LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 122-123

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

122. = Biḷālapādakaseṭṭhivatthu

122. “Māvamaññetha puññassa, na mandaṃ āgamissati; 

Udabindunipātena, udakumbhopi pūrati; 

Dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.” 

 

Ngữ vựng:

 

Tassattho – paṇḍitamanusso puññaṃ katvā “appakamattaṃ mayā kataṃ, na  mandaṃ vipākavasena āgamissati, evaṃ parittakaṃ kammaṃ kahaṃ maṃ dakkhissati, ahaṃ  vā taṃ kahaṃ dakkhissāmi, kadā etaṃ vipaccissatī”ti evaṃ puññaṃ māvamaññetha na  avajāneyya. Yathā hi nirantaraṃ udabindunipātena vivaritvā ṭhapitaṃ  kulālabhājanaṃ pūrati, evaṃ dhīro paṇḍitapuriso thokaṃ thokampi puññaṃ  ācinanto puññassa pūratīti. 

 

123. = Mahādhanavāṇijavatthu

123. “Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano; 

Visaṃ jīvitukāmova, pāpāni parivajjaye.” 

 

Ngữ vựng:

 

Tattha bhayanti bhāyitabbaṃ, corehi pariyuṭṭhitattā sappaṭibhayanti attho. Idaṃ vuttaṃ hoti – yathā mahādhanavāṇijo appasattho sappaṭibhayaṃ maggaṃ, yathā  ca jīvitukāmo halāhalaṃ visaṃ parivajjeti, evaṃ paṇḍito bhikkhu  appamattakānipi pāpāni parivajjeyyāti.

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app