(9) 4. Samaṇavaggo

(9) 4. Samaṇavaggo 1. Samaṇasuttavaṇṇanā 82. Catutthassa paṭhame samaṇiyānīti samaṇasantakāni. Samaṇakaraṇīyānīti samaṇena kattabbakiccāni. Adhisīlasikkhāsamādānantiādīsu samādānaṃ vuccati gahaṇaṃ, adhisīlasikkhāya samādānaṃ gahaṇaṃ pūraṇaṃ adhisīlasikkhāsamādānaṃ. Sesapadadvayepi eseva nayo.

ĐỌC BÀI VIẾT

(10) 5. Loṇakapallavaggo

(10) 5. Loṇakapallavaggo 1. Accāyikasuttavaṇṇanā 93. Pañcamassa paṭhame accāyikānīti atipātikāni. Karaṇīyānīti avassakiccāni. Yañhi na avassaṃ kātabbaṃ, taṃ kiccanti vuccati. Avassaṃ kātabbaṃ karaṇīyaṃ nāma. Sīghaṃ

ĐỌC BÀI VIẾT

(11) 1. Sambodhavaggo

(11) 1. Sambodhavaggo 1. Pubbevasambodhasuttavaṇṇanā 104. Tatiyassa paṭhame pubbeva sambodhāti sambodhito pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sato, sammāsambodhiṃ adhigantuṃ

ĐỌC BÀI VIẾT

(12) 2. Āpāyikavaggo

(12) 2. Āpāyikavaggo 1. Āpāyikasuttavaṇṇanā 114. Dutiyassa paṭhame apāyaṃ gacchissantīti āpāyikā. Nirayaṃ gacchissantīti nerayikā. Idamappahāyāti idaṃ brahmacāripaṭiññatādiṃ pāpadhammattayaṃ avijahitvā. Brahmacāripaṭiññoti brahmacāripaṭirūpako, tesaṃ vā ākappaṃ avijahanena

ĐỌC BÀI VIẾT

(13) 3. Kusināravaggo

(13) 3. Kusināravaggo 1. Kusinārasuttavaṇṇanā 124. Tatiyassa paṭhame kusinārāyanti evaṃnāmake nagare. Baliharaṇe vanasaṇḍeti evaṃnāmake vanasaṇḍe. Tattha kira bhūtabalikaraṇatthaṃ baliṃ haranti, tasmā baliharaṇanti vuccati. Ākaṅkhamānoti

ĐỌC BÀI VIẾT

(14) 4. Yodhājīvavaggo

(14) 4. Yodhājīvavaggo 1. Yodhājīvasuttavaṇṇanā 134. Catutthassa paṭhame yuddhaṃ upajīvatīti yodhājīvo. Rājārahoti rañño anucchaviko. Rājabhoggoti rañño upabhogaparibhogo. Aṅganteva saṅkhyaṃ gacchatīti hattho viya pādo viya

ĐỌC BÀI VIẾT

(15) 5. Maṅgalavaggo

(15) 5. Maṅgalavaggo 1-9. Akusalasuttādivaṇṇanā 147-155. Pañcamassa paṭhame yathābhataṃ nikkhittoti yathā ānetvā ṭhapito. Dutiye sāvajjenāti sadosena. Tatiye visamenāti sapakkhalanena. Samenāti apakkhalanena. Catutthe asucināti gūthasadisena aparisuddhena amejjhena. Sucināti

ĐỌC BÀI VIẾT

(16) 6. Acelakavaggavaṇṇanā

(16) 6. Acelakavaggavaṇṇanā 157-163. Ito paresu āgāḷhā paṭipadāti gāḷhā kakkhaḷā lobhavasena thiraggahaṇā. Nijjhāmāti attakilamathānuyogavasena suṭṭhu jhāmā santattā paritattā. Majjhimāti neva kakkhaḷā na jhāmā majjhe

ĐỌC BÀI VIẾT

17-18. Peyyālavaggādivaṇṇanā

17-18. Peyyālavaggādivaṇṇanā 164-184.Samanuññoti samānajjhāsayo. Rāgassāti pañcakāmaguṇikarāgassa. Abhiññāyāti abhijānanatthaṃ. Suññato samādhītiādīhi tīhipi samādhīhi vipassanāva kathitā. Vipassanā hi niccābhinivesa-niccanimitta-niccapaṇidhiādīnaṃ abhāvā imāni nāmāni labhati. Pariññāyāti parijānanatthaṃ. Sesapadesupi eseva

ĐỌC BÀI VIẾT

1. Bhaṇḍagāmavaggo

1. Bhaṇḍagāmavaggo 1. Anubuddhasuttavaṇṇanā 1. Catukkanipātassa paṭhame ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena apaccakkhakiriyāya. Dīghamaddhānanti cirakālaṃ. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā

ĐỌC BÀI VIẾT

2. Caravaggo

2. Caravaggo 1. Carasuttavaṇṇanā 11. Dutiyassa paṭhame adhivāsetīti cittaṃ adhiropetvā vāseti. Nappajahatīti na pariccajati. Na vinodetīti na nīharati. Na byantīkarotīti na vigatantaṃ paricchinnaparivaṭumaṃ karoti. Na anabhāvaṃ

ĐỌC BÀI VIẾT

3. Uruvelavaggo

3. Uruvelavaggo 1. Paṭhamauruvelasuttavaṇṇanā 21. Tatiyassa paṭhame uruvelāyanti ettha uruvelāti mahāvelā, mahāvālikarāsīti attho. Atha vā urūti vālukā vuccati, velāti mariyādā. Velātikkamanahetu āhaṭā uru uruvelāti evamettha

ĐỌC BÀI VIẾT

4. Cakkavaggo

4. Cakkavaggo 1. Cakkasuttavaṇṇanā 31. Catutthassa paṭhame cakkānīti sampattiyo. Catucakkaṃ vattatīti cattāri sampatticakkāni vattanti ghaṭiyantiyevāti attho. Patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese

ĐỌC BÀI VIẾT

5. Rohitassavaggo

5. Rohitassavaggo 1. Samādhibhāvanāsuttavaṇṇanā 41. Pañcamassa paṭhame ñāṇadassanappaṭilābhāyāti dibbacakkhuñāṇadassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātīti divāti evaṃ saññaṃ adhiṭṭhāti. Yathā divā tathā rattinti yathā divā ālokasaññā manasi

ĐỌC BÀI VIẾT

(6) 1. Puññābhisandavaggo

(6) 1. Puññābhisandavaggo 1. Paṭhamapuññābhisandasuttavaṇṇanā 51. Dutiyassa paṭhame puññābhisandāti puññassa abhisandā, puññappattiyoti attho. Kusalābhisandāti tasseva vevacanaṃ. Te panete sukhaṃ āharantīti sukhassāhārā. Suṭṭhu aggānaṃ rūpādīnaṃ dāyakāti sovaggikā.

ĐỌC BÀI VIẾT

(7) 2. Pattakammavaggo

(7) 2. Pattakammavaggo 1. Pattakammasuttavaṇṇanā 61. Dutiyassa paṭhame aniṭṭhapaṭikkhepena iṭṭhā. Mane kamanti pavisantīti kantā. Manaṃ appāyanti pavaḍḍhentīti manāpā. Dullabhāti paramadullabhā. Bhogāti bhuñjitabbā rūpādayo visayā. Sahadhammenāti dhammeneva

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app