9. Āṭānāṭiyasuttavaṇṇanā

Paṭhamabhāṇavāravaṇṇanā

275. ‘‘Catuddisaṃ rakkhaṃ ṭhapetvā’’ti idaṃ dvīsu ṭhānesu catūsu disāsu ṭhapitaṃ rakkhaṃ sandhāya vuttanti tadubhayaṃ dassetuṃ ‘‘asurasenāyā’’tiādi vuttaṃ. Attano hi adhikāre, attano rakkhāya ca appamajjanena tesaṃ idaṃ dvīsu ṭhānesu catūsu disāsu ārakkhaṭṭhapanaṃ. Yañhi taṃ asurasenāya paṭisedhanatthaṃ devapure catūsu disāsu sakkassa devānamindassa ārakkhaṭṭhapanaṃ, taṃ attano adhikāre appamajjanaṃ. Yaṃ pana nesaṃ bhagavato santikaṃ upasaṅkamane catūsu disāsu ārakkhaṭṭhapanaṃ, taṃ attano katā rakkhāya appamajjanaṃ. Tena vuttaṃ ‘‘asurasenāya nivāraṇattha’’ntiādi. Pāḷiyaṃ catuddisanti bhummatthe upayogavacananti bhummavasena tadatthaṃ dassento ‘‘catūsu disāsū’’ti āha. Ārakkhaṃ ṭhapetvāti vessavaṇādayo cattāro mahārājāno attanā attanā rakkhitabbadisāsu ārakkhaṃ ṭhapetvā guttiṃ sammadeva vidahitvā. Balagumbaṃ ṭhapetvāti yakkhasenādisenābalasamūhaṃ ṭhapetvā. Ovaraṇaṃ ṭhapetvāti paṭipakkhanisedhanasamatthaṃ āvaraṇaṃ ṭhapetvā. Iti tīhi padehi yathākkamaṃ paccekaṃ devanagaradvārassa anto, dvārasamīpe, dvārato bahi, disārakkhāvasanoti tividhāya rakkhāya ṭhapitabhāvo vā dīpito. Tenāha ‘‘evaṃ sakkassa…pe… katvā’’ti. Satta buddhe ārabbhāti ettha satteva buddhe ārabbha paribandhanakāraṇaṃ mahāpadānaṭīkāyaṃ (dī. ni. ṭī. 2.12) vuttanayeneva veditabbaṃ. Dhammaāṇanti dhammamayaṃ āṇaṃ, satthu dhammacakkanti attho. ‘‘Parisato bāhirabhāvo, asambhogo’’ti evamādiṃ idañcidañca vivajjanakaraṇaṃ karissāmāti. Sāvananti catunnampi parisānaṃ tikkhattuṃ parivārena anusāvanaṃ, yathā sakko devānamindo asurasenāya nivāraṇatthaṃ catūsu disāsu ārakkhaṃ ṭhapāpeti, evaṃ mahārājānopi tādise kiccavisese attano ārakkhaṃ ṭhapenti. Imesampi hi tato sāsaṅkaṃ sappaṭibhayanti. Tena vuttaṃ ‘‘attanopī’’tiādi.

Abhikkantāti atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti anantaraṃ vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti.

Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. ‘‘Yasasā’’ti iminā edisena parivārena, paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe. Abbhanumodaneti sampahaṃsane. Idha panāti ‘‘abhikkantāya rattiyā’’ti etasmiṃ pade. Tenāti khayapariyāyattā.

Rūpāyatanādīsūti ādi-saddena akkharādīnaṃ saṅgaho daṭṭhabbo. Suvaṇṇavaṇṇoti suvaṇṇacchavīti ayamettha atthoti āha ‘‘chaviya’’nti. Tathā hi vuttaṃ ‘‘kañcanasannibhattaco’’ti (dī. ni. 2.35; 3.200, 218; ma. ni. 2.386) saññūḷhāti saṅganthitā. Vaṇṇāti guṇavaṇṇanāti āha ‘‘thutiya’’nti, thomanāyanti attho. Kulavaggeti khattiyādikulakoṭṭhāse. Tattha ‘‘accho vippasanno’’tiādinā vaṇṇitabbaṭṭhena vaṇṇo, chavi. Vaṇṇanaṭṭhena vaṇṇo, thuti. Abhitthavanaṭṭhena vaṇṇo, thuti, aññamaññaṃ asaṅkarato vaṇṇitabbato ṭhapetabbato vaṇṇo, khattiyādikulavaggo. Vaṇṇīyati ñāpīyati etenāti vaṇṇo, ñāpakaṃ kāraṇaṃ. Vaṇṇanato thūlarassādibhāvena upaṭṭhānato vaṇṇo, saṇṭhānaṃ. ‘‘Mahantaṃ khuddakaṃ, majjhima’’nti vaṇṇetabbato pamāṇetabbato vaṇṇo, pamāṇaṃ. Vaṇṇīyati cakkhunā vivarīyatīti vaṇṇo, rūpāyatananti evaṃ tasmiṃ tasmiṃ atthe vaṇṇa-saddassa pavatti veditabbā. Soti vaṇṇasaddo. Chaviyaṃ daṭṭhabbo rūpāyatane gayhamānassa chavimukheneva gahetabbato. ‘‘Chavigatā pana vaṇṇadhātu eva suvaṇṇavaṇṇoti ettha vaṇṇaggahaṇena gahitā’’ti apare.

Kevalaparipuṇṇanti ekadesampi asesetvā niravasesatova paripuṇṇanti ayamettha atthoti āha ‘‘anavasesatā attho’’ti. Kevalakappāti kappa-saddo nipāto padapūraṇamattaṃ, kevalaṃ icceva attho . Kevala-saddo bahulavācīti āha ‘‘yebhuyyatā attho’’ti. Keci pana ‘‘īsakaṃ asamattā kevalakappā’’ti vadanti. Evaṃ sati anavasesattho eva kevala-saddattho siyā, anatthantarena pana kappa-saddena padavaḍḍhanaṃ kataṃ kevalameva kevalakappanti. Atha vā kappanīyatā, paññāpetabbatā kevalakappā. Abyāmissatā vijātiyena asaṅkarā suddhatā. Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā. Taṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.

Kappa-saddo panāyaṃ sa-upasaggo, anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ kappaniyasaddamattaṃ nidasseti, aññathā kappa-saddassa atthuddhāre okappaniyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayakkamasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattariyā cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassa obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharīti dassetuṃ samantattho kappa-saddo gahitoti āha ‘‘anavasesaṃ samantato’’ti.

Yasmā devatānaṃ sarīrappabhā dvādasayojanamattaṃ ṭhānaṃ, tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādīhi samuṭṭhitā pabhā, tasmā vuttaṃ ‘‘candimā viya, sūriyo viya ca ekobhāsaṃ ekaṃ pajjotaṃ karitvā’’ti. Kasmā ete mahārājāno bhagavato santike nisīdiṃsu? Nanu yebhuyyena devatā bhagavato santikaṃ upagatā ṭhatvāva kathetabbaṃ kathentā gacchantīti? Saccametaṃ, idha pana nisīdane kāraṇaṃ atthi, taṃ dassetuṃ ‘‘devatāna’’ntiādi vuttaṃ. ‘‘Idaṃ parittaṃ nāma sattabuddhapaṭisaṃyuttaṃ garu, tasmā na amhehi ṭhatvā gahetabba’’nti cintetvā parittagāravavasena nisīdiṃsu.

276. Kasmā panettha vessavaṇo eva kathesi, na itaresu yo kocīti? Tattha kāraṇaṃ dassetuṃ ‘‘kiñcāpī’’tiādi vuttaṃ. Vissāsiko abhiṇhaṃ upasaṅkamanena. Byattoti visārado, tañcassa veyyattiyaṃ suṭṭhu sikkhitabhāvenāti āha ‘‘susikkhito’’ti. Manussesu viya hi devesupi kocideva purimajātiparicayena susikkhito hoti, tatrāpi kocideva yathādhippetamatthaṃ vattuṃ samattho paripuṇṇapadabyañjanāya poriyā vācāya samannāgato. ‘‘Mahesakkhā’’ti imassa atthavacanaṃ ‘‘ānubhāvasampannā’’ti, mahesakkhāti vā mahāparivārāti attho. Pāṇātipāte ādīnavadassaneneva taṃ vipariyāyato tato veramaṇiyaṃ ānisaṃso pākaṭo hotīti ‘‘ādīnavaṃ dassetvā’’ icceva vuttaṃ. Tesu senāsanesūti yāni ‘‘araññavanappatthānī’’tiādinā (ma. ni. 1.34-45) vuttāni bhikkhūnaṃ vasanaṭṭhānabhūtāni araññāyatanāni, tesu bhikkhūhi sayitabbato, āsitabbato ca senāsanasaññitesu. Nibaddhavāsinoti rukkhapabbatapaṭibaddhesu vimānesu niccavāsitāya nibaddhavāsino. Baddhattāti gāthābhāvena ganthitattā sambandhitattā.

‘‘Uggaṇhātu bhante bhagavā’’ti attanā vuccamānaṃ parittaṃ bhagavantaṃ uggaṇhāpetukāmo vessavaṇo avocāti adhippāyena codako ‘‘kiṃ pana bhagavato appaccakkhadhammo nāma atthī’’ti codesi. Ācariyo sabbattha appaṭihatañāṇacārassa bhagavato na kiñci appaccakkhanti dassento ‘‘natthī’’ti vatvā ‘‘uggaṇhātu bhante bhagavā’’ti vadato vessavaṇassa adhippāyaṃ vivaranto ‘‘okāsakaraṇattha’’ntiādimāha. Yathā hi pañcasikho gandhabbadevaputto devānaṃ tāvatiṃsānaṃ, brahmuno ca sanaṅkumārassa sammukhā attano yathāsutaṃ dhammaṃ bhagavato santikaṃ upagantvā pavedeti, evamayampi mahārājā itarehi saddhiṃ āṭānāṭanagare gāthāvasena bandhitaṃ parittaṃ bhagavato pavedetuṃ okāsaṃ kārento ‘‘uggaṇhātu bhante bhagavā’’ti āha, na naṃ tassa pariyāpuṇane niyojento. Tasmā uggaṇhātūti yathidaṃ parittaṃ mayā paveditamattameva hutvā catunnaṃ parisānaṃ cirakālaṃ hitāvahaṃ hoti, evaṃ uddhaṃ ārakkhāya gaṇhātu, sampaṭicchatūti attho. Satthu kathiteti satthu ārocite, catunnaṃ parisānaṃ satthu kathane vāti attho. Sukhavihārāyāti yakkhādīhi avihiṃsāya laddhabbasukhavihārāya.

277.Sattapibuddhā cakkhumanto pañcahi cakkhūhi cakkhumabhāve visesābhāvato. Tasmāti yasmā cakkhumabhāvo viya sabbabhūtānukampitādayo sabbepi visesā sattannampi buddhānaṃ sādhāraṇā, tasmā, guṇanemittakāneva vā yasmā buddhānaṃ nāmāni nāma, na liṅgikāvatthikayādicchakāni, tasmā buddhānaṃ guṇavisesadīpanāni ‘‘cakkhumantassā’’tiādinā (dī. ni. 3.277) vuttāni etāni ekekassa satta satta nāmāni honti. Tesaṃ nāmānaṃ sādhāraṇabhāvaṃ atthavasena yojetabbāti dassetuṃ ‘‘sabbepī’’tiādi vuttaṃ. Sabbabhūtānukampinoti anaññasādhāraṇamahākaruṇāya sabbasattānaṃ anukampikā. Nhātakilesattāti aṭṭhaṅgikena ariyamaggajalena saparasantānesu niravasesato dhotakilesamalattā. Mārasenāpamaddinoti saparivāre pañcapi māre pamadditavanto. Vusitavantoti maggabrahmacariyavāsaṃ, dasavidhaṃ ariyavāsañca vusitavanto. Vusitavantatāya eva bāhitapāpatā vuttā hotīti ‘‘brāhmaṇassā’’ti padaṃ anāmaṭṭhaṃ. Vimuttāti anaññasādhāraṇānaṃ pañcannampi vimuttīnaṃ vasena niravasesato muttā. Aṅgatoti sarīraṅgato, ñāṇaṅgato ca, dvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.33; 3.200; ma. ni. 2.385) asītianubyañjanehi nikkhamanappabhā, byāmappabhā, ketumālāuṇhīsappabhā ca sarīraṅgato nikkhamanakarasmiyo, yamakamahāpāṭihāriyādīsu uppajjanakappabhā ñāṇaṅgato nikkhamanakarasmiyo. Na etāneva ‘‘cakkhumā’’tiādinā (dī. ni. 3.277) vuttāni satta nāmāni, atha kho aññānipi bahūni aparimitāni nāmāni. Kathanti āha ‘‘asaṅkhyeyyāni nāmāni saguṇena mahesinoti vutta’’nti (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. aṭṭha. 76). Kena vuttaṃ? Dhammasenāpatinā.

Yadi evaṃ kasmā vessavaṇo etāneva gaṇhīti āha ‘‘attano pākaṭanāmavasenā’’ti. Khīṇāsavājanāti adhippetā. Te hi kammakilesehi jātāpi evaṃ na puna jāyissantīti iminā atthena janā. Yathāha ‘‘yo ca kālaghaso bhūto’’ti (jā. 1.2.190) desanāsīsamattanti nidassanamattanti attho, avayavena vā samudāyupalakkhaṇametaṃ. Sati ca pisuṇavācappahāne pharusavācā pahīnāva hoti, pageva ca musāvādoti ‘‘apisuṇā’’ icceva vuttā. Mahattāti mahā attā sabhāvo etesanti mahattā. Tenāha ‘‘mahantabhāvaṃ pattā’’ti. Mahantāti vā mahā antā, parinibbānapariyosānāti vuttaṃ hoti. Mahantehi vā sīlādīhi samannāgatā. Ayaṃ tāva aṭṭhakathāyaṃ āgatanayena attho. Itaresaṃ pana matena buddhādīhi ariyehi mahanīyato pūjanīyato mahaṃ nāma nibbānaṃ, mahamanto etesanti mahantā, nibbānadiṭṭhāti attho. Nissāradāti sārajjarahitā, nibbhayāti attho. Tenāha ‘‘vigatalomahaṃsā’’ti.

Hitanti hitacittaṃ, sattānaṃ hitesīti attho. Yathābhūtaṃ vipassisunti pañcupādānakkhandhesu samudayādito yāthāvato vividhenākārena passiṃsu. ‘‘Ye cāpī’’ti pubbe paccattabahuvacanena aniyamato vutte tesampīti atthaṃ sampadānabahuvacanavasena niyametvā ‘‘namatthū’’ti ca padaṃ ānetvā yojeti yaṃ taṃ-saddānaṃ abyabhicāritasambandhabhāvato. Vipassiṃsu namassantīti vā yojanā. Paṭhamagāthāyāti ‘‘ye cāpi nibbutā loke’’ti evaṃ vuttagāthāya. Dutiyagāthāyāti tadantaragāthāya. Tattha desanāmukhamattanti itaresampi buddhānaṃ nāmaggahaṇe patte imasseva bhagavato nāmaggahaṇaṃ tathā desanāya mukhamattaṃ, tasmā tepi atthato gahitā evāti adhippāyo. Tenāha ‘‘ayampi hī’’tiādi. Tattha ayanti ayaṃ gāthā. Purimayojanāyaṃ tassāti visesitabbatāya abhāvato ‘‘yanti nipātamatta’’nti vuttaṃ, idha pana ‘‘tassa namatthū’’ti evaṃ sambandhassa ca icchitattā ‘‘ya’’nti nāmapadaṃ upayogekavacananti dassento ‘‘yaṃ namassanti gotama’’nti āha.

278. ‘‘Yato uggacchati sūriyo’’tiādikaṃ kasmā āraddhaṃ? Yaṃ ye yakkhādayo satthu dhammaāṇaṃ, attano ca rājāṇaṃ nādiyanti, tesaṃ ‘‘idañcidañca niggahaṃ karissāmā’’ti sāvanaṃ kātukāmā tattha tattha dvisahassaparittadīpaparivāresu catūsu mahādīpesu attano āṇāya vattānaṃ attano puttānaṃ, aṭṭhavīsatiyā yakkhasenāpatiādīnañca satthari pasādagāravabahumānañca pavedetvā niggahārahānaṃ santajjanatthaṃ āraddhaṃ. Tattha ‘‘yato uggacchatī’’tiādīsu ‘‘yato ṭhānato udetī’’ti vuccati, kuto pana ṭhānato udetīti vuccati? Pubbavidehavāsīnaṃ tāva majjhanhikaṭṭhāne ṭhito jambudīpavāsīnaṃ udetīti vuccati, uttarakurukānaṃ pana oggacchatīti iminā nayena sesadīpesupi sūriyassa uggacchanoggacchanapariyāyo veditabbo. Ayañca attho heṭṭhā aggaññasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.121) pakāsito eva. Aditiyā puttoti lokasamudācāravasena vuttaṃ. Lokiyā hi deve aditiyā puttā, asure atithiyā puttāti vadanti. Ādippanato pana ādicco, ekappahāreneva tīsu dīpesu ālokavidaṃsanena samujjalanatoti attho. Maṇḍalīti ettha ī-kāro bhusatthoti āha ‘‘mahantaṃ maṇḍalaṃ assāti maṇḍalī’’ti. Mahantaṃ hissa vimānamaṇḍalaṃ paññāsayojanāyāmavitthārato. ‘‘Saṃvarīpinirujjhatī’’ti imināva divasopi jāyatīti ayampi attho vuttoti veditabbo. Ratti antaradhāyatīti sinerupacchāyālakkhaṇassa andhakārassa vigacchanato.

Udakarahadoti jaladhi. ‘‘Tasmiṃ ṭhāne’’ti idaṃ puratthimasamuddassa uparibhāgena sūriyassa gamanaṃ sandhāya vuttaṃ. Tathā hi jambudīpe ṭhitānaṃ puratthimasamuddato sūriyo uggacchanto viya upaṭṭhāti. Tenāha ‘‘yato uggacchati sūriyo’’ti. Samuddanaṭṭhena attani patitassa sammadeva, sabbaso ca undanaṭṭhena kiledanaṭṭhena samuddo. Samuddo hi kiledanaṭṭho rahado. Sāritodakoti anekāni yojanasahassāni vitthiṇṇodako, saritā nadiyo udake etassāti vā saritodako.

Sinerupabbatarājā cakkavāḷassa vemajjhe ṭhito, taṃ padhānaṃ katvā vattabbanti adhippāyena ‘‘itoti sineruto’’ti vatvā tathā pana disāvavatthānaṃ anavaṭṭhitanti ‘‘tesaṃ nisinnaṭṭhānato vā’’ti vuttaṃ. Tesanti catunnaṃ mahārājānaṃ. Nisinnaṭṭhānaṃ āṭānāṭanagaraṃ. Tattha hi nisinnā te imaṃ parittaṃ bandhiṃsu. Tesaṃ nisinnaṭṭhānatoti vā satthu santike tesaṃ nisinnaṭṭhānato. Ubhayathāpi sūriyassa udayaṭṭhānā puratthimā disā nāma hoti. Purimapakkhaṃyevettha vaṇṇenti. Tena vuttaṃ ‘‘ito sā purimā disā’’ti. Sūriyo, pana candanakkhattādayo ca sineruṃ dakkhiṇato, cakkavāḷapabbatañca vāmato katvā parivattenti. Yattha ca nesaṃ uggamanaṃ paññāyati, sā puratthimā disā. Yattha okkamanaṃ paññāyati, sā pacchimā disā. Dakkhiṇapasse uttarā disā, vāmapasse dakkhiṇā disāti catumahādīpavāsīnaṃ paccekaṃ sineru uttarādisāyameva, tasmā anavaṭṭhitā disāvavatthāti āha ‘‘iti naṃ ācikkhati jano’’ti. Yaṃ disanti yaṃ puratthimadisaṃ yasassīti mahāparivāro. Koṭisatasahassaparimāṇā hi devatā abhiṇhaṃ parivārenti. Candananāgarukkhādīsu osadhitiṇavanappatisugandhānaṃ abbanato, tehi dittabhāvūpagamanato ‘‘gandhabbā’’ti laddhanāmānaṃ cātumahārājikadevānaṃ adhipati bhāvato. Me sutanti ettha meti nipātamattaṃ. Sutanti vissutanti attho. Ayañhettha yojanā – tassa dhataraṭṭhamahārājassa puttāpi bahavo. Kittakā? Asīti, dasa eko ca. Ekanāmā. Kathaṃ? Indanāmā. ‘‘Mahapphalā’’ti ca sutaṃ vissutametaṃ loketi.

Ādicco gotamagotto, bhagavāpi gotamagotto, ādiccena samānagottatāya ādicco bandhu etassātipi ādiccabandhu, ādiccassa vā bandhūti ādiccabandhu, taṃ ādiccabandhunaṃ.Anavajjenāti avajjapaṭipakkhena brahmavihārena. Samekkhasi odhiso, anodhiso ca pharaṇena olokesiāsayānusayacariyādhimuttiādivibhāgāvabodhavasena. Vatvā vandantīti ‘‘lokassa anukampako’’ti kittetvā vandanti. Sutaṃ netanti sutaṃ nanūti etasmiṃ atthe nu-saddo. Aṭṭhakathāyaṃ pana nokāroyanti adhippāyena amhehīti attho vutto. Etanti etaṃ tathā parikittetvā amanussānaṃ devatānaṃ vandanaṃ. Vadanti dhataraṭṭhamahārājassa puttā.

279.Yenapetā pavuccantīti ettha vacanasesena attho veditabbo, na yathārutavasenevāti dassento ‘‘yena disābhāgena nīharīyantūti vuccantī’’ti āha. Ḍayhantu vāti pete sandhāya vadati. Chijjantu vā hatthapādādike pisuṇā piṭṭhimaṃsikā. Haññantu pāṇātipātinotiādikā. Pavuccantīti vā samuccanti, ‘‘alaṃ tesa’’nti samācinīyantīti attho. Evañhi vacanasesena vinā eva attho siddho hoti. Rahassaṅganti bījaṃ sandhāya vadati.

280.Yasmiṃ disābhāge sūriyo atthaṃ gacchatīti ettha ‘‘yato ṭhānato udetī’’ti ettha vuttanayānusārena attho veditabbo.

281. Yena disābhāgena uttarakuru rammo avaṭṭhito, ito sā uttarā disāti yojanā . Mahānerūti mahanto, mahanīyo ca nerusaṅkhāto pabbato. Tenāha ‘‘mahāsineru pabbatarājā’’ti. Rajatamayaṃ. Tathā hi tassa pabhāya ajjhotthataṃ tassaṃ disāyaṃ samuddodakaṃ khīraṃ viya paññāyati. Maṇimayanti indanīlamayaṃ. Tathā hi dakkhiṇadisāya samuddodakaṃ yebhuyyena nīlavaṇṇaṃ hutvā paññāyati, tathā ākāsaṃ. Manussā jāyanti. Kathaṃ jāyanti? Amamā apariggahāti yojanā. Mamattavirahitāti ‘‘idaṃ mama idaṃ mamā’’ti mamaṅkāravirahitāti adhippāyo. Yadi tesaṃ ‘‘ayaṃ mayhaṃ bhariyā’’ti pariggaho natthi, ‘‘ayaṃ me mātā, ayaṃ bhaginī’’ti evarūpā idha viya mariyādāpi na siyā mātuādibhāvassa ajānanatoti codanaṃ sandhāyāha ‘‘mātaraṃ vā’’tiādi. Chandarāgo nuppajjatīti ettha ‘‘dhammatāsiddhassa sīlassa ānubhāvena putte diṭṭhamatte eva mātu thanato thaññaṃ paggharati, tena saññāṇena nesaṃ mātari puttassa mātusaññā, mātu ca putte puttasaññā paccupaṭṭhitā’’ti keci.

Naṅgalāti liṅgavipallāsena vuttanti āha ‘‘naṅgalānipī’’ti. Akaṭṭheti akasite akatakasikamme.

Taṇḍulāva tassa phalanti sattānaṃ puññānubhāvahetukā thusādiabhāvena taṇḍulā eva tassa sālissa phalaṃ. Tuṇḍikiranti pacanabhājanassa nāmanti vuttaṃ ‘‘ukkhaliya’’nti. Ākiritvāti taṇḍulāni pakkhipitvā. Niddhūmaṅgārenāti dhūmaṅgārarahitena kevalena agginā. Jotikapāsāṇato aggimhi uṭṭhahante kuto dhūmaṅgārānaṃ sambhavo. Bhojananti odanamevādhippetanti ‘‘bhojanamevā’’ti avadhāraṇaṃ katvā tena nivattetabbaṃ dassento ‘‘añño sūpo vā byañjanaṃ vā na hotī’’ti āha. Yadi evaṃ rasavisesayutto tesaṃ āhāro na hotīti? Noti dassento ‘‘bhuñjantānaṃ…pe… raso hotī’’ti āha. Macchariyacittaṃ nāma na hotīti dhammatāsiddhassa sīlassa ānubhāvena. Tathā hi te katthacipi amamā pariggahāva hutvā vasanti.

Apica tattha uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo – tattha kira tesu tesu padesesu ghanacitapattasañchannasākhāpasākhā kūṭāgārūpamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti, yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti, jalāsayāpi vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhaṃ samantato pavāyantā tiṭṭhanti. Sarīrampi tesaṃ atidīghatādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valipalitādidosarahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca nesaṃ kasivāṇijjādivasena, āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsikammakarādipariggaho atthi, na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇhautu hoti, evameva sabbakālaṃ samasītuṇhova utu hoti, na ca tesaṃ koci upaghāto, vihesā vā uppajjati. Akaṭṭhapākimameva sāliṃ akaṇaṃ athusaṃ sugandhaṃ taṇḍulaphalaṃ paribhuñjantānaṃ nesaṃ kuṭṭhaṃ, gaṇḍo, kilāso, soso, kāso, sāso, apamāro, jaroti evamādiko na koci rogo uppajjati. Na te khujjā vā vāmanakā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti. Itthiyopi tattha nātidīghā nātirassā nātikisā nātithūlā nātikāḷā nāccodātā sobhaggappattarūpā honti. Tathā hi dīghaṅgulī tambanakhī lambatthanā tanumajjhā puṇṇacandamukhī visālakkhī mudugattā saṃhitūrū odātadantā gambhīranābhī tanujaṅghā dīghanīlavellitakesī puthulasusoṇī nātilomānālomā subhagā utusukhasamphassā saṇhā sakhilasambhāsā nānābharaṇavibhūsitā vicaranti. Sabbadā hi soḷasavassuddesikā viya honti. Purisā ca pañcavīsativassuddesikā viya, na puttadāresu rajjanti. Ayaṃ tattha dhammatā.

Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti, tato vītarāgā yathāsakaṃ gacchanti. Na tattha idha viya gabbhokkantimūlakaṃ, gabbhapariharaṇamūlakaṃ , vijāyanamūlakaṃ vā dukkhaṃ hoti. Rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti, ayaṃ tattha dhammatā.

Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā tesaṃ vicaraṇappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā, itthiyo vā, te attano aṅguliyo upanāmenti, tesaṃ kammabalena tato khīraṃ pavattati, tena dārakā yāpenti. Evaṃ pana vaḍḍhantā katipayadivaseheva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise. Kapparukkhato eva ca tesaṃ tattha tattha vatthābharaṇāni nippajjanti. Nānāvirāgavaṇṇavicittāni hi sukhumāni mudusukhasamphassāni vatthāni tattha tattha kapparukkhesu olambantāni iṭṭhanti. Nānāvidharaṃsijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagahatthūpagakaṭūpagapādūpagāni sovaṇṇamayāni ābharaṇāni ca kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivānivallakīpabhutikā tūriyabhaṇḍāpi tato tato olambanti. Tattha ca bahū phalarukkhā kumbhamattāni phalāni phalanti madhurarasāni, yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti. Najjopi tattha suvisuddhajalā supatitthā ramaṇīyā akaddamā vālukatalā nātisītā nāccuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhiṃ vāyantiyo sandanti. Na tattha kaṇṭakatiṇakakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasampannā eva honti. Candananāgarukkhā sayameva rasaṃ paggharanti . Nhāyitukāmā ca nadītitthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nhatvā uttiṇṇuttiṇṇā upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti ‘‘idaṃ mama, idaṃ parassā’’ti, tato eva na tesaṃ koci viggaho vā vivādo vā. Sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabhanti. Mate ca satte disvā na rodanti, na socanti, tañca maṇḍayitvā nikkhipanti. Tāvadeva ca nesaṃ tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti. Tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi. Na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. ‘‘Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantī’’ti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ. Sabbametaṃ tesaṃ pañcasīlaṃ viya dhammatāsiddhaṃ evāti veditabbaṃ. Tatthāti tasmiṃ uttarakurudīpe.

Ekakhuraṃ katvāti anekasaphampi ekasaphaṃ viya katvā, assaṃ viya katvāti attho. ‘‘Gāvi’’nti vatvā puna ‘‘pasu’’nti vuttattā gāvito itaro sabbo catuppado idha ‘‘pasū’’ti adhippetoti āha ‘‘ṭhapetvā gāvi’’nti.

Tassāti gabbhinitthiyā. Piṭṭhi onamituṃ sahatīti kucchiyā garubhāratāya tesaṃ āruḷhakāle piṭṭhi onamati, tesaṃ nisajjaṃ sahati pallaṅke nisinnā viya honti. Sammādiṭṭhiketi kammapathasammādiṭṭhiyā sammādiṭṭhike. Etthāti jambudīpe. Ettha hi janapadavohāro, na uttarakurumhi. Tathā hi ‘‘paccantimamilakkhuvāsike’’ti ca vuttaṃ.

Tassa raññoti vessavaṇamahārājassa. Iti so attānameva paraṃ viya katvā vadati. Eseva nayo paratopi. Bahuvidhaṃ nānāratanavicittaṃ nānāsaṇṭhānaṃ rathādi dibbayānaṃ upaṭṭhitameva hoti sudantavāhanayuttaṃ, na nesaṃ yānānaṃ upaṭṭhāpane ussukkaṃ āpajjitabbaṃ atthi. Etānīti hatthiyānādīni. Nesanti vessavaṇaparicārikānaṃ. Kappitāni hutvā uṭṭhitāni āruhituṃ upakappanayānāni. Nipannāpi nisinnāpi vicaranti candimasūriyā viya yathāsakaṃ vimānesu.

Nagarāahūti liṅgavipallāsena vuttanti āha ‘‘nagarāni bhaviṃsūti attho’’ti. Āṭānāṭā nāmāti itthiliṅgavasena laddhanāmaṃ nagaraṃ āsi.

Tasmiṃ ṭhatvāti tasmiṃ padese parakusiṭanāṭānāmake nagare ṭhatvā. Tato ujuṃ uttaradisāyaṃ. Etassāti kasivantanagarassa. Aparabhāge aparakoṭṭhāse, parato icceva attho.

Kuveroti tassa purimajātisamudāgataṃ nāmanti teneva pasaṅgena yenāyaṃ sampatti adhigatā, tadassa pubbakammaṃ ācikkhituṃ ‘‘ayaṃ kirā’’tiādi vuttaṃ. Ucchuvappanti ucchusassaṃ. Avasesasālāhīti avasesayantasālāhi, nissakkavacanañcetaṃ. Tatthevāti puññatthaṃ dinnasālāyameva.

Paṭiesantoti pati pati atthe esanto vīmaṃsanto. Na kevalaṃ te vīmaṃsanti eva, atha kho tamatthaṃ patiṭṭhāpentīti āha ‘‘visuṃ visuṃ atthe upaparikkhamānā anusāsamānā’’ti. Yakkharaṭṭhikāti yakkharaṭṭhādhipatino. Yakkhā ca vessavaṇassa rañño nivesanadvāre niyuttā cāti yakkhadovārikā, tesaṃ yakkhadovārikānaṃ.

Yasmā dharaṇīporakkhaṇito purāṇodakaṃ bhassayantaṃ heṭṭhā vuṭṭhi hutvā nikkhamati, tasmā taṃ tato gahetvā meghehi pavuṭṭhaṃ viya hotīti vuttaṃ ‘‘yato pokkharaṇito udakaṃ gahetvā meghā pavassantī’’ti. Yatoti yato dharaṇīpokkharaṇito. Sabhāti yakkhānaṃ upaṭṭhānasabhā.

Tasmiṃ ṭhāneti tassā pokkharaṇiyā tīre yakkhānaṃ vasanavane. Sadā phalitāti niccakālaṃ sañjātaphalā. Niccapupphitāti niccaṃ sañjātapupphā. Nānādijagaṇāyutāti nānāvidhehi dijagaṇehi yuttā. Tehi pana sakuṇasaṅghehi ito cito ca sampatantehi paribbhamantehi yasmā sā pokkharaṇī ākulā viya hoti, tasmā vuttaṃ ‘‘vividhapakkhisaṅghasamākulā’’ti. Koñcasakuṇehīti sārasasakuntehi.

‘‘Evaṃ viravantāna’’nti iminā tathā vassitavasena ‘‘jīvañjīvakā’’ti ayaṃ tesaṃ samaññāti dasseti. Uṭṭhavacittakāti etthāpi eseva nayo. Tenāha ‘‘evaṃ vassamānā’’ti. Pokkharasātakāti pokkharasaṇṭhānatāya ‘‘pokkharasātakā’’ti evaṃ laddhanāmā.

Sabbakālaṃsobhatīti sabbautūsu sobhati, na tassā hemantādivasena sobhāvirato atthi. Evaṃbhūtā ca niccaṃ pupphitajalajathalajapupphatāya, phalabhārabharitarukkhaparivāritatāya, aṭṭhaṅgasamannāgatasalilatāya ca nirantaraṃ sobhati.

282.Parikammanti pubbupacāraṃ. Parisodhetvāti ekakkharassāpi avirādhanavasena ācariyasantike sabbaṃ sodhetvā. Suṭṭhu uggahitāti parimaṇḍalapadabyañjanāya poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpanīyā sammadeva uggahitā. Tathā hi ‘‘atthañca byañjanañca parisodhetvā’’ti vuttaṃ. Atthaṃ jānato eva hi byañjanaṃ parisujjhati, no ajānato. Padabyañjanānīti padañceva byañjanañca ahāpetvā. Evañhi paripuṇṇā nāma hotīti. Visaṃvādetvāti aññathā katvā. Tejavantaṃ na hoti virajjhanato ceva vimhayatthabhāvato ca. Sabbasoti anavasesato ādimajjhapariyosānato. Tejavantaṃ hotīti sabhāvaniruttiṃ avirādhetvā suppavattibhāvena sādhanato. Evaṃ payogavipattiṃ pahāya payogasampattiyā sati parittassa atthasādhakataṃ dassetvā idāni ajjhāsayavipattiṃ pahāya ajjhāsayasampattiyā atthasādhakataṃ dassetuṃ ‘‘lābhahetū’’tiādi vuttaṃ. Idaṃ parittabhaṇanaṃ sattānaṃ anatthapaṭibāhanahetūti tassa ñāṇakaruṇāpubbakatā nissaraṇapakkho. Mettaṃ purecārikaṃ katvāti mettāmanasikārena sattesu hitapharaṇaṃ purakkhatvā.

‘‘Vatthuṃ vā’’tiādi pubbe catuparisamajjhe katāya sādhanāya bhagavato pavedanaṃ. Gharavatthunti vasanagehaṃ. Nibaddhavāsanti paragehepi nevāsikabhāvena vāsaṃ na labheyya, yaṃ pana mahārājānaṃ, yakkhasenāpatīnañca ajānantānaṃyeva kadāci vasitvā gamanaṃ, taṃ appamāṇanti adhippāyo. Samitinti yakkhādisamāgamaṃ. Kāmaṃ pāḷiyaṃ ‘‘na me so’’ti āgataṃ, itaresampi pana mahārājānamattanā ekajjhāsayatāya tesampi ajjhāsayaṃ hadaye ṭhapetvā vessavaṇo tathā avoca. Kaññaṃ anu anu vahituṃ ayutto anāvayho, sabbakālaṃ kaññaṃ laddhuṃ ayuttoti attho, taṃ anāvayhaṃ. Tenāha ‘‘na āvāhayutta’’nti. Na vivayhanti avivayhaṃ, kaññaṃ gahetumayuttanti attho. Tenāha ‘‘na vivāhayutta’’nti. Āhito ahaṃmāno etthāti attā, attabhāvo. Attā visayabhūto etāsaṃ atthīti attā, paribhāsā, tāhi. Pariyattaṃ katvā vacanena paripuṇṇāhi. Yathā yakkhā akkositabbā, evaṃ pavattā akkosā yakkhaakkosā nāma, tehi. Te pana ‘‘kaḷārakkhi kaḷāradantā kāḷavaṇṇā’’ti evaṃ ādayo.

Viruddhāti virujjhanakā parehi virodhino. Rabhasāti sārambhakāti adhippāyo. Tenāha ‘‘karaṇuttariyā’’ti. Rabhasāti vā sāhasikā. Sāmino manaso assavāti manassā, kiṅkarā. Ye hi ‘‘kiṃ karomi bhaddante’’ti sāmikassa vase vattanti, te evaṃ vuccanti. Tena vuttaṃ ‘‘yakkhasenāpatīnaṃ ye manassā, tesa’’nti. Āṇāya avarodhitupacārā avaruddhā, te pana āṇāvato paccatthikā nāma hontīti ‘‘paccāmittā verino’’ti vuttaṃ. Ujjhāpetabbanti heṭṭhā katvā cintāpetabbaṃ, taṃ pana ujjhāpanaṃ tesaṃ nīcakiriyāya jānāpanaṃ hotīti āha ‘‘jānāpetabbā’’ti.

Parittaparikammakathāvaṇṇanā

Parittassa parikammaṃ kathetabbanti āṭānāṭiyaparittassa parikammaṃ pubbupacāraṭṭhāniyaṃ mettasuttādi kathetabbaṃ. Evañhi taṃ laddhāsevanaṃ hutvā tejavantaṃ hoti. Tenāha ‘‘paṭhamameva hī’’tiādi. Piṭṭhaṃ vā maṃsaṃ vāti -saddo aniyamattho, tena macchaghatasūpādiṃ saṅgaṇhāti. Otāraṃ labhanti attanā piyāyitabbaāhāravasena piyāyitabbaṭṭhānavasena ca. ‘‘Paritta…pe… nisīditabba’’nti imināva parittakārakassa bhikkhuno parisuddhipi icchitabbāti dasseti.

‘‘Parittakārako…pe… samparivāritenā’’ti idaṃ parittakaraṇe bāhirarakkhāsaṃvidhānaṃ. ‘‘Mettacittaṃ …pe… kātabba’’nti idaṃ abbhantararakkhā ubhayato rakkhāsaṃvidhānaṃ. Evañhi amanussā parittakaraṇassa antarāyaṃ kātuṃ na visahanti. Maṅgalakathā vattabbā pubbupacāravasena. Sabbasannipātoti tasmiṃ vihāre, tasmiṃ vā gāmakhette sabbesaṃ bhikkhūnaṃ sannipāto. Ghosetabbo,‘‘cetiyaṅgaṇe sabbehi sannipatitabba’’nti. Anāgantuṃ nāma na labbhati amanussena buddhāṇābhayena, rājāṇābhayena ca. Gahitakāpadesena amanussova pucchito hotīti āha ‘‘amanussaggahitako ‘tvaṃ ko nāmā’ti pucchitabbo’’ti. Mālāgandhādīsu pūjanatthaṃ viniyuñjiyamānesu. Pattīti tuyhaṃ pattidānaṃ. Piṇḍapāte pattīti piṇḍapāte diyyamāne pattidānaṃ. Devatānanti yakkhasenāpatīnaṃ. Parittaṃ bhaṇitabbanti etthāpi ‘‘mettacittaṃ purecārikaṃ katvā’’ti ca ‘‘maṅgalakathā vattabbā’’ti ca ‘‘vihārassa upavane’’ti evamādi ca sabbaṃ gihīnaṃ parittakaraṇe vuttaṃ parikammaṃ kātabbameva.

Sarīre adhimuccatīti sarīraṃ anupavisitvā viya āvisanto yathā gahitakassa vasena na vattati, attano eva vasena vattati, evaṃ adhimuccati adhiṭṭhahitvā tiṭṭhati. Tenāha ‘‘āvisatītitasseva vevacana’’nti. Laggatīti tattheva laggo allīno hoti. Tenāha ‘‘na apetī’’ti. Rogaṃvaḍḍhentoti dhātūnaṃ samabhāvena vattituṃ appadānavasena uppannaṃ rogaṃ vaḍḍhento. Dhātūnaṃ visamabhāvāpattiyā ca āhārassa ca aruccanena gahitakassa sarīre lohitaṃ sussati, maṃsaṃ milāyati, taṃ panassa yakkho dhātukkhobhanimittatāya karonto viya hotīti vuttaṃ ‘‘appamaṃsalohitaṃ karonto’’ti.

283.Tesaṃ nāmāni indādināmabhāvena voharitabbato. Tatoti tato ārocanato paraṃ. Teti yakkhasenāpatayo. Okāso na bhavissatīti bhikkhubhikkhuniyo, upāsakaupāsikāyo viheṭhetuṃ avasaro na bhavissati sammadeva ārakkhāya vihitattāti.

Āṭānāṭiyasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app