LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 111-112-113 VÀ CÂU 288-289

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

111. = Khāṇukoṇḍaññattheravatthu

111. “Yo ca vassasataṃ jīve, duppañño asamāhito; 

Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino”ti. 

 

Ngữ vựng:

 

 

Tattha duppañño nippañño. Paññavantassāti sappaññassa. Sesaṃ purimasadisamevāti.

 

112. = Sappadāsattheravatthu 

112. “Yo ca vassasataṃ jīve, kusīto hīnavīriyo; 

Ekāhaṃ jīvikaṃ seyyo, vīriyamārabhato daḷhaṃ.” 

 

Ngữ vựng:

 

Tattha kusītoti kāmavitakkādīhi tīhi vitakkehi vītināmento puggalo. Hīnavīriyoti  nibbīriyo. Vīriyamārabhato daḷhanti duvidhajjhānanibbattanasamatthaṃ thiraṃ vīriyaṃ  ārabhantassa. Sesaṃ purimasadisameva. 

 

113. = Paṭācārātherīvatthu

113. “Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ; 

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.” 

 

Ngữ vựng:

 

Tattha apassaṃ udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayañca  vayañca apassanto. Passato udayabbayanti tesaṃ udayañca vayañca passantassa. Itarassa  jīvanato ekāhampi jīvitaṃ seyyoti. 

 

288. & 289. = Paṭācārāvatthu

288. “Na santi puttā tāṇāya, na pitā nāpi bandhavā; 

Antakenādhipannassa, natthi ñātīsu tāṇatā. 

 

Ngữ vựng:

 

289. “Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto; 

Nibbānagamanaṃ maggaṃ, khippameva visodhaye.” 

 

Ngữ vựng:

 

Tattha tāṇāyāti tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti putte ca mātāpitaro ca ṭhapetvā  avasesā ñātisuhajjā. Antakenādhipannassāti maraṇena abhibhūtassa. Pavattiyañhi puttādayo  annapānādidānena ceva uppannakiccanittharaṇena ca tāṇā hutvāpi maraṇakāle kenaci  upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya leṇatthāya na santi nāma. Teneva  vuttaṃ – ”natthi ñātīsu tāṇatā”ti. Etamatthavasanti evaṃ tesaṃ aññamaññassa tāṇaṃ  bhavituṃ asamatthabhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto  rakkhitagopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ visodheyyāti attho. 

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app