5. Taddhitakaṇḍa

5. Taddhitakaṇḍa Apaccataddhita Atha nāmato eva vibhatyantā apaccādiatthavisese taddhituppattīti nāmato paraṃ taddhitavidhānamārabhīyate. Tattha tasmā tividhaliṅgato paraṃ hutvā hitā sahitāti taddhitā, ṇādipaccayānametaṃ adhivacanaṃ,

ĐỌC BÀI VIẾT

4. Samāsakaṇḍa

4. Samāsakaṇḍa Atha nāmameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate. So ca saññāvasena chabbidho abyayībhāvo kammadhārayo digu tappuriso bahubbīhi dvando cāti.

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Atha vibhattīnamatthabhedā vuccante. Tattha ekampi atthaṃ kammādivasena, ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tattha kasmiṃ atthe paṭhamā? 283.Liṅgatthe

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Atha nāmikavibhatyāvatāro vuccate. Atthābhimukhaṃ namanato, attani catthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ pana duvidhaṃ anvattharuḷhīvasena, tividhaṃ pumitthinapuṃsakaliṅgavasena. Yathā – rukkho, mālā, dhanaṃ.

ĐỌC BÀI VIẾT

1. Sandhikaṇḍa

Namo tassa bhagavato arahato sammāsambuddhassa Padarūpasiddhi Ganthārambha [Ka] Visuddhasaddhammasahassadīdhitiṃ , Subuddhasambodhiyugandharoditaṃ; Tibuddhakhettekadivākaraṃ jinaṃ, Sadhammasaṅghaṃ sirasā’bhivandiya. [Kha] Kaccāyanañcācariyaṃ namitvā, Nissāya kaccāyanavaṇṇanādiṃ; Bālappabodhatthamujuṃ

ĐỌC BÀI VIẾT

19. Sabbagaṇavinicchaya

19. Sabbagaṇavinicchaya Ito paraṃ pavakkhāmi, sabbagaṇavinicchayaṃ; Sotūnaṃ paṭubhāvatthaṃ, parame piṭakattaye. Paccayādivibhāgehi, nayehi vividhehi taṃ; Sukhaggāhāya sotūnaṃ, suṇātha mama bhāsato. Tattha

ĐỌC BÀI VIẾT

18. Curādigaṇaparidīpana

18. Curādigaṇaparidīpana Ito paraṃ pavakkhāmi, pacuratthahitakkaraṃ; Curādikagaṇanāmaṃ, nāmato aṭṭhamaṃ gaṇaṃ. Cura theyye. Thenanaṃ theyyaṃ, corikāti vuttaṃ hoti. Tasmiṃ theyye curadhtu vattati. Coreti, corayati,

ĐỌC BÀI VIẾT

17. Rudhādichakka

17. Rudhādichakka Rudhādigaṇika Ito paraṃ pavakkhāmi, rudhādikagaṇādayo; Sāsanassopakārāya, gaṇe tu chabbidhe kathaṃ. Rudhi āvaraṇe. Rudhidhātu āvaraṇe vattati. Ettha āvaraṇaṃ nāma pidahanaṃ vā parirundhanaṃ

ĐỌC BÀI VIẾT

16. Bhūvādigaṇikapariccheda

16. Bhūvādigaṇikapariccheda Ito paraṃ avaggantā, missakā ceva dhātuyo; Vakkhāmi dhātubhedādi-kusalassa matānugā. Yakārantadhātu Yā gatipāpuṇesu. Yāti, yanti. Yātu, yantu. Yeyya, yeyyuṃ, anupariyeyyuṃ.

ĐỌC BÀI VIẾT

15. Saravaggapañcakantika Suddhassaradhātu

Namo tassa bhagavato arahato sammāsambuddhassa Saddanītippakaraṇaṃ Dhātumālā 15. Saravaggapañcakantika suddhassaradhātu Ito paraṃ tu sarato, kakārantādibhedato; Dhātuyo dhātunipphanna-rūpāni vividhāni ca. Sāṭṭhakathe piṭakamhi,

ĐỌC BÀI VIẾT

14. Atthattikavibhāga

14. Atthattikavibhāga Bhūdhātu tāya nipphanna-rūpañcāti idaṃ dvayaṃ; Katvā padhānamamhehi, sabbametaṃ papañcitaṃ. Bhavatissa vasā dāni, vakkhāmatthattikaṃ varaṃ; Atthuddhāro tumantañca, tvādiyantaṃ tikaṃ idha. Tasmā

ĐỌC BÀI VIẾT

13. Savinicchayasaṅkhyānāmanāmikapadamālā

13. Savinicchayasaṅkhyānāmanāmikapadamālā Ito paraṃ pavakkhāmi, saṅkhyānāmikapantiyo; Bhūdhātujehi rūpehi, aññehi cupayojituṃ. Yā hi sā heṭṭhā amhehi eka dviti catuiccetesaṃ saṅkhyāsabbanāmānaṃ nāmikapadamālā kathitā, taṃ

ĐỌC BÀI VIẾT

12. Sabbanāmataṃsadisanāmanāmikapadamālā

12. Sabbanāmataṃsadisanāmanāmikapadamālā Ito paraṃ pavakkhāmi, sabbanāmañca tassamaṃ; Nāmañca yojitaṃ nānā-nāmeheva visesato. Yāni honti tiliṅgāni, anukūlāni yāni ca; Tiliṅgānaṃ visesena, padānetāni

ĐỌC BÀI VIẾT

11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā

11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā Vāccābhidheyyaliṅgādi-vasenapi ito paraṃ; Bhāsissaṃ padamālāyo, bhāsitassānurūpato. Tattha vāccaliṅgānīti appadhānaliṅgāni, guṇanāmasaṅkhātāni vā liṅgāni. Abhidheyyaliṅgānīti padhānaliṅgāni, guṇīpadasaṅkhātāni vā liṅgāni. Yasmā pana tesu

ĐỌC BÀI VIẾT

10. Liṅgattayamissakanāmikapadamālā

10. Liṅgattayamissakanāmikapadamālā Adhikūnakato ceka-kkharato ca ito paraṃ; Tīṇi liṅgāni missetvā, padamālamanākulaṃ. Nānāsukhumasaṅketa-gatesvatthesu viññunaṃ; Gambhīrabuddhicāratthaṃ, pavakkhāmi yathābalaṃ. Itthī thī ca pabhā

ĐỌC BÀI VIẾT

9. Napuṃsakaliṅganāmikapadamālā

9. Napuṃsakaliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā niggahītantanapuṃsakaliṅgānaṃ ‘‘bhūtaṃ’’iccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma – Cittaṃ, cittāni. Cittaṃ, cittāni. Cittena, cittehi, cittebhi. Cittassa,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app