Kaṅkhāvitaraṇīaṭṭhakathākaraṇaṃ

Kaṅkhāvitaraṇīaṭṭhakathākaraṇaṃ Kaṅkhāvitaraṇiṃ nāma pātimokkhaṭṭhakathaṃ ācariyabuddhaghosatthero soṇattherena yācito mahāvihāravāsīnaṃ vācanāmagganissitaṃ sīhaḷapātimokkhaṭṭhakathānayaṃ nissāya ekampi padaṃ pāḷiyā vā mahāvihāravāsīnaṃ porāṇaṭṭhakathāhi vā avirodhetvā akāsi. Tena vuttaṃ tissaṃ

ĐỌC BÀI VIẾT

Dhammapadaṭṭhakathākaraṇaṃ

Dhammapadaṭṭhakathākaraṇaṃ Aparāpi tisso aṭṭhakathāyo santi khuddakapāṭhaṭṭhakathā dhammapadaṭṭhakathā suttanipātaṭṭhakathā cāti, yā tāsu dissamānanigamanavasena ācariyabuddhaghoseneva katāti paññāyanti. Tattha pana vuttavacanāni kānici kānici āgamaṭṭhakathāsu

ĐỌC BÀI VIẾT

Paramatthajotikāṭṭhakathākaraṇaṃ

Paramatthajotikāṭṭhakathākaraṇaṃ Paramatthajotikaṃ nāma khuddakapāṭhassa ceva suttanipātassa ca aṭṭhakathaṃ kenacipi anāyācito attano icchāvaseneva akāsi. Vuttañhetaṃ khuddakapāṭhaṭṭhakathāya ganthārambhe – ‘‘Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;

ĐỌC BÀI VIẾT

Jātakaṭṭhakathākaraṇaṃ

Jātakaṭṭhakathākaraṇaṃ Jātakaṭṭhakathāpi ca ācariyabuddhaghosatthereneva katāti vadanti, kāraṇaṃ panettha na dissati. Sā pana atthadassittherena ca buddhamittattherena ca mahisāsakanikāyikena ca buddhadevattherenāti tīhi therehi abhiyācito mahāvihāravāsīnaṃ vācanāmaggaṃ nissāya katā. Imissāpi

ĐỌC BÀI VIẾT

Sakalalokapatthārakāraṇaṃ

Sakalalokapatthārakāraṇaṃ Kissesa visuddhimaggo sakalaloke patthaṭoti? Parisuddhapiṭakapāḷinissayabhāvato, sikkhattayasaṅgahabhāvato, porāṇaṭṭhakathānaṃ bhāsāparivattanabhāvato, parasamayavivajjanato, sakasamayavisuddhito, sīladhutaṅgasamathaabhiññāpaññāpabhedādīnaṃ paripuṇṇavibhāgato, yāva arahattā paṭipattinayaparidīpanato, uttānānākulapadabyañjanasaṅkhatabhāvato, suviññeyyatthabhāvato, pasādanīyānaṃ diṭṭhānugatāpādanasamatthānaṃ

ĐỌC BÀI VIẾT

Sīlakkhandhavaggasutta

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭake Dīghanikāye Sīlakkhandhavaggasutta Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahādhammasaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā paṭhamaṃ vinayaṃ saṃgāyitvā tadanantaraṃ

ĐỌC BÀI VIẾT

Brahmajālasutta

Brahmajālasutta Pucchā – sādhu sādhu āvuso mayampi dāni tatoyeva paṭṭhāya saṃgāyituṃ pubbakiccāni samārabhāma…, tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena brahmajālasuttaṃ kattha bhāsitaṃ.

ĐỌC BÀI VIẾT

Sāmaññaphalasutta

Sāmaññaphalasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sāmaññaphalasuttaṃ kattha bhāsitaṃ. Vissajjanā – rājagahe bhante jīvakassa komārabhaccassa ambavane bhāsitaṃ. Pucchā – kenāvuso saddhiṃ bhagavatā bhāsitaṃ. Vissajjanā

ĐỌC BÀI VIẾT

Mūlapaṇṇāsapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭaka Majjhimanikāya Mūlapaṇṇāsapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā dīghanikāyaṃ saṃgāyitvā tadanantaraṃ kiṃ

ĐỌC BÀI VIẾT

Majjhimapaṇṇāsapāḷi

Majjhimapaṇṇāsapāḷi Kandarakasutta Pucchā – tenāvuso jānatā…pe… sammāsambuddhena kandarakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ. Vissajjanā – campāyaṃ bhante gaggarāya pokkharaṇiyā tīre pessañca hatthārohaputtaṃ

ĐỌC BÀI VIẾT

Sagāthāvaggapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭaka Saṃyuttanikāye Sagāthāvaggapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā

ĐỌC BÀI VIẾT

Nidānavaggapāḷi

Nidānavaggapāḷi Nidānasaṃyutta Paṭiccasamuppādasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena nidānavaggasaṃyutte paṭhamaṃ saṃgītaṃ paṭiccasamuppādasuttaṃ kattha taṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā – sāvatthiyaṃ bhante

ĐỌC BÀI VIẾT

Khandhavaggasaṃyuttapāḷi

Khandhavaggasaṃyuttapāḷi Saṃgāyanassa pucchā vissajjanā Nakulapitusutta Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena khandhavaggasaṃyutte paṭhamaṃ nakulapitusuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā

ĐỌC BÀI VIẾT

Saḷāyatanavaggasaṃyuttapāḷi

Saḷāyatanavaggasaṃyuttapāḷi Ajjhattāniccasutta, bāhirasutta Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷāyatanavaggasaṃyutte paṭhamaṃ ajjhattāniccasuttañca catutthaṃ bāhirāniccasuttañca kattha kaṃ ārabbha kathañca bhāsitaṃ. Vissajjanā – sāvatthiyaṃ bhante sambahule

ĐỌC BÀI VIẾT

Mahāvaggasaṃyuttapāḷi

Mahāvaggasaṃyuttapāḷi Avijjāvagga Upaḍḍhasutta Pucchā – mahāvaggasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakamahātherehi dutiyaṃ saṃgītaṃ upaḍḍhasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ. Vissajjanā – sakkesu

ĐỌC BÀI VIẾT

Aṅguttaranikāye

Namo tassa bhagavato arahato sammāsambuddhassa Suttantapiṭaka Aṅguttaranikāye Saṃgāyanassa pucchā vissajjanā Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app