LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 109-110

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

109. = Āyuvaḍḍhanakumāravatthu

109. “Abhivādanasīlissa , niccaṃ vuḍḍhāpacāyino;47

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.” 

 

Ngữ vựng:

 

Tattha abhivādanasīlissāti vandanasīlissa, abhiṇhaṃ vandanakiccapasutassāti  attho. Vuḍḍhāpacāyinoti gihissa vā tadahupabbajite daharasāmaṇerepi, pabbajitassa vā pana  pabbajjāya vā upasampadāya vā vuḍḍhatare guṇavuḍḍhe apacāyamānassa, abhivādanena  vā niccaṃ pūjentassāti attho. Cattāro dhammā vaḍḍhantīti āyumhi vaḍḍhamāne yattakaṃ  kālaṃ taṃ vaḍḍhati, tattakaṃ itarepi vaḍḍhantiyeva. Yena hi paññāsavassaāyusaṃvattanikaṃ  kusalaṃ kataṃ, pañcavīsativassakāle cassa jīvitantarāyo uppajjeyya, so abhivādanasīlatāya  paṭippassambhati, so yāvatāyukameva tiṭṭhati, vaṇṇādayopissa āyunāva saddhiṃ vaḍḍhanti. Ito  uttaripi eseva nayo. Anantarāyena pavattassāyuno vaḍḍhanaṃ nāma natthi.

 

110. = Saṃkiccasāmaṇeravatthu

110. “Yo ca vassasataṃ jīve, dussīlo asamāhito; 

Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino.”

 

Ngữ vựng:

 

Tattha dussīloti nissīlo. Sīlavantassāti dussīlassa vassasataṃ jīvanato sīlavantassa dvīhi  jhānehi jhāyino ekadivasampi ekamuhuttampi jīvitaṃ seyyo, uttamanti attho.

———-

46 yiṭṭhañca hutañca (ka.)
47 vaddhāpacāyino (sī. pī.)

 

Trả lời

Từ điển
Youtube
Live Stream
Tải app