9. Mettasuttavaṇṇanā

9. Mettasuttavaṇṇanā Nikkhepappayojanaṃ Idāni nidhikaṇḍānantaraṃ nikkhittassa mettasuttassa vaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṃ vatvā tato paraṃ – ‘‘Yena vuttaṃ yadā yattha, yasmā

ĐỌC BÀI VIẾT

8. Nidhikaṇḍasuttavaṇṇanā

8. Nidhikaṇḍasuttavaṇṇanā Nikkhepakāraṇaṃ Idāni yadidaṃ tirokuṭṭānantaraṃ ‘‘nidhiṃ nidheti puriso’’tiādinā nidhikaṇḍaṃ nikkhittaṃ, tassa – ‘‘Bhāsitvā nidhikaṇḍassa, idha nikkhepakāraṇaṃ; Aṭṭhuppattiñca dīpetvā, karissāmatthavaṇṇanaṃ’’. Tattha idha nikkhepakāraṇaṃ

ĐỌC BÀI VIẾT

7. Tirokuṭṭasuttavaṇṇanā

7. Tirokuṭṭasuttavaṇṇanā Nikkhepappayojanaṃ Idāni ‘‘tirokuṭṭesu tiṭṭhantī’’tiādinā ratanasuttānantaraṃ nikkhittassa tirokuṭṭasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Tattha idañhi tirokuṭṭaṃ iminā

ĐỌC BÀI VIẾT

6. Ratanasuttavaṇṇanā

6. Ratanasuttavaṇṇanā Nikkhepappayojanaṃ Idāni yānīdha bhūtānītievamādinā maṅgalasuttānantaraṃ nikkhittassa ratanasuttassa atthavaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṃ vatvā tato paraṃ suparisuddhena titthena naditaḷākādīsu salilajjhogāhaṇamiva

ĐỌC BÀI VIẾT

5. Maṅgalasuttavaṇṇanā

5. Maṅgalasuttavaṇṇanā Nikkhepappayojanaṃ Idāni kumārapañhānantaraṃ nikkhittassa maṅgalasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Seyyathidaṃ – idañhi suttaṃ iminā anukkamena

ĐỌC BÀI VIẾT

4. Kumārapañhavaṇṇanā

4. Kumārapañhavaṇṇanā Aṭṭhuppatti Idāni ekaṃ nāma kinti evamādīnaṃ kumārapañhānaṃ atthavaṇṇanākkamo anuppatto. Tesaṃ aṭṭhuppattiṃ idha nikkhepappayojanañca vatvā vaṇṇanaṃ karissāma – Aṭṭhuppatti tāva

ĐỌC BÀI VIẾT

3. Dvattiṃsākāravaṇṇanā

3. Dvattiṃsākāravaṇṇanā Padasambandhavaṇṇanā Idāni yadidaṃ evaṃ dasahi sikkhāpadehi parisuddhapayogassa sīle patiṭṭhitassa kulaputtassa āsayaparisuddhatthaṃ cittabhāvanatthañca aññatra buddhuppādā appavattapubbaṃ sabbatitthiyānaṃ avisayabhūtaṃ tesu tesu suttantesu

ĐỌC BÀI VIẾT

2. Sikkhāpadavaṇṇanā

2. Sikkhāpadavaṇṇanā Sikkhāpadapāṭhamātikā Evaṃ saraṇagamanehi sāsanotāraṃ dassetvā sāsanaṃ otiṇṇena upāsakena vā pabbajitena vā yesu sikkhāpadesu paṭhamaṃ sikkhitabbaṃ, tāni dassetuṃ nikkhittassa sikkhāpadapāṭhassa

ĐỌC BÀI VIẾT

1. Saraṇattayavaṇṇanā

1. Saraṇattayavaṇṇanā Buddhavibhāvanā Idāni yaṃ vuttaṃ ‘‘buddhaṃ saraṇagamanaṃ, gamakañca vibhāvaye’’ti, tattha sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānamupādāya, paññattito sabbaññutaññāṇapadaṭṭhānaṃ vā saccābhisambodhimupādāya paññattito sattaviseso buddho. Yathāha

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Khuddakapāṭha-aṭṭhakathā Ganthārambhakathā Buddhaṃsaraṇaṃ gacchāmi; Dhammaṃ saraṇaṃ gacchāmi; Saṅghaṃ saraṇaṃ gacchāmīti. Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app