Brahmajālasutta

Pucchā – sādhu sādhu āvuso mayampi dāni tatoyeva paṭṭhāya saṃgāyituṃ pubbakiccāni samārabhāma…, tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena brahmajālasuttaṃ kattha bhāsitaṃ.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca nāḷandaṃ ambalaṭṭhikāyaṃ rājāgārake bhāsitaṃ.

Pucchā – kaṃ āvuso ārabbha bhāsitaṃ.

Vissajjanā – suppiyañca bhante paribbājakaṃ brahmadattañca māṇavaṃ ārabbha bhāsitaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ bhāsitaṃ.

Vissajjanā – vaṇṇāvaṇṇe bhante, suppiyo hi bhante anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati, suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṅghassa vaṇṇaṃ bhāsati, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Anusandhe

Pucchā – kati āvuso tattha anusandhayo.

Vissajjanā – tayo bhante tattha anusandhayo, eko avaṇṇānusandhi, dve vaṇṇānusandhiyo.

Paṭhama anusandhe

Pucchā – tatthāvuso paṭhame anusandhimhi kathaṃ bhagavatā bhāsitaṃ, taṃ saṃkhepato kathehi.

Vissajjanā – paṭhame bhante anusandhimhi avaṇṇe manopadosaṃ nivāretvā, tattha ca ādīnavaṃ dassetvā, tattha paṭipajjitabbākāro bhagavatā bhāsito.

Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto appaccayo na cetaso anabhiraddhi karaṇīyā…

Dutiya anusandhe

Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā paramukkaṃ sāgatakhantīguṇasamannāgato attano sāvakabhūte amhepi tattha samādāpesi, attanā ca lokadhammesu aniñjanasabhāvo amhākampi tathattāya ovādamadāsi, dutiyepanāvuso anusandhimhi kathaṃ bhagavatā bhāsitaṃ, tampi saṃkhepato pakāsehi.

Vissajjanā – dutiye pana bhante anusandhimhi vaṇṇe cetaso uppilāvitattaṃ nisedhetvā, tattha ca ādīnavaṃ dassetvā, tattha ca paṭipajjanākāraṃ dassetvā, puthujjanassa vaṇṇabhūmibhūtāni tīṇi sīlāni vitthārato bhagavatā bhāsitāni.

Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso abhiraddhi karaṇīyā –

Tatiya anusandhe

Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā paramukkaṃsagatasuparisuddhasīlasamannāgato, taṃ attano suparisuddhasīlaṃ dassetvā parepi tattha niyojesi, tatiye panāvuso anusandhimhi kathaṃ bhagavatā bhāsitaṃ, taṃ saṃkhepato pakāsehi.

Vissajjanā – tatiye pana bhante anusandhimhi dvāsaṭṭhi diṭṭhiyo sabbaññuta ñāṇena vitthārato vibhajitvā, tāsañca cha phassāyatanapadaṭṭhānabhāvaṃ vibhāvetvā, micchādiṭṭhigatikādhiṭṭhā nañca vaṭṭaṃ kathetvā, yuttayogabhikkhuadhiṭṭhānañca vivaṭṭaṃ kathetvā, micchādiṭṭhigatikassa desanājālato avimuttabhāvaṃ desanājālato vimuttassa natthikabhāvañca vibhāvetvā, attano ca katthaci apariyāpannabhāvaṃ dassetvā, upādisesanibbānadhātuṃ pāpetvā desanā bhagavatā niṭṭhāpitā.

Ucchinnabhāvanettiko bhikkhave tathāgatassa kāyo tiṭṭhati, yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā, kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā.

Suttanidesanā

Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā dvāsaṭṭhi diṭṭhiyo ca cha phassāyatanāni ca dvādasa paṭiccasamuppādaṅgāni ca sabbaso parijānitvā tesaṃ parijānanatthāya paresampi tathattāya dhammaṃ pakāseti, suttañca nāma āvuso catunnaṃ suttanikkhepānaṃ aññataravaseneva nikkhittaṃ, tasmā tesu idaṃ suttaṃ katarena suttanikkhepena bhagavatā nikkhittaṃ.

Vissajjanā – catūsu bhante suttanikkhepesu aṭṭhuppattinikkhepana idaṃ suttaṃ nikkhittaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nu kho āvuso ettha koci viraddhadosā, yena pacchimā janā micchāatthaṃ gaṇheyyuṃ.

Vissajjanā – natthi bhante.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app