LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 113, 288-289 (TIẾP THEO) VÀ CÂU 114, 287

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

 

113. = Paṭācārātherīvatthu

113. “Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ; 

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.” 

 

Ngữ vựng:

 

Tattha apassaṃ udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayañca  vayañca apassanto. Passato udayabbayanti tesaṃ udayañca vayañca passantassa. Itarassa  jīvanato ekāhampi jīvitaṃ seyyoti. 

 

114. = Kisāgotamīvatthu

114. “Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ; 

Ekāhaṃ jīvitaṃ seyyo, passato amataṃ padaṃ.” 

 

Ngữ vựng:

 

Tattha amataṃ padanti maraṇavirahitakoṭṭhāsaṃ, amatamahānibbānanti attho. Sesaṃ  purimasadisameva.

 

288. & 289. = Paṭācārāvatthu

288. “Na santi puttā tāṇāya, na pitā nāpi bandhavā; 

Antakenādhipannassa, natthi ñātīsu tāṇatā. 

 

Ngữ vựng:

 

289. “Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto; 

Nibbānagamanaṃ maggaṃ, khippameva visodhaye.” 

 

Ngữ vựng:

 

Tattha tāṇāyāti tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti putte ca mātāpitaro ca ṭhapetvā  avasesā ñātisuhajjā. Antakenādhipannassāti maraṇena abhibhūtassa. Pavattiyañhi puttādayo  annapānādidānena ceva uppannakiccanittharaṇena ca tāṇā hutvāpi maraṇakāle kenaci  upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya leṇatthāya na santi nāma. Teneva  vuttaṃ – ”natthi ñātīsu tāṇatā”ti. Etamatthavasanti evaṃ tesaṃ aññamaññassa tāṇaṃ  bhavituṃ asamatthabhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto  rakkhitagopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ visodheyyāti attho. 

 

287. = Kisāgotamīvatthu

287. “Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ; 

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.” 

 

Ngữ vựng:

 

Tattha taṃ puttapasusammattanti taṃ rūpabalādisampanne putte ca pasū ca labhitvā “mama  puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇā abhirūpā arogā  mahābhāravahā, mama gāvī bahukhīrā”ti evaṃ puttehi ca pasūhi ca sammattaṃ  naraṃ. Byāsattamanasanti hiraññasuvaṇṇādīsu vā pattacīvarādīsu vā kiñcideva labhitvā tato  uttaritaraṃ patthanatāya āsattamānasaṃ vā, cakkhuviññeyyādīsu ārammaṇesu vuttappakāresu vā  parikkhāresu yaṃ yaṃ laddhaṃ hoti, tattha tattheva lagganatāya byāsattamānasaṃ vā. Suttaṃ  gāmanti niddaṃ upagataṃ sattanikāyaṃ. Mahoghovāti yathā evarūpaṃ gāmaṃ  gambhīravitthato mahanto mahānadīnaṃ ogho antamaso sunakhampi asesetvā sabbaṃ ādāya  gacchati, evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho.

———

129 paṭibandhamanova (ka.)
130 khīrapānova (pī.)
131 pāṇinā

 

115. = Bahuputtikattherīvatthu

115. “Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ; 

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttamaṃ.” 

 

Ngữ vựng:

 

Tattha dhammamuttamanti navavidhaṃ lokuttaradhammaṃ. So hi uttamo dhammo nāma. Yo  hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa  ekāhampi ekakkhaṇampi jīvitaṃ seyyoti. 

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app