Dutīyagāthā-paramatthadīpanī

Dutīyagāthā-paramatthadīpanī 11. Evaṃ ādigāthāyataṃtaṃ payojana sahite pañca atthe dassetvā idāni te abhidhammatthe uddesato dassento dutīyagāthamāha. Tattha tatthāti bhāsissaṃ abhidhammattha saṅgahanti vutte

ĐỌC BÀI VIẾT

Cittasaṅgaha-paramatthadīpanī

Cittasaṅgaha-paramatthadīpanī 17. Idāni uddesakkamena cittaṃ tāva niddisanto tattha cittantiādimāha. Tatthāti tesu catūsu abhidhammatthesu. Tāva pathamaṃ. Cattāro vidhā pakārā yassa taṃ catubbidhaṃ. 18.Kāmāvacaranti ettha kāmīyatīti

ĐỌC BÀI VIẾT

Cetasikasaṅgaha Paramatthadīpanī

Cetasikasaṅgaha paramatthadīpanī 68. Evaṃ cittaṅgahaṃ dassetvā idāni anupattaṃ cetasika saṅgahaṃ dassento catūhi sampayogalakkhaṇehi saha vacanatthañca sarūpatthañca tāva dassetuṃ ādi gāthamāha. Tattha ekuppādanirodhācaekālambaṇavatthukāti

ĐỌC BÀI VIẾT

Pakiṇṇaka Saṅgaha Paramatthadīpanī

Pakiṇṇaka saṅgaha paramatthadīpanī 129. Evaṃ visuṃ visuṃ cittacetasikānaṃ niddesaṃ dassetvā idāni puna ubhinnaṃ niddesaṃ dassento sampayuttāyathāyogantiādimāha. Yathāyogaṃ sampayuttā sabhāvato tepaññāsa cittacetasikā ye

ĐỌC BÀI VIẾT

Vīthi Saṅgaha Paramatthadīpanī

Vīthi saṅgaha paramatthadīpanī 136. Evaṃ cittappabheda saṅgaho, cetasikappabheda saṅgaho, ubhayappabheda saṅgahoti cittacetasikānaṃ kayopabheda saṅgahe dassetvā idāni vīthicittappavattisaṅgaho vīthimutta cittappavattisaṅgahoti te saññeva

ĐỌC BÀI VIẾT

Vīthimutta Saṅgaha Paramatthadīpanī

Vīthimutta saṅgaha paramatthadīpanī 143. Evaṃ pavattikāle pavattisaṅgahaṃ dassetvā idāni paṭisandhiyaṃ pavattisaṅgahaṃ dassetuṃ ādigātha māha. Evaṃ vuttanayena pavattiyaṃ pavattisaṅgahonāma vīthicittavasena udīritokathito. Idāni

ĐỌC BÀI VIẾT

Rūpa Saṅgaha Paramatthadīpanī

Rūpa saṅgaha paramatthadīpanī 156. Evaṃ cittacetasike dvīhi pabhedappavattīhi dassetvā idāni yathānuppattaṃ rūpaṃ dassento ādigātha māha. Tattha etaṃ parimāṇaṃ assāti ettāvaṃ. Tena ettavatā.

ĐỌC BÀI VIẾT

Samuccaya Saṅgaha Paramatthadīpanī

Samuccaya saṅgaha paramatthadīpanī 162. Evaṃ chahi paricchedehi cattāro paramatthe dassetvā idāni tesaṃ taṃtaṃrāsisaṅkhātaṃ samuccayaṃ dassento ādigātha māha. Ye salakkhaṇā dvāsattatividhā vatthudhammā

ĐỌC BÀI VIẾT

Paccaya Saṅgaha Paramatthadīpanī

Paccaya saṅgaha paramatthadīpanī 166. Evaṃ sattahi paricchedehi pathamassa nāmarūpapariccheda ñāṇassa vidhānaṃ dassetvā idāni dutīyassa paccayapariggahañāṇassa vidhānaṃ dassento yesaṃsaṅkhatadhammānantiādi māha. Idāni yesaṃ saṅkhatadhammānaṃ

ĐỌC BÀI VIẾT

Kammaṭṭhāna Saṅgaha Paramatthadīpanī

Kammaṭṭhāna saṅgaha paramatthadīpanī 170. Evaṃ aṭṭhahi paricchedehi sapaccayapabhedaṃ nāmarūpa vibhāgaṃ dassetvā idāni viditanāmarūpa vibhāgassa kammaṭṭhānavidhānaṃ dassento samathavipassanānantiādi māha. Ito paccaya saṅgahato paraṃ

ĐỌC BÀI VIẾT

Nigama Paramatthadīpanī

Nigama paramatthadīpanī 172. Cārittena kulācārena sobhite ñāti mitta dhana bhogasampattiyā visāle kule udayo vaḍḍhi yassa soti cārittasobhitavisālakulodayo. Tena. Saddhāya abhivuḍḍhānaṃ parisuddhānañca

ĐỌC BÀI VIẾT

1. Cittasaṅgahaanudīpanā

Namo tassa bhagavato arahato sammāsambuddhassa Anudīpanīpāṭha 1. Cittasaṅgahaanudīpanā Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ; Karissāmi paramattha-dīpaniyā nudīpaniṃ. [Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha

ĐỌC BÀI VIẾT

2. Cetasikasaṅgahaanudīpanā

2. Cetasikasaṅgahaanudīpanā 68. Evaṃ citta saṅgahassa dīpaniṃ katvā cetasika saṅgahassa dīpaniṃ karonto pathamaṃ pubbāparānu sandhiñca ādigāthāya payojana sambandhañca dassetuṃ ‘‘evaṃ’’tiādi māraddho.

ĐỌC BÀI VIẾT

3. Pakiṇṇakasaṅgahaanudīpanā

3. Pakiṇṇakasaṅgahaanudīpanā 129. Pakiṇṇakasaṅgahe . Ubhinnaṃ citta cetasikānaṃ. ‘‘Tepaññāsā’’ti tepaññāsavidhā. ‘‘Bhāvo’’ti vijjamānakiriyā. Yo lakkhaṇa rasādīsu lakkhaṇanti vuccati. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Pavattoti pāṭhasesa

ĐỌC BÀI VIẾT

4. Vīthisaṅgahaanudīpanā

4. Vīthisaṅgahaanudīpanā 136. Vīthisaṅgahe . ‘‘Tesaññe vā’’ti citta cetasikānaṃ eva. ‘‘Vuttappakārenā’’ti ‘tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ, tiādinā iccevaṃ vuttappakārena.

ĐỌC BÀI VIẾT

5. Vīthimuttasaṅgahaanudīpanā

5. Vīthimuttasaṅgahaanudīpanā 143. Vīthimuttasaṅgahe . ‘‘Pavattisaṅgahaṃ’’ti cittuppādānaṃ pavattākārakathanasaṅgahaṃ. ‘‘Paṭisandhiyaṃ’’ti paṭisandhikāle. ‘‘Tesaṃ’’ti citta cetasikānaṃ. Vibhāvanipāṭhe. ‘‘Tadāsannatāyā’’ti tāyapaṭisandhiyā āsannatāya. ‘‘Taṃ gahaṇene vā’’ti sandhiggahaṇena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app