Saṅghādisesa sikkhāpucchā

1. Sukkavissaṭṭhisaṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante seyyasakaṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante seyyasako hatthena upakkamitvā asuciṃ mocesi, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.

Pucchā – katamā āvuso tattha mūlapaññatti.

Vissajjanā – sañcetanikā sukkavissaṭṭhi saṅghādisesoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – katamā panāvuso tattha anupaññatti.

Vissajjanā – aññatra supinantāti ayaṃ bhante tattha anupaññatti.

Pucchā – katamā panāvuso tattha paripuṇṇapaññatti.

Vissajjanā – sañcetanikā sukkavissaṭṭhi aññatrasupinantā saṅghādisoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sādhāraṇa paññattinukho āvuso asādhāraṇa paññattinukho.

Vissajjanā – asādhāraṇapaññatti bhante.

Pucchā – tattha āvuso upakkamitvā asuciṃ mocento kati āpattiyo āpajjati.

Vissajjanā – upakkamitvā bhante asuciṃ mocento tisso āpattiyo āpajjati, ceteti upakkamati muccati āpatti

Saṅghādisesassa , ceteti upakkamati na muccati āpatti thullaccayassa, payoge dukkaṭaṃ.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – channaṃ bhante anāpatti supinantena mocentassa na mocanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa imesaṃ kho bhante channaṃ anāpatti.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katamena uddesena uddesaṃ āgacchati.

Vissajjanā – pañcannaṃ bhante pātimokkhuddesānaṃ tatiyena uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – catunnaṃ bhante vipattīnaṃ sīlavipatti.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na eva rūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto saṅghasuṭṭhutāya…pe… vinayānuggahāya.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha sanidāne sapadabhājanīye savinītavatthuke upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa saṅghādisesa sikkhāpadassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchi, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni anekāni pucchitabbaṭṭhānāni pucchiṃ, puṭṭho puṭṭho ca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhama saṅghādisesa sikkhāpadaṃ saparivāraṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa. Tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi sabbeva chaṭṭhasaṃgītimahādhammasabhā pariyāpannā idaṃ paṭhamaṃ saṅghādisesa sikkhāpadaṃ nidānato paṭṭhāya ekaccānaṃ vacasā sajjhāyavasena ekaccānaṃ manasā manasikaraṇavasenaca ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena mātukāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa ca, mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa ca, mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ bhāsantassa ca, sañcarittaṃ samāpajjantassa ca saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante udāyittheraṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante udāyitthero mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji, āyasmāyeva bhante udāyitthero mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, āyasmāyeva bhante udāyitthero mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ abhāsi, āyasmāyeva bhante udāyitthero sañcarittaṃ samāpajjiṃ, tasmiṃ bhante vatthusmiṃ paññatto.

6. Kuṭikāra saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha paññatto.

Vissajjanā – āḷaviyaṃ bhante paññattho.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āḷavike bhante bhikkhū ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āḷavikā bhante bhikkhū saññācikāyo kuṭiyo kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.

7. Vihārakāra saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññatto.

Vissajjanā – kosambiyaṃ bhante.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante channattheraṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagara pūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ, tasmiṃ bhante vatthusmiṃ paññatto.

8-9. Duṭṭhadosa saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa ca, bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa ca saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – mettiyabhūmajakā bhante bhikkhū ārabbha paññatto, mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ, teyeva bhante mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ, paññatto.

10. Saṅghabhedaka saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattho.

Vissajjanā – devadattaṃ bhante ārabbha paññatto.

Devadatto bhante samaggassa saṅghassa bhedāya parakkami, tasmiṃ bhante vatthusmiṃ paññatto.

11. Bhedānuvattaka sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya appaṭinissajjantānaṃ saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññatto, sambahulā bhante bhikkhū devadattassa saṅghābhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā, tasmiṃ bhante vatthusmiṃ paññatto.

12. Dubbaca, saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – kosambiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – āyasmantaṃ bhante channaṃ ārabbha paññatto, āyasmā bhante channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññatto.

13. Kuladūsaka saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ ārabbha āvuso kismiṃ vatthusmiṃ paññatto.

Vissajjanā – assaji punabbasuke bhante bhikkhū ārabbha paññatto, assajipunabbasukā bhante bhikkhū saṅghena pabbājanīyakammakatā chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.

Aniyata sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena paṭhamo ca aniyato dutiyo ca aniyato kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññatto, āyasmā bhante udāyī mātugāmena saddhiṃ ekoekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi, tasmiñca vatthusmiṃ, āyasmāyeva bhante udāyī mātugāmena saddhiṃ raho nisajjaṃ akāsi, tasmiñca bhante vatthusmiṃ paññatto.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassañāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhama duṭṭhadosa sikkhāpadato paṭṭhāya pucchitabbāni anekāni ṭhānāni pucchiṃ, so ca āyasmā puṭṭho puṭṭho vissajjeti, itihidaṃ bhante sabbaṃ sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgīti mahādhammasabhāpariyāpannā imāni sikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app