9. Vipassanākathā

Vipassanākathāvaṇṇanā

36. Idāni vipassanāpaṭisaṃyuttāya satipaṭṭhānakathāya anantaraṃ vipassanāpabhedaṃ dassentena kathitāya suttantapubbaṅgamāya vipassanākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva soiti sabbanāmattā yo vā so vā sabbopi saṅgahito hoti. Vatāti ekaṃsatthe nipāto. Kañci saṅkhāranti appamattakampi saṅkhāraṃ. Anulomikāya khantiyāti ettha vipassanāñāṇameva lokuttaramaggaṃ anulometīti anulomikaṃ, tadeva khantimapekkhitvā anulomikā. Sabbasaṅkhārā tassa aniccato dukkhato anattato khamanti ruccantīti khanti. Sā mudukā majjhimā tikkhāti tividhā. Kalāpasammasanādikā udayabbayañāṇapariyosānā mudukānulomikā khanti. Bhaṅgānupassanādikā saṅkhārupekkhāñāṇapariyosānā majjhimānulomikā khanti. Anulomañāṇaṃ tikkhānulomikā khanti. Samannāgatoti upeto. Netaṃ ṭhānaṃ vijjatīti yathāvuttaṃ etaṃ ṭhānaṃ etaṃ kāraṇaṃ na vijjati. Sammattaniyāmanti ettha ‘‘hitasukhāvaho me bhavissatī’’ti evaṃ āsīsato tatheva sambhavato asubhādīsu ca asubhantiādiaviparītappavattisabbhāvato ca sammā sabhāvoti sammatto, anantaraphaladānāya arahattuppattiyā ca niyāmabhūtattā niyāmo, nicchayoti attho. Sammatto ca so niyāmo cāti sammattaniyāmo. Ko so? Lokuttaramaggo, visesato pana sotāpattimaggo. Tena hi magganiyāmena niyatattā ‘‘niyato sambodhiparāyaṇo’’ti (pārā. 21; dī. ni. 1.373) vuttaṃ. Taṃ sammattaniyāmaṃ okkamissati pavisissatīti etaṃ aṭṭhānanti attho. Gotrabhuno pana maggassa āvajjanaṭṭhāniyattā taṃ anādiyitvā anulomikakhantiyā anantaraṃ sammattaniyāmokkamanaṃ vuttanti veditabbaṃ. Atha vā aṭṭhārasasu mahāvipassanāsu gotrabhu vivaṭṭanānupassanā hotīti anulomikakhantiyā eva saṅgahitā hoti. Catūsupi suttantesu imināva nayena attho veditabbo. Etehi anulomikakhantisammattaniyāmacatuariyaphalavasena ca cha dhammāti chakkanipāte (a. ni. 6.98, 101) cattāro suttantā vuttā. Kaṇhapakkhasukkapakkhadvayavasena hi cattāro suttantāva hontīti.

37.Katihākārehītiādike pucchāpubbaṅgame suttantaniddese pañcakkhandhe aniccatotiādīsu nāmarūpañca nāmarūpassa paccaye ca pariggahetvā kalāpasammasanavasena āraddhavipassako yogāvacaro pañcasu khandhesu ekekaṃ khandhaṃ aniccantikatāya ādiantavatāya ca aniccato passati . Uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogitāya kilesāsucipaggharaṇatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallato. Vigarahaṇīyatāya avaḍḍhiāvahanatāya aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi lujjanapalujjanatāya palokato. Anekabyasanāvahanatāya ītito. Aviditānaṃyeva vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya ca dukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhūtatāya ca bhayato. Anekehi anatthehi anubaddhatāya dosūpasaṭṭhatāya upasaggo viya anadhivāsanārahatāya ca upasaggato. Byādhijarāmaraṇehi ceva lobhādīhi ca lokadhammehi pacalitatāya calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthanipātitāya thirabhāvassa ca abhāvatāya addhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca atāṇato. Allīyituṃ anarahatāya allīnānampi ca leṇakiccākāritāya aleṇato. Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke tucchanti vuccati. Sāminivāsivedakakārakādhiṭṭhāyakavirahitatāya suññato. Sayañca asāmikabhāvāditāya anattato. Pavattidukkhatāya dukkhassa ca ādīnavatāya ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo. Kapaṇamanussassetaṃ adhivacanaṃ, khandhāpi ca kapaṇāyevāti ādīnavasadisatāya ādīnavato. Jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya pheggu viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto viya vissāsaghātitāya vadhakato. Vigatabhavatāya vibhavasambhūtatāya ca vibhavato. Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato. Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato. Taṇhādiṭṭhiduccaritasaṃkilesānaṃ visayadhammatāya saṃkilesikadhammato passati. Sabbesu ca imesu ‘‘passatī’’ti pāṭhaseso daṭṭhabbo.

38.Pañcakkhandheti samūhato vuttepi ekekakhandhavasena atthavaṇṇanā kalāpasammasanañāṇaniddese visuṃ visuṃ āgatattā pariyosāne ca visuṃ visuṃ khandhānaṃ vasena anupassanānaṃ gaṇitattā samūhe pavattavacanānaṃ avayavepi pavattisambhavato ca katāti veditabbā, visuṃ visuṃ pavattasammasanānaṃ ekato saṅkhipitvā vacanavasena vā ‘‘pañcakkhandhe’’ti vuttanti veditabbaṃ. ‘‘Ekappahārena pañcahi khandhehi vuṭṭhātī’’ti (visuddhi. 2.783) aṭṭhakathāvacanasabbhāvato vā pañcannaṃ khandhānaṃ ekato sammasanaṃ vā yujjatiyevāti. Pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passantotiādīnavañāṇaniddese vuttanayena vipassanākāle santipadañāṇavasena niccaṃ nibbānanti passanto. Sammattaniyāmaṃ okkamatīti maggakkhaṇe okkamati, phalakkhaṇe pana okkanto nāma hoti. Eseva nayo sabbesupi niyāmokkamanapariyāyesu. Ārogyanti ārogyabhūtaṃ. Visallanti sallavirahitaṃ. Eseva nayo īdisesu. Anābādhanti ābādhavirahitaṃ, ābādhapaṭipakkhabhūtaṃ vā. Esa nayo īdisesu. Aparappaccayanti aññapaccayavirahitaṃ. Upassaggatoti ca anupassagganti ca keci saṃyogaṃ katvā paṭhanti. Paramasuññanti sabbasaṅkhārasuññattā uttamattā ca paramasuññaṃ. Paramatthanti saṅkhatāsaṅkhatānaṃ aggabhūtattā uttamatthaṃ . Liṅgavipallāsavasena napuṃsakavacanaṃ. Nibbānassa ca suññattā anattattā ca imasmiṃ dvaye paṭilomapariyāyo na vutto. Anāsavanti āsavavirahitaṃ. Nirāmisanti āmisavirahitaṃ. Ajātanti jātivirahitattā anuppannaṃ. Amatanti bhaṅgābhāvato maraṇavirahitaṃ. Maraṇampi hi napuṃsakabhāvavacanavasena ‘‘mata’’nti vuccati.

39. Evamimāya paṭipāṭiyā vuttāsu ākārabhedabhinnāsu cattālīsāya anupassanāsu sabhāvasaṅgahavasena tīsuyeva anupassanāsu ekasaṅgahaṃ karonto aniccatoti aniccānupassanātiādimāha. Tāsu yathānurūpaṃ aniccadukkhānattatte yojanā kātabbā. Avasāne panetā visuṃ visuṃ gaṇanavasena dassitā. Gaṇanāsu ca gaṇanapaṭipāṭivasena paṭhamaṃ anattānupassanā gaṇitā. Tattha pañcavīsatīti ‘‘parato rittato tucchato suññato anattato’’ti ekekasmiṃ khandhe pañca pañca katvā pañcasu khandhesu pañcavīsati anattānupassanāPaññāsāti ‘‘aniccato palokato calato pabhaṅguto addhuvato vipariṇāmadhammato asārakato vibhavato saṅkhatato maraṇadhammato’’ti ekekasmiṃ khandhe dasa dasa katvā pañcasu khandhesu paññāsaṃ aniccānupassanā. Sataṃ pañcavīsati cevāti sesā ‘‘dukkhato rogato’’tiādayo ekekasmiṃ khandhe pañcavīsati pañcavīsati katvā pañcasu khandhesu pañcavīsatisataṃ dukkhānupassanā. Yāni dukkhe pavuccareti yā anupassanā dukkhe khandhapañcake gaṇanavasena pavuccanti, tā sataṃ pañcavīsati cevāti sambandho veditabbo. ‘‘Yānī’’ti cettha liṅgavipallāso daṭṭhabboti.

Vipassanākathāvaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app