenākārenesa vipassanaṃ āraddho sotāpattimaggaṃ vā uppādessati…pe… arahattamaggaṃ vā uppādessatī’’ti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma ‘‘yenākārena imassa manosaṅkhārā ṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati, ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati, ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā, abhiññāyo vā uppādessatī’’ti jānāti. Bahuṃ cepi ādisatīti cetopariyañāṇassa cittacetasikānaṃyeva ārammaṇakaraṇato sarāgādisoḷasapabhedavaseneva bahuṃ cepi katheti, na aññavasenāti veditabbaṃ. Tatheva taṃ hotīti idaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvī nāma natthi.

Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha . Evaṃ manasi karothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. Mā evaṃ manasākatthāti evaṃ niccantiādinā nayena mā manasi akattha. Idaṃpajahathāti idaṃ pañcakāmaguṇarāgādiṃ pajahatha. Idaṃ upasampajja viharathāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva pāpuṇitvā nipphādetvā viharatha.

31. Idāni iddhipāṭihāriye aparaṃ pariyāyaṃ visesena dassento nekkhammaṃ ijjhatīti iddhītiādimāha. Tattha kāmacchandaṃ paṭiharatīti attano paṭipakkhabhūtaṃ kāmacchandaṃ paṭibalaṃ hutvā harati pajahatīti tadeva nekkhammaṃ pāṭihāriyaṃ nāmāti attho. Ye tena nekkhammena samannāgatāti evaṃ kāmacchandapaṭihārakena tena nekkhammena ye puggalā paṭilābhavasena samannāgatā. Visuddhacittāti kāmacchandābhāvato visuddhacittā. Anāvilasaṅkappāti kāmasaṅkappena anālulitanekkhammasaṅkappā. Iti ādesanāpāṭihāriyanti paracittakusalena vā aññena vā sammāsambuddhena vā buddhasāvakehi vā evaṃ ādesanā pāṭihāriyanti attho. Atha vā iti evaṃ ādisanaṃ ādesanāpāṭihāriyanti ādesanasaddo pāṭhasesaṃ katvā payujjitabbo. Evaṃ āsevitabbanti iminā ca pakārena iminā ca pakārena ādito sevitabbaṃ. Sesattayepi eseva nayo. Tadanudhammatā sati upaṭṭhapetabbāti tassa nekkhammassa anukūlabhūtā sati bhusaṃ ṭhapetabbā. Iti anusāsanīpāṭihāriyanti ettha ādesanāpāṭihāriyayojanāya viya yojanā kātabbā. Abyāpādādīsupi eseva nayo. Pāṭho pana jhānādīni saṅkhipitvā ante arahattamaggameva dassetvā likhito. Tattha catūsupi maggesu ‘‘evaṃ āsevitabbo’’tiādi ekacittakkhaṇikattā maggassa pubbabhāgavasena vuttanti veditabbaṃ. Maggassa hi pubbabhāgabhūtāya lokiyamaggasaṅkhātāya vuṭṭhānagāminiyā vipassanāya magguppādanatthaṃ āsevanādīsu katesu tāya uppanno maggopi āsevito bhāvito bahulīkato nāma hotīti veditabbaṃ. Sabbatthikavādācariyā pana ‘‘ekekamaggo soḷasakkhaṇiko’’ti vadanti. Tadanudhammatāsatiupaṭṭhāpanaṃ pana pubbabhāge yujjatiyevāti.

32. Puna nekkhammaṃ ijjhatīti iddhītiādīni ‘‘iddhipāṭihāriya’’ntipadassa kammadhārayasamāsattadīpanatthaṃ vuttāni. Suttante vuttesu tīsu iddhipāṭihāriyasseva samāsatte vutte sesānaṃ dvinnampi vuttova hotīti imasmiṃ pariyāye mūlabhūtassa iddhipāṭihāriyasseva samāsattho vuttoti veditabbanti.

Pāṭihāriyakathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app