8. Itthiliṅganāmikapadamālā

8. Itthiliṅganāmikapadamālā Atha itthiliṅgesu ākārantassa bhūdhātumayassa pakatirūpabhūtassa bhāvikāsaddassa nāmikapadamālāyaṃ vattabbāyampi pasiddhassa tāva kaññāsaddassa nāmikapadamālaṃ vakkhāma – Kaññā, kaññā, kaññāyo. Kaññaṃ, kaññā, kaññāyo. Kaññāya, kaññāhi,

ĐỌC BÀI VIẾT

7. Niggahītantapulliṅganāmikapadamālā

7. Niggahītantapulliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā niggahītantapulliṅgānaṃ bhavanta karontaiccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma – Gacchaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

ĐỌC BÀI VIẾT

6. Ākārantapulliṅganāmikapadamālā

6. Ākārantapulliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā ākārantapulliṅgānaṃ pakatirūpesu abhibhavitu iccetassa pakatirūpassa nāmikapadamālaṃ vakkhāma – satthā, satthā, satthāro. Satthāraṃ, satthāro. Satthārā, satthārehi, satthārebhi. Satthu, satthussa,

ĐỌC BÀI VIẾT

5. Okārantapulliṅganāmikapadamālā

5. Okārantapulliṅganāmikapadamālā Bhū dhātuto pavattānaṃ, nāmikānamito paraṃ; Nāmamālaṃ pakāsissaṃ, nāmamālantarampi ca. Vippakiṇṇakathā ettha, evaṃ vutte na hessati; Pabhedo nāmamālānaṃ, paripuṇṇova hehiti.

ĐỌC BÀI VIẾT

4. Bhūdhātumayanāmikarūpavibhāga

4. Bhūdhātumayanāmikarūpavibhāga ‘‘Bhū sattāya’’nti dhātussa, rūpamākhyātasaññitaṃ; Tyādyantaṃ lapitaṃ nāna-ppakārehi anākulaṃ. Syādyantaṃ, dāni tasseva, rūpaṃ nāmikasavhayaṃ; Bhāsissaṃ bhāsitatthesu, paṭubhāvāya sotunaṃ. Yadatthe’ttani

ĐỌC BÀI VIẾT

3. Pakiṇṇakavinicchaya

3. Pakiṇṇakavinicchaya Ito paraṃ pavakkhāmi, pakiṇṇakavinicchayaṃ; Sappayogesu atthesu, viññūnaṃ pāṭavatthayā. Tattha atthuddhāro, atthasaddacintā, atthātisayayogo, samānāsamānavasenavacanasaṅgaho, āgamalakkhaṇavasena vibhattivacanasaṅgaho, kālavasena vibhattivacanasaṅgaho, kālasaṅgaho,

ĐỌC BÀI VIẾT

2. Bhavatikriyāpadamālāvibhāga

2. Bhavatikriyāpadamālāvibhāga Ito paraṃ pavakkhāmi, sotūnaṃ mativaḍḍhanaṃ; Kriyāpadakkamaṃ nāma, vibhattādīni dīpayaṃ. Tatra ākhyātikassa kriyālakkhaṇattasūcikā tyādayo vibhattiyo, tā aṭṭhavidhā vattamānāpañcamīsattamīparokkhāhiyyattanajjatanībhavissantī kālātipattivasena.

ĐỌC BÀI VIẾT

1. Savikaraṇākhyātavibhāga

1. Savikaraṇākhyātavibhāga Tattha dhātūti kenaṭṭhena dhātu? Sakatthampi dhāretīti dhātu, atthātisayayogato paratthampi dhāretīti dhātu, vīsatiyā upasaggesu yena kenaci upasaggena atthavisesakāraṇena paṭibaddhā atthavisesampi

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Saddanītippakaraṇaṃ (padamālā) Ganthārambhakathā Dhīrehi magganāyena, yena buddhena desitaṃ; Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ. Taṃ namitvā mahāvīraṃ,

ĐỌC BÀI VIẾT

1. Paṭhamo Saññādikaṇḍo

1. Paṭhamo saññādikaṇḍo Siddhamiddhaguṇaṃ sādhu, namassitvā tathāgataṃ; Sadhammasaṅghaṃ bhāsissaṃ, māgadhaṃ saddalakkhaṇaṃ. 1. Aādayo titālīsa vaṇṇā. Akārādayo niggahītantā tecattālīsa-kkharā vaṇṇā nāma honti.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app