Saṅghādisesa Sikkhāpucchā

Saṅghādisesa sikkhāpucchā 1. Sukkavissaṭṭhisaṅghādisesa sikkhāpucchā Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto. Vissajjanā

ĐỌC BÀI VIẾT

Nissaggipācittiya

Nissaggipācittiya 1. Cīvaravagga 1. paṭhamakathina sikkhāpucchā Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ. Vissajjanā – vesāliyaṃ

ĐỌC BÀI VIẾT

Mahāvaggapāḷi

Mahāvaggapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – ubhato vibhaṅgānantaraṃ āvuso porāṇakehi saṃgītikāramahātherehi kaṃ nāma pāvacanaṃ saṃgītaṃ. Vissajjanā – ubhato vibhaṅgānantaraṃ bhante porāṇakehi saṃgītikāramahātherehi khandhakā

ĐỌC BÀI VIẾT

Cūḷavaggapāḷi

Cūḷavaggapāḷi 1. Kambakkhandhaka Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ. Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake

ĐỌC BÀI VIẾT

Abhidhammapiṭaka

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭaka Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca

ĐỌC BÀI VIẾT

Ganthārambha

Namo tassa bhagavato arahato sammāsambuddhassa Niruttidīpanīpāṭha Ganthārambha 1. Caturāsītisahassa , dhammakkhandhāpabhaṅkarā; Lokamhi yassa jotanti, nantavaṇṇapabhassarā. 2. Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ; Saddhammañcassa

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Vibhattirāsi Atha liṅgamhā syādivibhattividhānaṃ dīpiyate. Liṅgaṃ, nāmaṃ, pāṭipadikanti atthato ekaṃ, dabbābhidhānassa purisādikassa pakatirūpassetaṃ nāmaṃ. Tañhi sattannaṃ vibhattīnaṃ vasena vibhāgaṃ

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Paṭhamāvibhattirāsi Atha nāmavibhattīnaṃ atthabhedā vuccante. Kasmiṃ atthe paṭhamā? 289.Paṭhamatthamatte[caṃ. 2.1.93; pā. 2.3.46]. Nāmassa abhidheyyamatte paṭhamāvibhatti hoti. Rukkho, mālā,

ĐỌC BÀI VIẾT

5. Taddhita

5. Taddhita Atha taddhitavidhānaṃ dīpiyate. Taddhitavutti nāma vicitrā hoti, sātisayena vicitrañāṇahitaṃ vahati, tasmā tesaṃ tesaṃ kulaputtānaṃ hitanti taddhitaṃ, imasmiṃ kaṇḍe sabbavidhānassa nāmaṃ. Taṃ

ĐỌC BÀI VIẾT

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Suddhakatturūpa Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, purisa, saṅkhyābhedadīpakaṃ liṅgabhedarahitaṃ kriyāpadhānavācakaṃ tyādyantanāmakaṃ ākhyātapadaṃ dīpiyate. Tattha kriyaṃ dhāretīti dhātu. Sā pakatidhātu, vikatidhātu, nāmadhātuvasena

ĐỌC BÀI VIẾT

7. Kitakaṇḍa

7. Kitakaṇḍa Dhātvantavikārarāsi Visaṃyogarūparāsi Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, liṅga, saṅkhyā, kriyābhedadīpakaṃ dabbappadhānavācakaṃ kitakapadaṃ dīpiyate. Tattha atītādayo kālabhedo nāma. Kattā ca kammañca

ĐỌC BÀI VIẾT

Ganthārabbhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Paramatthadīpanī Saṅgaha mahāṭīkā pāṭha Ganthārabbhakathā [Ka] Udayā yassa ekassa, saddhammaraṃsi jālino; Pabujjhiṃsu janambujā, jātikkhette mahāsare.

ĐỌC BÀI VIẾT

Pathamagāthā-paramatthadīpanī

Pathamagāthā-paramatthadīpanī 1. Abhidhammatthasaṅgahaṃ kattukāmo anuruddhatthero saṅgahārabbhe tāva sappayojane pañcapiṇḍatthe dassento ādigātha māha. Pañcapiṇḍatthānāma ratanattayavandanā, ganthābhidheyyo, ganthappakāro, ganthābhidhānaṃ, ganthappayojanaṃ. Tattha tīsu

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app