Paṭṭhānapakaraṇa-anuṭīkā

Paṭṭhānapakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Kāmaguṇādīhīti kāmaguṇajhānābhiññācittissariyādīhi. Laḷantīti laḷitānubhavanavasena ramanti. Tesūti kāmaguṇādīsu. Viharantīti iriyāpathaparivattanādinā vattanti. Paccatthiketi bāhirabbhantarabhede amitte. Issariyaṃ tattha tattha ādhipateyyaṃ. Ṭhānaṃ

ĐỌC BÀI VIẾT

Yamakapakaraṇa-anuṭīkā

Yamakapakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Saṅkhepenevāti uddeseneva. Yaṃ ‘‘mātikāṭhapana’’nti vuttaṃ. Dhammesūti khandhādidhammesu kusalādidhammesu ca. Aviparītato gahitesu dhammesu mūlayamakādivasena pavattiyamānā desanā veneyyānaṃ nānappakārakosallāvahā pariññākiccasādhanī

ĐỌC BÀI VIẾT

Kathāvatthupakaraṇa-anuṭīkā

Kathāvatthupakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Samudāye ekadesā antogadhāti samudāyo tesaṃ adhiṭṭhānabhāvena vutto yathā ‘‘rukkhe sākhā’’ti dasseti ‘‘kathāsamudāyassā’’tiādinā. Tattha kathānanti tisso kathā vādo jappo

ĐỌC BÀI VIẾT

Puggalapaññattipakaraṇa-anuṭīkā

Puggalapaññattipakaraṇa-anuṭīkā 1. Mātikāvaṇṇanā 1. ‘‘Dhātukathaṃ desayitvā anantaraṃ tassa āha puggalapaññatti’’nti vutte tattha kāraṇaṃ samudāgamato paṭṭhāya vibhāvento ‘‘dhammasaṅgahe’’tiādimāha. Tattha yadipi dhammasaṅgahe

ĐỌC BÀI VIẾT

Dhātukathāpakaraṇa-anuṭīkā

Dhātukathāpakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento ‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo

ĐỌC BÀI VIẾT

Paṭṭhānapakaraṇa-mūlaṭīkā

Paṭṭhānapakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Dibbanti kāmaguṇādīhi kīḷanti laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti, issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññayogānubhāvappattāya jutiyā jotanti,

ĐỌC BÀI VIẾT

Yamakapakaraṇa-mūlaṭīkā

Yamakapakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Kathāvatthupakaraṇena saṅkhepeneva desitena dhammesu viparītaggahaṇaṃ nivāretvā tesveva dhammesu dhammasaṅgahādīsu pakāsitesu dhammapuggalokāsādinissayānaṃ sanniṭṭhānasaṃsayānaṃ vasena nānappakārakaosallatthaṃ yamakapakaraṇaṃ āraddhaṃ, taṃ samayadesadesakavaseneva

ĐỌC BÀI VIẾT

Kathāvatthupakaraṇa-mūlaṭīkā

Kathāvatthupakaraṇa-mūlaṭīkā Ganthārambhakathāvaṇṇanā Kathānaṃvatthubhāvatoti kathāsamudāyassa pakaraṇassa attano ekadesānaṃ okāsabhāvaṃ vadati. Samudāye hi ekadesā antogadhāti. Yena pakārena saṅkhepena adesayi, taṃ dassento ‘‘mātikāṭhapaneneva

ĐỌC BÀI VIẾT

Puggalapaññattipakaraṇa-mūlaṭīkā

Puggalapaññattipakaraṇa-mūlaṭīkā 1. Mātikāvaṇṇanā 1. Dhammasaṅgahe tikadukavasena saṅgahitānaṃ dhammānaṃ vibhaṅge khandhādivibhāgaṃ dassetvā tathāsaṅgahitavibhattānaṃ dhātukathāya saṅgahāsaṅgahādippabhedaṃ vatvā yāya paññattiyā tesaṃ sabhāvato upādāya

ĐỌC BÀI VIẾT

Ganthārambhavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Pañcapakaraṇa-mūlaṭīkā Dhātukathāpakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Dhātukathāpakaraṇaṃ desento bhagavā yasmiṃ samaye desesi, taṃ samayaṃ dassetuṃ, vibhaṅgānantaraṃ desitassa

ĐỌC BÀI VIẾT

18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978.Dhātusambhava…pe…saṅgahitattāti ettha khandhādīnaṃ kāmadhātuādidhātūsu sambhavabhedabhinnānaṃ niravasesato saṅgahitattāti vibhāgena yojanā, tathā sesesupi pariyāpannapabhedabhinnānantiādinā. Tattha ‘‘niravasesato saṅgahitattā’’ti iminā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app