Sāmaññaphalasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sāmaññaphalasuttaṃ kattha bhāsitaṃ.

Vissajjanā – rājagahe bhante jīvakassa komārabhaccassa ambavane bhāsitaṃ.

Pucchā – kenāvuso saddhiṃ bhagavatā bhāsitaṃ.

Vissajjanā – raññā bhante māgadhena ajātasattunā vedehiputtena saddhiṃ bhāsitaṃ.

Pucchā – taṃ panāvuso suttaṃ catunnaṃ suttanikkhepānaṃ katarena suttanikkhepena bhagavatā nikkhittaṃ.

Vissajjanā – catunnaṃ bhante suttanikkhepānaṃ pucchāvasikena suttanikkhepena nikkhitaṃ bhagavatā.

Ajātasattu

Pucchā – sā panāvuso pucchā kenākārena samuppannā.

Vissajjanā – rājā bhante māgadho ajāsattu vedehiputto tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ diṭṭheva dhamme saṃdiṭṭhikaṃ sāmaññaphalaṃ pucchi, evaṃ kho sā bhante pucchā uppannā.

Rammaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti….

Kaṃ nukhvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma….

Yaṃ no payirupasato cittaṃ pasīdeyya….

Charājīvaka

Tvaṃ pana samma jīvaka kiṃ tuṇhīsi –

Ayaṃ deva amhākaṃ bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati.

Taṃ kho pana bhagavantaṃ evaṃ kalyāṇo kittisaddo abbhuggato ‘‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisadammasārathi satthādevamanussānaṃ buddho bhagavā’’ti.

Taṃ devo bhagavantaṃ payirupāsatu, appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyya.

Tena hi samma jīvaka hatthiyānāni kappāpehi.

Kappitāni kho te deva hatthiyānāni, yassa dāni kālaṃ maññasi.

Ajātasattu

Kicci maṃ samma jīvaka na vañcesi, kacci maṃ samma jīvaka na palambhesi….

Mā bhāyi mahārāja, mā bhāyi mahārāja….

Na taṃ deva vañcemi, na taṃ deva palambhāmi….

Ajātasatta

Eso mahārāja bhagavā, eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassa….

Iminā me upasamena udayabhaddo kumāro samannāgato hotu…

Agamā kho tvaṃ mahārāja yathā pemaṃ.

Puccheyyāmahaṃ bhante bhagavantaṃ kiñcideva desaṃ sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāya.

Puccha mahārāja yadākaṅkhasi.

Yathā nu kho imāni bhante puthusippāyatanāni, seyyathidaṃ, hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā (peyyāla) gaṇakā muddikā, aññānipi evaṃ gatikāni puthusippāyatanāni, te tena sippena sandiṭṭhikaṃ sippaphalaṃ jīvanti, te tena attānaṃ sukhenti pīṇenti, mātāpitaro sukhenti, pīṇenti, puttadāraṃ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhapenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ, sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetuṃ.

Pucchā – tadā āvuso kathaṃ bhagavatā rājā ajātasattu vedehi putto paṭipucchito kathañca tena bhagavato ārocitaṃ.

Vissajjanā – ‘‘abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitāti, abhijānāmahaṃ bhante aññe samaṇabrāhmaṇe pucchitāti, yathākathaṃ pana te mahārāja byākariṃsu, sace te agaru, bhāsassūti na kho me bhante garu, yatthassa bhagavā nisinno bhavantarūpo vāti, tenehi mahārāja bhāsassū’’ti, evaṃ kho bhante tadā bhagavatā rājā māgadho ajātasattu vedehi putto paṭipucchito, evaṃ kho bhante tena tadā bhagavato ārocitaṃ.

Pūraṇakassapa ayūvāda

Pucchā – kathañcāvuso pūraṇakassapassa santike pucchāvissajjanā ahosi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena pūraṇo kassapo tenupasaṅkami, upasaṅkamitvā pūraṇaṃ kassapaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante pūraṇo kassapo karoto kho mahārāja kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato (peyyāla) karoto na karīyati pāpaṃ tyādinā rañño māgadhassa ajātasattussa vedehiputtassa saṃdiṭṭhi kaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi, evaṃ kho bhante pūraṇassa kassapassa santike pucchāvissajjanā ahosi.

Pūraṇakassapavāda

Nissiriko vata āvuso pūraṇassa kassapassa vādo anatthasaṃhito jigucchanīyo ativiya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya, ettakeneva ajja mayaṃ pucchāvissajjanaṃ thapessāma.

Makkhaligosāla ayūvāda

Pucchā – purimadivase āvuso mayā sāmaññaphalasuttassa nidānapariyāpannāni pucchitabbaṭṭhānāni kānici kānici pucchitāni, tayā ca suṭṭhu vissajjitāni, ajja pana yathānuppattamakkhaligosāya vādato paṭṭhāya pucchissāmi, makkhali pana āvuso

Gosālo raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena makkhaligosālo tenupasaṃkami, upasaṃkamitvā makkhaliṃ gosālaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante makkhaligosālo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ‘‘natthi mahārāja hetu natthi paccayo sattānaṃ saṃkilesāya, ahetū apaccayā sattā saṃkilissanti. Natthi mahārāja hetu natthi paccayo sattānaṃ visuddhiyā, ahetū apaccayā sattā visujjhanti, (peyyāla) cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti, tattha natthi ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa byantiṃ karissāmī’ti hevaṃ natthi. Doṇamite sukhadukkhe, pariyantakate saṃsāre natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttapuṭṭhe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī’’ti, itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa makkhaligosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi.

Makkhaligosālavāda

Ayampi āvuso vādo nissirikoyeva anatthasaṃhito jigucchanīyo ati viya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.

Ajitakesakambalavāda

Pucchā – athāparampi pucchāmi, ajito pana āvuso kesakambalo raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena ajito kesakambalo tenupasaṅkami, upasaṅkamitvā ajitaṃ kesakambalaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante ajito kesakambalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ‘‘natthi mahārāja dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. (Peyyāla) bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassantī’’ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi.

Ajitakesakambala

Ayampi kho āvuso nissirikoyeva, anatthasaṃhito jigucchanīyo ati viya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.

Pakudhakaccāyanavāda

Pucchā – athāparampi pucchāmi, pakudho pana āvuso kaccāyano raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena pakudho kaccāyano tenupasaṅkami, upasaṅkamitvā pakudhaṃ kaccāyanaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante pakudho kaccāyano rājānaṃ māgadhaṃ ajāsattuṃ vedehiputtaṃ etadavoca ‘‘sattime mahārāja kāyā akaṭā akaṭavidhā animmitā animmātā vañcā kūṭaṭṭhā esikaṭṭhāyitā, te na iñjanti, na vipariṇāmenti, na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta, pathavīkāyo, āpokāyo, tejokāyo vāyokāyo, sukhe, dukkhe, jīve sattame. Ime sattakāyā akaṭā akaṭavidhā animmitā animmātā vañcyā kūṭaṭṭhā esikaṭṭhāyitā, te na iñjanti, na vipariṇāmenti, na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā, sotā vā sāvetā vā, viññātā vā viññāpetā vā, yopi tiṇhena satthena sīsaṃ chindati, na koci kiñci jivitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupatatī’’ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa pakudho kaccāyano sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi.

Pakudhakaccāyanavāda

Ayampi kho āvuso vādo purimavādoviya nissirikoyeva anatthasaṃhito jigucchanīyo ativiya bhayānako.

Nigaṇṭhanāṭaputtavāda

Pucchā – athāparampi pucchāmi, nigaṇṭho panāvuso nāṭaputto raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena nigaṇṭho nāṭaputto tenupasaṃkami, upasaṃkamitvā nigaṇṭhaṃ nāṭaputtaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho nigaṇṭho nāṭaputto rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca, ‘‘idha mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, kathañca mahārāja

Nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyutto ca, sabbavāridhuto ca, sabbavāriphuṭo ca. Evaṃ kho mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, yato kho mahārāja nigaṇṭho evaṃ cātuyāmasaṃvarasaṃvuto hoti. Ayaṃ vuccati mahārāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cā’’ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa nigaṇṭho nāṭaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi.

Nigaṇṭhavāda

Etassa panāvuso vāde koci sāsanānulomavādo atthi, asuddhaladdhitāya pana esopi vādo jigucchanīyoyeva, seyyathāpi bhojanaṃ gūthamissaṃ gārayhoyeva ārakā parivajjitabboyeva, seyyathāpi visasaṃsaṭṭho āpānīyakaṃso.

Siñcaññavāda

Pucchā – athāparampi pucchāmi, sañcayo panāvuso belaṭṭhaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena sañcayo belaṭṭhaputto tenupasaṅkami, upasaṅkamitvā sañcayaṃ belaṭṭhaputtaṃ etadavoca, ‘‘yathā nu kho imāni bho sañcaya puthusippāyatanāni, seyyathidaṃ, hatthārohā assarohā…pe… sakkā nu kho bho sañcaya evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetu’’nti, evaṃ vutte bhante sañcayo belaṭṭhaputto rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca.

‘‘Atthi parolokoti iti ce maṃ pucchasi, atthi paro lokoti iti ce me assa, atthi paro

Lokoti iti te naṃ byākareyyaṃ, evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti iti ce maṃ pucchasi, neva hoti na na hoti tathāgato paraṃ maraṇāti iti ce me assa, neva hoti na na hoti tathāgato paraṃ maraṇāti iti te naṃ byākareyyaṃ, evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’’ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa sañcayo belaṭṭhaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi.

Titthiayūvāda

Sabbepi āvuso ete channaṃ satthārānaṃ vādā nissirikāyeva jigucchanīyāyeva anatthasaṃhitāyeva, bālānaṃ bhiyyoso mattāya sammohāya saṃvattanti anatthāya.

Ajja pana āvuso kālo atikkanto, sveyeva bhagavatā vuttaṃ paṇītaṃ pasaṭṭhaṃ sandiṭṭhikaphalaṃ pucchāma.

Pucchā – purimadivasesu āvuso sāmaññaphalasuttassa pubbabhāge yāva chasatthāramicchāvādapariyosānaṃ pucchanavissajjanaṃ amhehi kataṃ, ajja pana yathānuppattaṃ bhagavatā desitasāmaññaphalasuttādhikāre pucchāvissajjanaṃ karissāma. Bhagavā pana āvuso raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – bhagavā bhante tidhā vibhajitvā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho byākāsi.

Pucchā – kathañcāvuso bhagavā rañño māgadhassa ajātasattuno vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Vissajjanā – dāsaṃ bhante pabbajitaṃ upamābhāvena niddisitvā rañño māgadhassa ajātasattussa vedehiputtassa bhagavā paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Sohaṃ bhante bhagavantampi pucchāmi, yathā nu kho imāni bhante puthusippāyatanāni seyyathidaṃ…pe… sakkā nu kho bhante eva meva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetuṃ –

Acchariyaṃ āvuso abbhutaṃ āvuso, yāva svākhātassa buddhasāsanassa mahiddhikatā mahānubhāvatā, yatrahi nāma dāsopi nihīnajacco evaṃ svākhāte buddhasāsane pabbajitvā attano issarabhūtena raññāpi vandanīyattaṃ garukaraṇīyattaṃ pāpuṇissati, supaññattametaṃ bhagavatā paṭhamaṃ sandiṭṭhikaphalaṃ.

Pucchā – kathaṃ panāvuso bhagavā rañño māgadhassa ajātasattuno vedehiputtassa dutiyaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Vissajjanā – kassakaṃ bhante pabbajitaṃ upamābhāvena dassetvā bhagavā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Acchariyaṃ āvuso abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā mahiddhikatā mahānubhāvatā, yatrahi nāma kassa kopi guṇarahito evaṃ svākhāte buddhasāsane pabbajitvā raṭṭhadhipatinā manussaloke devabhūtena raññāpi garukaraṇīyataṃ vandanīyataṃ pāpuṇissati, supaññattametaṃ āvuso bhagavatā dutiyaṃ sandiṭṭhikaphalaṃ.

Pucchā – kathañcā panāvuso bhagavā purimehi sandiṭṭhikasāmaññaphalehi abhikkantatarañca paṇītatarañca sandiṭṭhikaṃ sāmaññaphalaṃ rañño desesi.

Vissajjanā – bhagavā bhante buddhuppādato paṭṭhāya kulaputtassa pabbajita bhāvaṃ, tassa ca sīlasampadaṃ, tassa ca indriyesu guttadvārataṃ, ariyañcasatisampajaññaṃ, ariyañca santuṭṭhiṃ, pañcannañca nīvaraṇānaṃ pahānaṃ, cattāri ca jhānāni, aṭṭha ca vijjāyo, tāhi tāhi upamāhi vitthārato vibhajitvā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sakkā pana bhante diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca paññapetuṃ.

Sakkā mahārājā, tena hi mahārāja suṇohi sādhukaṃ manasikarohi bhāsissāmi.

Pucchā – kathañca panāvuso bhikkhu sīlasampanno hoti, kathañca bhagavā rañño māgadhassa ajātasattuno vedehiputtassa cūḷasīlaṃ vibhajitvā desesi.

Vissajjanā – ‘‘kathañca mahārāja bhikkhu sīlasampanno hoti. Idha mahārāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Idampissa hoti sīlasmiṃ’’ evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa chabbīsatiyā ākārehi cūḷasīlaṃ vibhajitvā desesi.

Sādhu sādhu āvuso, sādhu sādhu āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbājito iminā ca cūḷasīlena samannāgato vihareyya.

Idāni pana kālo atikkanto.

Suve yathānuppattaṭṭhānato paṭṭhāya pucchāvissajjanaṃ karissāma.

Pucchā – kathaṃ panāvuso rañño māgadhassa ajātasattuno vedehiputtassa majjhimasīlañca mahāsīlañca vibhajitvā desesi.

Vissajjanā – ‘‘yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti. Seyyathidaṃ. Mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampissa hoti sīlasmiṃ’’ evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa majjhimasīlañca mahāsīlañca vitthārato vibhajitvā desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito evaṃ ariyena sīlena samannāgato vihareyya.

Pucchā – kathaṃ panāvuso ariyaṃ indriyasaṃvarañca ariyaṃ satisampajaññañca ariyaṃ santosañca bhagavā rañño māgadhassa ajātasattussa vibhajitvā desesi.

Vissajjanā – idha mahārāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nanubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati, evamādinā ca.

Idha mahārāja bhikkhu satisampajaññena samannāgato hoti, abhikkante paṭikkante sampajanakārī hoti,

Ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti, evaṃ kho mahārāja bhikkhu satisampajaññena samannāgato hoti.

Kathañca mahārāja bhikkhu santuṭṭho hoti, idha mahārāja bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena.

Evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa ariyañca indriyesuguttadvārataṃ ariyañca satisampajaññaṃ ariyañca santosaṃ vibhajitvā desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena

Samannāgato , imāya ca ariyāya santuṭṭhiyā samannāgato vihareyya.

Pucchā – kathaṃ panāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa nīvaraṇapahānaṃ vibhajitvā desesi.

Vissajjanā – so evaṃ ariyena sīlakkhandhena samannāgato, ariyena indriyasaṃvarena samannāgato, ariyena satisampajaññena samannāgato, ariyāya santuṭṭhiyā samannāgato, vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhuñjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati…pe… tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedehi, sukhino cittaṃ samādhiyati. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa nīvaraṇappahānaṃ vibhajitvā vitthārato desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito evaṃ pañcanīvaraṇe pajahitvā tehi cittaṃ visodhetvā vihareyya.

Pucchā – kathañcāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca

Paṇītatarañca . Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye pabbajitvā evaṃ paṭhamaṃ jhānaṃ

Upasampajja vivekajena pītisukhena attano kāyaṃ abhisandeyya parisandeyya paripūreyya.

Pucchā – kathañcāvuso bhagavā dutiyañca tatiyañca catutthañca sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – puna ca paraṃ mahārāja bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa dutiyañca tatiyañca catutthañca sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ dutiyajhānañca tatiyajhānañca catutthajhānañca upasampajja tehi jhānasukhehi attano kāyaṃ abhisandetvā parisandetvā paripūretvā vihareyya.

Pucchā – kathañca panāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti, so evaṃ pajānāti ‘‘ayaṃ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibandhanti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Suññāraṃgā paviṭṭhassa, santacittassa bhikkhuno. Amānusī ratī hoti, sammādhammaṃ vipassato.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ ñāṇadassanaṃ uppādetvā evaṃ ñāṇadassanena samannāgato hutvā vihareyya.

Pucchā – kathañcāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte manomayaṃ kāyaṃ abhinimmānāya cittaṃ abhinīharati abhininnāmeti, so imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ visesena manomayañāṇena samannāgato vihareyya.

Pucchā – bhagavā āvuso rañño māgadhassa ajātasattussa vedehiputtassa jhānacatukkasaṅkhātañca paṭhama dutiya vijjāsaṅkhātañca sandiṭṭhikaṃ sāmaññaphalaṃ dassetvā, aparaṃ kīdisaṃ saṃndiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti, so anekavihitaṃ iddhividhaṃ paccanubhoti, ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañcāti. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajitvā sāvakopi sammāpaṭipanno evaṃ mahiddhikaṃ evaṃ mahānubhāvaṃ iddhividhañāṇampi paccanubhossati.

Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti, so dibbāya sotadhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane saddhāpabbajito sammāpaṭipanno sāvakopi evaṃ visesaṃ dibbasotañāṇaṃ paṭilabhissati.

Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte. Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite

Ānañjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti, so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajito sammāpaṭipanno sāvakopi evaṃ visesaṃ cetopariyañāṇaṃ paṭilabhissati.

Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti, so anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ, ekampijātiṃ dvepi jātiyo…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajitvā sāvakopi sammāpaṭipanno evaṃ visesaṃ pubbenivāsañāṇaṃ paṭilabhissati.

Pucchā – kathañca panāvuso bhagavā sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti, so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajito sāvakopi sammāpaṭipanno evaṃ visesaṃ dibbacakkhuñāṇaṃ paṭilabhissati.

Pucchā – kathaṃ panāvuso bhagavā pariyosāne uttaritaraṃ sāmaññaphalaṃ desesi.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti…pe… idaṃ kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja sandiṭṭhikā sāmaññaphalā aññaṃ sandiṭṭhikaṃ sāmaññaphalaṃ uttaritaraṃ vā paṇītataraṃ vā natthīti. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa pariyosānaṃ sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso, yaṃ bhikkhu buddhasāsane saddhāpabbajito evaṃ svākhāte dhammavinaye sammāpaṭipanno āsavakkhayañāṇaṃ pāpuṇitvā dukkhassantaṃ karoti.

Pucchā – kathaṃ panāvuso rājā māgadho ajātasattu vedehiputto imissā desanāya pariyosāne bhagavati ca desanāyañca pasanno pasannākāraṃ akāsi, kīdisañca ānisaṃsaṃ paṭilabhi.

Vissajjanā – evaṃ vutte bhante māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca, abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya…pe… ajjatagge pāṇṇupetaṃ saraṇaṃ gatanti, ayañhi bhante rājā pitumāritakālato paṭṭhāya neva rattiṃ na divā niddaṃ paṭilabhati, satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato paṭṭhāya niddaṃ paṭilabhati, tiṇṇaṃ ratanānaṃ mahāsakkāramakāsi, puthujjanikāya saddhāya samannāgato nāma iminā raññā sadiso nāhosi, anāgate pana vijitāvī nāma paccekabuddho hutvā parinibbāyissati. Evaṃ kho bhante rājā māgadho ajātasattu vedehiputto desanāpariyosāne pasanno pasannākāramakāsi, idisañca bhante mahānisaṃsaṃ paṭilabhi.

Ambaṭṭhasutta

Pucchā – tenāvuso bhagavā jānatā arahatā passatā sammāsambuddhena ambaṭṭhaṃ ṭāma suttaṃ kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosalesu bhante janapade icchānaṅgale nāma kosalānaṃ brāhmaṇagāme ambaṭṭhaṃ nāma māṇavaṃ brāhmaṇassa pokkharasātissa antevāsiṃ ārabbha bhāsitaṃ.

Soṇadaṇḍasutta

Pucchā – soṇadaṇḍaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – aṅgesu bhante janapade campāyaṃ soṇadaṇḍaṃ brāhmaṇaṃ ārabbha bhāsitaṃ.

Kūṭadantasutta

Pucchā – kūṭadantaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – magadhesu bhante khāṇumate nāma brāhmaṇagāme kūṭadanta brāhmaṇaṃ ārabbha bhāsitaṃ.

Mahālisutta

Pucchā – mahāliṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante oṭṭhaddhaṃ nāma licchaviṃ ārabbha bhāsitaṃ.

Jāliyasutta

Pucchā – jāliyaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante dve pabbajite ārabbha bhāsitaṃ.

Mahāsīhanādasutta

Pucchā – mahāsīhanādaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – uruññāyaṃ bhante kaṇṇakathale acelaṃ kassapaṃ ārabbha bhāsitaṃ.

Poṭṭhapādasutta

Pucchā – poṭṭhapādaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante poṭṭhapādañca paribbājakaṃ cittañca hatthisāriputtaṃ ārabbha bhāsitaṃ.

Subhasutta

Pucchā – subhasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmatā ānandena dhammabhaṇḍāgārikena subhaṃ māṇavaṃ todeyyaputtaṃ ārabbha bhāsitaṃ.

Kevaṭṭasutta

Pucchā – kevaṭṭaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – nāḷandā yaṃ bhante kevaṭṭaṃ gahapatiputtaṃ ārabbha bhāsitaṃ.

Lohiccasutta

Pucchā – lohiccasutta panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosalesu bhante janapade sālavatikāyaṃ lohiccaṃ brāhmaṇaṃ ārabbha bhāsitaṃ.

Tevijjasutta

Pucchā – tevijjasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosalesu bhante manasākaṭe nāma kosalānaṃ brāhmaṇagāme vāseṭṭhaṃ bhāradvājaṃ māṇavaṃ ārabbha bhāsitaṃ.

Mahāpadānasutta

Pucchā – tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena mahāpadānasuttaṃ dīghanikāye mahāvagge porāṇakehi saṅgitikārehi paṭhamaṃ saṅgitaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulānaṃ bhante bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammīkathā udapādi, itipi pubbenivāso itipi pubbenivāsoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahānidānasutta

Pucchā – mahānidānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando bhagavantaṃ upasaṅkamitvā etadavoca ‘‘acchariyaṃ bhante, abbhutaṃ bhante, yāva gambhīrocāyaṃ bhante paṭiccasamuppādo

Gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī’’ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāparinibbānasutta

Pucchā – mahāparinibbānasuttaṃ panāvuso bahuanusandhikaṃ, bahudesanā saṅgahaṃ, buddhassa bhagavato parinibbānāsannavasse pavattaaṭṭhuppattidīpakavacanapabandhabhūtaṃ, tasmā taṃ antarābhedavasena vibhajja paricchijja paricchijja pucchissāmi, tatthāvuso bhagavatā paṭhamaṃ

Rājūnaṃ aparihāniyadhammadesanā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – rājagahe bhante vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ ārabbha bhāsitā, vassakāro bhante brāhmaṇo magadhamahāmatto bhagavantaṃ upasaṅkamitvā etadavoca ‘‘rājā bho gotama māgadho ajātasattu vedehiputto vajjī abhiyātukāmo so evamāha ahaṃ hime vajjī evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi vajjī vināsessāmi vajjī anayabyasanaṃ āpādessāmī vajjī’’ti tasmiṃ bhante vatthusmiṃ bhāsitā.

Pucchā – bhikkhūnaṃ panāvuso aparihāniyadhammadesanā bhagavatā kattha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – tasmiṃyeva bhante rājagahe tasmiṃyeva vatthusmiṃ bhāsitā.

Jarāsutta

Pucchā – dhammādāso āvuso dhammapariyāyo bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsito.

Vissajjanā – nātike bhante giñjakāvasathe āyasmantaṃ ānanda ārabbha bhāsito, āyasmā bhante ānando bhagavantaṃ upasaṅkamitvā nātikiyānaṃ dvādasannaṃ puggalānaṃ gatiabhisamparāyaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsito.

Attadīpa dhammadesanā

Pucchā – attadīpadhammadesanā panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – vesāliyaṃ bhante veḷuvagāmake āyasmantaṃ ānandaṃ ārabbha bhāsitā, āyasmā bhante ānando bhagavato gilānavuṭṭhitassa aciravuṭṭhitassa gelaññā bhagavato gelaññena attano khedapattakāraṇaṃ ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitā.

‘‘Tasmātihānanda attadīpā viharatha attasaraṇā anaññasaraṇā’’.

Pucchā – bhagavatā āvuso purima dutiyadivase pucchitavissajjitakkamena attadīpadhammadesanañca aññāni ca dhammadesanāni kathetvā pariniṭṭhita sabbabuddhakiccena āyusaṅkhāro kattha ossaṭṭho.

Vissajjanā – vesāliyaṃ bhante cāpāle cetiye mārena pāpimatā yācito bhagavā satena sampajānena āyusaṅkhāro ossaṭṭho.

‘‘Parinibbātu dāni bhante bhagavā, parinibbātu sugato, parinibbāna kālo dāni bhante bhagavato.

Apposukko tvaṃ pāpima hoti, na ciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissati.

Catumahāpadesa

Pucchā – catumahāpadesadhammadesanā panāvuso bhagavatā kattha bhāsitā.

Vissajjanā – bhoganagare bhante ānande cetiye bhāsitā.

Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ. Pahāya vo gamissāmi, kataṃ me saraṇamattano.

Saṃvega

Pucchā – catusaṃvejanīyakathā panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – kusinārāyaṃ bhante āyasmantaṃ ānandaṃ ārabbha bhāsitā, āyasmā bhante ānando bhagavantaṃ etadavoca ‘‘pubbe bhante disāsu vassaṃvuṭṭhā bhikkhū āgacchanti tathāgataṃ dassanāya, te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā’’ti, tasmiṃ bhante vatthusmiṃ bhāsitā.

Yehi keci ānanda cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti, sabbete kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti hu –

Pucchā – kathañcāvuso bhagavā bhikkhūnaṃ mātugāmesu paṭipajjitabbavattaṃ kathesi.

Vissajjanā – adassanaṃ ānandāti ca anālāpo ānandāti ca sati ānanda upaṭṭhabbetabbāti ca evaṃ kho bhante bhagavā mātugāmesu paṭipajjitabbākāraṃ kathesi.

Mahāsudassanasutta

Pucchā – mahāsudassanasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – tissaṃyeva bhante kusinārāyaṃ āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando bhagavantaṃ etadavoca ‘‘mā bhante bhagavā imasmiṃ khuddakanagarake

Ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi bhante aññāni mahānagarāni. Seyyathidaṃ, campā, rājagahaṃ, sāvatthī, sāketaṃ, kosambī, bārāṇasī, ettha bhagavā parinibbāyatu, ettha bahū khattiyamahāsālā brāhmaṇa mahāsālā gahapati mahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaṃ karissantī’’ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – bhagavā āvuso purimadivase pucchita vissajjitakkamena mahāsudassana suttantaṃ desetvā subhaddaṃnāma paribbājakaṃ buddhaveneyyesu pacchimasāvakabhūtaṃ kathaṃ vinesi.

Vissajjanā – yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati (peyyāla). Ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assa, evaṃ kho bhante bhagavā subhaddaṃ paribbājakaṃ buddhaveneyyesu pacchimaṃ sakkhisāvakaṃ vinesi.

Parinibbānasutta

Pucchā – pacchime panāvuso kāle bhagavā āyasmato ānandassa kīdisaṃ vacanaṃ kathetvā, kathañca bhikkhū pavāretvā, kīdisañca bhikkhūnaṃ vacanaṃ āmantetvā, kathañca anupādisesāya nibbānadhātuyā parinibbāyi.

Vissajjanā – bhagavā bhante pacchime kāle āyasmato ānandassa siyā kho panānanda tumhākaṃ evamassa atītasatthukaṃ pāvacanaṃ natthi no satthāti evamādikaṃ vacanaṃ kathetvā, siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti evamādinā bhikkhū pavāretvā, handadāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethāti pacchimañca ovādavacanaṃ bhikkhūnaṃ āmantetvā, nava anupubbasamāpattiyo anulomaṃ paṭilomaṃ samāpajjitvā, catutthajjhānā vuṭṭhahitvā samanantarā anupādisesāya nibbānadhātuyā parinibbāyi.

Nāvuso ānanda bhagavā parinibbuto, saññāvedayita nirodhaṃ samāpanno.

Janavasabhasutta

Pucchā – mahāsudassanasuttaṃ panāvuso purimadivase pucchitañca vissajjitañca, janavasabhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – nātike bhante giñjakāvasathe āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṃ kathesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāgovindasutta

Pucchā – mahāgovindasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – rājagahe bhante bhāsitaṃ.

Mahāsamayasutta

Pucchā – mahāsamayasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ bhāsitaṃ.

Sakkapañhasutta

Pucchā – sakkapañhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – magadhesu bhante pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ sakkaṃ devānamindaṃ ārabbha bhāsitaṃ, sakko bhante devānamindo bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāsatipaṭṭhānasutta

Pucchā – mahāsatipaṭṭhānasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame bhāsitaṃ.

Pāyāsisutta

Pucchā – pāyāsi suttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – kosalesu bhante setabyānāma kosalānaṃ nagaraṃ uttarena setabyaṃ siṃsapāvane āyasmatā kumārakassapena pāyāsiṃ rājaññaṃ ārabbha bhāsitaṃ, pāyāsissa bhante rājaññassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti, itipi natthi paroloko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – tatthāvuso pāyāsissa rājaññassa diṭṭhipakāsanāca āyasmato kumārakassapattherassa diṭṭhiviniveṭṭhanakathā ca anekavāraṃ āgatā, tatthāvuso paṭhamaṃ pāyāsi rājañño attano diṭṭhiṃ kathaṃ pakāsesi, kathañcāyasmā kumārakassapo taṃ micchādiṭṭhiṃ viniveṭhesi.

Vissajjanā – pāyāsi bhante rājañño āyasmantaṃ kumārakassapaṃ upasaṅkamitvā etadavoca ‘‘ahañhi bho kassapa evaṃ vādī evaṃ diṭṭhī itipi natthi paroloko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’’ki, evaṃ kho bhante pāyāsirājañño attano micchādiṭṭhiṃ āyasmato kumārakassapassa santike pakāsesi. Āyasmā ca kumārakassapo sakkhikāraṇaṃ candimasūriyaupamaṃ dassetvā pāyāsissa rājaññassa taṃ pāpakaṃ diṭṭhigataṃ viniveṭhesi.

Sādhu sādhu āvuso, sādhu kho āvuso āyasmā kumārakassapo pāyāsissa rājaññassa micchādiṭṭhikassa saddhammavimukhibhūtassa paccakkhato paralokaṃ dassetvā taṃ micchādiṭṭhiṃ viniveṭhesi.

Pucchā – atha panāvuso pāyāsirājañño dutiyampi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – dutiye pana bhante pāyāsirājañño attano mittāmacce ñātisālohite duccaritasamaṅgino kālaṃkate sādhakapariyāyaṃ dassetvā attano micchāvādaṃ patiṭṭhāpesi , āyasmā ca kumārakassapo coraupamāya taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño tatiyampi kīdisaṃ sādhaka pariyāyaṃ dassetvā attanovādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggaha niggahetvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – tatiyampana bhante pāyāsirājañño attano mittāmacce ñātisālohite sucaritasamaṅgino kālaṃkate dassetvā attano micchāvādaṃ patiṭṭhāpesi, āyasmā ca kumārakassapo gūthakūpe patapurisopamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – āyasmatā āvuso kumārakassapena purimadivase pucchitavissajjitakkamena gūthakūpapurisaupamāya micchāvādaṃ paṭikkhipitvā dhammavāde patiṭṭhāpiyamāne piyāsirājañño

Catutthaṃ vā pañcamaṃ vā kīdisaṃ sādhakapariyāyaṃ dassetvā attanovādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ paṭikkhipitvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – pāyāsi bhante rājañño āyasmatā kumārakassapena gūthakūpe nimuggapuriso pamāya micchāvādaṃ suniggahitaṃ niggahetvā dhammavāde patiṭṭhāpite catutthaṃ vā pañcamaṃ vā attano mittāmacce ñātisālohite samādinna pañcasīle sādhakapariyāyaṃ dassetvā attano micchāvādaṃ patiṭṭhāpesi. Āyasmā ca kumārakassapo tāvatiṃsadevopamāya ca jaccandhopamāya cāti dvīhi upamāhi taṃ pāpakaṃ diṭṭhigataṃ sahadhammena suniggahitaṃ niggahetvā, dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ kumārakassapo pāyāsissa rājaññassa dve upamāyo dassetvā uppannaṃ pāpakaṃ micchāvādaṃ sahadhammena saniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño chaṭṭhaṃpi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – chaṭṭhaṃ pana bhante pāyāsirājañño sīlavante samaṇabrāhmaṇe kalyāṇadhamme jīvitukāme amaritukāme

Sukhakāme dukkhapaṭikūle sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmāca kumārakassapo gabbhinī upamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo gabbhinīupamaṃ dassetvā taṃ micchāvādaṃ paṭikkhipitvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño sattamaṃpi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – sattamaṃ pana bhante pāyāsirājañño kubbhiyaṃ pakkhipitvā māritapurisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmāca kumārakassapo supinakūpamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo supinakūpamaṃ dassetvā uppannaṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño aṭṭhamampi navamampi kathetabbaṃ kathetvā dasamaṃ kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ paṭinissajjāpesi.

Vissajjanā – aṭṭhamampi bhante navamampi pāyāsirājañño yaṃ vā taṃ vā pariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, dasamaṃ pana bhante pāyāsirājañño chaviādīni chinditvā māritapurisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmā ca kumārakassapo aggikajaṭilopamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo opāyikaṃ upamaṃ dassetvā taṃ pāpikaṃ micchādiṭṭhiṃ paṭinissajjāpesi, yaṃ tassa bhaveyya dīgharattaṃ hitāya sukhāya.

Pucchā – āyasmatā āvuso kumārakassapena purimadivase pucchitavissajjitākārena pāyāsissa rājaññassa aggikajaṭilopamaṃ dassetvā tasmiṃ pāpake diṭṭhigate paṭinissajjāpite so tāva therassa vacanaṃ anādiyitvā kīdisañca paccanīkakathaṃ kathesi, kathañca thero karuṇāsītalahadayo hutvā aparampi upamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.

Vissajjanā – pāyāsi bhante rājañño āyasmatā kumārakassapena aggikajaṭilopamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpite kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjitunti evamādikaṃ paccanīkakathaṃ kathesi, thero ca bhante kumārakassapo dve satthavāhopamaṃ dassetvā taṃ pāpakaṃ micchāvādaṃ paṭinissajjāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo pāyāsissa rājaññassa dve satthavāhopamampi dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi, tañhi tassa ca tadanuyāyīnañca bhaveyya dīgharattaṃ hitāya sukhāya.

Pucchā – evaṃ panāvuso āyasmatā kumārakassapena yathā vuttāhi bahūhi upamāhi ca aparāhi gūthabhārikaakkhadhuttakopamāhi ca tasmiṃ pāpake diṭṭhigate vissajjāpite so tāva therassa vacanaṃ anādiyitvāva pacchimapaṭikkhepavasena kīdisaṃ paccanīkakathaṃ kathesi, kathañca thero karuṇāsītalahadayo hutvā pacchimampi upamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.

Vissajjanā – pāyāsi bhante rājañño evaṃ therena nānāupamāhi tasmiṃ pāpake diṭṭhigate paṭinissajjāpitepi purimanayeneva therassa paccanīkakathaṃ kathesi, theropi ca bhante pacchimaṃ sāṇabhārikūpamaṃ dassetvā karuṇāsītalahadayo taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo pāyāsissa rājaññassa sāṇabhārikopamampi dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi, tañhi tassa ca tadanuyāyīnañca bhaveyya dīgharattaṃ hitāya sukhāya.

Pucchā – imāya panāvuso pacchimikāya sāṇabhārikopamāya dassitāya pāyāsirājañño therassa dhammadesanānubhāvena imasmiṃ dhammavinaye pasanno hutvā kīdisaṃ pasannākāramakāsi, kathañca āyasmantaṃ kumārakassapaṃ anusāsaniṃ yāci, kathañcāyasmā kumārakassapo anusāsi.

Vissajjanā – imāya ca pana bhante upamāya dassitāya pāyāsi rājañño ‘‘purimeneva ahaṃ opammena bhoto kassapassa attamano abhiraddho evamādinā bhante pāyāsirājañño imasmiṃ dhammavinaye āyasmato kumārakassapassa dhammadesanāya pasanno pasannākāramakāsi. Icchāmi cāhaṃ bho kassapa mahāyaññaṃ yajituṃ, anusāsatu maṃ bhavaṃ kassapo yaṃ mamassa dīgharattaṃ hitāya sukhāyāti pāyāsi rājañño āyasmantaṃ kumārakassapaṃ anusāsaniṃ yāci, āyasmā ca bhante kumārakassapo dukkhette dubbhūme pavuttabījopamāya dussīlesu dinnadānassa na mahapphalabhāvaṃ dassetvā sukhette subhūme pavuttabījopamāya sīlavantesu dinnadānassa mahapphalabhāvaṃ dassetvā pāyāsiṃ rājaññamanusāsi.

Pucchā – kathañcāvuso pāyāsirājañño dānaṃ adāsi, kathañcassa samparāyo ahosi.

Vissajjanā – pāyāsi bhante rājañño asakkaccaṃ dānamadāsi, asahatthā dānamadāsi, acittīkataṃ dānamadāsi, apaviddhaṃ dānamadāsi, so asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassabhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serīsakaṃ vimānaṃ.

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena pāthiyavagge paṭhamaṃ pāthiyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – mallesu bhante anupiye nāma mallānaṃ nigame bhaggavagottaṃ paribbājakaṃ ārabbha bhāsitaṃ, bhaggavagotto bhante paribbājako bhagavantaṃ etadavoca ‘‘purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca ‘‘paccakkhāto dāni mayā bhaggava bhagavā, na dānāhaṃ bhagavantaṃ uddissa viharāmī’ti, kacce taṃ bhante tatheva, yathā sunakkhatto, licchaviputto avacā’’ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Udumbarikasutta

Pucchā – udumbarikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante nigrodhaṃ paribbājakaṃ ārabbha bhāsitaṃ, nigrodho bhante paribbājako bhagavato parammukhā bhagavantaṃyeva ārabbha anekavihitaṃ abhūtakathaṃ kathesi, tasmiṃ vatthusmiṃ bhāsitaṃ.

Cakkavattisutta

Pucchā – cakkavattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – magadhesu bhante mātulāyaṃ sambahule bhikkhū ārabbha attajjhāsayena suttanikkhepena bhagavatā bhāsitaṃ.

Aggaññasutta

Pucchā – aggaññasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante pubbārāme migāramātupāsāde vāseṭṭhaṃ pabbajitaṃ ārabbha bhāsitaṃ, brāhmaṇā bhante vāseṭṭha bhāradvāje pabbajite akkosanti paribhāsanti attarūpāya

Paribhāsāya paripuṇṇāya no aparipuṇṇāya, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – sampasādanīya suttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – nāḷandāyaṃ bhante pāvārikambavane āyasmatā sāriputtena bhāsitaṃ.

Pāsādikasutta

Pucchā – pāsādikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sakkesu bhante vedhaññānāma sakyānaṃ ambavane pāsāde cundaṃ samaṇuddesaṃ ārabbha bhāsitaṃ, cundo bhante samaṇuddeso pāvāyaṃ nigaṇṭhassa nāṭaputtassa kālaṃ kiriyāya bhinnānaṃ nigaṇṭhānaṃ dvedhikajātānaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ aññamaññaṃ mukhasattīhi vitujjanakāraṇaṃ āyasmato ānandassa ārocesi, āyasmā ca bhante ānando bhagavato etamatthaṃ ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Lakkhaṇasutta

Pucchā – lakkhaṇasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante jetavanamahāvihāre bhāsitaṃ.

Siṅgālasutta

Pucchā – siṅgālasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante siṅgālaṃ gahapatiputtaṃ ārabbha bhāsitaṃ, siṅgālo bhante gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassati puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Āṭānāṭiyasutta

Pucchā – āṭānāṭiyasuttaṃ panāvuso bhagavatā kattha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante gijjhakūṭe pabbate bhāsitaṃ, bhagavati bhante rājagahe viharati cattāro mahārājāno catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā kevalakappaṃ gijjhakūṭapabbataṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho bhante vessavaṇo mahārājā āṭānāṭiyaṃ rakkhaṃ bhagavato ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ phāsuvihārāya, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Saṅgītisutta

Pucchā – saṅgīti suttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – pāvāyaṃ bhante āyasmatā sāriputtena bhāsitaṃ.

Dasuttarasutta

Pucchā – dasuttarasuttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – dasuttarasuttaṃ bhante campāyaṃ gaggarāya pokkharaṇiyā tīre āyasmatā sāriputtena bhāsitaṃ.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app