10. Saṅgītisuttavaṇṇanā

296.Dasasahassacakkavāḷeti buddhakhettabhūte dasasahassaparimāṇe cakkavāḷe. Tattha hi imasmiṃ cakkavāḷe devamanussāyeva katādhikārā, itaresu devā visesabhāgino. Tena vuttaṃ ‘‘dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā’’ti. Ñāṇajālapattharaṇanti ca tesaṃ tesaṃ sattānaṃ āsayādivibhāvanavasena ñāṇassa pavattanameva. Tenāha ‘‘lokaṃ volokayamāno’’ti, sattalokaṃ byavalokayamāno āsayānusayacaritādhimuttiādike visesato ogāhetvā passantoti attho. Maṅgalaṃ bhaṇāpessanti ‘‘taṃ tesaṃ āyatiṃ visesādhigamassa vijjāṭṭhānaṃ hutvā dīgharattaṃ hitāya sukhāya bhavissā’’ti. Tīhi piṭakehi sammasitvāti tipiṭakato ekakadukādinā saṅgahetabbassa saṅgaṇhanavasena sammasitvā vīmaṃsitvā. Ñātuṃ icchitā atthā pañhā, te pana imasmiṃ sutte ekakādivasena āgatā sahassaṃ, cuddasa cāti āha ‘‘cuddasapañhādhikena pañhasahassena paṭimaṇḍetvā’’ti. Evamidha sampiṇḍetvā dassite pañhe parato suttapariyosāne ‘‘ekakavasena dve pañhā kathitā’’tiādinā (dī. ni. aṭṭha. 3.349) vibhāgena parigaṇetvā sayameva dassessati.

Ubbhatakanavasandhāgāravaṇṇanā

297. Uccādhiṭṭhānatāya taṃ sandhāgāraṃ bhūmito ubbhataṃ viyāti ‘‘ubbhataka’’nti nāmaṃ labhati. Tenāha ‘‘uccattā vā evaṃ vutta’’nti. Sandhāgārasālāti ekā mahāsālā. Uyyogakaraṇādīsu hi rājāno tattha ṭhatvā ‘‘ettakā purato gacchantu, ettakā pacchā’’tiādinā tattha nisīditvā sandhaṃ karonti mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ ‘‘sandhāgāra’’nti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehaṃ gomayaparibhaṇḍādivasena paṭijagganaṃ karonti, tāva ekaṃ dve divase te rājāno tattha santhambhantītipi sandhāgāraṃ, tesaṃ rājūnaṃ saha atthānusāsanaagārantipi sandhāgāranti. Yasmā vā te tattha sannipatitvā ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kālevapitu’’ntiādinā gharāvāsakiccaṃ sandharanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha sandharantītipi sandhāgāraṃ, sā eva sālāti sandhāgārasālā. Devatāti gharadevatā. Nivāsavasena anajjhāvutthattā ‘‘kenaci vā manussabhūtenā’’ti vuttaṃ. Kammakaraṇavasena pana manussā tattha nisajjādīni kappesumeva. ‘‘Sayameva pana satthu idhāgamanaṃ amhākaṃ puññavaseneva, aho mayaṃ puññavanto’’ti haṭṭhatuṭṭhā evaṃ sammā cintesunti dassento ‘‘amhehī’’tiādimāha.

298.Aṭṭakāti cittakammakaraṇatthaṃ baddhā mañcakā. Muttamattāti tāvadeva sandhāgāre navakammassa niṭṭhāpitabhāvamāha, tena‘‘acirakārita’’ntiādinā vuttamevatthaṃ vibhāveti. Araññaṃ ārāmo āramitabbaṭṭhānaṃ etesanti araññārāmā. Santharaṇaṃ santhari, sabbo sakalo santhari etthāti sabbasanthari, bhāvanapuṃsakaniddesoyaṃ. Tenāha ‘‘yathā sabbaṃ santhataṃ hoti, eva’’nti.

299.Samantapāsādikoti samantato sabbabhāgena pasādāvaho cāturiyaso. ‘‘Asītihatthaṃ ṭhānaṃ gaṇhātī’’ti idaṃ buddhānaṃ kāyappabhāya pakatiyā asītihatthe ṭhāne abhibyāpanato vuttaṃ. Iddhānubhāvena pana anantaṃ aparimāṇaṃ ṭhānaṃ vijjotateva. Nīlapītalohitodātamañjaṭṭhapabhassaravasena chabbaṇṇā. Sabbe disābhāgāti sarīrappabhāya bāhullato vuttaṃ.

Abbhamahikādīhi upakkiliṭṭhaṃ suññaṃ na sobhati, tārakācitaṃ pana antalikkhaṃ tāsaṃ pabhāhi samantato vijjotamānaṃ virocatīti āha ‘‘samuggatatārakaṃ viya gaganatala’’nti. Sabbapāliphulloti mūlato paṭṭhāya yāva sākhaggā phullo. ‘‘Paṭipāṭiyāṭhapitāna’’ntiādi parikappūpamā. Tathā hi viya-saddaggahaṇaṃ kataṃ. Siriyā siriṃ abhibhavamānaṃ viyāti attano sobhāya tesaṃ sobhanti attho. ‘‘Bhikkhūpi sabbevā’’ti idaṃ nesaṃ ‘‘appicchā’’tiādinā vuttaguṇesu lokiyaguṇānaṃ vasena yojetabbaṃ. Na hi te sabbeva dasakathāvatthulābhino. Tena vuttaṃ ‘‘suttantaṃ āvajjetvā…pe… arahattaṃ pāpuṇissantī’’ti (dī. ni. aṭṭha. 3.296). Tasmā ye tattha ariyā, te sabbesampi padānaṃ vasena bodhitā honti. Ye pana puthujjanā, te lokiyaguṇadīpakehi padehīti na tathā heṭṭhā ‘‘asītimahātherā’’tiādi vuttaṃ. Pubbe arahattabhāgino gahitā.

Rūpakāyassa asītianubyañjana-paṭimaṇḍita-dvattiṃsamahāpurisalakkhaṇakāyappabhābyāmappabhāketumālāvicittatāva (dī. ni. 2.33; 3.200; ma. ni. 2.385) buddhaveso. Chabbaṇṇā buddharasmiyo vissajjentassa bhagavato kāyassa ālokitavilokitādīsu paramukkaṃsagato buddhāveṇiko accantupasamo buddhavilāso. Assanti tassaṃ.

Sandhāgārānumodanapaṭisaṃyuttāti ‘‘sītaṃ uṇhaṃ paṭihantī’’tiādinā (cūḷava. 295, 315) nayena sandhāgāraguṇūpasañhitā sandhāgārakaraṇapuññānisaṃsabhāvinī. Pakiṇṇakakathāti saṅgītianāruḷhā suṇantānaṃ ajjhāsayānurūpatāya vividhavipulahetūpamāsamālaṅkatā nānānayavicittā vitthārakathā. Tenāha ‘‘tadā hī’’tiādi. Ākāsagaṅgaṃ otārento viya nirupakkilesatāya suvisuddhena, vipulodāratāya aparimeyyena ca atthena suṇantānaṃ kāyacittapariḷāhavūpasamanato. Pathavojaṃ ākaḍḍhanto viya aññesaṃ sudukkaratāya, mahāsāratāya vā atthassa. Mahājambuṃ matthake gahetvā cālento viya cālanapaccayaṭṭhānavasena pubbenāparaṃ anusandhānato. Yojaniya…pe… pāyamāno viya desanaṃ catusaccayante pakkhipitvā atthavedadhammavedasseva labhāpanena sātamadhuradhammāmatarasūpasaṃharaṇato. Madhugaṇḍanti madhupaṭalaṃ.

300.‘‘Tuṇhībhūtaṃ tuṇhībhūta’’nti byāpanicchāyaṃ idaṃ āmeḍitavacananti dassetuṃ ‘‘yaṃ yandisa’’ntiādi vuttaṃ. Anuviloketvāti ettha anu-saddo ‘‘parī’’ti iminā samānattho, vilokanañcettha satthu cakkhudvayenapi icchitabbanti ‘‘maṃsacakkhunā…pe… tato tato viloketvā’’ti saṅkhepato vatvā tamatthaṃ vitthārato dassetuṃ ‘‘maṃsacakkhunā hī’’tiādi vuttaṃ. Hatthena kucchitaṃ kataṃ hatthakukkuccaṃ kukatameva kukkuccanti katvā. Evaṃ pādakukkuccaṃ daṭṭhabbaṃ. Niccalā nisīdiṃsu attano suvinītabhāvena, buddhagāravena ca. ‘‘Ālokaṃ pana vaḍḍhayitvā’’tiādi kadāci bhagavā evampi karotīti adhippāyena vuttaṃ. Na hi satthu sāvakānaṃ viya evaṃ payogasampādanīyametaṃ ñāṇaṃ. Tirohitavidūravattanipi rūpagate maṃsacakkhuno pavattiyā icchitattā vīmaṃsitabbaṃ . Arahattupagaṃ arahattapadaṭṭhānaṃ. Cakkhutalesu nimittaṃ ṭhapetvāti bhāvanānuyogasampattiyā sabbesaṃ tesaṃ bhikkhūnaṃ cakkhutalesu labbhamānaṃ santindriyavigatathinamiddhatākārasaṅkhātaṃ nimittaṃ attano hadaye ṭhapetvā sallakkhetvā. Kasmā āgilāyati koṭisatasahassahatthināgānaṃ balaṃ dhārentassāti codakassa adhippāyo. Ācariyo esa saṅkhārānaṃ sabhāvo, yadidaṃ aniccatā. Ye pana aniccā, te ekanteneva udayavayapaṭipīḷitatāya dukkhā eva, dukkhasabhāvesu tesu satthu kāye dukkhuppattiyā ayaṃ paccayoti dassetuṃ ‘‘bhagavato hī’’tiādi vuttaṃ. Piṭṭhivāto uppajji, so ca kho pubbe katakammapaccayā. Svāyamattho paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ āgatanayeneva veditabbo.

Bhinnanigaṇṭhavatthuvaṇṇanā

301.Heṭṭhā vuttameva pāsādikasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.164).

302.Svākhyātaṃ dhammaṃ desetukāmoti svākhyātaṃ katvā dhammaṃ kathetukāmo, satthārā vā svākhyātaṃ dhammaṃ sayaṃ bhikkhūnaṃ kathetukāmo. Satthārā desitadhammameva hi tato tato gahetvā sāvakā sabrahmacārīnaṃ kathenti.

Ekakavaṇṇanā

303.Samaggehi bhāsitabbanti aññamaññaṃ samaggehi hutvā bhāsitabbaṃ, sajjhāyitabbañceva vaṇṇetabbañcāti attho. Yathā pana samaggehi saṅgāyanaṃ hoti, tampi dassetuṃ ‘‘ekavacanehī’’tiādi vuttaṃ. Ekavacanehīti virodhābhāvena samānavacanehi. Tenāha ‘‘aviruddhavacanehī’’tiādi. Sāmaggirasaṃ dassetukāmoti yasmiṃ dhamme saṅgāyane sāmaggirasānubhavanaṃ icchitaṃ desanākusalatāya, tattha ekakadukatikādivasena bahudhā sāmaggirasaṃ dassetukāmo. Sabbe sattāti anavasesā sattā , te pana bhavabhedato saṅkhepeneva bhinditvā dassento ‘‘kāmabhavādīsū’’tiādimāha. Byadhikaraṇānampi bāhiratthasamāso hoti yathā ‘‘urasilomo’’ti āha ‘‘āhārato ṭhiti etesanti āhāraṭṭhitikā’’ti. Tiṭṭhati etenāti ṭhiti, āhāro ṭhiti etesanti āhāraṭṭhitikāti evaṃ vā ettha samāsaviggaho daṭṭhabbo. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhāra-saddo ‘‘ayaṃ āhāro anuppannassa vā kāmacchandassauppādāyā’’tiādīsu (saṃ. ni. 5.183, 232) viya. Evañhi ‘‘sabbe sattā’’ti iminā asaññasattāpi pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo, na sattadhammo. Tenevāhu aṭṭhakathācariyā ‘‘sabbe sattā āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo’’ti (visuddhi. 1.136; pārā. aṭṭha. verañjakaṇḍavaṇṇanā; udā. aṭṭha. 30; cūḷani. aṭṭha. 65; udā. aṭṭha. 186) yadi evaṃ ‘‘sabbe sattā’’ti idaṃ kathanti? Puggalādhiṭṭhānā desanāti nāyaṃ doso. Yathāha bhagavā ‘‘ekadhamme bhikkhave bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammattaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti, katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā’’ti (a. ni. 10.27) eko dhammoti ‘‘sabbe sattā āhāraṭṭhitikā’’ti yvāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitāya āhārapariyāyena sāmaññato paccayadhammo vutto, ayaṃ āhāro nāma eko dhammo. Yāthāvato ñatvāti yathāsabhāvato abhisambujjhitvā. Sammadakkhātoti teneva abhisambuddhākārena sammadeva desito.

Codako vuttampi atthaṃ yāthāvato appaṭipajjamāno neyyatthaṃ suttapadaṃ nītatthato dahanto ‘‘sabbe sattā’’ti vacanamatte ṭhatvā ‘‘nanu cā’’tiādinā codeti. Ācariyo aviparītaṃ tattha yathādhippetamatthaṃ pavedento ‘‘na virujjhatī’’ti vatvā ‘‘tesañhi jhānaṃ āhāro hotī’’ti āha. Jhānanti ekavokārabhavāvahaṃ saññāya virajjanavasena pavattaṃ rūpāvacaracatutthajjhānaṃ. Pāḷiyaṃ pana ‘‘anāhārā’’ti vacanaṃ asaññabhave catunnaṃ āhārānaṃ abhāvaṃ sandhāya vuttaṃ, na paccayāhārassa abhāvato. ‘‘Evaṃ santepī’’ti idaṃ sāsane yesu dhammesu visesato āhāra-saddo niruḷho, ‘‘āhāraṭṭhitikā’’ti ettha yadi te eva gayhanti, abyāpitadoso āpanno. Atha sabbopi paccayadhammo āhāroti adhippeto, imāya āhārapāḷiyā virodho āpannoti dassetuṃ āraddhaṃ. ‘‘Na virujjhatī’’ti yenādhippāyena vuttaṃ, taṃ vivaranto ‘‘etasmiñhi sutte’’tiādimāha. Kabaḷīkārāhārādīnaṃ ojaṭṭhamakarūpāharaṇādi nippariyāyena āhārabhāvo. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambheti, evaṃ phassādayo ca vedanādiāharaṇena nāmakāyaṃ upatthambhenti, tasmā satipi janakabhāve upatthambhakabhāvo ojādīsu sātisayo labbhamāno mukhyo āhāraṭṭhoti te eva nippariyāyena āhāralakkhaṇā dhammā vuttā. Idhāti imasmiṃ saṅgītisutte. Pariyāyena paccayo āhāroti vutto sabbo paccayo dhammo attano phalaṃ āharatīti imaṃ pariyāyaṃ labhatīti. Tenāha ‘‘sabbadhammānañhī’’tiādi. Tattha sabbadhammānanti sabbesaṃ saṅkhatadhammānaṃ. Idāni yathāvuttamatthaṃ suttena (a. ni. 10.61) samatthetuṃ ‘‘tenevāhā’’tiādi vuttaṃ. Ayanti paccayāhāro.

Nippariyāyāhāropi gahitova hoti, yāvatā sopi paccayabhāveneva janako, upatthambhako ca hutvā taṃ taṃ phalaṃ āharatīti vattabbataṃ labhatīti. Tatthāti pariyāyāhāro, nippariyāyāhāroti dvīsu āhāresu. Asaññabhave yadipi nippariyāyāhāro na labbhati, paccayāhāro pana labbhati pariyāyāhāralakkhaṇo. Idāni imamevatthaṃ vitthārena dassetuṃ ‘‘anuppanne hi buddhe’’tiādi vuttaṃ. Uppanne buddhe titthakaramatanissitānaṃ jhānabhāvanāya asijjhanato ‘‘anuppannebuddhe’’ti vuttaṃ. Sāsanikā tādisaṃ jhānaṃ na nibbattentīti ‘‘titthāyatane pabbajitā’’ti vuttaṃ. Titthiyā hi upattivisese vimuttisaññino, aññāvirāgāvirāgesu ādīnavānisaṃsadassino vā hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ uppajjanti, na sāsanikā. Vāyokasiṇe parikammaṃ katvāti vāyokasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā. Tenāha ‘‘catutthajjhānaṃ nibbattetvā’’ti. Kasmā panettha vāyokasiṇeyeva parikammaṃ vuttanti? Yadettha vattabbaṃ , taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.41) vitthāritameva. Dhīti jigucchanatthe nipāto, tasmā dhī cittanti cittaṃ jigucchāmīti attho. Dhibbatetaṃ cittanti etaṃ mama cittaṃ jigucchitaṃ vata hotu. Vatāti sambhāvane, tena jigucchaṃ sambhāvento vadati. Nāmāti ca sambhāvane eva, tena cittassa abhāvaṃ sambhāveti. Cittassa bhāvābhāvesu ādīnavānisaṃse dassetuṃ ‘‘cittañhī’’tiādi vuttaṃ. Khantiṃ ruciṃ uppādetvāti ‘‘cittassa abhāvo eva sādhu suṭṭhū’’ti imaṃ diṭṭhinijjhānakkhantiṃ, tattha ca abhiruciṃ uppādetvā.

Tathā bhāvitassa jhānassa ṭhitibhāgiyabhāvappattiyā aparihīnajjhānassa titthāyatane pabbajitasseva tathā jhānabhāvanā hotīti āha ‘‘manussaloke’’ti. Paṇihito ahosīti maraṇassa āsannakāle ṭhapito ahosi. Yadi ṭhānādinā ākārena nibbatteyya, kammabalena yāva bhedā tenevākārena tiṭṭheyya vāti āha ‘‘so tena iriyāpathenā’’tiādi.

Eva rūpānampīti evaṃ acetanānampi. Pi-saddena pageva sacetanānanti dasseti. Kathaṃ pana acetanānaṃ nesaṃ paccayāhārassa upakappananti codanaṃ sandhāya tattha nidassanaṃ dassento ‘‘yathā’’tiādimāha.

Ye uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappenti, te uṭṭhānaphalūpajīvino. Ye pana attano puññaphalameva upajīventi, te puññaphalūpajīvino. Nerayikānaṃ pana neva uṭṭhānavīriyavasena jīvikākappanaṃ, puññaphalassa pana lesopi natthīti vuttaṃ ‘‘ye pana te nerayikā…pe… na puññaphalūpajīvīti vuttā’’ti. Paṭisandhiviññāṇassa āharaṇena manosañcetanāhāroti vuttā, na yassa kassaci phalassāti adhippāyena ‘‘kiṃ pañca āhārā atthī’’ti codeti. Ācariyo nippariyāyāhāre adhippete siyā tava codanāyāvasaro, sā pana ettha anavasarāti dassetuṃ ‘‘pañca na pañcāti idaṃ na vattabba’’nti vatvā pariyāyāhārasseva panettha adhippetabhāvaṃ dassento ‘‘nanu paccayo āhārotivuttameta’’nti āha. Tasmāti yassa kassaci paccayassa ‘‘āhāro’’ti icchitattā. Idāni vuttamevatthaṃ pāḷiyā samatthento ‘‘yaṃ sandhāyā’’tiādimāha.

Mukhyāhāravasenapi nerayikānaṃ āhāraṭṭhitikataṃ dassetuṃ ‘‘kabaḷīkāraṃ āhāraṃ…pe… sādhetī’’ti vuttaṃ. Yadi evaṃ nerayikā sukhapaṭisaṃvedinopi hontīti? Noti dassetuṃ ‘‘kheḷopi hī’’tiādi vuttaṃ. Tayoti tayo arūpāhārā kabaḷīkārāhārassa abhāvato. Avasesānanti asaññasattehi avasesānaṃ. Kāmabhavādīsu nibbattasattānaṃ paccayāhāro hi sabbesaṃ sādhāraṇoti. Etaṃ pañhanti ‘‘katamo eko dhammo’’ti evaṃ coditametaṃ pañhaṃ. Kathetvāti vissajjetvā.

‘‘Tattha tattha…pe… dukkhaṃ hotī’’ti etena yathā idha paṭhamassa pañhassa niyyātanaṃ, dutiyassa uddharaṇaṃ na kataṃ, evaṃ iminā eva adhippāyena ito paresu dukatikādipañhesu tattha tattha ādipariyosānesu eva uddharaṇaniyyātanāni katvā sesesu na katanti dasseti. Paṭicca etasmā phalaṃ etīti paccayo, kāraṇaṃ, tadeva attano phalaṃ saṅkharotīti saṅkhāroti āha ‘‘imasmimpi…pe… saṅkhāroti vutto’’ti. Āhārapaccayoti āharaṇaṭṭhavisiṭṭho paccayo. Āharaṇañcettha uppādakattappadhānaṃ, saṅkharaṇaṃ upatthambhakattappadhānanti ayametesaṃ viseso. Tenāha ‘‘ayamettha heṭṭhimato viseso’’ti. Nippariyāyāhāre gahite ‘‘sabbe sattā’’ti vuttepi asaññasattā na gahitā eva bhavissantīti padesavisayo sabba-saddo hoti yathā ‘‘sabbe tasantidaṇḍassā’’tiādīsu (dha. pa. 130). Na hettha khīṇāsavādīnaṃ gahaṇaṃ hoti. Pākaṭo bhaveyya visesasāmaññassa visayattā pañhānaṃ. No ca gaṇhiṃsu aṭṭhakathācariyā. Dhammo nāma natthi saṅkhatoti adhippāyo. Idha dutiyapañhe ‘‘saṅkhāro’’ti paccayo eva kathitoti sambandho.

Yadā sammāsambodhisamadhigato, tadā eva sabbañeyyaṃ sacchikataṃ jātanti āha ‘‘mahābodhimaṇḍe nisīditvā’’ti. Sayanti sāmaṃyeva. Addhaniyanti addhānakkhamaṃ cirakālāvaṭṭhāyi pārampariyavasena. Tenāha ‘‘ekena hī’’tiādi. Paramparakathāniyamenāti paramparakathākathananiyamena, niyamitatthabyañjanānupubbiyā kathāyāti attho. Ekakavasenāti ekaṃ ekaṃ parimāṇaṃ etassāti ekako, pañho. Tassa ekakassa vasena. Ekakaṃ niṭṭhitaṃ vissajjananti adhippāyoti.

Ekakavaṇṇanā niṭṭhitā.

Dukavaṇṇanā

304.Cattārokhandhāti tesaṃ tāva nāmanaṭṭhena nāmabhāvaṃ paṭhamaṃ vatvā pacchā nibbānassa vattukāmo āha. Tassāpi hi tathā nāmabhāvaṃ parato vakkhati. ‘‘Nāmaṃ karoti nāmayatī’’ti ettha yaṃ nāmakaraṇaṃ, taṃ nāmanti āha ‘‘nāmanaṭṭhenāti nāmakaraṇaṭṭhenā’’ti, attanovāti adhippāyo. Evañhi sātisayamidaṃ tesaṃ nāmakaraṇaṃ hoti. Tenāha ‘‘attano nāmaṃ karontāva uppajjantī’’tiādi. Idāni tamatthaṃ byatirekamukhena vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Yassa nāmassa karaṇeneva te ‘‘nāma’’nti vuccanti, taṃ sāmaññanāmaṃ, kittimanāmaṃ, guṇanāmaṃ vā na hoti, atha kho opapātikanāmanti purimāni tīṇi nāmāni udāharaṇavasena dassetvā ‘‘na evaṃ vedanādīna’’nti te paṭikkhipitvā itaranāmameva nāmakaraṇaṭṭhena nāmanti dassento ‘‘vedanādayo hī’’tiādimāha. ‘‘Mahāpathaviādayo’’ti kasmā vuttaṃ, nanu pathaviāpādayo idha nāmanti anadhippetā, rūpanti pana adhippetāti? Saccametaṃ, phassavedanādīnaṃ viya pana pathaviādīnaṃ opapātikanāmatāsāmaññena ‘‘pathaviādayo viyā’’ti nidassanaṃ kataṃ, na arūpadhammā viya rūpadhammānaṃ nāmasabhāvattā. Phassavedanādīnañhi arūpadhammānaṃ sabbadāpi phassādināmakattā, pathaviādīnaṃ kesakumbhādināmantarāpatti viya nāmantarānāpajjanato ca sadā attanāva katanāmatāya catukkhandhanibbānāni nāmakaraṇaṭṭhena nāmaṃ. Atha vā adhivacanasamphasso viya adhivacananāmamantarena ye anupacitasambhārānaṃ gahaṇaṃ na gacchanti, te nāmāyattaggahaṇā nāmaṃ. Rūpaṃ pana vināpi nāmasādhanaṃ attano ruppanasabhāvena gahaṇaṃ upayātīti rūpaṃ. Tenāha ‘‘tesu uppannesū’’tiādi. Idhāpi ‘‘yathāpathaviyā’’tiādīsu vuttanayeneva attho veditabbo nidassanavasena āgatattā. ‘‘Atītepī’’tiādinā vedanādīsu nāmasaññā niruḷhā, anādikālikā cāti dasseti.

Iti atītādivibhāgavantānampi vedanādīnaṃ nāmakaraṇaṭṭhena nāmabhāvo ekantiko, tabbibhāgarahite pana ekasabhāve nicce nibbāne vattabbameva natthīti dassento ‘‘nibbānaṃ pana…pe… nāmanaṭṭhena nāma’’nti āha. Nāmanaṭṭhenāti nāmakaraṇaṭṭhena. Namantīti ekantato sārammaṇattā tanninnā honti, tehi vinā nappavattantīti attho. Sabbanti khandhacatukkaṃ, nibbānañca . Yasmiṃ ārammaṇeyeva vedanākkhandho pavattati, taṃsampayuttatāya saññākkhandhādayopi tattha pavattantīti so ne tattha nāmento viya hoti vinā appavattanato. Esa nayo saññākkhandhādīsupīti vuttaṃ ‘‘ārammaṇe aññamaññaṃ nāmentī’’ti. Anavajjadhamme maggaphalādike . Kāmaṃ kesuci rūpadhammesupi ārammaṇādhipatibhāvo labbhateva, nibbāne panesa sātisayo tassa accantasantapaṇītatākappabhāvatoti tadeva ārammaṇādhipatipaccayatāya ‘‘attani nāmetī’’ti vuttaṃ. Tathā hi ariyā sakalampi divasabhāgaṃ taṃ ārabbha vītināmentāpi tittiṃ na gacchanti.

‘‘Ruppanaṭṭhenā’’ti etena ruppatīti rūpanti dasseti. Tattha sītādivirodhipaccayasannipāte visadisuppatti ruppanaṃ. Nanu ca arūpadhammānampi virodhipaccayasamāgame visadisuppatti labbhatīti? Saccaṃ labbhati, na pana vibhūtataraṃ. Vibhūtatarañhettha ruppanaṃ adhippetaṃ sītādiggahaṇato. Vuttañhetaṃ ‘‘ruppatīti kho bhikkhave tasmā ‘rūpa’nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppatī’’tiādi (saṃ. ni. 3.79). Yadi evaṃ kathaṃ brahmaloke rūpasamaññāti? Tatthāpi taṃsabhāvānativattanato hotiyeva rūpasamaññā. Anuggāhakapaccayavasena vā visadisapaccayasannipāteti evamattho veditabbo. ‘‘Yo attano santāne vijjamānassayeva visadisuppattihetubhāvo, taṃ ruppana’’nti aññe. Imasmiṃ pakkhe rūpayati vikāramāpādetīti rūpaṃ. ‘‘Saṅghaṭṭanena vikārāpattiyaṃ ruppana-saddo niruḷho’’ti keci. Etasmiṃ pakkhe arūpadhammesu rūpasamaññāya pasaṅgo eva natthi saṅghaṭṭanābhāvato. ‘‘Paṭighato ruppana’’nti apare. ‘‘Tassāti rūpassā’’ti vadanti, nāmarūpassāti pana yuttaṃ. Yathā hi rūpassa, evaṃ nāmassāpi vedanākkhandhādivasena, madanimmadanādivasena ca vitthārakathā visuddhimagge (visuddhi. 2.456) vuttā evāti. Iti ayaṃ duko kusalattikena saṅgahite sabhāvadhamme pariggahetvā pavattoti.

Avijjāti avindiyaṃ ‘‘attā, jīvo, itthī, puriso’’ti evamādikaṃ vindatīti avijjā. Vindiyaṃ ‘‘dukkhaṃ, samudayo’’ti evamādikaṃ na vindatīti avijjā. Sabbampi dhammajātaṃ aviditakaraṇaṭṭhena avijjā. Antarahite saṃsāre satte javāpetīti avijjā. Atthato pana sā dukkhādīnaṃ catunnaṃ saccānaṃ sabhāvacchādako sammoho hotīti āha ‘‘dukkhādīsu aññāṇa’’nti . Bhavapatthanā nāma kāmabhavādīnaṃ patthanāvasena pavattataṇhā. Tenāha ‘‘yo bhavesu bhavacchando’’tiādi. Iti ‘‘ayaṃ duko vaṭṭamūlasamudācāradassanatthaṃ gahito.

Bhavadiṭṭhīti khandhapañcakaṃ ‘‘attā ca loko cā’’ti gāhetvā taṃ ‘‘bhavissatī’’ti gaṇhanavasena niviṭṭhā sassatadiṭṭhīti attho. Tenāha ‘‘bhavo vuccatī’’tiādi. Bhavissatīti bhavo, tiṭṭhati sabbakālaṃ atthīti attho. Sassatanti sassatabhāvo. Vibhavadiṭṭhīti khandhapañcakameva ‘‘attā’’ti ca ‘‘loko’’ti ca gahetvā taṃ ‘‘na bhavissatī’’ti gaṇhanavasena niviṭṭhā ucchedadiṭṭhīti attho. Tenāha ‘‘vibhavo vuccatī’’tiādi. Vibhavissati vinassati ucchijjatīti vibhavo, ucchedo.

Yaṃ na hirīyatīti yena dhammena taṃsampayuttadhammasamūho, puggalo vā na hirīyati na lajjati, liṅgavipallāsaṃ vā katvā yo dhammoti attho veditabbo. Hirīyitabbenāti upayogatthe karaṇavacanaṃ, hirīyitabbayuttakaṃ kāyaduccaritādidhammaṃ na jigucchatīti attho. Nillajjatāti pāpassa ajigucchanā. Yaṃ na ottappatīti etthāpi vuttanayeneva attho veditabbo. Ottappitabbenāti pana hetuatthe karaṇavacanaṃ, ottappitabbayuttakena ottappassa hetubhūtena kāyaduccaritādināti attho. Hirīyitabbenāti etthāpi vā evameva attho veditabbo. Abhāyanakaākāroti pāpato anuttāsanākāro.

‘‘Yaṃ hirīyatī’’tiādīsu anantaraduke vuttanayena attho veditabbo. Niyakajjhattaṃ jātiādisamuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā. Niyakajjhattato bahibhāvato bahiddhā parasantāne samuṭṭhānaṃ etissāti bahiddhā samuṭṭhānā. Attā eva adhipati attādhipati, ajjhattasamuṭṭhānattā eva attādhipatito āgamanato attādhipateyyā. Lokādhipateyyanti etthāpi eseva nayo. Lajjāsabhāvasaṇṭhitāti pāpato jigucchanarūpena avaṭṭhitā. Bhayasabhāvasaṇṭhitanti tato uttāsanarūpena avaṭṭhitaṃ. Ajjhattasamuṭṭhānāditā ca hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana tesaṃ kadācipi aññamaññavippayogato. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti.

Dukkhanti kicchaṃ, aniṭṭhanti vā attho. Vippaṭikūlagāhimhīti dhammānudhammapaṭipattiyā vilomagāhake. Tassā eva vipaccanīkaṃ duppaṭipatti sātaṃ iṭṭhaṃ etassāti vipaccanīkasāto, tasmiṃ vipaccanīkasāte. Evaṃbhūto ca ovādabhūte sāsanakkame ovādake ca ādarabhāvarahito hotīti āha ‘‘anādare’’ti. Tassa kammanti tassa dubbacassa puggalassa anādariyavasena pavattacetanā dovacassaṃ. Tassa bhāvoti tassa yathāvuttassa dovacassassa atthibhāvo dovacassatā, atthato dovacassameva. Tenevāha ‘‘sā atthato saṅkhārakkhandho hotī’’ti. Cetanāppadhānatāya hi saṅkhārakkhandhassa evaṃ vuttaṃ. Etenākārenāti appadakkhiṇaggāhitākārena. Assaddhiyadussīlyādipāpadhammayogato puggalā pāpā nāma hontīti dassetuṃ ‘‘ye te puggalā assaddhā’’tiādi vuttaṃ. Yāya cetanāya puggalo pāpasampavaṅko nāma hoti, sā cetanā pāpamittatā, cattāropi vā arūpino khandhā tadākārappavattā pāpamittatāti dassento ‘‘sāpi atthato dovacassatā viya daṭṭhabbā’’ti āha.

‘‘Sukhaṃ vaco etasmiṃ padakkhiṇaggāhimhi anulomasāte sādare puggaleti subbacotiādinā, ‘‘kalyāṇā saddhādayo puggalā etassa mittāti kalyāṇamitto’’tiādinā ca anantaradukassa attho icchitoti āha sovacassatā…pe… vuttapaṭipakkhanayena veditabbā’’ti. Ubhoti sovacassatā, kalyāṇamittatā ca. Tesaṃ khandhānaṃ pavattiākāravisesā ‘‘sovacassatā, kalyāṇamittatā’’ti ca vuccanti, te lokiyāpi honti lokuttarāpīti āha ‘‘lokiyalokuttaramissakā kathitā’’ti.

Vatthubhedādinā anekabhedabhinnā taṃtaṃjātivasena ekajjhaṃ katvā rāsito gayhamānā āpattiyova āpattikkhandhā. Tā pana antarāpattīnaṃ aggahaṇe pañcapi āpattikkhandhā āpattiyo, tāsaṃ pana gahaṇe sattapi āpattikkhandhā āpattiyo. ‘‘Imā āpattiyo, ettakā āpattiyo, evañca tesaṃ āpajjanaṃ hotī’’ti jānanapaññā āpattikusalatāti āha ‘‘yā tāsa’’ntiādi. Tāsaṃ āpattīnanti tāsu āpattīsu. Tattha yaṃ sambhinnavatthukāsu viya ṭhitāsu, duviññeyyavibhāgāsu ca āpattīsu asaṅkarato vavatthāna, ayaṃ visesato āpattikusalatāti dassetuṃ dutiyaṃ āpattiggahaṇaṃ kataṃ. Sahakammavācāyāti kammavācāya saheva. Āpattito vuṭṭhāpanapayogatāya kammabhūtā vācā kammavācā, tathābhūtā anusāvanavācā ceva ‘‘passissāmī’’ti evaṃ pavattavācā ca. Tāya kammavācāya saddhiṃ samakālameva ‘‘imāya kammavācāya ito āpattito vuṭṭhānaṃ hoti, hontañca paṭhame vā tatiye vā anusāvaneyyakārappatte, ‘saṃvarissāmī’ti vā pade pariyosite hotī’’ti evaṃ taṃ taṃ āpattīhi vuṭṭhānaparicchedaparijānanapaññā āpattivuṭṭhānakusalatā. Vuṭṭhānanti ca yathāpannāya āpattiyā yathā tathā anantarāyatāpādanaṃ, evaṃ vuṭṭhānaggahaṇeneva desanāyapi saṅgaho siddho hoti.

‘‘Ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅga majjhe samāpattī’’ti evaṃ samāpattīnaṃ appanāparicchedajānanapaññā samāpattikusalatā. Vuṭṭhāne kusalabhāvo vuṭṭhānakusalatā, pageva vuṭṭhāna paricchedakaraṃ ñāṇaṃ. Tenāha ‘‘yathāparicchinnasamayavasenevā’’tiādi. Vuṭṭhānasamatthāti vuṭṭhāpane samatthā.

‘‘Dhātukusalatā’’ti ettha pathavīdhātuādayo, sukhadhātuādayo, kāmadhātuādayo ca dhātuyo etāsveva antogadhāti etāsu kosalle dassite tāsupi kosallaṃ dassitameva hotīti ‘‘aṭṭhārasa dhātuyo cakkhudhātu…pe… manoviññāṇadhātū’’ti vatvā ‘‘aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedakā’’ti vuttaṃ. Tattha sabhāvaparicchedakāti yathābhūtasabhāvāvabodhinī. ‘‘Savanapaññā dhāraṇapaññā’’tiādinā paccekaṃ paññā-saddo yojetabbo. Dhātūnaṃ savanadhāraṇapaññā sutamayā, itarā bhāvanāmayā. Tatthāpi sammasanapaññā lokiyā. Vipassanā paññā hi sā, itarā lokuttarā. Lakkhaṇādivasena, aniccādivasena ca manasikaraṇaṃ manasikāro, tattha kosallaṃ manasikārakusalatā. Taṃ pana ādimajjhapariyosānavasena tidhā bhinditvā dassento ‘‘sammasanapaṭivedhapaccavekkhaṇapaññā’’ti āha. Sammasanapaññā hi tassā ādi, paṭivedhapaññā majjhe, paccavekkhaṇapaññā pariyosānaṃ.

Āyatanānaṃ ganthato ca atthato ca uggaṇhanavasena tesaṃ dhātulakkhaṇādivibhāgassa jānanapaññā uggahajānanapaññā. Sammasanapaṭivedhapaccavekkhaṇavidhino jānanapaññā manasikārajānanapaññā. Yasmā āyatanānipi atthato dhātuyova manasikāro ca uggaṇhanādivasena tesameva manasikāravidhi , tasmā dhātukusalatādikā tissopi kusalatā ekadese katvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Savanaṃ viya uggaṇhanapaccavekkhaṇānipi parittañāṇakattukānīti āha ‘‘savana uggahaṇapaccavekkhaṇā lokiyā’’ti. Ariyamaggakkhaṇe sammasanamanasikārānaṃ nipphatti pariniṭṭhānanti tesaṃ lokuttaratāpariyāyopi labbhatīti vuttaṃ ‘‘sammasanamanasikārā lokiyalokuttaramissakā’’ti. Paccayadhammānaṃ hetuādīnaṃ attano paccayuppannānaṃ hetupaccayādibhāvena paccayabhāvo paccayākāro, so pana avijjādīnaṃ dvādasannaṃ paṭiccasamuppādaṅgānaṃ vasena dvādasavidhoti āha ‘‘dvādasannaṃ paccayākārāna’’nti. Uggahādivasenāti uggahamanasikārasavanasammasanapaṭivedhapaccavekkhaṇavasena.

Ṭhānañceva tiṭṭhati phalaṃ tadāyattavuttitāyāti kāraṇañca hetupaccayabhāvena karaṇato nipphādanato. Tesaṃ sotaviññāṇādīnaṃ. Etasmiṃ duke attho veditabboti sambandho. Ye dhammā yassa dhammassa kāraṇabhāvato ṭhānaṃ, teva dhammā taṃvidhurassa dhammassa akāraṇabhāvato aṭṭhānanti paṭhamanaye phalabhedena tasseva dhammassa ṭhānāṭṭhānatā dīpitā; dutiyanaye pana abhinnepi phale paccayadhammabhedena tesaṃ ṭhānāṭṭhānatā dīpitāti ayametesaṃ viseso. Na hi kadāci ariyā diṭṭhisampadā niccaggāhassa kāraṇaṃ hoti, akiriyatā pana siyā tassa kāraṇanti.

Ujuno bhāvo ajjavaṃ, ajimhatā akuṭilatā avaṅkatāti atthoti tamatthaṃ anajjavapaṭikkhepamukhena dassetuṃ ‘‘gomuttavaṅkatā’’tiādi vuttaṃ. Svāyaṃ anajjavo bhikkhūnaṃ yebhuyyena anesanāya, agocaracāritāya ca hotīti āha ‘‘ekacco hi…pe… caratī’’ti. Ayaṃ gomuttavaṅkatā nāma ādito paṭṭhāya yāva pariyosānā paṭipattiyā vaṅkabhāvato. Purimasadisoti paṭhamaṃ vuttabhikkhusadiso. Candavaṅkatā nāma paṭipattiyā majjhaṭṭhāne vaṅkabhāvāpattito. Naṅgalakoṭivaṅkatā nāma pariyosāne vaṅkabhāvāpattito. Idaṃ ajjavaṃ nāma sabbatthakameva ujubhāvasiddhito. Ajjavatāti ākāraniddeso, yenākārenassa ajjavo pavattati, tadākāraniddesoti attho. Lajjatīti lajjī, hirimā, tassa bhāvo lajjavaṃ, hirīti attho. Lajjā etassa atthīti lajjī yathā ‘‘mālī, māyī’’ti ca, tassa bhāvo lajjībhāvo, sā eva lajjā.

Parāparādhādīnaṃ adhivāsanakkhamaṃ adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā, suṭṭhu vā pāpato oratabhāvo viratatā soraccaṃ. Tenāha ‘‘suratabhāvo’’ti.

‘‘Nāmañca rūpañcā’’tiādīsu ayaṃ aparo nayo – nāmakaraṇaṭṭhenāti aññaṃ anapekkhitvā sayameva attano nāmakaraṇasabhāvatoti attho. Yañhi parassa nāmaṃ karoti, tassa ca tadapekkhattā aññāpekkhaṃ nāmakaraṇanti nāmakaraṇasabhāvatā na hoti, tasmā mahājanassa ñātīnaṃ, guṇānañca sāmaññanāmādikārakānaṃ nāmabhāvo nāpajjati. Yassa ca aññehi nāmaṃ karīyati, tassa ca nāmakaraṇasabhāvatā natthīti, natthiyeva nāmabhāvo. Vedanādīnaṃ pana sabhāvasiddhattā vedanādināmassa nāmakaraṇasabhāvato nāmatā vuttā. Pathavīādi nidassanena nāmassa sabhāvasiddhataṃyeva nidasseti, na nāmabhāvasāmaññaṃ, niruḷhattā pana nāma-saddo arūpadhammesu eva vattati, na pathavīādīsūti na tesaṃ nāmabhāvo. Na hi pathavīādināmaṃ vijahitvā kesādināmehi rūpadhammānaṃ viya vedanādināmaṃ vijahitvā aññena nāmena arūpadhammānaṃ voharitabbena piṇḍākārena pavatti atthīti.

Atha vā rūpadhammā cakkhādayo rūpādayo ca, tesaṃ pakāsakapakāsitabbabhāvato vināpi nāmena pākaṭā honti, na evaṃ arūpadhammāti te adhivacanasamphasso viya nāmāyattaggahaṇīyabhāvena ‘‘nāma’’nti vuttā. Paṭighasamphasso ca na cakkhādīni viya nāmena vinā pākaṭoti ‘‘nāma’’nti vutto, arūpatāya vā aññanāmasabhāgattā saṅgahitoyaṃ, aññaphassasabhāgattā vā. Vacanatthopi hi rūpayatīti rūpaṃ, nāmayatīti nāmanti idha pacchimapurimānaṃ sambhavati. Rūpayatīti vināpi nāmena attānaṃ pakāsetīti attho. Nāmayatīti nāmena vinā apākaṭabhāvato attano pakāsakaṃ nāmaṃ karotīti attho. Ārammaṇādhipatipaccayatāyāti satipi rūpassa ārammaṇādhipatipaccayabhāve na taṃ paramassāsabhūtaṃ nibbānaṃ viya sātisayaṃ nāmanabhāvena paccayoti nibbānameva ‘‘nāma’’nti vuttaṃ.

‘‘Avijjāca bhavataṇhā cā’’ti ayaṃ duko sattānaṃ vaṭṭamūlasamudācāradassanattho. Samudācaratīti hi samudācāro, vaṭṭamūlameva samudācāro vaṭṭamūlasamudācāro, vaṭṭamūladassanena vā vaṭṭamūlānaṃ pavatti dassitā hotīti vaṭṭamūlānaṃ samudācāro vaṭṭamūlasamudācāro, taṃdassanatthoti attho.

Ekekasmiñca ‘‘attā’’ti ca ‘‘loko’’ti ca gahaṇavisesaṃ upādāya ‘‘attā ca loko cā’’ti vuttaṃ, ekaṃ vā khandhaṃ ‘‘attā’’ti gahetvā aññaṃ attano upabhogabhūtaṃ ‘‘loko’’ti gaṇhantassa, attano attānaṃ ‘‘attā’’ti gahetvā parassa attānaṃ ‘‘loko’’ti gaṇhantassa vā vasena ‘‘attā ca loko cā’’ti vuttaṃ.

Saha sikkhitabbo dhammo sahadhammo, tattha bhavaṃ sahadhammikaṃ, tasmiṃ sahadhammike. Dovacassa-saddato āya-saddaṃ anaññattaṃ katvā ‘‘dovacassāya’’nti vuttaṃ, dovacassassa vā ayanaṃ pavatti dovacassāyaṃ. Āsevantassāpi anusikkhanā ajjhāsayena bhajanāti āha ‘‘sevanā…pe… bhajanā’’ti. Sabbatobhāgena bhatti sambhatti.

Saha kammavācāyāti abbhānatiṇavatthārakakammavācāya, ‘‘ahaṃ bhante itthannāmaṃ āpattiṃ āpajji’’ntiādikāya ca saheva. Saheva hi kammavācāya āpattivuṭṭhānañca paricchijjati, ‘‘paññattilakkhaṇāya āpattiyā vā kāraṇaṃ vītikkamalakkhaṇaṃ kāyakammaṃ, vacīkammaṃ vā, vuṭṭhānassa kāraṇaṃ kammavācā’’ti kāraṇena saha phalassa jānanavasena ‘‘saha kammavācāyā’’ti vuttaṃ.‘‘Saha kammavācāyā’’ti. Iminā nayena saha parikammenāti etthāpi attho veditabbo.

Dhātuvisayā sabbāpi paññā dhātukusalatā. Tadekadesā manasikārakusalatāti adhippāyena purimapadepi sammasanapaṭivedhapaññā vuttā. Yasmā pana nippariyāyato vipassanādipaññā eva manasikārakosallaṃ, tasmā ‘‘tāsaṃyeva dhātūnaṃ sammasanapaṭivedhapaccavekkhaṇapaññā’’ti vuttaṃ.

Āyatanavisayā sabbāpi paññā āyatanakusalatāti dassento ‘‘dvādasannaṃ āyatanānaṃ uggahamanasikārajānanapaññā’’ti vatvā puna ‘‘apicā’’tiādi vuttaṃ. Dvīsupi vā padesu vācuggatāya āyatanapāḷiyā, dhātupāḷiyā ca manasikaraṇaṃ manasikāro. Tathā uggaṇhantī, manasi karontī , tadatthaṃ suṇantī, ganthato ca atthato ca dhārentī, ‘‘idaṃ cakkhāyatanaṃ nāma, ayaṃ cakkhudhātu nāmā’’tiādinā sabhāvato, gaṇanato ca paricchedaṃ jānantī ca paññā uggahapaññādikā vuttā. Manasikārapade pana catubbidhāpi paññā uggahoti tato pavatto aniccādimanasikāro ‘‘uggahamanasikāro’’ti vutto. Tassa jānanaṃ pavattanameva, ‘‘yathā pavattaṃ vā uggahaṃ, evameva pavatto uggaho’’ti jānanaṃ uggahajānanaṃ. ‘‘Manasikāro evaṃ pavattetabbo, evañca pavatto’’ti jānanaṃ manasikārajānanaṃ. Tadubhayampi ‘‘manasikārakosalla’’nti vuttaṃ. Uggahopi hi manasikārasampayogato manasikāraniruttiṃ laddhuṃ arahati. Yo ca manasikātabbo, yo ca manasikaraṇūpāyo, sabbo so ‘‘manasikāro’’ti vattuṃ vaṭṭati, tattha kosallaṃ manasikārakusalatāti. Sammasanaṃ paññā, sā maggasampayuttā aniccādisammasanakiccaṃ sādheti niccasaññādipajahanato. Manasikāro sammasanasampayutto, so tattheva aniccādimanasikārakiccaṃ maggasampayutto sādhetīti āha ‘‘sammasanamanasikārā lokiyalokuttaramissakā’’ti. ‘‘Iminā paccayenidaṃ hotī’’ti evaṃ avijjādīnaṃ saṅkhārādipaccayuppannassa paccayabhāvajānanaṃ paṭiccasamuppādakusalatā.

Adhivāsanaṃ khamanaṃ. Tañhi paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ ‘‘adhivāsana’’nti vuccati. Acaṇḍikkanti akujjhanaṃ. Domanassavasena paresaṃ akkhīsu assūnaṃ anuppādanā anassuropo. Attamanatāti sakamanatā. Cittassa abyāpanno sako manobhāvo attamanatā. Cittanti vā cittappabandhaṃ ekattena gahetvā tassa antarā uppannena pītisahagatamanena sakamanatā. Attamano vā puggalo, tassa bhāvo attamanatā, sā na sattassāti puggaladiṭṭhinivāraṇatthaṃ ‘‘cittassā’’ti vuttaṃ. Adhivāsanalakkhaṇā khanti adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā. Suṭṭhu pāpato oratabhāvo viratatā soraccaṃ. Tenāha ‘‘suratabhāvo’’ti.

Sakhilo vuccati saṇhavāco, tassa bhāvo sākhalyaṃ, saṇhavācatā. Taṃ pana byatirekamukhena vibhāventī yā pāḷi pavattā, taṃ dassento ‘‘tattha katamaṃ sākhalya’’ntiādimāha. Tattha aṇḍakāti sadosavaṇe rukkhe niyyāsapiṇḍiyo, ahicchattakādīni vā uṭṭhitāni ‘‘aṇḍakānī’’ti vadanti . Pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo, gaṇṭhiyo vā aṇḍakā. Idha pana byāpajjanakakkasādibhāvato aṇḍakapakatibhāvena vācā ‘‘aṇḍakā’’ti vuttā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā pavisantī kakkasā daṭṭhabbā. Kodhena nibbattattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaddhanārī porī, sā viya sukumārā mudukā vācā porī viyāti porī. Tatthāti ‘‘bhāsitā hotī’’ti vuttāya kiriyāyātipi yojanā sambhavati, tattha vācāyāti vā. ‘‘Saṇhavācatā’’tiādinā taṃ vācaṃ pavattayamānaṃ cetanaṃ dasseti. Sammodakassa puggalassa mudukabhāvo maddavaṃ sammodakamudukabhāvo. Āmisena alabbhamānena, tathā dhammena cāti dvīhi chiddo. Āmisassa, dhammassa ca alābhena attano parassa ca antare sambhavantassa hi chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ saṅgaṇhanaṃ paṭisanthāro. Taṃ sarūpato, paṭipattito ca pāḷidassanamukhena vibhāvetuṃ ‘‘abhidhammepī’’tiādimāha. Aggaṃ aggahetvāti aggaṃ attano aggahetvā. Uddesadānanti pāḷiyā, aṭṭhakathāya ca uddisanaṃ. Pāḷivaṇṇanāti pāḷiyā atthavaṇṇanā. Dhammakathākathananti sarabhaññasarabhaṇanādivasena dhammakathanaṃ.

Karuṇāti karuṇābrahmavihāramāha. Karuṇāpubbabhāgoti tassa pubbabhāgaupacārajjhānaṃ vadati. Pāḷipade pana yā kāci karuṇā ‘‘karuṇā’’ti vuttā, karuṇācetovimuttīti pana appanāppattāva. Mettāyapi eseva nayo. Suci-saddato bhāve yya-kāraṃ, i-kārassa ca e-kārādesaṃ katvā ayaṃ niddesoti āha ‘‘soceyyanti sucibhāvo’’ti. Hotu tāva sucibhāvo soceyyaṃ, tassa pana mettāpubbabhāgatā kathanti āha ‘‘vuttampi ceta’’ntiādi.

Muṭṭhā sati etassāti muṭṭhassati, tassa bhāvo muṭṭhassaccaṃ, satipaṭipakkho dhammo, na satiyā abhāvamattaṃ . Yasmā paṭipakkhe sati tassa vasena sativigatā vippavutthā nāma hoti, tasmā vuttaṃ ‘‘sativippavāso’’ti. ‘‘Assatī’’tiādīsu a-kāro paṭipakkhe daṭṭhabbo, na sattapaṭisedhe. Udake lābu viya yena cittaṃ ārammaṇe pilavantā viya tiṭṭhati, na ogāhati, sā pilāpanatā. Yena gahitampi ārammaṇaṃ sammussati na sarati, sā sammussanatā. Yathā vijjāpaṭipakkhā avijjā vijjāya pahātabbato, evaṃ sampajaññapaṭipakkhaṃ asampajaññaṃ, avijjāyeva.

Indriyasaṃvarabhedoti indriyasaṃvaravināso. Appaṭisaṅkhāti apaccavekkhitvā ayoniso ca āhāraparibhoge ādīnavānisaṃse avīmaṃsitvā.

Appaṭisaṅkhāyāti itikattabbatāsu appaccavekkhaṇāya nāmaṃ. Aññāṇaṃ appaṭisaṅkhāta nimittaṃ . Akampanañāṇanti tāya anabhibhavanīyaṃ ñāṇaṃ, tattha tattha paccavekkhaṇāñāṇañceva paccavekkhaṇāya muddhabhūtaṃ lokuttarañāṇañca. Nippariyāyato maggabhāvanā bhāvanā nāma, yā ca tadatthā, tadubhayañca bhāventasseva icchitabbaṃ, na bhāvitabhāvanassāti vuttaṃ ‘‘bhāventassa uppannaṃ bala’’nti. Tenāha ‘‘yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkamma’’nti.

Kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyatā sātisayaṃ balaṭṭhoti vuttaṃ ‘‘assatiyā akampanavasenā’’ti. Paccanīkadhammasamanato samatho samādhi. Aniccādinā vividhenākārena dassanato vipassanā paññā . Taṃ ākāraṃ gahetvāti samādhānākāraṃ gahetvā. Yenākārena pubbe alīnaṃ anuddhataṃ majjhimaṃ bhāvanāvīthipaṭipannaṃ hutvā cittaṃ samāhitaṃ hoti, taṃ ākāraṃ gahetvā sallakkhetvā. Nimittavasenāti kāraṇavasena. ‘‘Eseva nayo’’ti iminā paggahova taṃ ākāraṃ gahetvā puna pavattetabbassa paggāhassa nimittavasena paggāhanimittanti imamatthaṃ atidisati, tassattho samathe vuttanayānusārena veditabbo. Paggāho vīriyaṃ kosajjapakkhato cittassa patituṃ adatvā paggaṇhanato. Avikkhepo ekaggatā vikkhepassa uddhaccassa paṭipakkhabhāvato. Paṭisaṅkhānakiccanibbattibhāvato lokuttaradhammānaṃ paṭisaṅkhānabalabhāvo, tathā pubbe pavattākārasallakkhaṇavasena samathapaggāhānaṃ upari pavattisabbhāvato samathanimittadukassapi missakatā vuttā.

Yathāsamādinnassa sīlassa bhedakaro vītikkamo. Sīlavināsako asaṃvaro. Sammādiṭṭhivināsikāti ‘‘atthi dinna’’ntiādi (ma. ni. 1.441; 2.94; vibha. 793) nayappavattāya sammādiṭṭhiyā dūsikā.

Sīlassasampādanaṃ nāma sabbabhāgato tassa anūnatāpādananti āha ‘‘sampādanato paripūraṇato’’ti. Pāripūrattho hi sampadā-saddoti. Mānasikasīlaṃ nāma sīlavisodhanavasena abhijjhādippahānaṃ. Diṭṭhipāripūribhūtaṃ ñāṇanti atthikadiṭṭhiādisammādiṭṭhiyā pāripūribhāvena pavattaṃ ñāṇaṃ.

Visuddhiṃpāpetuṃ samatthanti cittavisuddhiādiuparivisuddhiyā paccayo bhavituṃ samatthaṃ. Suvisuddhameva hi sīlaṃ tassā padaṭṭhānaṃ hotīti. Visuddhiṃ pāpetuṃ samatthaṃ dassananti ñāṇadassanavisuddhiṃ, paramatthavisuddhinibbānañca pāpetuṃ upanetuṃ samatthaṃ kammassakatāñāṇādisammādassanaṃ . Tenāha ‘‘abhidhamme’’tiādi. Ettha ca ‘‘idaṃ akusalaṃ kammaṃ no sakaṃ, idaṃ pana kammaṃ saka’’nti evaṃ byatirekato anvayato ca kammassakatājānanañāṇaṃ kammassakatāñāṇaṃ. Tenāha ‘‘ettha cā’’tiādi. ‘‘Parena katampī’’ti idaṃ nidassanavasena vuttaṃ yathā parena kataṃ, evaṃ attanā katampi sakakammaṃ nāma na hotīti. Attanā vā ussāhitena parena kataṃpīti evaṃ vā attho daṭṭhabbo. Yañhi taṃ parassa ussāhanavasena kataṃ, tampi sakakammaṃ nāma hotīti ayañhettha adhippāyo. Atthabhañjanatoti diṭṭhadhammikādisabbaatthavināsanato. Atthajananatoti idhalokatthaparalokatthaparamatthānaṃ uppādanato. Ārabbhakāle ‘‘aniccaṃ dukkhaṃ anattā’’ti pavattampi vacīsaccañca lakkhaṇāni paṭivijjhantaṃ vipassanāñāṇaṃ anulometi tattheva paṭivijjhanato. Paramatthasaccañca nibbānaṃ na vilometi na virodheti ekanteneva sampāpanato.

Ñāṇadassananti ñāṇabhūtaṃ dassanaṃ, tena maggaṃ vadati. Taṃsampayuttameva vīriyanti paṭhamamaggasampayuttaṃ vīriyamāha. Sabbāpi maggapaññā diṭṭhivisuddhiyevāti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Ayameva ca nayo abhidhammapāḷiyā (dha. sa. 550) sametīti dassento ‘‘abhidhamme panā’’ti ādiṃ avoca.

Yasmā saṃvego nāma sahottappañāṇaṃ, tasmā saṃvegavatthuṃ bhayato bhāyitabbato dassanavasena pavattañāṇaṃ . Tenāha ‘‘jātibhaya’’ntiādi. Bhāyanti etasmāti bhayaṃ, jāti eva bhayaṃ jātibhayaṃ. Saṃvejanīyanti saṃvijjitabbaṃ bhāyitabbaṃ uttāsitabbaṃ. Ṭhānanti kāraṇaṃ, vatthūti attho . Saṃvegajātassāti uppannasaṃvegassa. Upāyapadhānanti upāyena pavattetabbaṃ vīriyaṃ.

Kusalānaṃ dhammānanti sīlādīnaṃ anavajjadhammānaṃ. Bhāvanāyāti uppādanena vaḍḍhanena ca. Asantuṭṭhassāti ‘‘alaṃ ettāvatā, kathaṃ ettāvatā’’ti saṅkocāpattivasena na santuṭṭhassa. Bhiyyokamyatāti bhiyyo bhiyyo uppādanicchā. Vosānanti saṅkocaṃ asamatthanti. Tussanaṃ tuṭṭhi santuṭṭhi, natthi etassa santuṭṭhīti asantuṭṭhi, tassa bhāvo asantuṭṭhitā. Vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ tassa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā. Sakkaccakiriyatāti kusalānaṃ karaṇe sakkaccakiriyatā ādarakiriyatā. Sātaccakiriyatāti satatameva karaṇaṃ. Aṭṭhitakiriyatāti antarā aṭṭhapetvā khaṇḍaṃ akatvā karaṇaṃ. Anolīnavuttitāti na līnappavattitā. Anikkhittachandatāti kusalacchandassa anikkhipanaṃ. Anikkhittadhuratāti kusalakaraṇe vīriyadhurassa anikkhipanaṃ. Āsevanāti ādarena sevanā. Bhāvanāti vaḍḍhanā brūhanā. Bahulīkammanti punappunaṃ karaṇaṃ.

Tisso vijjāti pubbenivāsānussatiñāṇaṃ, dibbacakkhuñāṇaṃ āsavakkhayañāṇanti imā tisso vijjā. Paṭipakkhavijjhanaṭṭhena pubbe nivutthakkhandhādīnaṃ viditakaraṇaṭṭhena visiṭṭhā muttīti vimutti. Svāyaṃ viseso paṭipakkhavigamanena, paṭiyogivigamanena ca icchitabboti tadubhayaṃ dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Tattha yena visesena samāpattiyo paccanīkadhammehi suṭṭhu muttā, tato nirāsaṅkatāya ārammaṇe ca abhiratā, taṃ visesaṃ upādāya tā adhikaṃ muccanato, ārammaṇe adhimuccanato ca adhimuttiyo nāmāti vuttaṃ ‘‘cittassa ca adhimuttī’’ti. Muttattāti sabbasaṅkhārehi visesena nissaṭattā vimutti.

Khaye ñāṇanti samucchedavasena kilese khepetīti khayo, ariyamaggo, tappariyāpannaṃ ñāṇaṃ khaye ñāṇaṃ.Paṭisandhivasenāti kilesānaṃ taṃtaṃmaggavajjhānaṃ uppannamagge khandhasantāne puna sandahanavasena. Anuppādabhūteti taṃtaṃphale. Anuppādapariyosāneti anuppādakaro maggo anuppādo, tassa pariyosāne, kilesānaṃ vā anuppajjanasaṅkhāte pariyosāne, bhaṅgeti atthoti.

Dukavaṇṇanā niṭṭhitā.

Tikavaṇṇanā

305. Dhammato añño kattā natthīti dassetuṃ kattusādhanavasena ‘‘lubbhatīti lobho’’ti vuttaṃ. Lubbhati tena, lubbhanamattametanti karaṇabhāvasādhanavasenapi attho yujjateva. Dussati muyhatīti etthāpi eseva nayo. Akusalañca taṃ akosallasambhūtaṭṭhena ekantākusalabhāvato mūlañca attanā sampayuttadhammānaṃ suppatiṭṭhitabhāvasādhanato, na akusalabhāvasādhanato. Na hi mūlakato akusalānaṃ akusalabhāvo, kusalādīnañca kusalādibhāvo. Tathā sati momūhacittadvaye mohassa akusalabhāvo na siyā. Tesanti lobhādīnaṃ. ‘‘Na lubbhatīti alobho’’tiādinā paṭipakkhanayena.

Duṭṭhucaritānīti paccayato, sampayuttadhammato, pavattiākārato ca na suṭṭhu asammā pavattitāni. Virūpānīti bībhacchāni sampati, āyatiñca aniṭṭharūpattā. Kāyenāti kāyadvārena karaṇabhūtena. Kāyatoti kāyadvārato. ‘‘Suṭṭhu caritānī’’tiādīsu vuttavipariyāyena attho veditabbo. Yassa sikkhāpadassa vītikkame kāyasamuṭṭhānā āpatti hoti, taṃ kāyadvāre paññattasikkhāpadaṃ. Avītikkamo kāyasucaritanti vārittasīlassa vasena vadati, cārittasīlassapi vā, yassa akaraṇe āpatti hoti. Vacīduccaritasucaritaniddhāraṇampi vuttanayānusārena veditabbaṃ. Ubhayattha paññattassāti kāyadvāre, vacīdvāre ca paññattassa. Sikkhāpadassa vītikkamova manoduccaritaṃ manodvāre paññattassa sikkhāpadassa abhāvato, tayidaṃ dvāradvaye akiriyasamuṭṭhānāya āpattiyā vasena veditabbaṃ. Avītikkamoti yathāvuttāya āpattiyā avītikkamo manosucaritaṃ. ‘‘Sabbassāpi sikkhāpadassa avītikkamo manosucarita’’nti keci. Tadubhayañhi cārittasīlaṃ uddissapaññattaṃ sikkhāpadaṃ, tassa avītikkamo siyā kāyasucaritaṃ, siyā vacīsucaritanti.

Pāṇo atipātīyati etāyāti pāṇātipāto, tathāpavattā cetanā, evaṃ adinnādānādayopīti āha ‘‘pāṇātipātādayo pana tisso cetanā’’ti. Vacīdvārepi uppannā kāyaduccaritaṃ dvārantare uppannassāpi kammassa sanāmāpariccāgato yebhuyyavuttiyā, tabbahulavuttiyā ca. Tenāhu aṭṭhakathācariyā –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. kāmāvacarakusaladvārakathā);

Vacīduccaritaṃ kāyadvārepi vacīdvārepi uppannāti ānetvā sambandhitabbaṃ. Cetanāsampayuttadhammāti manokammabhūtāya cetanāya sampayuttadhammā. Kāyavacīkammabhūtāya pana cetanāya sampayuttā abhijjhādayo taṃ taṃ pakkhikā vā honti abbohārikā vāti. Cetanāsampayuttadhammā manosucaritanti etthāpi eseva nayo. Tividhassa duccaritassa akaraṇavasena pavattā tisso cetanāpi viratiyopi kāyasucaritaṃ kāyikassa vītikkamassa akaraṇavasena pavattanato, kāyena pana sikkhāpadānaṃ samādiyane sīlassa kāyasucaritabhāve vattabbameva natthi. Eseva nayo vacīsucarite.

Kāmapaṭisaṃyuttoti ettha dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmapakkhe ārammaṇakaraṇavasena kāmehi paṭisaṃyutto vitakko kāmavitakko. Kilesakāmapakkhe pana sampayogavasena kāmena paṭisaṃyuttoti yojetabbaṃ. ‘‘Byāpādapaṭisaṃyutto’’tiādīsu sampayogavaseneva attho veditabbo. Byāpādavatthupaṭisaṃyuttopi byāpādapaṭisaṃyuttoti gayhamāne ubhayathāpi yojanā labbhateva. Vihiṃsāpaṭisaṃyuttoti etthāpi eseva nayo. Vihiṃsanti etāya satte, vihiṃsanaṃ vā esā sattānanti vihiṃsā, tāya paṭisaṃyutto vihiṃsāpaṭisaṃyuttoti evaṃ saddattho veditabbo. Appiye amanāpe saṅkhāre ārabbha byāpādavitakkappavatti aṭṭhānāghātavasena dīpetabbā. Byāpādavitakkassa avadhiṃ dassetuṃ ‘‘yāva vināsanā’’ti vuttaṃ. Vināsanaṃ pana pāṇātipāto evāti. ‘‘Saṅkhāro’’ hi dukkhāpetabbo nāma natthī’’ti kasmā vuttaṃ, nanu ye ‘‘dukkhāpetabbā’’ti icchitā sattasaññitā, tepi atthato saṅkhārā evāti? Saccametaṃ, ye pana indriyabaddhā saviññāṇakatāya dukkhaṃ paṭisaṃvedenti, tasmā te vihiṃsāvitakkassa visayā icchitā sattasaññitā. Ye pana na dukkhaṃ paṭisaṃvedenti vuttalakkhaṇāyogato, te sandhāya ‘‘vihiṃsāvitakko saṅkhāresu nuppajjatī’’ti vuttaṃ. Yattha pana uppajjati, yathā ca uppajjati, taṃ dassetuṃ ‘‘ime sattā’’tiādi vuttaṃ.

Nekkhammaṃ vuccati lobhato nikkhantattā alobho, nīvaraṇehi nikkhantattāpi paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbo kusalo dhammo, sabbasaṅkhatehi pana nikkhantattā, nibbānaṃ. Upanissayato, sampayogato, ārammaṇakaraṇato ca nekkhammena paṭisaṃyuttoti nekkhammapaṭisaṃyutto. Nekkhammavitakko sammāsaṅkappo. Idāni taṃ bhūmivibhāgena dassetuṃ ‘‘so’’tiādi vuttaṃ. Asubhapubbabhāgeti asubhajjhānassa pubbabhāge. Asubhaggahaṇañcettha kāmavitakkassa ujuvipaccanīkadassanatthaṃ kataṃ. Kāmavitakkapaṭipakkho hi nekkhammavitakkoti. Evañca katvā uparivitakkadvayassa bhūmiṃ dassentena sapubbabhāgāni mettākaruṇājhānādīni uddhaṭāni. Asubhajjhāneti asubhārammaṇe paṭhamajjhāne. Avayave hi samudāyavohāraṃ katvā niddisati yathā ‘‘rukkhe sākhā’’ti. Jhānaṃ pādakaṃ katvāti nidassanamattaṃ. Taṃ jhānaṃ sammasitvā uppannamaggaphalakālepi hi so lokuttaroti. Byāpādassa paṭipakkho, kiñcipi na byāpādeti etenāti vā abyāpādo, mettā, tāya paṭisaṃyutto abyāpādapaṭisaṃyutto. Mettājhāneti mettābhāvanāvasena adhigate paṭhamajjhāne. Karuṇājhāneti etthāpi eseva nayo. Vihiṃsāya paṭipakkho, na vihiṃsanti vā etāya satteti avihiṃsā, karuṇā.

Nanu ca alobhādosānaṃ aññamaññāvirahato tesaṃ vasena uppajjanakānaṃ imesaṃ nekkhammavitakkādīnaṃ aññamaññaṃ asaṅkaraṇato vavatthānaṃ na hotīti? Noti dassetuṃ ‘‘yadā’’tiādi āraddhaṃ. Alobho sīsaṃ hotīti alobho padhāno hoti. Niyamitapariṇatasamudācārādivasena yadā alobhappadhāno nekkhammagaruko cittuppādo hoti, tadā laddhāvasaro nekkhammavitakko patiṭṭhahati. Taṃsampayuttassa pana adosalakkhaṇassa abyāpādassa vasena yo tasseva abyāpādavitakkabhāvo sambhaveyya, sati ca abyāpādavitakkabhāve kassacipi aviheṭhanajātikatāya avihiṃsāvitakkabhāvo ca sambhaveyya, te itare dve. Tadanvayikāti tasseva nekkhammavitakkassa anugāmino, sarūpato adissanato ‘‘tasmiṃ sati honti , asati na hontī’’ti tadanumānaneyyā bhavanti. Sesadvayepi iminā nayena attho veditabbo. Vuttanayenevāti ‘‘kāmapaṭisaṃyutto saṅkappo kāmasaṅkappo’’tiādinā vitakkattike vuttanayeneva (dī. ni. 3.288) veditabbo atthato abhinnattā. Yadi evaṃ kasmā puna desanā katāti? Tathā desanāya bujjhanakānaṃ ajjhāsayavasena desanāmattamevetaṃ.

Kāmavitakkādīnaṃ viya uppajjanākāro veditabbo ‘‘tāsu dve sattesupi saṅkhāresupi uppajjantī’’tiādinā. Tattha kāraṇamāha ‘‘taṃsampayuttāyeva hi etā’’ti. Tathevāti yathā nekkhammavitakkādīnaṃ ‘‘asubhapubbabhāge kāmāvacaro hotī’’tiādinā kāmāvacarādibhāvo vutto, tatheva tāsampi nekkhammasaññādīnampi kāmāvacarādibhāvo veditabbo.

Kāmapaṭisaṃyuttoti sampayogavasena kāmena paṭisaṃyutto. Takkanavasena takko. Visesato takkanavasena vitakko. Saṅkappanaparikappanavasena saṅkappo. Aññesupi kāmapaṭisaṃyuttesu dhammesu vijjamānesu vitakke eva kāmopapado dhātu-saddo niruḷho veditabbo vitakkassa kāmasaṅkappappavattiyā sātisayattā. Esa nayo byāpādadhātuādīsu. Sabbepi akusalā dhammā kāmadhātū hīnajjhāsayehi kāmitabbadhātubhāvato kilesakāmassa ārammaṇasabhāvattāti attho. Viheṭhetīti vibādhati. Tatthāti tasmiṃ yathāvutte kāmadhātuttike. Sabbākusalasaṅgāhikāya kāmadhātuyā itarā dve saṅgahetvā kathanaṃ sabbasaṅgāhikā kathā. Tisso dhātuyo aññamaññaṃ asaṅkarato kathā asambhinnā. Itarā dve gahitāva hontīti itarā dve dhātuyo gahitā eva honti sabbepi akusalā dhammā kāmadhātū’’ti vuttattā sāmaññajotanāya savisayassa atibyāpanena. Tatoti itaradhātudvayasaṅgāhikāya kāmadhātuyā. Nīharitvāti niddhāretvā. Dassetīti evaṃ bhagavā dassetīti vattuṃ vaṭṭati. Byāpādadhātuṃ…pe… kathesi. Kasmā? Pageva apavādā abhinivisanti, tato paraṃ ussaggo pavattati, ṭhapetvā vā apavādavisayaṃ taṃ pariharantova ussaggo pavattatīti, ñāyo hesa loke niruḷhoti.

Dvekathāti ‘‘sabbasaṅgāhikā, asambhinnā cā’’ti (dī. ni. aṭṭha. 3.305) anantarattike vuttā dve kathā. Tattha vuttanayena ānetvā kathanavasena veditabbā. Tasmā tattha vuttaattho idhāpi āharitvā veditabbo ‘‘nekkhammadhātuyā gahitāya itarā dve gahitāva hontī’’tiādinā.

Suññataṭṭhenāti attasuññatāya. Kāmabhavo kāmo uttarapadalopena suññataṭṭhena dhātu cāti kāmadhātu. Brahmalokanti paṭhamajjhānabhūmisaññitaṃ brahmalokaṃ. Dhātuyā āgataṭṭhānamhīti ‘‘kāmadhātu rūpadhātū’’tiādinā dhātuggahaṇe kate. Bhavena paricchinditabbāti ‘‘kāmabhavo rūpabhavo’’tiādinā bhavavasena tadattho paricchinditabbo, na yāya kāyaci dhātuyā vasena. Yadaggena ca dhātuyā āgataṭṭhāne bhavena paricchedo kātabbo, tadaggena bhavassa āgataṭṭhāne dhātuyā paricchedo kātabbo bhavavasena dhātuyā paricchijjanato. Nirujjhati kilesavaṭṭametthāti nirodho, sā eva suññataṭṭhena dhātūti nirodhadhātu, nibbānaṃ. Niruddhe ca kilesavaṭṭe kammavipākavaṭṭā niruddhā eva honti.

Hīnadhātuttiko abhidhamme (dha. sa. tikamātikā 14) hīnattikena paricchinditabboti vuttaṃ ‘‘hīnā dhātūti dvādasa akusalacittuppādā’’ti. Te hi lāmakaṭṭhena hīnadhātu. Hīnapaṇītānaṃ majjhe bhavāti majjhimadhātu, avasesā tebhūmakadhammā. Uttamaṭṭhena atappakaṭṭhena ca paṇītadhātu, navalokuttaradhammā.

Pañcakāmaguṇā visayabhūtā etassa santīti pañcakāmaguṇiko, kāmarāgo. Rūpārūpabhavesūti rūpārūpūpapattibhavesu yathādhigatesu. Anadhigatesu pana so patthanā nāma na hotīti bhavavasena patthanāti imināva gahito. Jhānanikantīti rūpārūpajjhānesu nikanti. Bhavavasena patthanāti bhavesu patthanāti. Evaṃ catūhipi padehi yathākkamaṃ mahaggatūpapattibhavavisayā, mahaggatakammabhavavisayā, bhavadiṭṭhisahagatā, bhavapatthanābhūtā ca taṇhā ‘‘bhavataṇhā’’ti vuttā. Vibhavadiṭṭhi vibhavo uttarapadalopena, vibhavasahagatā taṇhā vibhavataṇhā. Rūpādipañcavatthu kāmavisayā balavarāgabhūtā taṇhā kāmataṇhāti paṭhamanayo, ‘‘sabbepi tebhūmakadhammā kāmanīyaṭṭhena kāmā’’ti (mahāni. 1) vacanato te ārabbha pavattā diṭṭhivippayuttā sabbāpi taṇhā kāmataṇhāti dutiyanayoti ayametesaṃ viseso.

Abhidhamme panāti pana-saddo visesatthajotano, tena pañcakāmaguṇikarāgato aññopi kāmāvacaradhammavisayo lobho abhidhamme (vibha. 915) ‘‘kāmataṇhā’’ti āgatoti imaṃ visesaṃ joteti. Tikantarampi samānaṃ taṇhaṃyeva nissāya pavattitadesanānantaratāya taṃ ‘‘vāro’’ti vattabbataṃ arahatīti ‘‘iminā vārenā’’ti vuttaṃ. Iminā vārenāti iminā pariyāyenāti attho. Rajanīyaṭṭhenāti kāmanīyaṭṭhena. Pariyādiyitvāti pariggahetvā. Tatoti kāmataṇhāya. Nīharitvāti niddhāretvā. Itarā dve taṇhāti rūpataṇhaṃ, arūpataṇhañca dasseti. Etena ‘‘kāmataṇhā’’ti sādhāraṇavacanametaṃ sabbassapi lobhassa, tassa pana ‘‘rūpataṇhā arūpataṇhā’’ti visesavacanaṃ yathā kāmaguṇikarāgo rūparāgo arūparāgoti dasseti. Nirodhataṇhāti bhavanirodhe bhavasamucchede taṇhā. Yasmā hi ucchedadiṭṭhi manussattabhāve, kāmāvacaradevattabhāve, rūpāvacaraarūpāvacarattabhāve ṭhitassa attano sammā samucchedo hotīti bhavanirodhaṃ ārabbha pavattati, tasmā taṃsahagatāpi taṇhā tameva ārabbha pavattatīti.

Vaṭṭasminti tividhepi vaṭṭe. Yathā te hi nissarituṃ appadānavasena kammavipākavaṭṭe taṃsamaṅgisattaṃ tesaṃ parāparuppattiyā paccayabhāvena saṃyojenti, evaṃ kilesavaṭṭepīti. Satīti paramatthato vijjamāne. Rūpādibhedeti rūpavedanādivibhāge. Kāyeti khandhasamūhe. Vijjamānāti satī paramatthato upalabbhamānā. Diṭṭhiyā parikappito hi attādi paramatthato natthi, diṭṭhi pana ayaṃ atthevāti. Vicinantoti dhammasabhāvaṃ vīmaṃsanto. Kicchatīti kilamati. Parāmasatīti parato āmasati. ‘‘Sīlena suddhi, vatena suddhī’’ti gaṇhanto hi visuddhimaggaṃ atikkamitvā tassa parato āmasati nāma. Vīsativatthukā diṭṭhīti rūpādi-dhamme, paccekaṃ te vā nissitaṃ, tesaṃ vā nissayabhūtaṃ, sāmibhūtaṃ vā katvā parikappanavasena pavattiyā vīsativatthukā attadiṭṭhi vīsati. Vimatīti dhammesu sammā, micchā vā mananābhāvato saṃsayitaṭṭhena amati, appaṭipajjananti attho. Vipariyāsaggāhoti asuddhimagge ‘‘suddhimaggo’’ti viparītaggāho.

Cirapārivāsiyaṭṭhenāti ciraparivutthatāya purāṇabhāvena. Āsavanaṭṭhenāti sandanaṭṭhena, pavattanaṭṭhenāti attho. Savatīti pavattati. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādo kiriyaṃ bahi katvā pavattati yathā ‘‘ā pāṭaliputtā vuṭṭho devo’’ti. Abhividhi kiriyaṃ byāpetvā pavattati yathā ‘‘ā bhavaggā bhagavato yaso pavatto’’ti. Abhividhiattho ayaṃ ā-kāro veditabbo.

Katthaci dve āsavā āgatāti vinayapāḷiṃ (pārā. 39) sandhāyāha. Tattha hi ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) dvidhā āsavā āgatāti. Katthacīti tikanipāte āsavasutte, (itivu. 56; saṃ. ni. 5.163) aññesu ca saḷāyatanasuttādīsu (saṃ. ni. 4.321). Saḷāyatanasuttesupi hi ‘‘tayome āvuso āsavā kāmāsavo bhavāsavo avijjāsavo’’ti tayo eva āgatāti. Nirayaṃ gamentīti nirayagāminīyā. Yasmā idha sāsavaṃ kusalākusalaṃ kammaṃ āsavapariyāyena desitaṃ, tasmā pañcagatisaṃvattanīyabhāvena āsavā āgatā. Imasmiṃ saṅgītisutte tayo āgatāti. Ettha yasmā aññesu ca ā bhavaggaṃ ā gotrabhuṃ pavattantesu mānādīsu vijjamānesu attattaniyādiggāhavasena, abhibyāpanamadakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesaṃ, tasmā etesveva āsava-saddo niruḷho daṭṭhabbo. Na cettha ‘‘diṭṭhāsavo nāgato’’ti cintetabbaṃ bhavataṇhāya, bhavadiṭṭhiyāpi bhavāsavaggahaṇeneva gahitattā. Kāmāsavo nāma kāmanaṭṭhena, āsavanaṭṭhena ca. Vuttāyeva atthato ninnānākaraṇato.

Kāme esati gavesati etāyāti kāmesanā, kāmānaṃ abhipatthanāvasena, pariyeṭṭhivasena, paribhuñjanavasena vā pavattarāgo. Bhavesanā pana bhavapatthanā, bhavābhiratibhavajjhosānavasena pavattarāgo . Diṭṭhigatikasammatassāti aññatitthiyehi parikappitassa, sambhāvitassa ca. Brahmacariyassāti tapopakkamassa. Tadekaṭṭhanti tāhi rāgadiṭṭhīhi sahajekaṭṭhaṃ. Kammanti akusalakammaṃ. Tampi hi kāmādike nibbattanādhiṭṭhānādivasena pavattaṃ ‘‘esatī’’ti vuccati. Antaggāhikā diṭṭhīti nidassanamattametaṃ. Yā kāci pana micchādiṭṭhi tapopakkamahetukā brahmacariyesanā eva.

Ākārasaṇṭhānanti visiṭṭhākārāvaṭṭhānaṃ kathaṃvidhanti hi kena pakārena saṇṭhitaṃ, samavaṭṭhitanti attho. Saddatthato pana vidahanaṃ visiṭṭhākārena avaṭṭhānaṃ vidhā, vidhīyati visadisākārena ṭhapīyatīti vidhā, koṭṭhāso. Vidahanato hīnādivasena vividhenākārena dahanato upadhāraṇato vidhā, mānova. Seyyasadisahīnānaṃ vasenāti seyyasadisahīnabhāvānaṃ yāthāvā’ yāthāvabhūtānaṃ vasena. Tayo mānā vuttā seyyasseva uppajjanakā. Esa nayo sadisahīnesupi. Tenāha ‘‘ayañhi māno’’tiādi. Idāni yathāuddiṭṭhe navavidhepi māne vatthuvibhāgena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Rājūnañceva pabbajitānañca uppajjati kasmā? Te visesato attānaṃ seyyato dahantīti. Idāni tamatthaṃ vitthārato dassento ‘‘rājā hī’’tiādimāha. Ko mayā sadiso atthīti ko-saddo paṭikkhepattho, añño sadiso natthīti adhippāyo. Etesaṃyevāti rājūnaṃ, pabbajitānañca. Uppajjati seṭṭhavatthukattā tassa. ‘‘Hīnohamasmī’’ti mānepi eseva nayo.

‘‘Ko mayā sadiso añño rājapuriso atthī’’ti vā ‘‘mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa’’nti vā ‘‘amacco ti nāmāmeva…pe… nāmāha’’nti vāti sadisassa seyyamānādīnaṃ tiṇṇaṃ pavattiākāradassanaṃ.

Dāsādīnanti ādi-saddena bhatika kammakarādīnaṃ parādhīnavuttikānaṃ gahaṇaṃ . Ādi-saddena vā gahite eva ‘‘pukkusacaṇḍālādayopī’’ti sayameva dasseti. Nanu ca māno nāmāyaṃ saṃpaggaharaso, so kathaṃ omāne sambhavatīti? Sopi avakaraṇamukhena vidhānavatthunā paggaṇhanavaseneva pavattatīti nāyaṃ virodho. Tenevāha ‘‘kiṃ dāso nāma ahanti ete māne karotī’’ti. Tathā hissa yāthāvamānatā vuttā.

Yāthāvamānā bhavanikanti viya, attadiṭṭhi viya ca na mahāsāvajjā, tasmā te na apāyagamanīyā. Yathābhūtavatthukatāya hi te yāthāvamānā. ‘‘Arahattamaggavajjhā’’ti ca tassa anavasesappahāyitāya vuttaṃ. Dutiyatatiyamaggehi ca te yathākkamaṃ pahīyanti, ye oḷārikatarā, oḷārikatamā ca. Māno hi ‘‘ahaṃ asmī’’ti pavattiyā uparimaggesu sammādiṭṭhiyā ujuvipaccanīko hutvā pahīyati. Ayāthāvamānā nāma ayathābhūtavatthukatāya, teneva te mahāsāvajjabhāvena paṭhamamaggavajjhā vuttā.

Atati satataṃ gacchati pavattatīti addhā, kāloti āha ‘‘tayo addhāti tayo kālā’’ti. Suttantapariyāyenāti bhaddekarattasuttādīsu (ma. ni. 3.283) āgatanayena. Tattha hi ‘‘yo cāvuso mano, ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī’’ti (ma. ni. 3.284) addhāpaccuppannaṃ sandhāya evaṃ vuttaṃ. Tenāha ‘‘paṭisandhito pubbe’’tiādi. Tadantaranti tesaṃ cutipaṭisandhīnaṃ vemajjhaṃ paccuppanno addhā, yo pubbantāparantānaṃ vemajjhatāya ‘‘pubbantāparante kaṅkhati, (dha. sa. 1123) pubbantāparante aññāṇa’’nti (dha. sa. 1067, 1106, 1128) evamādīsu ‘‘pubbantāparanto’’ti ca vuccati. Bhaṅgo dhammo atītaṃsena saṅgahitoti āha ‘‘bhaṅgato uddhaṃ atīto addhā nāmā’’ti. Tathā anuppanno dhammo anāgataṃsena saṅgahitoti āha ‘‘uppādato pubbe anāgato addhā nāmā’’ti. Khaṇattayeti uppādo, ṭhiti, bhaṅgoti tīsu khaṇesu. Yadā hi dhammo hetupaccayassa samavāye uppajjati, yadā ca veti, iti dvīsupi khaṇesu ṭhitikkhaṇe viya paccuppannoti. Dhammānañhi pākabhāvūpādhikaṃ pattabbaṃ udayo, viddhaṃsabhāvūpādhikaṃ vayo, tadubhayavemajjhaṃ ṭhiti. Yadi evaṃ addhā nāmāyaṃ dhammo eva āpannoti? Na dhammo, dhammassa pana avatthābhedo, tañca upādāya loke kālasamaññāti dassetuṃ ‘‘atītādibhedo ca nāma aya’’ntiādi vuttaṃ. Idhāti imasmiṃ loke. Teneva vohārenāti taṃ taṃ avatthāvisesaṃ upādāya dhammo ‘‘atīto anāgato paccuppanno’’ti yena vohārena voharīyati, dhammappavattimattatāya hi paramatthato avijjamānopi kālo tasseva dhammassa pavattiavatthāvisesaṃ upādāya teneva vohārena ‘‘atīto addhā’’tiādinā vutto.

Anta-saddo loke pariyosāne, koṭiyaṃ niruḷhoti tadatthaṃ dassento ‘‘antoyeva anto’’ti āha, koṭi antoti attho. Parabhāgoti pārimanto. Amati gacchati bhavappabandho niṭṭhānaṃ etthāti anto, koṭi. Amanaṃ niṭṭhānagamananti anto, osānaṃ. So pana ‘‘esevanto dukkhassā’’ti (ma. ni. 3.393; saṃ. ni. 2.51) vuttattā dukkhaṇṇavassa pārimantoti āha ‘‘parabhāgo’’ti. Ammati paribhuyyati hīḷīyatīti anto, lāmako. Ammati bhāgaso ñāyatīti anto, aṃsoti āha ‘‘koṭṭhāso anto’’ti. Santo paramatthato vijjamāno kāyo dhammasamūhoti sakkāyo, khandhā, te pana ariyasaccabhūtā idhādhippetāti vuttaṃ ‘‘pañcupādānakkhandhā’’ti. Purimataṇhāti yesaṃ nibbattikā, tannibbattito pageva siddhā taṇhā. Appavattibhūtanti nappavattati tadubhayaṃ etthāti tesaṃ appavattiṭṭhānabhūtaṃ. Yadi ‘‘sakkāyo anto’’tiādinā aññamaññaṃ vibhattitāya dukkhasaccādayo gahitā, atha kasmā maggo na gahitoti āha ‘‘maggo panā’’tiādi. Tattha upāyattāti upāyabhāvato, sampāpakahetubhāvatoti attho.

Yadi pana hetumantaggahaṇeneva hetu gahito hoti, nanu evaṃ sakkāyaggahaṇeneva tassa hetubhūto sakkāyasamudayo gahito hotīti? Tassa gahaṇe saṅkhataduko viya, sappaccayaduko viya ca dukovāyaṃ āpajjati, na tiko. Yathā pana sakkāyaṃ gahetvā sakkāyasamudayopi gahito, evaṃ sakkāyanirodhaṃ gahetvā sakkāyanirodhupāyo gayheyya, evaṃ sati catukko ayaṃ āpajjeyya, na tiko, tasmā hetumantaggahaṇena hetuggahaṇaṃ na cintetabbaṃ. Ayaṃ panettha adhippāyo yutto siyā – idha sakkāyasakkāyasamudayā anādikālikā, asati maggabhāvanāyaṃ paccayānuparamena apariyantā ca, nibbānaṃ pana appaccayattā attano niccatāya eva sabbadābhāvīti anādikāliko, apariyanto ca. Iti imāni tīṇi saccāni mahāthero imāya sabhāgatāya ‘‘tayo antā’’ti tikaṃ katvā dasseti . Ariyamaggo pana kadāci karahaci labbhamāno na tathāti tassa ativiya dullabhapātubhāvataṃ dīpetuṃ tikato bahikatoti ayamettha attanomati.

Dukkhatāti dukkhabhāvo, dukkhaṃyeva vā yathā devo eva devatā. Dukkha-saddo cāyaṃ adukkhasabhāvesupi sukhupekkhāsu kañci aniṭṭhatāvisesaṃ upādāya pavattatīti tato nivattento sabhāvadukkhavācinā ekena dukkha-saddena visesetvā ‘‘dukkhadukkhatā’’ti āha. Bhavati hi ekantato taṃsabhāvepi atthe aññassa dhammassa yena kenaci sadisatālesena byabhicārāsaṅkāti visesitabbatā yathā ‘‘rūparūpaṃ tilatela’’nti (vibha. aṭṭha. pakiṇṇakathā) ca. Saṅkhārabhāvenāti saṅkhatabhāvena. Paccayehi saṅkharīyantīti saṅkhārā, adukkhamasukhavedanā. Saṅkhariyamānattā eva hi asārakatāya paridubbalabhāvena bhaṅgabhaṅgābhimukhakkhaṇesu viya attalābhakkhaṇepi vibādhappattā eva hutvā saṅkhārā pavattantīti āha ‘‘saṅkhatattā uppādajarābhaṅgapīḷitā’’ti. Tasmāti yathāvuttakāraṇato. Aññadukkhasabhāvavirahatoti dukkhadukkhatāvipariṇāmadukkhatāsaṅkhātassa aññassa dukkhasabhāvassa abhāvato. Vipariṇāmeti pariṇāme, vigameti attho. Tenāha papañcasūdaniyaṃ ‘‘vipariṇāmadukkhāti natthibhāvo dukkha’’nti. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti, svāyamattho piyavippayogena dīpetabbo. Tenāha ‘‘sukhassa hī’’tiādi. Pubbe vuttanayo padesanissito vedanāvisesamattavisayattāti anavasesato saṅkhāradukkhataṃ dassetuṃ ‘‘apicā’’ti dutiyanayo vutto. Nanu ca ‘‘sabbe saṅkhārā dukkhā’’ti (dha. pa. 278) vacanato sukhadukkhavedanānampi saṅkhāradukkhatā āpannāti ? Saccametaṃ, sā pana sāmaññajotanāapavādabhūtena itaradukkhatāvacanena nivattīyatīti nāyaṃ virodho. Tenevāha ‘‘ṭhapetvā dukkhavedanaṃ sukhavedanañcā’’ti.

Micchāsabhāvoti ‘‘hitasukhāvaho me bhavissatī’’ti evaṃ āsīsitopi tathā abhāvato, asubhādīsuyeva ‘‘subha’’ntiādiviparītappavattito ca micchāsabhāvo, musāsabhāvoti attho. Mātughātakādīsu pavattamānāpi hi hitasukhaṃ icchantāva pavattantīti te dhammā ‘‘hitasukhāvahā me bhavissantī’’ti āsīsitā honti. Tathā asubhāsukhāniccānattesu subhādivipariyāsadaḷhatāya ānantariyakammaniyatamicchādiṭṭhīsu pavatti hotīti te dhammā asubhādīsu subhādiviparītappavattikā honti. Vipākadāne sati khandhabhedānantarameva vipākadānato niyato, micchatto ca so niyato cāti micchattaniyato. Anekesu ānantariyesu katesu yaṃ tattha balavaṃ, taṃ vipaccati, na itarānīti ekantavipākajanakatāya niyatatā na sakkā vattunti ‘‘vipākadāne satī’’ti vuttaṃ. Khandhabhedānantaranti cutianantaranti attho. Cuti hi maraṇaniddese ‘‘khandhānaṃ bhedo’’ti (dī. ni. 2.390; ma. ni. 1.123; 3.373; vibha. 193) vuttā, etena vacanena sati phaladāne cutianantaro eva etesaṃ phalakālo, na aññoti phalakālaniyamena niyatatā vuttā hoti, na phaladānaniyamenāti niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ, diṭṭhadhammavedanīyānampi niyatatā āpajjati, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā, ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā, ānantariyatā ca veditabbā. Avassañca niyatasabhāvā, ānantariyasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.

Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato ānantariyasabhāvā, niyatasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena, upaghātakena ca nivattetabbavipākattā anantarekantaphaladāyakattābhāvā, na pana ānantariyānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyānaṃ avīciphalattā, na ca heṭṭhūpapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammabalaṃ ānantariyabalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyupaghātakaṃ kiñci kammaṃ atthi. Tasmā tesaṃyeva anantarekantavipākajanakasabhāvā pavattīti. Anekāni ca ānantariyāni katāni ekante vipāke niyatattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Cutianantaraṃ pana phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni, tannibbattanena anantarakaraṇasīlāni anantarapayojanāni cāti sabhāvato ānantariyāneva ca honti. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kātabbakiccassa teneva katattā na dutiyaṃ tatiyañca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ niyatānantariyatānivattīti. Na hi samānasabhāvaṃ samānasabhāvassa samatthataṃ vihanatīti. Ekassa pana aññānipi upatthambhakāni hontīti daṭṭhabbānīti. Sammāsabhāveti saccasabhāve. Niyato ekantiko anantarameva phaladānenāti sammattaniyamato.Na niyatoti ubhayathāpi na niyato. Avasesānaṃ dhammānanti kilesānantariyakammaniyyānikadhammehi aññesaṃ dhammānaṃ.

Tamandhakāroti tamo andhakāroti padavibhāgo. Avijjā tamo nāma ārammaṇassa chādanaṭṭhena. Tenevāha ‘‘tamo vihato, āloko uppanno (ma. ni. 1.385; pārā. 12), tamokkhandho padālito’’ti (saṃ. ni. 1.164) ca ādi. Avijjāsīsena vicikicchā vuttā mahatā sammohena sabbakālaṃ aviyujjanato. Āgammāti patvā. Kaṅkhatīti ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhaṃ uppādeti saṃsayaṃ āpajjati. Adhimuccituṃ na sakkotīti pasādādhimokkhavasena adhimuccituṃ na sakkoti. Tenāha ‘‘na sampasīdatī’’ti. Yāvattakañhi yasmiṃ vatthusmiṃ vicikicchā na vigacchati, tāva tattha saddhādhimokkho anavasarova. Na kevalaṃ saddhādhimokkho, nicchayādhimokkhopi tattha na patiṭṭhahati eva.

Na rakkhitabbānīti ‘‘imāni mayā rakkhitabbānī’’ti evaṃ katthaci rakkhākiccaṃ natthi parato rakkhitabbasseva abhāvato. Satiyā eva rakkhitānīti muṭṭhassaccassa bodhimūle eva savāsanaṃ samucchinnattā satiyā rakkhitabbāni nāma sabbadāpi rakkhitāni eva. Natthi tathāgatassa kāyaduccaritanti tathāgatassa kāyaduccaritaṃ nāma nattheva, yato suparisuddho kāyasamācāro bhagavato. No aparisuddhā, parisuddhā eva aparisuddhihetūnaṃ kilesānaṃ pahīnattā. Tathāpi vinaye apakataññutāvasena siyā tesaṃ apārisuddhileso, na bhagavatoti dassetuṃ ‘‘na panā’’tiādi vuttaṃ. Tattha vihārakāraṃ āpattinti ekavacanavasena ‘‘āpattiyo’’ti ettha āpatti-saddaṃ ānetvā yojetabbaṃ. Abhidheyyānurūpañhi liṅgavacanāni honti. Esa nayo sesesupi. ‘‘Manodvāre’’ti idaṃ tassā āpattiyā akiriyasamuṭṭhānatāya vuttaṃ. Na hi manodvāre paññattā āpatti atthīti. Saupārambhavasenāti savattabbatāvasena, na pana duccaritalakkhaṇāpattivasena, yato naṃ bhagavā paṭikkhipati. Yathā āyasmato mahākappinassāpi ‘‘gaccheyyaṃ vāhaṃ uposathaṃ, na vā gaccheyyaṃ. Gaccheyyaṃ vāhaṃ saṅghakammaṃ, na vā gaccheyya’’nti (mahāva. 137) parivitakkitaṃ. Manoduccaritanti manodvārikaṃ appasatthaṃ caritaṃ. Satthārā appasatthatāya hi taṃ duccaritaṃ nāma jātaṃ, na sabhāvato.

Yasmā mahākāruṇiko bhagavā sadevakassa lokassa hitasukhāya eva paṭipajjamāno accantavivekajjhāsayatāya tabbidhuraṃ dhammasenāpatino cittuppādaṃ paṭikkhipanto ‘‘na kho te…pe… uppādetabba’’nti avoca, tasmā so therassa cittuppādo bhagavato na pāsaṃsoti katvā manoduccaritaṃ nāma jāto, tassa ca paṭikkhepo upārambhoti āha ‘‘tasmiṃ manoduccarite upārambhaṃ āropento’’ti. Bhagavato pana ettakampi natthi, yato pavāraṇāsutte ‘‘handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā’’ti (saṃ. ni. 1.215) vutto bhikkhusaṅgho ‘‘na kho mayaṃ bhante bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā’’ti satthu parisuddhakāyasamācārādikaṃ sirasā sampaṭicchi. Ayañhi lokanāthassa duccaritābhāvo bodhisattabhūmiyampi cariyācirānugato ahosi, pageva buddhabhūmiyanti dassento ‘‘anacchariyañceta’’ntiādimāha.

Buddhānaṃyeva dhammā guṇā, na aññesanti buddhadhammā. Tathā hi te buddhānaṃ āveṇikadhammāti vuccanti. Tattha ‘‘natthi tathāgatassa kāyaduccarita’’ntiādinā kāyavacīmanoduccaritābhāvavacanaṃ yathādhikāraṃ kāyakammādīnaṃ ñāṇānuparivattitāya laddhaguṇakittanaṃ, na āveṇikadhammantaradassanaṃ. Sabbasmiñhi kāyakammādike ñāṇānuparivattini kuto kāyaduccaritādīnaṃ sambhavo. ‘‘Buddhassa appaṭihatañāṇa’’ntiādinā vuttāni sabbaññutaññāṇato visuṃyeva tīṇi ñāṇāni catuyonipañcagatiparicchedakañāṇāni viyā’’ti vadanti. Ekaṃyeva hutvā tīsu kālesu appaṭihatañāṇaṃ nāma sabbaññutaññāṇameva. Natthi chandassa hānīti sattesu hitachandassa hāni natthi. Natthi vīriyassahānīti khemapavivekavitakkānugatassa vīriyassa hāni natthi. ‘‘Natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthī’’ti vadanti, sahasā pana kiriyā davā ‘‘aññaṃ karissāmī’’ti aññakaraṇaṃ ravā. Khalitanti virajjhanaṃ ñāṇena apphuṭaṃ. Sahasāti vegāyitattaṃ turitakiriyā. Abyāvaṭo manoti niratthako cittasamudācāro. Akusalacittanti aññāṇupekkhamāha, ayañca dīghabhāṇakānaṃ pāṭho ākulo viya. Ayaṃ pana pāṭho anākulo –

Atītaṃse buddhassa bhagavato appaṭihatañāṇaṃ, anāgataṃse, paccuppannaṃse. Imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ. Imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya, natthi vīriyassa, natthi samādhissa , natthi paññāya, natthi vimuttiyā. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi apphuṭaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhāti.

Tattha appaṭisaṅkhānupekkhāti aññāṇupekkhā. Sesaṃ vuttanayameva. Ettha ca tathāgatassa ājīvapārisuddhiṃ kāyavacīmanosamācārapārisuddhiyāva saṅgahetvā samācārattayavasena mahātherena tiko desito.

Kiñcanāti kiñcikkhā. Ime pana rāgādayo palibundhanaṭṭhena kiñcanā viyāti kiñcanā. Tenāha ‘‘kiñcanāti palibodhā’’ti.

Anudahanaṭṭhenāti anu anu dahanaṭṭhena. Rāgādayo arūpadhammā ittarakkhaṇā kathaṃ anudahantīti āsaṅkaṃ nivattetuṃ ‘‘tattha vatthūnī’’ti vuttaṃ, daṭṭhabbānīti vacanaseso. Tatthāti tasmiṃ rāgādīnaṃ anudahanaṭṭhe. Vatthūnīti sāsane, loke ca pākaṭattā paccakkhabhūtāni kāraṇāni. Rāgouppanno tikhiṇakaro hutvā. Tasmā taṃsamuṭṭhānā tejodhātu ativiya tikhiṇabhāvena saddhiṃ attanā sahajātadhammehi hadayappadesaṃ jhāpesi yathā taṃ bāhirā tejodhātu sanissayaṃ. Tena sā bhikkhunī supato viya byādhi jhāyitvā matā. Tenāha ‘‘teneva jhāyitvā kālamakāsī’’ti. Dosassa nissayānaṃ dahanatā pākaṭā evāti itaraṃ dassetuṃ ‘‘mohavasena hī’’tiādi vuttaṃ. Ativattitvāti atikkamitvā.

Kāmaṃ āhuneyyaggiādayo tayo aggī brāhmaṇehi icchitā santi, te pana tehi icchitamattā, na sattānaṃ tādisā atthasādhakā. Ye pana sattānaṃ atthasādhakā, te dassetuṃ ‘‘āhunaṃ vuccatī’’tiādi vuttaṃ. Tattha ādarena hunanaṃ pūjanaṃ āhunanti sakkāro ‘‘āhuna’’nti vuccati, taṃ āhunaṃ arahanti. Tenāha bhagavā ‘‘āhuneyyāti bhikkhave mātāpitūnametaṃ adhivacana’’nti (itivu. 106). Yadaggena ca te puttānaṃ bahukāratāya āhuneyyāti tesu sammāpaṭipatti nesaṃ hitasukhāvahā, tadaggena tesu micchāpaṭipatti ahitadukkhāvahāti āha ‘‘tesu…pe… nibbattantī’’ti. Svāyamatthoti yo mātāpitūnaṃ attano upari vippaṭipannānaṃ puttānaṃ anudahanassa paccayabhāvena anudahanaṭṭho, so ayamattho. Mittavindakavatthunāti mittavindakassa nāma mātari vippaṭipannassa purisassa tāya eva vippaṭipattiyā cirataraṃ kālaṃ āpāyikadukkhānubhavanadīpanena vatthunā veditabbo.

Idāni tamatthaṃ kassapassa bhagavato kāle pavattaṃ vibhāvetuṃ ‘‘mittavindako hī’’tiādi vuttaṃ. Dhanalobhena, na dhammacchandenāti adhippāyo. Akutobhayaṃ kenaci anuṭṭhāpanīyatāya. Nivāresi samuddapayātā nāma bahvantarāyāti adhippāyena. Antaraṃ katvāti atikkamanavasena dvinnaṃ pādānaṃ antare katvā.

Nāvā aṭṭhāsi tassa pāpakammabalena vātassa avāyanato. Ekadivasaṃ rakkhitauposathakammānubhāvena sampattiṃ anubhavanto. Yathā purimāhi parato mā agamāsīti vutto, evaṃ aparāparāhipīti āha ‘‘tāhi ‘parato parato mā agamāsī’ti vuccamāno’’ti. Khuracakkadharanti khuradhārūpamacakkadharaṃ ekaṃ purisaṃ. Upaṭṭhāsi pāpakammassa balena.

Catubbhīti catūhi accharāsadisīhi vimānapetīhi, sampattiṃ anubhavitvāti vacanaseso. Aṭṭhajjhagamāti rūpādikāmaguṇehi tato visiṭṭhatarā aṭṭha vimānapetiyo adhigacchi. Atricchanti atricchāsaṅkhātena atilobhena samannāgatattā atra atra kāmaguṇe icchanto. Cakkanti khuracakkaṃ. Āsadoti anatthāvahabhāvena āsādeti.

Soti gehasāmiko bhattā. Purimanayenevāti anudahanassa paccayatāya.

Aticārinīti sāmikaṃ atikkamitvā cārinī micchācārinī. Rattiṃ dukkhanti attano pāpakammānubhāvasamupaṭṭhitena sunakhena khāditabbatādukkhaṃ. Vañcetvāti taṃ ajānāpetvāva kāraṇaṭṭhānagamanaṃ sandhāya vuttaṃ. Paṭapaṭantīti paṭapaṭā katvā. Anuravadassanañhetaṃ. Muṭṭhiyogo kirāyaṃ tassa sunakhantaradhānassa, yadidaṃ kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsanaṃ. Tena vuttaṃ ‘‘so tathā akāsi.Sunakhā antaradhāyiṃsū’’ti.

Dakkhiṇāticattāro paccayā diyyamānā dakkhanti etehi hitasukhānīti. Taṃ dakkhiṇaṃ arahatīti dakkhiṇeyyo, bhikkhusaṅgho. Revatīvatthu vimānavatthupetavatthūsu (vi. va. 861 ādayo) tesaṃ aṭṭhakathāyañca (vi. va. 977-980; pe. va. aṭṭha. 714-736) āgatanayena veditabbaṃ.

‘‘Tividhena rūpasaṅgaho’’ti ettha nanu saṅgaho ekavidhova, so kasmā ‘‘catubbidho’’ti vuttoti? ‘‘Saṅgaho’’ti atthaṃ avatvā aniddhāritatthassa saddasseva vuttattā. ‘‘Tividhena rūpasaṅgaho’’tiādīsu (dha. sa. rūpakaṇḍa-tike) padesu saṅgaha-saddo tāva attano atthavasena catubbidhoti ayañhettha attho. Atthopi vā aniddhāritaviseso sāmaññena gahetabbataṃ patto ‘‘tividhena rūpasaṅgaho’’tiādīsu (dha. sa. rūpakaṇḍa-tike) ‘‘saṅgaho’’ti vuttoti na koci doso. Niddhārite hi visese tassa ekavidhatā siyā, na tato pubbeti. ‘‘Jātisaṅgaho’’ti vuttepi jāti-saddassa sāpekkhasaddattā attano jātiyā saṅgahoti ayamattho viññāyateva sambandhārahassa aññassa avuttattā yathā ‘‘mātāpitu upaṭṭhāna’’nti (khu. pā. 5.6; su. ni. 265). Aṭṭhakathāyaṃ pana yathādhippetamatthaṃ aparipuṇṇaṃ katvā dassetuṃ ‘‘jātisaṅgaho’’ icceva vuttaṃ. Samānajātikānaṃ saṅgaho, samānajātiyā vā saṅgaho sajātisaṅgaho. Sañjāyati etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesena saṅgahoti attho. Kiriyāya evarūpāya saṅgaho kiriyāsaṅgaho. Rūpakkhandhagaṇananti ‘‘rūpakkhandho’’ti gaṇanaṃ saṅkhyaṃ gacchati ruppanasabhāvattā. Tīhi koṭṭhāsehi rūpagaṇanāti vakkhamānehi tīhi bhāgehi rūpassa saṅgaho, gaṇetabbatāti attho.

Rūpāyatanaṃ nipassati paccakkhato vijānātīti nidassanaṃ, cakkhuviññāṇaṃ, nidassatīti vā nidassanaṃ, daṭṭhabbabhāvo, cakkhuviññāṇassa gocarabhāvo, tassa ca rūpāyatanato anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā ‘‘saha nidassanenāti sanidassana’’nti evamettha attho veditabbo. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro sabhāvo, so añño viya katvā upacarituṃ yutto. Evañhi atthavisesāvabodho hotīti. Cakkhupaṭihananasamatthatoti cakkhuno ghaṭṭanasamatthatāya. Ghaṭṭanaṃ viya ca ghaṭṭanaṃ daṭṭhabbaṃ. Dutiyena atthavikappena daṭṭhabbabhāvasaṅkhātaṃ nāssa nidassananti anidassananti yojanā. Ettha ca dasannaṃ āyatanānaṃ yathārahaṃ sayaṃ, nissayavasena ca sampattānaṃ, asampattānañca paṭimukhabhāvo aññamaññapatanaṃ paṭihananaṃ, yena byāpārādivikārapaccayantarasannidhāne cakkhādīnaṃ visayesu vikāruppatti. Tattha byāpāro cakkhādīnaṃ savisayesu āvicchannaṃ, rūpādīnaṃ iṭṭhāniṭṭhatā, tattha ca cittassa ābhujananti ime ādisaddasaṅgahitā. Tehi vikārappattiyā paccayantarabyāpārato aññanti katvā anuggahūpaghāto vikāro. Upanissayo pana appadhānassa paccayo idha gahito. Kāraṇakāraṇampi kāraṇamevāti gayhamāne siyā tassāpi saṅgahoti. Vuttappakāranti ‘‘cakkhuviññāṇasaṅkhāta’’nti vuttappakāraṃ. Nāssa paṭighoti etthāpi ‘‘vuttappakāra’’nti ānetvā sambandho. Avasesaṃ soḷasavidhaṃ sukhumarūpaṃ.

Saṅkharontīti sampiṇḍenti. Cetanā hi āyūhanarasatāya yathā sampayuttadhamme yathāsakaṃ kiccesu saṃvidahantī viya abhisandahantī vattamānā teneva kiccavisesena te sampiṇḍentī viya hoti, evaṃ attano vipākadhammepi paccayasamavāye saṅkharontī sampiṇḍentī viya hoti. Tenāha ‘‘sahajāta…pe… rāsī karontī’’ti. Abhisaṅkharotīti abhivisiṭṭhaṃ katvā saṅkharoti. Puññābhisaṅkhāro hi attano phalaṃ itarassa phalato ativiya visiṭṭhaṃ bhinnaṃ katvā saṅkharoti paccayato, sabhāvato, pavattiākārato ca sayaṃ itarehi visiṭṭhasabhāvattā. Esa nayo itarehipi. Pujjabhavaphalanibbattanato, attano santānassa punanato ca puñño.

Mahācittacetanānanti asaṅkhyeyyāyunipphādanādimahānubhāvatāya mahācittesu pavattacetanānaṃ. Aṭṭheva cetanā honti, yā kāmāvacarā kusalā. ‘‘Terasapī’’ti kasmā vuttaṃ, nanu ‘‘navā’’ti vattabbaṃ. Na hi bhāvanā ñāṇarahitā yuttāti anuyogaṃ sandhāyāha ‘‘yathā hī’’tiādi. Kasiṇaparikammaṃ karontassāti kasiṇesu jhānaparikammaṃ karontassa. ‘‘Pathavī pathavī’’tiādi bhāvanā hi kasiṇaparikammaṃ. Tassa hi parikammassa supaguṇabhāvato anuyuttassa tattha ādarākaraṇena siyā ñāṇarahitacittaṃ. Jhānapaccavekkhaṇāyapi eseva nayo. Keci maṇḍalakaraṇampi bhāvanaṃ bhajāpenti.

Dānavasena pavattacittacetasikadhammā dānaṃ, tattha byāpārabhūtā āyūhanacetanā dānaṃ ārabbha, dānañca adhikicca uppajjatīti vuttā. Evaṃ itaresupi. Ayaṃ saṅkhepadesanāti ayaṃ puññābhisaṅkhāre saṅkhepato atthadesanā, atthavaṇṇanāti attho.

Somanassacittenāti anumodanāpavattidassanamattametaṃ daṭṭhabbaṃ. Upekkhāsahagatenāpi hi anussarati evāti. Kāmaṃ niccasīlaṃ, uposathasīlaṃ, niyamasīlampi sīlameva, paripuṇṇaṃ pana sabbaṅgasampannaṃ sīlaṃ dassetuṃ ‘‘sīlapūraṇatthāyā’’tiādi vuttaṃ. Nayadassanaṃ vā etaṃ, tasmā ‘‘niccasīlaṃ, uposathasīlaṃ, niyamasīlaṃ samādiyissāmī’’ti vihāraṃ gacchantassa, samādiyitvā samādinnasīle ca tasmiṃ, ‘‘sādhu suṭṭhū’’ti āvajjantassa, taṃ sīlaṃ sodhentassa ca pavattā cetanā sīlamayāti evamettha yojanā veditabbā.

Pubbe samathavasena bhāvanānayo gahitoti idāni sammasananayena taṃ dassetuṃ ‘‘paṭisambhidāyaṃ vuttenā’’tiādi vuttaṃ. Tattha aniccatoti aniccabhāvato. Dukkhato, anattatoti etthāpi eseva nayo.

Tattha ye pañcupādānakkhandhā nāmarūpabhāvena pariggahitā, te yasmā dvārārammaṇehi saddhiṃ dvārappavattadhammavasena vibhāgaṃ labhanti, tasmā dvārachakkādivasena cha chakkā gahitā. Yasmā pana lakkhaṇesu anattalakkhaṇaṃ dubbibhāvaṃ, tasmā tassa vibhāvanāya cha dhātuyo gahitā. Tato yesu kasiṇesu ito bāhirakānaṃ attābhiniveso, tāni imesaṃ jhānānaṃ ārammaṇabhāvena upaṭṭhānākāramattāni, imāni pana tāni jhānānīti dassanatthaṃ dasa kasiṇāni gahitāni. Tato dukkhānupassanāya parivārabhāvena paṭikkūlākāravasena dvattiṃsa koṭṭhāsā gahitā. Pubbe khandhavasena saṅkhepato ime dhammā gahitā, idāni nātisaṅkhepavitthāranayena ca manasi kātabbāti dassanatthaṃ dvādasāyatanāni, aṭṭhārasa dhātuyo ca gahitā. Tesu ime dhammā satipi suññānirīhaabyāpārabhāve dhammasabhāvato ādhipaccabhāvena pavattantīti anattabhāvavibhāvanatthaṃ indriyāni gahitāni. Evaṃ anekabhedabhinnāpi ime dhammā bhūmittayapariyāpannatāya tividhāva hontīti dassanatthaṃ tisso dhātuyo gahitā. Ettāvatā nimittaṃ dassetvā pavattaṃ dassetuṃ kāmabhavādayo nava bhavā gahitā. Ettake abhiññeyyavisese pavattamanasikārakosallena saṇhasukhumesu nibbattitamahaggatadhammesu manasikāro pavattetabboti dassanatthaṃ jhānaappamaññārūpāni gahitāni. Tattha jhānāni nāma vuttāvasesārammaṇāni rūpāvacarajjhānāni. Puna paccayapaccayuppannavibhāgato ime dhammā vibhajja manasikātabbāti dassanatthaṃ paṭiccasamuppādaṅgāni gahitāni. Paccayākāramanasikāro hi sukhena, suṭṭhutarañca lakkhaṇattayaṃ vibhāveti, tasmā so pacchato gahito. Evaṃ ete sammasanīyabhāvena gahitā khandhādivasena koṭṭhāsato pañcavīsatividhā, pabhedato pana atītādibhedaṃ anāmasitvā gayhamānā dvīhi ūnāni dvesatāni honti. Idaṃ tāvettha pāḷivavatthānaṃ, atthavicāraṃ pana icchantehi paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ vuttanayeneva veditabbaṃ.

Na puññoti apuñño. Tassa puñña-sadde vuttavipariyāyena attho veditabbo. Santānassa iñjanahetūnaṃ nīvaraṇādīnaṃ suvikkhambhanato rūpataṇhāsaṅkhātassa iñjitassa abhāvato aniñjaṃ, aniñjameva ‘‘āneñja’’nti vuttaṃ. Tathā hi rūpārammaṇaṃ rūpanimittārammaṇaṃ sabbampi catutthajjhānaṃ nippariyāyena ‘‘āneñja’’nti vuccati.

Cattāro maggaṭṭhā, heṭṭhimā tayo phalaṭṭhāti evaṃ sattavidho. Tisso sikkhāti adhisīlādikā tisso sikkhā. Tāsu jātoti vā sekkho, ariyapuggalo hi ariyāya jātiyā jāyamāno sikkhāsu jāyati, na yoniyaṃ. Sikkhanasīloti vā sekkho. Puggalādhiṭṭhānāya vā kathāya sekkhassa ayanti aññāsādhāraṇamaggaphalattayadhammā sekkhapariyāyena vuttā. Asekkhoti ca yattha sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekkhabhāvanāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehivippamuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā ‘‘sikkhā’’ti vattuṃ yuttā aṭṭhasupi maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayasamaṅgino viya arahattaphalasamaṅgīpi tāsu sikkhāsu jātoti ca taṃsamaṅgino arahato itaresaṃ viya sekkhatte sati sekkhassa ayanti ca sikkhā sīlaṃ etassāti ca ‘‘sekkho’’ti vattabbo siyāti tannivattanatthaṃ asekkhoti yathāvuttasekkhabhāvapaṭisedho kato. Arahattaphale hi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā na tā sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgī sekkhavacanaṃ, na ca ‘‘sikkhanasīlo, sikkhāsu jāto’’ti ca vattabbataṃ arahati. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, ‘‘sikkhanasīlā, sikkhāsu jātā’’ti ca vattabbataṃ arahanti.

‘‘Sikkhatīti sekkho’’ti ca apariyositasikkho dassitoti. Anantarameva ‘‘khīṇāsavo’’ti ādiṃ vatvā ‘‘na sikkhatīti asekkho’’ti vuttattā pariyositasikkho dassito, na sikkhārahito tassa tatiyapuggalabhāvena gahitattā. Vuddhippattasikkho vā asekkhoti etasmiṃ atthe sekkhadhammesu eva ṭhitassa kassaci ariyassa asekkhabhāvāpattīti arahattamaggadhammā vuddhippattā, yathāvuttehi ca atthehi sekkhoti katvā taṃsamaṅgino aggamaggaṭṭhassa asekkhabhāvo āpannoti? Na taṃsadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ, vipākabhāvañca, tasmā te eva sekkhadhammā ‘‘aggaphaladhammabhāvaṃ āpannā’’ti sakkā vattuṃ, kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti, vuddhippattā ca te dhammā hontīti taṃsamaṅgī ‘‘asekkho’’ti vuccatīti.

Jātimahallakoti jātiyā vuḍḍhataro addhagato vayoanuppatto. So hi rattaññutāya yebhuyyena jātidhammakuladhammapadesu thāvariyappattiyā jātithero nāma. Therakaraṇā dhammāti sāsane thirabhāvakarā guṇā paṭipakkhanimmadanakā. Theroti vakkhamānesu dhammesu thirabhāvappatto. Sīlavāti pāsaṃsena sātisayena sīlena samannāgato, sīlasampannoti attho, etena dussīlyasaṅkhātassa bālyassa abhāvamāha. Suttageyyādi bahu sutaṃ etenāti bahussuto, etenāssa sutavirahasaṅkhātassa bālyassa abhāvaṃ, paṭisaṅkhānabalena ca patiṭṭhitabhāvaṃ vadati. ‘‘Catunnaṃ jhānānaṃ lābhī’’ti iminā nīvaraṇādisaṅkhātassa bālyassa abhāvaṃ, bhāvanābalena ca patiṭṭhitabhāvaṃ katheti. ‘‘Āsavānaṃ khayā’’tiādinā avijjāsaṅkhātassa bālyassa sabbaso abhāvaṃ, khīṇāsavattherabhāvena patiṭṭhitabhāvañcassa dasseti. Na cettha samudāye vākyaparisamāpanaṃ, atha kho paccekaṃ vākyaparisamāpananti dassento ‘‘evaṃ vuttesu dhammesū’’tiādimāha. Theranāmako vā ‘‘thero’’ti evaṃ nāmako vā.

Anuggahavasena, pūjāvasena vā attano santakaṃ parassa dīyati etenāti dānaṃ, pariccāgacetanā. Dānameva dānamayaṃ. Padapūraṇamattaṃ maya-saddo. Puññañca taṃ yathāvuttenatthena kiriyā ca kammabhāvatoti puññakiriyā. Paresaṃ piyamanāpatāsevanīyatādīnaṃ ānisaṃsānaṃ. Pubbe…pe… vasenevāti saṅkhārattike (dī. ni. 3.305; dī. ni. aṭṭha. 3.305) vuttadānamayasīlamayabhāvanāmayacetanāvaseneva. Imāni veditabbānīti sambandho. Etthāti etesu puññakiriyavatthūsu. Kāyena karontassāti attano kāyena pariccāgapayogaṃ pavattentassa. Tadatthanti dānatthaṃ. ‘‘Imaṃ deyyadhammaṃ dehī’’ti vācaṃ nicchārentassa. Dānapāramiṃ āvajjetvā vāti yathā kevalaṃ ‘‘annadānādīni demī’’ti dānakāle taṃ dānamayaṃ puññakiriyavatthu hoti, evaṃ ‘‘imaṃ dānamayaṃ sammāsambodhiyā paccayo hotū’’ti dānapāramiṃ āvajjetvā dānakālepi dānasīseneva pavattitattā. Vattasīse ṭhatvāti ‘‘etaṃ dānaṃ nāma mayhaṃ kulavaṃso kulatanti kulapaveṇī kulacāritta’’nti cārittasīle ṭhatvā dadato cārittasīlamayaṃ. Yathā deyyadhammapariccāgavasena pavattamānāpi dānacetanā vattasīse ṭhatvā dadato sīlamayaṃ puññakiriyavatthu hoti pubbābhisaṅkhārassa, aparabhāgacetanāya ca tathā pavattattā, evaṃ deyyadhamme khayato, vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti pubbabhāgacetanāya, deyyadhamme aparabhāgacetanāya ca tathā pavattattā.

Apacīticetanā apacitisahagataṃ apacīyati etāyāti yathā nandīrāgo eva nandīrāgasahagatā, yathāvuttāya vā apacitiyā sahagataṃ sahapavattanti apacitisahagataṃ. Apacāyanavasena pavattaṃ puññakiriyavatthu. Vayasā guṇehi ca vuḍḍhatarānaṃ vattapaṭipattīsu byāvaṭo hoti yāya cetanāya, sā veyyāvaccaṃ, veyyāvaccameva veyyāvaccasahagataṃ. Veyyāvaccasaṅkhātāya vā vattapaṭipattiyā samuṭṭhāpanavaseneva sahagataṃ pavattanti veyyāvaccasahagataṃ, tathāpavattaṃ puññakiriyavatthu. Attano santāne pattaṃ puññaṃ anuppadīyati etenāti pattānuppadānaṃ. Tathā parena anuppadinnatāya pattaṃ abbhanumodati etenāti pattabbhanumodanaṃ. Ananuppadinnaṃ pana kevalaṃ abbhanumodīyati etenāti abbhanumodanaṃ. Dhammaṃ deseti etāyāti desanā, desanāva desanāmayaṃ. Suṇāti etenāti savanaṃ, savanameva savanamayaṃ. Diṭṭhiyā ñāṇassa ujugamanaṃ diṭṭhijugataṃ. Sabbattha ‘‘puññakiriyavatthū’’ti padaṃ apekkhitvā napuṃsakaliṅgatā.

Pūjāvasena sāmīcikiriyā apacāyanaṃ apaciti. Vayasā guṇehi ca jeṭṭhānaṃ gilānānañca taṃtaṃkiccakaraṇaṃ veyyāvaccaṃ. Ayametesaṃ visesoti āha ‘‘tatthā’’tiādi. Cattāro paccaye datvā sabbasattānanti ca ekadesato ukkaṭṭhaniddeso, yaṃ kiñci deyyadhammaṃ datvā, puññaṃ vā katvā ‘‘katipayānaṃ, ekasseva vā patti hotū’’ti pariṇāmanampi pattānuppadānameva. Taṃ na mahapphalaṃ taṇhāya parāmaṭṭhattā. Paresaṃ deseti hitapharaṇena muducittenāti ānetvā sambandhitabbaṃ. Evanti evaṃ imaṃ dhammaṃ sutvā bahussuto hutvā pare dhammadesanāya anuggaṇhissāmīti hitapharaṇena muducittena dhammaṃ suṇāti. Evañhissa savanaṃ attano, paresañca sammāpaṭipattiyā paccayabhāvato mahapphalaṃ bhavissatīti. Sabbesanti sabbesampi dasannaṃ puññakiriyavatthūnaṃ. Niyamalakkhaṇanti mahapphalabhāvassa niyāmakasabhāvaṃ . Diṭṭhiyā ujubhāvenevāti ‘‘atthi, natthī’’ti antadvayassa durasamussāritatāya ‘‘atthi dinna’’ntiādi (ma. ni. 2.94; 3.136; vibha. 793) nayappavattāya sammādiṭṭhiyā ujukameva pavattiyā. Dānādīsu hi yaṃ kiñci imāya eva sammādiṭṭhiyā parisodhitaṃ mahājutikaṃ mahāvipphāraṃ bhavati.

Purimeheva tīhīti pāḷiyaṃ āgateheva tīhi. Sīlamaye puññakiriyavatthumhi saṅgahaṃ gacchanti cārittasīlabhāvato. Dānamaye saṅgahaṃ gacchanti dānasabhāvattā, dānavisayattā ca. Kāmaṃ desanā dhammadānasabhāvato dānamaye saṅgahaṃ gacchatīti vattuṃ yuttā, kusaladhammāsevanabhāvato pana vimuttāyatanasīse ṭhatvā pavattitā viya savanena saddhiṃ bhāvanāmaye saṅgahaṃ gacchantīti vuttaṃ. ‘‘Diṭṭhijugataṃ bhāvanāmaye’’ti keci. Diṭṭhijugate eva ca attanā katassa puññassa anussaraṇaṃ, tassa ca paresaṃ atthāya pariṇāmanaṃ, guṇapasaṃsā, aññehi kariyamānāya puññakiriyāya, sammāpaṭipattiyā ca anumodanaṃ saraṇagamananti evaṃ ādayo puññavisesā saṅgahaṃ gacchanti diṭṭhijukammavaseneva tesaṃ ijjhanato.

Parassa paṭipattiyā sodhanattho anuyogo codanā, sā yāni nissāya pavattati, tāni codanāvatthūni diṭṭhasutaparisaṅkitāni. Tenāha ‘‘codanākāraṇānī’’ti. Diṭṭhenāti ca hetumhi karaṇavacanaṃ , diṭṭhena hetunāti attho. Kiṃ pana taṃ diṭṭhanti āha ‘‘vītikkama’’nti . Disvāti ca dassanahetūti ayamettha attho yathā ‘‘paññāya cassa disvā’’ti. ‘‘Sutenā’’tiādīsupi iminā nayena attho veditabbo. Parassāti parato, parassa vā vacanaṃ sutvā.Diṭṭhaparisaṅkitenāti diṭṭhānugatena parisaṅkitena, tathā parisaṅkitena vā vītikkamena. Sesapadadvayepi eseva nayo. Codeti vatthusandassanena vā saṃvāsappaṭikkhepena vā sāmīcippaṭikkhepena vā. Imasmiṃ pana atthe vitthāriyamāne atippapañco hotīti āha ‘‘ayamettha saṅkhepo’’ti. Vitthāraṃ pana icchantānaṃ tassa adhigamupāyaṃ dassento ‘‘vitthāro pana…pe… veditabbo’’ti āha.

Kāmūpapattiyoti kāmehi upapannatā, samannāgatatāti attho. Samannāgamo ca tesaṃ paṭisevanaṃ, samadhigamo cāti āha ‘‘kāmūpasevanā kāmapaṭilābhā vā’’ti. Paccupaṭṭhitakāmāti dutiyatatiyarāsīnaṃ viya sayaṃ, parehi ca animmitā. Uṭṭhānakammaphalūpajīvibhāvato pana tadubhayavasena paccupaṭṭhitā kāmā etesanti paccupaṭṭhitakāmā. Te pana tesaṃ yebhuyyena nibaddhāni hontīti ‘‘nibaddhakāmā’’ti vuttaṃ. Catudevalokavāsinoti cātumahārājikato paṭṭhāya yāva tusitā devā. Vinipātikāti āpāyikā. Paranimmitā kāmā etesanti paranimmitakāmā.

Pakatisevanavasenāti anumānato jānanaṃ vadati, na paccakkhato. Vasaṃ vattentīti yathāruci pātabyataṃ āpajjanti. ‘‘Methunaṃ paṭisevantī’’ti idaṃ pana kecivādapaṭisedhanatthaṃ vuttaṃ. Tenāha ‘‘keci panā’’tiādi. Te ‘‘yāmānaṃ aññamaññaṃ āliṅgitamattena, tusitānaṃ hatthāmasanamattena, nimmānaratīnaṃ hasitamattena, paranimmitavasavattīnaṃ olokitamattena kāmakiccaṃ ijjhatī’’ti vadanti. ‘‘Itaresaṃ dvinnaṃ dvayaṃdvayasamāpattiyā vā’’ti vadanti tādisassa kāmesu virajjanassa tesu abhāvato, kāmānañca uttaruttari paṇītapaṇītatarapaṇītatamabhāvato. Kevalaṃ pana nissandābhāvo tesaṃ vattabbo. Kāmakiccanti taṅkhaṇikapariḷāhūpasamāvahaṃ phassasukhaṃ. Kāmāti kāmūpabhogā. Pākatikā evāti heṭṭhimehi ekasadisā eva. Ekasaṅkhātanti ekarūpaṃ samānarūpanti, samaññātaṃ samānabhāvanti vā attho.

Sukhapaṭilābhāti sukhasamadhigamā. Heṭṭhāti paṭhamajjhānabhūmito heṭṭhā manussesu, devesu vā. Paṭhamajjhānasukhanti kusalapaṭhamajjhānaṃ. Bhūmivasenapi heṭṭhuparibhāvo labbhateva brahmakāyikesu, brahmapurohitesu vā kusalajjhānaṃ nibbattetvā brahmapurohitesu, mahābrahmesu vā vipākasukhānubhavanassa labbhanato. Ettha ca dutiyatatiyajjhānabhūmivasena dutiyatatiyasukhūpapattīnaṃ vuccamānattā paṭhamajjhānabhūmivaseneva paṭhamajjhānasukhūpapatti vuttā. Tintāti temitā, jhānasukhena ceva jhānasamuṭṭhānapaṇītarūpaphuṭṭhakāyena ca paṇītā vittāti attho. Tenevāha ‘‘samantato tintā’’tiādi. Yasmā kusalasukhato vipākasukhaṃ santataratāya paṇītataraṃ bahulañca pavattati, tasmā vuttaṃ ‘‘idampi vipākajjhānasukhaṃ eva sandhāya vutta’’nti. Tesanti ābhassarānaṃ. Sappītikassa sukhassa ativiya uḷārabhāvato tena ajjhotthatacittānaṃ bhavalobho mahā uppajjati. Santamevāti vitakkavicārasaṅkhobhapītiubbilāvivigamena ativiya upasantaṃyeva. Tathā santabhāveneva hi taṃ attano paccayehi padhānabhāvaṃ nītatāya ‘‘paṇīta’’nti vuccati. Tenāha ‘‘paṇītamevā’’ti. Atappakena sukhapāramippattena sukhena saṃyuttāya tusāya pītiyā itā pavattāti tusitā. Yasmā te tato uttari sukhassa abhāvato eva na patthenti, tasmā vuttaṃ ‘‘tato…pe… santuṭṭhā hutvā’’ti. Tatiyajjhānasukhanti tatiyajjhānavipākasukhaṃ.

Satta ariyapaññāti aṭṭhamakato paṭṭhāya sattannaṃ ariyānaṃ tesaṃ tesaṃ āveṇikapaññā. Ṭhapetvā lokuttaraṃ paññaṃ avasesā paññā nāma. Sabbāpi tebhūmikā paññā ‘‘sekkhā’’tipi na vattabbā, ‘‘asekkhā’’tipi na vattabbāti nevasekkhānāsekkhā, puthujjanapaññā.

Yogavihitesūti paññāvihitesu paññāpariṇāmitesu upāyapaññāya sampāditesu. Kammāyatanesūti ettha kammameva kammāyatanaṃ, kammañca taṃ āyatanañca ājīvādīnanti vā kammāyatanaṃ. Esa nayo sippāyatanesupi. Tattha ca duvidhaṃ kammaṃ hīnañca vaḍḍhakikammādi, ukkaṭṭhañca kasivāṇijjādi. Sippampi duvidhaṃ hīnañca naḷakārasippādi, ukkaṭṭhañca muddagaṇanādi. Vijjāva vijjāṭṭhānaṃ, taṃ dhammikameva nāgamaṇḍalaparittaphudhamanakamantasadisaṃ veditabbaṃ. Tāni panetāni ekacce paṇḍitā bodhisattasadisā manussānaṃ phāsuvihāraṃ ākaṅkhantā neva aññehi kariyamānāni passanti, na vā katāni uggaṇhanti. Na karontānaṃ suṇanti, atha kho attano dhammatāya cintāya karonti. Paññavantehi attano dhammatāya cintāya katānipi aññehi uggaṇhitvā karontehi katasadisāneva honti. Kammassakatanti ‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikanti vipassanāñāṇaṃ. Tañhi saccapaṭivedhassa anulomanato ‘‘saccānulomika’’nti vuccati. Idānissa pavattanākāraṃ dassetuṃ ‘‘rūpaṃ aniccanti vā’’tiādi vuttaṃ. Tattha -saddena aniyamatthena dukkhānattalakkhaṇānipi gahitānevāti daṭṭhabbaṃ nānantariyakabhāvato. Yañhi aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattāti [(sijjhanato) adhikapāṭho viya dissati]. Yaṃ evarūpanti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ. ‘‘Anulomikaṃ khanti’’ntiādīni paññāvevacanāni . Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ pañcannaṃ kāraṇānaṃ apaccanīkadassanena anulomanato, tathā sattānaṃ hitacariyāya maggasaccassa, paramatthasaccassa ca nibbānassa avilomanato anulometīti ca anulomikā. Sabbānipi etāni kāraṇāni khamati sahati daṭṭhuṃ sakkotīti khanti. Passatīti diṭṭhi. Rocetīti ruci. Munātīti muti. Pekkhatīti pekkhā. Te ca kammāyatanādayo dhammā nijjhāyamānā etāya nijjhānaṃ khamantīti dhammanijjhānakkhanti. Parato asutvā paṭilabhatīti aññassa upadesavacanaṃ asutvā sayameva cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā abhiññātānaṃ bodhisattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnameva bodhisattānaṃ antimabhavikānaṃ, sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjati.

Parato sutvā paṭilabhatīti kammāyatanādīni parena kariyamānāni, parena katāni vā disvāpi parassa kathayamānassa vacanaṃ sutvāpi ācariyasantike uggahetvāpi paṭiladdhā sabbā parato sutvā paṭiladdhanāmāti veditabbā. Samāpannassāti samāpattisamaṅgissa, nidassanamattametaṃ. Vipassanāmaggapaññā hi idha ‘‘bhāvanāpaññā’’ti visesato icchitāti.

Āvudhaṃ nāma paṭipakkhavimathanatthaṃ icchitabbaṃ, rāgādisadiso ca paṭipakkho natthi, tassa ca vimathanaṃ buddhavacanamevāti ‘‘sutameva āvudha’’nti vatvā ‘‘taṃ atthato tepiṭakaṃ buddhavacana’’nti āha. Idāni tamatthaṃ vivaranto ‘‘taṃ hī’’ti ādiṃ vatvā ‘‘sutāvudho’’tiādinā (a. ni. 7.67) suttapadena samattheti. Tattha akusalaṃ pajahatīti tadaṅgādivasena akusalaṃ pariccajati. Kusalaṃ bhāvetīti samathavipassanādikusalaṃ dhammaṃ uppādeti vaḍḍheti ca. Suddhaṃ attānaṃ pariharatīti tena akusalappahānena, tāya ca kusalabhāvanāya rāgādisaṃkilesato visuddhaṃ attabhāvaṃ pavatteti.

Vivekaṭṭhakāyānanti gaṇasaṅgaṇikaṃ vajjetvā tato apakaḍḍhitakāyānaṃ. Svāyaṃ kāyaviveko na kevalaṃ ekākībhāvo, atha kho paṭhamajjhānādi nekkhammayogatoti āha ‘‘nekkhammābhiratāna’’nti. Cittavivekoti kilesasaṅgaṇikaṃ pahāya tato cittassa vivittatā. Sā pana jhānavimokkhādīnaṃ vasena hotīti āha ‘‘parisuddhacittānaṃ paramavodānappattāna’’nti. Upadhivivekoti nibbānaṃ. Tadadhigamena hi puggalassa nirupadhitā. Tenāha ‘‘nirupadhīnaṃ puggalāna’’nti, visaṅkhāragatānaṃ adhigatanibbānānaṃ, phalasamāpattisamaṅgīnañcāti attho. Sutampi avassayaṭṭheneva āvudhaṃ vuttanti āha ‘‘ayampī’’ti. Tathā hi vuttaṃ ‘‘tañhi nissāyā’’ti. Kāmañcettha sutapavivekāpi paññāvaseneva yathādhippetaāvudhattasādhakā , paññā pana sutena, ekaccapavivekena vā vināpi idhādhippetaāvudhattasādhanīti tato paññā sāmatthiyadassanatthaṃ visuṃ āvudhabhāvena vuttā. Tenāha ‘‘yassa sā atthi, so na kutocī’’tiādi.

Nāññātaṃ aviditaṃ dhammanti anamatagge saṃsāravaṭṭe na aññātaṃ aviditaṃ amatadhammaṃ, catusaccadhammameva vā jānissāmīti paṭipannassa iminā pubbābhogena uppannaṃ indriyaṃ. Yaṃ pāḷiyaṃ saṅgahavāre ‘‘nava indriyāni hontī’’ti vuttaṃ, taṃ pubbābhogasiddhaṃ pavattiākāravisesaṃ dīpetuṃ vuttaṃ, atthato pana maggasammādiṭṭhi eva sāti āha ‘‘sotāpattimaggañāṇassetaṃ adhivacana’’nti. Aññindriyanti ājānanakaindriyaṃ, paṭhamamaggena ñātamariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaindriyanti vuttaṃ hoti. Tenāha ‘‘aññābhūtaṃ ājānanabhūtaṃ indriya’’nti. Ājānātīti añño, aññassa bhūtaṃ, ājānanavasena vā bhūtanti aññabhūtaṃ.Aññātāvīsūti jānitabbaṃ catuariyasaccaṃ ājānitvā ṭhitesu. Tenāha ‘‘jānanakiccapariyosānappattesū’’ti, pariññādibhedassa jānanakiccassa pariniṭṭhānappattesu.

Maṃsacakkhu cakkhupasādoti maṃsacakkhu nāma catasso dhātuyo, vaṇṇo, gandho, raso, ojā, sambhavo, saṇṭhānaṃ, jīvitaṃ, bhāvo, kāyappasādo, cakkhupasādoti evaṃ cuddasasambhāro maṃsapiṇḍo.

Kasiṇālokaṃ vaḍḍhetvā tattha rūpadassanato ‘‘dibbacakkhu ālokanissitaṃ ñāṇa’’nti vuttaṃ. Dibbacakkhupaññāvinimuttā eva lokiyapaññā paññācakkhūti ayamattho avuttasiddho dibbacakkhussa visuṃ gahitattāti vuttaṃ ‘‘paññācakkhu lokiyalokuttarapaññā’’ti.

Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ. Sikkhitabbatoti āsevitabbato. Adhisīlaṃ nāma anavasesakāyikavācasikasaṃvarabhāvato, maggasīlassa padaṭṭhānabhāvato ca. Adhicittaṃ maggasamādhissa adhiṭṭhānabhāvato. Adhipaññā maggapaññāya adhiṭṭhānabhāvato. Idāni nesaṃ adhisīlādibhāvaṃ kāraṇena paṭipādetuṃ ‘‘anuppannepi hī’’tiādi vuttaṃ. Tattha anuppanneti appavatte. Adhisīlameva nibbānādhigamassa paccayabhāvato. Samāpannāti ettha ‘‘nibbānaṃ patthayantenā’’ti padaṃ ānetvā sambandhitabbaṃ.

‘‘Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Anubhoti dvayampetuṃ, anubandhañhi kāraka’’nti. (saṃ. ni. 1.256);

Evaṃ atīte, anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatāpaññā adhipaññā’’ti vadanti. Lokiyasīlādīnaṃ adhisīlādibhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘sabbaṃ vā’’tiādi vuttaṃ.

Pañcadvārikakāyoti pañcadvāresu kāyo phassādidhammasamūho. Kāyo ca so bhāvitabhāvena bhāvanā cāti kāyabhāvanā nāma. Yasmā khīṇāsavānaṃ aggamaggādhigamanena sabbasaṃkilesā pahīnāti pahīnakālato paṭṭhāya sabbaso āsevanābhāvato natthi tesaṃ bhāviniyāpi cakkhusotaviññeyyā dhammā, pageva kāḷakā, tasmā pañcadvārikakāyo subhāvito eva hoti. Tena vuttaṃ ‘‘khīṇāsavassa hi…pe… subhāvito hotī’’ti. Na aññesaṃ viya dubbalā dubbalabhāvakarānaṃ kilesānaṃ sabbaso pahīnattā.

Vipassanā dassanānuttariyaṃ aniccānupassanādivasena saṅkhārānaṃ sammadeva dassanato. Maggo paṭipadānuttariyaṃ taduttaripaṭipadāya abhāvato. Phalaṃ vimuttānuttariyaṃ akuppabhāvato. Phalaṃ vā dassanānuttariyaṃ divasampi nibbānaṃ paccakkhato disvā pavattanato. Nibbānaṃ vimuttānuttariyaṃ sabbasaṅkhatavinissaṭattā. Dassana-saddaṃ kammasādhanaṃ gahetvā nibbānassa dassanānuttariyatā vuttāti dassento ‘‘tato uttarañhi daṭṭhabbaṃ nāma natthī’’ti āha. Natthi ito uttaranti anuttaraṃ, anuttarameva anuttariyanti āha ‘‘uttamaṃ jeṭṭhaka’’nti.

Sesoti vuttāvaseso pañcakanayena, catukkanayena ca tividho samādhi, iminā eva ca samādhittayāpadesena suttantesupi pañcakanayo āgato evāti veditabbaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.38) vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

Āgacchati nāmaṃ etasmāti āgamanaṃ, tato āgamanato.Saguṇatoti sarasato. Ārammaṇatoti ārammaṇadhammato. Anattato abhinivisitvāti ‘‘sabbe saṅkhārā anattā’’ti vipassanaṃ paṭṭhapetvā. Anattato disvāti paṭhamaṃ saṅkhārānaṃ ‘‘anattā’’ti anattalakkhaṇaṃ paṭivijjhitvā. Anattato vuṭṭhātīti vuṭṭhānagāminivipassanāya anattākārato pavattāya maggavuṭṭhānaṃ pāpuṇāti. Asuññatattakārakānaṃ kilesānaṃabhāvāti attābhinivesapaccayānaṃ diṭṭhekaṭṭhānaṃ kilesānaṃ vikkhambhanato vipassanā suññatā nāma attasuññatāya yāthāvato gahaṇato. Nanu evaṃ vipassanāya saguṇato suññatā, na āgamanatoti nippariyāyato natthīti? Saccametaṃ nāmalābhe, na pana nāmadāneti nāyaṃ doso. Atha vā suttantakathā nāma pariyāyakathā, na abhidhammakathā viya nippariyāyāti bhiyyopi na koci doso.

Yasmā saguṇato, ārammaṇato ca nāmalābhe saṅkaro hoti ekasseva nāmantaralābhasambhavato. Āgamanato pana nāmalābhe saṅkaro natthi nāmantaralābhābhāvato, asambhavato ca, tasmā ‘‘aparo’’tiādi vuttaṃ. Nimittakārakakilesābhāvāti niccanimittādiggāhakapaccayānaṃ kilesānaṃ vikkhambhanato. Kāmañcāyaṃ vipassanā niccanimittādiṃ ugghāṭentī pavattati, saṅkhāranimittassa pana avissajjanato na nippariyāyato animittanāmaṃ labhatīti. Pariyāyena panetaṃ vuttaṃ. Tathā hi nippariyāyadesanattā abhidhamme maggassa animittanāmaṃ uddhaṭaṃ. Sutte ca –

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī’’ti. (su. ni. 344; saṃ. ni. 1.212);

Animittapariyāyo āgato. Paṇidhikārakakilesābhāvāti sukhapaṇidhiādipaccayānaṃ kilesānaṃ vikkhambhanato.

Rāgādīhi suññattāti samucchedavasena pajahanato rāgādīhi vivittattā. Rāgādayo eva rāganimittādīni. Purimuppannā hi rāgādayo parato uppajjanakarāgādīnaṃ kāraṇaṃ hoti. Rāgādayo eva tathā paṇidhānassa paccayabhāvato rāgapaṇidhiādayo. Nibbānaṃ visaṅkhārabhāveneva sabbasaṅkhāravinissaṭattā rāgādīhi suññaṃ, rāgādinimittapaṇidhivirahitañcāti daṭṭhabbaṃ. Ettha ca saṅkhārupekkhā sānulomā vuṭṭhānagāminivipassanā, sā suññato vipassantī ‘‘suññatā’’ti vuccati, dukkhato passantī taṇhāpaṇidhisosanato ‘‘appaṇihitā’’ti. Sā maggādhigamāya āgamanapaṭipadāṭhāne ṭhatvā maggassa ‘‘suññataṃ animittaṃ appaṇihita’’nti nāmaṃ deti. Āgamanato ca nāme laddhe saguṇato ca ārammaṇato ca nāmaṃ siddhameva hoti, na pana saguṇārammaṇehi nāmalābhe sabbattha āgamanato nāmaṃ siddhaṃ hotīti paripuṇṇanāmasiddhihetuttā, ‘‘saguṇārammaṇehi sabbesampi nāmattayayogo, na āgamanato’’ti vavatthānakarattā ca nippariyāyato āgamanatova nāmalābho padhānaṃ, na itarehi, pariyāyato pana tidhā nāmalābho icchitabboti aṭṭhakathāyaṃ ‘‘tividhā kathā’’tiādinā ayaṃ vicāro katoti daṭṭhabbaṃ.

Sucibhāvoti kilesāsucivigamena suddhabhāvo asaṃkiliṭṭhabhāvo. Tenāha ‘‘tiṇṇaṃ sucaritānaṃ vasena veditabbo’’ti.

Munino etānīti moneyyāni. Yehi dhammehi ubhayahitamunanato muni nāma hoti, te evaṃ vuttāti āha ‘‘munibhāvakarā moneyyapaṭipadā dhammā’’ti. Tattha yasmā kāyena akattabbassa akaraṇaṃ, kattabbassa ca karaṇaṃ, ‘‘atthi imasmiṃ kāye kesā’’tiādinā (dī. ni. 2.377; ma. ni. 1.110; 3.153; a. ni. 6.29; 10.60; vibha. 356; khu. pā. 3.1; netti. 47) kāyasaṅkhātassa ārammaṇassa jānanaṃ, kāyassa ca samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yāthāvato parijānanaṃ, tathā parijānanavasena pavatto vipassanāmaggo, tena ca kāye chandarāgassa pajahanaṃ, kāyasaṅkhāraṃ nirodhetvā pattabbasamāpatti cāti sabbe ete kāyamukhena pavattā moneyyapaṭipadā dhammā kāyamoneyyaṃ nāma. Tasmā tamatthaṃ dassetuṃ ‘‘tividhakāyaduccaritassa pahāna’’ntiādinā pāḷi āgatā. Sesadvayepi eseva nayo. Tattha copanavācañceva saddavācañca ārabbha pavattā paññā vācārammaṇe ñāṇaṃ. Tassa vācāya samudayādito parijānanaṃ vācāpariññā. Ekāsītividhaṃ lokiyacittaṃ ārabbha pavattañāṇaṃ manārammaṇe ñāṇaṃ. Tassa samudayādito parijānanaṃ manopariññāti ayameva viseso.

Ayanti ito sampattiyoti āyo, kusalānaṃ dhammānaṃ abhibuddhīti āha ‘‘āyoti vuḍḍhī’’ti. Apenti sampattiyo etenāti apāyo, kusalānaṃ dhammānaṃ hānīti āha ‘‘apāyoti avuḍḍhī’’ti. Tassa tassāti āyassa ca apāyassa ca. Kāraṇaṃ upāyo upeti upagacchati etena āyo, apāyo cāti. Tattha duvidhā vuḍḍhi anatthahānito, atthuppattito ca, tathā avuḍḍhi atthahānito, anatthuppattito ca. Tesaṃ pajānanāti tesaṃ āyāpāyasaññitānaṃ yathāvuttappabhedānaṃ vuḍḍhiavuḍḍhīnaṃ yāthāvato pajānanā. Kosallaṃ kusalatā nipuṇatā. Tadubhayampi pāḷivaseneva dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ.

Tattha idaṃ vuccatīti yā imesaṃ akusaladhammānaṃ anuppattinirodhesu, kusaladhammānañca uppattibhiyyobhāvesu paññā, idaṃ āyakosallaṃ nāma vuccati. Idāni apāyakosallampi pāḷivaseneva dassetuṃ ‘‘tattha katama’’ntiādi vuttaṃ. Tattha idaṃ vuccatīti yā imesaṃ kusaladhammānaṃ anuppajjananirujjhanesu, akusaladhammānañca uppattibhiyyobhāvesu paññā, idaṃ apāyakosallaṃ nāma vuccatīti. Etthāhaāyakosallaṃ tāva paññā hotu, apāyakosallaṃ kathaṃ paññā nāma jātāti evaṃ maññati ‘‘apāyuppādanasamatthatā apāyakosallaṃ nāmā’’ti, taṃ pana tassa matimattaṃ. Paññavā eva hi ‘‘mayhaṃ evaṃ manasi karoto anuppannā kusalā dhammā nuppajjanti, uppannā nirujjhanti. Anuppannā akusalā dhammā uppajjanti, uppannā vaḍḍhantī’’ti pajānāti, so evaṃ ñatvā anuppanne akusale dhamme na uppādeti, uppanne pajahati. Anuppanne kusale dhamme uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññā evāti. Sabbāpīti āyakosallapakkhikāpi apāyakosallapakkhikāpi. Tatrupāyāti tatra tatra karaṇīye upāyabhūtā.

Tassa tikicchanatthanti accāyikassa kiccassa, bhayassa vā pariharaṇatthaṃ ṭhānuppattiyakāraṇajānanavasenevāti ṭhāne taṅkhaṇe eva uppatti etassa atthīti ṭhānuppattikaṃ, ṭhānaso uppajjanakakāraṇaṃ, tassa jānanavaseneva.

Majjanākāravasena pavattamānāti attano vatthuno madanīyatāya madassa āpajjanākārena pavattamānā uṇṇatiyo. Nirogoti arogo. Mānakaraṇanti mānassa uppādanaṃ. Yobbane ṭhatvāti yobbane patiṭṭhāya, yobbanaṃ apassāyāti attho. Sabbesampi jīvitaṃ nāma maraṇapabhaṅguraṃ dukkhānubandhañca, tadubhayaṃ anoloketvā, pabandhaṭṭhitipaccayā sulabhatañca nissāya uppajjanakamado jīvitamadoti dassetuṃ ‘‘ciraṃ jīvi’’ntiādi vuttaṃ.

Adhipati vuccati jeṭṭhako, issaroti attho. Tato adhipatito āgataṃ ādhipateyyaṃ. Kiṃ taṃ? Pāpassa akaraṇaṃ. Tenāha ‘‘ettakomhī’’tiādi. Tattha sīlādayo lokiyā eva daṭṭhabbā, tasmā vimuttiyāti lokiyavimuttiyā. Jeṭṭhakanti issaraṃ, garunti attho. Ettha ca attānaṃ, dhammañca adhipatiṃ katvā pāpassa akaraṇaṃ hiriyā vasena veditabbaṃ. Lokaṃ adhipatiṃ katvā akaraṇaṃ ottappassa vasena.

Kathāvatthūnīti kathāya pavattiṭṭhānāni. Yasmā tehi vinā kathā nappavattati, tasmā ‘‘kathākāraṇānī’’ti vuttaṃ. Addhāna-saddassa attho heṭṭhā vutto eva, so panatthato dhammappavattimattaṃ . Dhammā cettha khandhā eva, tabbinimuttā ca tesaṃ gati natthīti āha ‘‘atītaṃ dhammaṃ, atītakkhandheti attho’’ti. Ayañca addhā nāma disādi viya atthato dhammappavattiṃ upādāya paññattimattaṃ, na upādā na bhūtadhammoti tamatthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

‘‘Tamavijjhanaṭṭhena viditakaraṇaṭṭhenā’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘pubbenivāsā’’tiādi vuttaṃ. Pubbenivāsanti pubbe nivutthakkhandhe. Tamanti mohatamaṃ. Vijjhatīti vihanati, pajahatīti attho. Teneva ca paṭicchādakatamavijjhanena pubbenivāsañca viditaṃ pākaṭaṃ karotīti vijjāti. Tanti cutūpapātaṃ.

Upapattidevavisesabhāvāvaho vihāroti katvā dibbo vihāro. Nanu evaṃ aññamaññānampi dibbavihārabhāvo āpajjatīti? Na tāsaṃ sattesu hitūpasaṃhārādivasena pavattiyā savisesaṃ niddosaṭṭhena, seṭṭhaṭṭhena ca brahmavihārasamaññāya niruḷhabhāvato. Suvisuddhito paṭipakkhasamucchindanavasena araṇīyato pattabbato, ariyabhāvappattiyā vā anantaraṃ ariyo. Ariyānaṃ ayanti vā ariyo vihāro.

Sesaṃ heṭṭhā vuttanayameva.

Tikavaṇṇanā niṭṭhitā.

Catukkavaṇṇanā

306.Pubbeti heṭṭhā mahāsatipaṭṭhānavaṇṇanāyaṃ.

Yo chandoti yo chandiyanavasena chando. Chandikatāti chandabhāvo, chandikaraṇākāro vā. Kattukamyatāti kattukāmatā. Kusaloti cheko kosallasambhūto . Dhammacchandoti sabhāvacchando. Ayañhi chando nāma taṇhāchando, diṭṭhichando, vīriyachando, dhammacchandoti bahuvidho. Idha kattukamyatākusaladhammacchando adhippeto. Chandaṃ janetīti taṃ chandaṃ uppādeti. Taṃ pavattento hi janeti nāma. Vāyāmaṃ karotīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ pavatteti. Cittaṃ upatthambhetīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānaṃ vīriyaṃ karoti. Paṭipāṭiyā panetāni padāni uppādanāsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. Vitthāraṃ pariharanto ‘‘ayamettha saṅkhepo’’tiādimāha.

Chandaṃ nissāyāti ‘‘chandavato cetosamādhi hoti, mayhaṃ evaṃ hotī’’ti evaṃ chandaṃ nissāya chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā pavatto samādhi chandasamādhi. Padhānabhūtāti padhānajātā, padhānabhāvaṃ vā pattā. Saṅkhārāti catukiccasādhakaṃ sammappadhānavīriyaṃ vadati. Tehi dhammehīti yathāvuttasamādhivīriyehi upetaṃ sampayuttaṃ. Iddhiyā pādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena ‘‘iddhī’’ti saṅkhyaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ. Yasmā purimā iddhi pacchimāya iddhiyā pādo pādakaṃ padaṭṭhānaṃ hoti, tasmā ‘‘iddhibhūtaṃ vā pāda’’nti ca vuttaṃ. Sesesupīti dutiyaiddhipādādīsu. Kāmañcettha janavasabhasuttepi iddhipādavicāro āgato, sopi saṅkhepato evāti āha ‘‘vitthāro pana…pe… dīpito’’ti.

307.Diṭṭhadhammo vuccati paccakkhabhūto attabhāvoti āha ‘‘imasmiṃyeva attabhāve’’ti. Sukhavihāratthāyāti nikkilesatāya nirāmisena sukhena viharaṇatthāya. Phalasamāpattijhānānīti cattāripi phalasamāpattijhānāni. Aparabhāgeti āsavakkhayādhigamato aparabhāge. Nibbattitajjhānānīti adhigatarūpārūpajjhānāni.

Sūriyacandapajjotamaṇiādīnanti pajjotaggahaṇena padīpaṃ vadati. Ādi-saddena ukkāvijjulatādīnaṃ saṅgaho. Ālokoti manasi karotīti sūriyacandālokādiṃ divā, rattiñca upaladdhaṃ yathāladdhavaseneva manasi karoti citte ṭhapeti. Tathāva naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yadicchakaṃ yāvadicchakaṃ. So āloko rattiyaṃ upatiṭṭhati, yena tattha divāsaññaṃ ṭhapeti divā viya vigatathinamiddho hoti. Tenāha ‘‘yathā divā tathā ratti’’nti. Yathā rattiṃ āloko diṭṭhoti yathā rattiyā candālokādiāloko diṭṭho upaladdho. Evameva divā manasi karotīti rattiṃ diṭṭhākāreneva divā taṃ ālokaṃ manasi karoti citte ṭhapeti. Apihitenāti thinamiddhapidhānena na pihitena. Anaddhenāti asañchāditena. Saobhāsanti sañāṇobhāsaṃ. Thinamiddhavinodanaālokopi vā hotu kasiṇālokopi vā parikammālokopi vā, upakkilesāloko viya sabbāyaṃ āloko ñāṇasamuṭṭhāno vāti. Ñāṇadassanapaṭilābhatthāyāti dibbacakkhuñāṇapaṭilābhatthāya. Dibbacakkhuñāṇañhi rūpagatassa dibbassa, itarassa ca dassanaṭṭhena idha ‘‘ñāṇadassana’’nti adhippetaṃ. ‘‘Ālokasaññaṃ manasi karotī’’ti ettha vuttaāloko thinamiddhavinodanaāloko. Parikammaālokoti dibbacakkhuñāṇāya parikammakaraṇavasena pavattitaāloko. Tattha purimassa vasena ‘‘khīṇāsavassā’’ti visesetvā vuttaṃ. Tassa hi thinamiddhaṃ suppahīnaṃ hoti, na aññesaṃ. Dutiyassa vasena ‘‘tasmiṃ vā āgatepī’’tiādi vuttaṃ. Tattha tasminti dibbacakkhuñāṇe. Āgatepīti paṭiladdhepi. Anāgatepīti appaṭiladdhepi. Yasmā tathārūpassa pādakajjhānasseva vasena parikammaālokassa sambhavo, yato taṃ parisuddhapariyodātatādiguṇavisesupasaṃhitaṃ, tasmā āha ‘‘pādaka…pe… bhāvetīti vutta’’nti.

Sattaṭṭhānikassāti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādinā (dī. ni. 1.214; 2.69; ma. ni. 1.102) vuttassa sattaṭṭhānikassa. Satipi sekkhānaṃ pariññātabhāve ekantato pariññātavatthukā nāma arahanto evāti vuttaṃ ‘‘khīṇāsavassa vatthu viditaṃ hotī’’tiādi. Vatthārammaṇaviditatāyāti vatthuno, ārammaṇassa ca yāthāvato viditabhāvena. Yathā hi sappapariyesanaṃ carantena tassa āsaye vidite sopi vidito eva ca hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ vedanāya āsayabhūte vatthumhi, ārammaṇe ca vidite ādikammikassapi vedanā viditā eva hoti salakkhaṇato, sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā, pageva pariññātavatthukassa khīṇāsavassa. Tassa hi uppādakkhaṇepi ṭhitikkhaṇepi bhaṅgakkhaṇepi vedanā viditā pākaṭā honti. Tenāha ‘‘evaṃ vedanā uppajjantī’’tiādi. Nidassanamattañcetaṃ, yadidaṃ pāḷiyaṃ vedanāsaññāvitakkaggahaṇanti dassento ‘‘na kevala’’ntiādimāha , tena avasesato sabbadhammānampi uppādādito viditabhāvaṃ dasseti.

Idāni na kevalaṃ khaṇato eva, atha kho paccayatopi aniccāditopi na kevalaṃ khīṇāsavānaṃyeva vasena, atha kho ekaccānaṃ sekkhānampi vasena vedanādīnaṃ viditabhāvaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhī hi uppādo atthibhāvavācakopi hotīti tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave vedanāya uppādo hotīti attho. Avijjādīhi atītakālikādīhi tesaṃ sahakāraṇabhūtāni uppādādīnipi gahitānevāti veditabbaṃ. Vedanāya pavattipaccayesu phassassa balavabhāvato so eva gahito ‘‘phassasamudayā’’ti. Tasmiṃ pana gahite pavattipaccayatāsāmaññena vatthārammaṇādīnipi gahitāneva hontīti sabbassāpi vedanāya anavasesato paccayato udayadassanaṃ vibhāvitanti daṭṭhabbaṃ. ‘‘Nibbattilakkhaṇa’’ntiādinā khaṇavasena udayadassanamāha. Uppajjati etasmāti uppādo, uppajjanaṃ uppādoti paccayalakkhaṇaṃ, khaṇalakkhaṇañca ubhayaṃ ekajjhaṃ gahetvā āha ‘‘evaṃ vedanāya uppādo vidito hotī’’ti.

Aniccato manasi karototi vedanā nāmāyaṃ anaccantikatāya ādiantavatī udayabbayaparicchinnā khaṇabhaṅgurā tāvakālikā, tasmā ‘‘aniccā’’ti aniccato manasi karoto. Tassā khayato, vayato ca upaṭṭhānaṃ viditaṃ pākaṭaṃ hoti. Dukkhato manasi karototi aniccattā eva vedanā udayabbayapaṭipīḷitatāya, dukkhamatāya, dukkhavatthutāya ca ‘‘dukkhā’’ti manasi karoto bhayato bhāyitabbato tassā upaṭṭhānaṃ viditaṃ pākaṭaṃ hotīti. Tathā aniccattā, dukkhattā eva ca vedanā attarahitā asārā nissārā avasavattinī tucchāti vedanaṃ anattato manasi karoto suññato rittato asāmikato upaṭṭhānaṃ viditaṃ pākaṭaṃ hoti. ‘‘Khayato’’tiādi vuttasseva atthassa nigamanaṃ. Tasmā vedanaṃ khayato bhayato suññato jānātīti atthavasena vibhattipariṇāmo veditabbo. Avijjānirodhā vedanānirodhoti aggamaggena avijjāya anuppādanirodhato vedanāya anuppādanirodho hoti paccayābhāve abhāvato. Sesaṃ samudayavāre vuttanayānusārena veditabbaṃ. Idha samādhibhāvanāti sikhāppattā ariyānaṃ vipassanāsamādhibhāvanā. Tassā pādakabhūtā jhānasamāpatti veditabbā.

Vuttanayameva mahāpadāne (dī. ni. 2.62).

308.Pamāṇaṃ aggahetvāti asubhabhāvanā viya padesaṃ aggahetvā. Ekasmimpi satte pamāṇāggahaṇena anavasesapharaṇena. Natthi etāsaṃ gahetabbaṃ pamāṇanti hi appamāṇā, appamāṇā eva appamaññā.

Apassayitabbaṭṭhena apassenāni, idha bhikkhu yāni apassāya tisso sikkhā sikkhituṃ samattho hoti, tesameva adhivacanaṃ. Tāni panetāni paccayānaṃ saṅkhāya sevitā adhivāsanakkhanti, vajjanīyavajjanaṃ, vinodetabbavinodanañca. Tenāha ‘‘saṅkhāyekaṃ adhivāsetī’’tiādi . Tattha sammadeva khāyati upaṭṭhāti paṭibhātīti saṅkhā, ñāṇanti āha ‘‘saṅkhāyāti ñāṇenā’’ti. Saṅkhāya sevitā nāma yaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tassa sevanāti āha ‘‘sevitabbayuttakameva sevatī’’ti. Adhivāsanādīsupi eseva nayo. Anto pavisitunti abbhantare attano citte pavattituṃ na deti.

Ariyavaṃsacatukkavaṇṇanā

309.Vaṃsa-saddo ‘‘piṭṭhivaṃsaṃ atikkamitvā nisīdatī’’tiādīsu dvinnaṃ dvinnaṃ gopānasīnaṃ sandhānaṭṭhāne ṭhapetabbadaṇḍake āgato.

‘‘Vaṃso visālova yathā visatto,

Puttesu dāresu ca yā apekkhā;

Vaṃse kaḷīrova asajjamāno,

Eko care khaggavisāṇakappo’’tiādīsu. (apa. 1.1.94);

Akaṇḍake. ‘‘Bherisaddo mudiṅgasaddo vaṃsasaddo kaṃsatāḷasaddo’’tiādīsu tūriyavisese, yo ‘‘veṇū’’ tipi vuccati. ‘‘Abhinnena piṭṭhivaṃsena mato hatthī’’tiādīsu hatthiādīnaṃ piṭṭhivemajjhe padese. ‘‘Kulavaṃsaṃ ṭhapessāmī’’tiādīsu (dī. ni. 3.267) kulavaṃse. ‘‘Vaṃsānurakkhako paveṇīpālako’’tiādīsu (visuddhi. 1.42) guṇānupubbiyaṃ guṇānaṃ pabandhappavattiyaṃ. Idha pana catupaccayasantosabhāvanārāmatāsaṅkhātaguṇānaṃ pabandhe daṭṭhabbo. Tassa pana vaṃsassa kulanvayaṃ, guṇanvayañca nidassanavasena dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha khattiyavaṃsoti khattiyakulanvayo . Eseva nayo sesapadesupi. Samaṇavaṃso pana samaṇatanti samaṇapaveṇī. Mūlagandhādīnanti ādi-saddena yathā sāragandhādīnaṃ saṅgaho, evamettha gorasādīnampi saṅgaho daṭṭhabbo. Dutiyena pana ādi-saddena kāsikavatthasappimaṇḍādīnaṃ. Ariya-saddo amilakkhūsupi manussesu vattati, yesaṃ pana nivāsanaṭṭhānaṃ ‘‘ariyaṃ āyatana’’nti vuccati. Yathāha ‘‘yāvatā, ānanda, ariyaṃ āyatana’’nti (dī. ni. 2.152; udā. 76) lokiyasādhujanesupi ‘‘ye hi vo ariyā parisuddhakāyakammantā…pe… tesaṃ ahaṃ aññataro’’tiādīsu (ma. ni. 1.35). Idha pana ye ‘‘ārakā kilesehī’’tiādinā laddhanibbacanā paṭividdhaariyasaccā, te eva adhippetāti dassetuṃ ‘‘ke pana te ariyā’’ti pucchaṃ katvā ‘‘ariyā vuccantī’’tiādi vuttaṃ.

Tattha ye mahāpaṇidhānakappato paṭṭhāya yāvāyaṃ kappo, etthantare uppannā sammāsambuddhā, te tāva sarūpato dassetvā tadaññepi sammāsambuddhe, paccekabuddhe, buddhasāvake ca saṅgahetvā anavasesato ariye dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha yāva sāsanaṃ na antaradhāyati, tāva satthā dharati eva nāmāti imameva bhagavantaṃ, ye cetarahi buddhasāvakā, te ca sandhāya paccuppannaggahaṇaṃ. Tasmiṃ tasmiṃ vā kāle te te paccuppannāti ce, atītānāgataggahaṇaṃ na kattabbaṃ siyā. Idāni yathā bhagavā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ chachakkānī’’ti chakkadesanāya (ma. ni. 3.420) aṭṭhahi padehi vaṇṇaṃ abhāsi, evaṃ mahāariyavaṃsadesanāya ariyānaṃ vaṃsānaṃ ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti (a. ni. 4.28) yehi navahi padehi vaṇṇaṃ abhāsi, tāni tāva ānetvā thomanāvaseneva vaṇṇento ‘‘te kho panete’’tiādimāha. Aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato, seṭṭhabhāvasādhanato ca. Dīgharattaṃ pavattāti jānitabbā rattaññūhi, buddhādīhi tehi ca tathā anuṭṭhitattā. Vaṃsāti jānitabbā buddhādīnaṃ ariyānaṃ vaṃsāti jānitabbā. Porāṇāti purātanā. Na adhunuppattikāti na adhunātanā. Asaṃkiṇṇāti na khittā na chaḍḍitā. Tenāha ‘‘anapanītā’’ti. Na apanītapubbāti na chaḍḍitapubbā tissannaṃ sikkhānaṃ paripūraṇūpāyabhāvato na paricattapubbā. Tato eva idānipi na apanīyanti, anāgatepi na apanīyissanti. Ye dhammasabhāvassa vijānaneva viññū samitapāpasamaṇā ceva bāhitapāpabrāhmaṇā ca, tehi appaṭikuṭṭhā appaṭikkhittā. Ye hi na paṭikkositabbā, te aninditabbā agarahitabbā. Apariccajitabbatāya appaṭikkhipitabbā hontīti.

Santuṭṭhoti ettha yathādhippetasantosameva dassento ‘‘paccayasantosavasena santuṭṭho’’ti vuttaṃ. Jhānavipassanādivasenapi idha bhikkhuno santuṭṭhatā hotīti. Itarītarenāti itarena itarena. Itara-saddoyaṃ aniyamavacano, dvikkhattuṃ vuccamāno yaṃkiñci-saddehi samānattho hotīti vuttaṃ ‘‘yena kenacī’’ti. Svāyaṃ aniyamavācitāya eva yathā thūlādīnaṃ aññataravacano, evaṃ yathāladdhādīnampi aññataravacanoti tattha dutiyapakkhasseva idha icchitabhāvaṃ dassento ‘‘atha kho’’tiādimāha . Nanu ca yathāladdhādayopi thūlādayo eva? Saccametaṃ, tathāpi atthi viseso. Yo hi yathāladdhesu thūlādīsu santoso, so yathālābhasantoso eva, na itaro. Na hi so paccayamattasannissayo icchito, atha kho attano kāyabalasāruppabhāvasannissayopi. Thūladukādayo ca tayopi cīvare labbhanti. Majjhimo catupaccayasādhāraṇo, pacchimo pana cīvare, senāsane ca labbhatīti daṭṭhabbaṃ. ‘‘Ime tayo santose’’ti idaṃ sabbasaṅgāhikavasena vuttaṃ. Ye hi parato gilānapaccayaṃ piṇḍapāte eva pakkhipitvā cīvare vīsati, piṇḍapāte pannarasa, senāsane pannarasāti samapaṇṇāsasantosā vuccanti, te sabbepi yathārahaṃ imesu eva tīsu santosesu saṅgahaṃ samosaraṇaṃ gacchantīti.

Cīvaraṃ jānitabbanti ‘‘idaṃ nāma cīvaraṃ kappiya’’nti jātito cīvaraṃ jānitabbaṃ. Cīvarakkhettanti cīvarassa uppattikkhettaṃ. Paṃsukūlanti paṃsukūlacīvaraṃ, paṃsukūlalakkhaṇappattaṃ cīvaraṃ jānitabbanti attho. Cīvarasantosoti cīvare labbhamāno sabbo santoso jānitabbo.Cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni, yāni tosanto cīvarasantosena sammadeva santuṭṭho hotīti. Khomakappāsikakoseyyakambalasāṇabhaṅgāni khomādīni. Tattha khomaṃ nāma khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, tathā sesānipi. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti pana khomasuttādīni sabbāni ekaccāni vomissetvā katacīvaraṃ. ‘‘Bhaṅgampi vākamayamevā’’ti keci. Chāti gaṇanaparicchedo. Yadi evaṃ ito aññā vatthajāti natthīti? No natthi, sā pana etesaṃ anulomāti dassetuṃ ‘‘dukūlādīnī’’tiādi vuttaṃ. Ādi-saddena paṭṭuṇṇaṃ, somārapaṭṭaṃ, cīnapaṭṭaṃ , iddhijaṃ, devadinnanti etesaṃ saṅgaho. Tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘‘Paṭṭuṇṇaṃ koseyyaviseso’’ti hi amarakose vuttaṃ. Somāradese, cīnadese ca jātavatthāni somāracīnapaṭṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattaṃ cīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesameva anulomañca. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato. Imānīti antogadhāvadhāraṇavacanaṃ, imāni evāti attho. Buddhādīnaṃ paribhogayogyatāya kappiyacīvarāni.

Idāni avadhāraṇena nivattitāni ekadesena dassetuṃ ‘‘kusacīra’’ntiādi vuttaṃ. Tattha kusatiṇehi, aññehi vā tādisehi tiṇehi katacīvaraṃ kusacīraṃ. Potakīvākādīhi vākehi katacīvaraṃ vākacīraṃ. Catukkoṇehi, tikoṇehi vā phalakehi katacīvaraṃ phalakacīraṃ. Manussānaṃ kesehi katakambalaṃ kesakambalaṃ. Cāmarīvālaassavālādīhi kataṃ vālakambalaṃ. Makacitantūhi vāyito potthako. Cammanti migacammādi yaṃ kiñci cammaṃ. Ulūkapakkhehi ganthetvā katacīvaraṃ ulūkapakkhaṃ. Bhujatacādimayaṃ rukkhadussaṃ, tirīṭakanti attho. Sukhumatarāhi latāvākehi vāyitaṃ latādussaṃ. Erakavākehi kataṃ erakadussaṃ. Tathā kadalidussaṃ. Sukhumehi veḷuvilīvehi kataṃ veḷudussaṃ. Ādi-saddena vakkalādīnaṃ saṅgaho. Akappiyacīvarāni titthiyaddhajabhāvato.

Aṭṭhannañca mātikānaṃ vasenāti ‘‘sīmāya deti, katikāya detī’’tiādinā (mahāva. 379) āgatānaṃ aṭṭhannaṃ cīvaruppattimātikānaṃ vasena. Cīvarānaṃ paṭilābhakkhettadassanatthañhi bhagavatā ‘‘aṭṭhimā, bhikkhave, mātikā’’tiādinā mātikā ṭhapitā. Mātikāti hi mātaro cīvaruppattijanikāti. Sosānikanti susāne patitakaṃ. Pāpaṇikanti āpaṇadvāre patitakaṃ. Rathiyanti puññatthikehi vātapānantarena rathikāya chaḍḍitacoḷakaṃ. Saṅkārakūṭakanti saṅkāraṭṭhāne chaḍḍitacoḷakaṃ. Sinānanti nhānacoḷaṃ, yaṃ bhūtavejjehi sīsaṃ nhāpetvā ‘‘kāḷakaṇṇīcoḷaka’’nti chaḍḍetvā gacchanti. Titthanti titthacoḷakaṃ sinānatitthe chaḍḍitapilotikā. Aggidaḍḍhanti agginā daḍḍhappadesaṃ. Tañhi manussā chaḍḍenti. Gokhāyitakādīni pākaṭāneva. Tānipi hi manussā chaḍḍenti.

Dhajaṃ ussāpetvāti nāvaṃ ārohantehi vā yuddhaṃ pavisantehi vā dhajayaṭṭhiṃ ussāpetvā tattha baddhaṃ pārutacīvaraṃ, tehi chaḍḍitanti adhippāyo.

Sādakabhikkhunāti gahapaticīvarassa sādiyanabhikkhunā. Ekamāsamattanti cīvaramāsasaññitaṃ ekamāsamattaṃ. Vitakketuṃ vaṭṭati, na tato paranti adhippāyo. Sabbassāpi hi taṇhāniggahatthāya sāsane paṭipattīti. Paṃsukūliko addhamāseneva karotīti aparapaṭibaddhattā paṭilābhassa. Itarassa pana parapaṭibaddhattā māsamattaṃ anuññātaṃ. Iti māsaddha…pe… vitakkasantoso vitakkanassa parimitakālikattā.

Mahātheraṃ tattha attano sahāyaṃ icchantopi garugāravena gāmadvāraṃ ‘‘bhante gamissāmi’’ iccevamāha. Mahātheropissa ajjhāsayaṃ ñatvā ‘‘ahaṃ pāvuso gamissāmī’’ti āha. ‘‘Imassa bhikkhuno vitakkassa avasaro mā hotū’’ti pañhaṃ pucchamāno gāmaṃ pāvisi. Uccārapalibuddhoti uccārena pīḷito. Tadā bhagavato dukkarakiriyānussaraṇamukhena tathāgate uppannapītisomanassavegassa balavabhāvena kilesānaṃ vikkhambhitattā tasmiṃyeva…pe… tīṇi phalāni patto.

‘‘Kattha labhissāmī’’ti cintanāpi lābhāsāpubbikāti tathā ‘‘acintetvā’’ti vuttaṃ, ‘‘sundaraṃ labhissāmi, manāpaṃ labhissāmī’’ti evamādicintanāya kā nāma kathā. Kathaṃ pana vattabbanti āha ‘‘kammaṭṭhānasīseneva gamana’’nti, tena cīvaraṃ paṭicca kiñcipi na cintetabbaṃ evāti dasseti.

Apesalo appatirūpāyapi pariyesanāya paccayo bhaveyyāti ‘‘pesalaṃ bhikkhuṃ gahetvā’’ti vuttaṃ.

Āhariyamānanti susānādīsu patitakaṃ vatthaṃ ‘‘ime bhikkhū paṃsukūlapariyesanaṃ carantī’’ti ñatvā kenaci purisena tato ānīyamānaṃ.

Evaṃ laddhaṃ gaṇhantassāpīti evaṃ paṭilābhasantosaṃ akopetvāva laddhaṃ gaṇhantassāpi. Attano pahonakamattenevāti yathāladdhānaṃ paṃsukūlavatthānaṃ ekapaṭṭadupaṭṭānaṃ atthāya attano pahonakapamāṇeneva, avadhāraṇena uparipaccāsaṃ nivatteti.

Gāme bhikkhāya āhiṇḍantena sapadānacārinā viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanaṃ nāma cīvaraloluppassa dūrasamussāritattā.

Yāpetunti attabhāvaṃ pavattetuṃ.

Dhovanupagenāti dhovanayoggena.

Paṇṇānīti ambajambādipaṇṇāni.

Akopetvāti santosaṃ akopetvā . Pahonakanīhārenevāti antaravāsakādīsu yaṃ kātukāmo, tassa pahonakaniyāmeneva yathāladdhaṃ thūlasukhumādiṃ gahetvā karaṇaṃ.

Timaṇḍalapaṭicchādanamattassevāti ‘‘nivāsanaṃ ce nābhimaṇḍalaṃ; jāṇumaṇḍalaṃ, itaraṃ ce galavāṭamaṇḍalaṃ, jāṇumaṇḍala’’nti evaṃ timaṇḍalapaṭicchādanamattasseva karaṇaṃ; taṃ pana atthato tiṇṇaṃ cīvarānaṃ heṭṭhimantena vuttaparimāṇameva hoti.

Avicāretvāti na vicāretvā.

Kusibandhanakāleti maṇḍalāni yojetvā sibbanakāle. Sattavāreti sattasibbanavāre.

Kappabinduapadesena kassaci vikārassa akaraṇaṃ kappasantoso.

Sītapaṭighātādi atthāpattito sijjhatīti mukhyameva cīvaraparibhoge payojanaṃ dassetuṃ ‘‘hirikopīnapaṭicchādanamattavasenā’’ti vuttaṃ. Tenāha bhagavā ‘‘yāvadeva hirikopīnapaṭicchādanattha’’nti (ma. ni. 1.23; a. ni. 6.68; mahāni. 162).

Vaṭṭati, na tāvatā santoso kuppati sambhārānaṃ, dakkhiṇeyyānañca alābhato.

Sāraṇīyadhamme ṭhatvāti sīlavantehi bhikkhūhi sādhāraṇato paribhoge ṭhatvā.

‘‘Itī’’tiādinā paṭhamassa ariyavaṃsassa paṃsukūlikaṅgatecīvarikaṅgānaṃ, tesañca tassa paccayataṃ dassento iti ime dhammā aññamaññassa samuṭṭhāpakā, upatthambhakā cāti dīpeti. Esa nayo ito paratopi.

‘‘Santuṭṭho hoti vaṇṇavādī’’ti ettha catukkoṭikaṃ sambhavati, tattha catutthoyeva pakkho satthārā vaṇṇito thomitoti mahātherena tathā desanā katā. Eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi thero nālako (suttanipāte nālakasutte vitthāro) eko na santuṭṭho hoti, santosassa vaṇṇavādī seyyathāpi upanando sakyaputto (pārā. 515, 527, 532, 537 vākyakhandhesu vitthāro). Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Seyyathāpi thero lāḷudāyī (theragā. aṭṭha. 2.udāyittheragāthāvaṇṇanā) eko santuṭṭho ceva hoti, santosassa ca vaṇṇavādī seyyathāpi thero mahākassapo.

Anesananti ayuttaṃ esanaṃ. Tenāha ‘‘appatirūpa’’nti, sāsane ṭhitānaṃ na patirūpaṃ asāruppaṃ ayogyaṃ. Kohaññaṃ karontoti cīvaruppādanimittaṃ paresaṃ kuhanaṃ vimhāpanaṃ karonto. Uttasatīti taṇhāsantāsena uparūpari tasati. Paritasatīti parito tasati. Yathā sabbe kāyavacīpayogā tadatthā eva jāyanti, evaṃ sabbabhāgehi tasati. Gadhitaṃ vuccati gaddho, so cettha abhijjhālakkhaṇo adhippeto. Gadhitaṃ etassa natthīti agadhitoti āha ‘‘agadhito…pe… lobhagiddho’’ti. Mucchanti taṇhāvasena muyhanaṃ, tassa vā samussayaṃ adhigataṃ. Anāpanno anupagato. Anotthatoti anajjhotthato. Apariyonaddhoti taṇhāchadanena acchādito. Ādīnavaṃ passamānoti diṭṭhadhammikaṃ, samparāyikañca dosaṃ passanto. Gadhitaparibhogato nissarati etenāti nissaraṇaṃ, idamatthikatā, taṃ pajānātīti nissaraṇapañño. Tenāha ‘‘yāvadeva…pe… pajānanto’’ti.

Nevattānukkaṃsetīti attānaṃ neva ukkaṃseti na ukkhipati na ukkaṭṭhato dahati. ‘‘Aha’’ntiādi ukkaṃsanākāradassanaṃ. Na vambhetīti na hīḷayati nihīnato na dahati. Tasmiṃ cīvarasantoseti tasmiṃ yathāvutte vīsatividhe cīvarasantose . Kāmañcettha vuttappakārasantosaggahaṇena cīvarahetu anesanāpajjanādipi gahitameva tasmiṃ sati tassa bhāvato, asati ca abhāvato, vaṇṇavāditānattukkaṃsanā paravambhanāni pana gahitāni na hontīti ‘‘vaṇṇavāditādīsu vā’’ti vikappo vutto. Ettha ca ‘‘dakkho’’tiādi yesaṃ dhammānaṃ vasenassa yathāvuttasantosādi ijjhati, taṃ dassanaṃ. Tattha ‘‘dakkho’’ti iminā tesaṃ samuṭṭhāpanapaññaṃ dasseti, ‘‘analaso’’ti iminā paggaṇhanavīriyaṃ, ‘‘sampajāno’’ti iminā pāṭihāriyapaññaṃ ‘‘paṭissato’’ti iminā tattha asammosavuttiṃ dasseti.

Piṇḍapāto jānitabboti pabhedato piṇḍapāto jānitabbo. Piṇḍapātakkhettanti piṇḍapātassa uppattiṭṭhānaṃ. Piṇḍapātasantoso jānitabboti piṇḍapāte santoso pabhedato jānitabbo. Idha bhesajjampi piṇḍapātagatikameva. Āharitabbato hi sappiādīnampi gahaṇaṃ kataṃ.

Piṇḍapātakkhettaṃ piṇḍapātassa uppattiṭṭhānaṃ. Khettaṃ viya khettaṃ. Uppajjati ettha, etenāti ca uppattiṭṭhānaṃ. Saṅghato vā hi bhikkhuno piṇḍapāto uppajjati uddesādivasena vā. Tattha sakalassa saṅghassa dātabbaṃ bhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā uddesena dātabbaṃ bhattaṃ uddesabhattaṃ. Nimantetvā dātabbaṃ bhattaṃ nimantanaṃ. Salākadānavasena dātabbaṃ bhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Pāṭipadadivase dātabbaṃ bhattaṃ pāṭipadikaṃ. Āgantukānaṃ dātabbaṃ bhattaṃ āgantukabhattaṃ. Dhuragehe eva ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Kuṭiṃ uddissa dātabbaṃ bhattaṃ kuṭibhattaṃ. Gāmavāsīādīhi vārena dātabbaṃ bhattaṃ vārabhattaṃ. Vihāraṃ uddissa dātabbaṃ bhattaṃ vihārabhattaṃ. Sesāni pākaṭāneva.

Vitakketi ‘‘kattha nu kho ahaṃ ajja piṇḍāya carissāmī’’ti. ‘‘Kattha piṇḍāya carissāmā’’ti therena vutte ‘‘asukagāme bhante’’ti kāmametaṃ paṭivacanadānaṃ , yena pana cittena ‘‘cintetvā’’ti vuttaṃ, taṃ sandhāyāha ‘‘ettakaṃ cintetvā’’ti. Tato paṭṭhāyāti vitakkamāḷake ṭhatvā vitakkitakālato paṭṭhāya. ‘‘Tato paraṃ vitakkento ariyavaṃsā cuto hotī’’ti idaṃ tiṇṇampi ariyavaṃsikānaṃ vasena gahetabbaṃ, na ekacārikasseva. Sabbopi hi ariyavaṃsiko ekavārameva vitakketuṃ labhati, na tato paraṃ. Paribāhiroti ariyavaṃsikabhāvato bahibhūto. Svāyaṃ vitakkasantoso kammaṭṭhānamanasikārena na kuppati, visujjhati ca. Ito paresupi eseva nayo. Tenevāha ‘‘kammaṭṭhānasīsena gantabba’’nti.

Gahetabbamevāti aṭṭhānappayutto eva-saddo. Yāpanamattameva gahetabbanti yojetabbaṃ.

Etthāti etasmiṃ piṇḍapātapaṭiggahaṇe. Appanti attano yāpanapamāṇatopi appaṃ. Gahetabbaṃ dāyakassa cittārādhanatthaṃ. Pamāṇenevāti attano yāpanappamāṇeneva appaṃ gahetabbaṃ. ‘‘Pamāṇena gahetabba’’nti ettha kāraṇaṃ dassetuṃ ‘‘paṭiggahaṇasmiñhī’’tiādi vuttaṃ. Makkhetīti viddhaṃseti apaneti. Vinipātetīti vināseti aṭṭhānaviniyogena. Sāsananti satthu sāsanaṃ anusiṭṭhiṃ. Na karoti nappaṭipajjati.

Sapadānacārino viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantosoti āha ‘‘dvārapaṭipāṭiyā gantabba’’nti.

Harāpetvāti adhikaṃ apanetvā.

Āhāragedhato nissarati etenāti nissaraṇaṃ. Jighacchāya paṭivinodanatthaṃ kathā, kāyassaṭhitiādipayojanaṃ pana atthāpattito āgataṃ evāti āha ‘‘jighacchāya…pe… santoso nāmā’’ti.

Nidahitvā na paribhuñjitabbaṃ tadahupīti adhippāyo. Itaratthā pana sikkhāpadeneva vāritaṃ. Sāraṇīyadhamme ṭhitenāti sīlavantehi bhikkhūhi sādhāraṇabhogibhāve ṭhitena.

Senāsanenāti sayanena, āsanena ca. Yattha yattha hi mañcādike, vihārādike ca seti, taṃ senaṃ. Yattha yattha pīṭhādike āsati, taṃ āsanaṃ. Tadubhayaṃ ekato katvā ‘‘senāsana’’nti vuttaṃ. Tenāha ‘‘mañco’’tiādi. Tattha mañco masārakādi, tathā pīṭhaṃ. Mañcabhisi, pīṭhabhisīti duvidhā bhisi. Vihāro pākāraparicchinno sakalo āvāso. ‘‘Dīghamukhapāsādo’’ti keci. Aḍḍhayogoti dīghapāsādo. ‘‘Ekapassacchadanakasenāsana’’nti keci. Pāsādoti caturassapāsādo. ‘‘Āyatacaturassapāsādo’’ti keci. Hammiyaṃ muṇḍacchadanapāsādo. Guhāti kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ. Aṭṭo bahalabhittikaṃ gehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hoti. ‘‘Aṭṭālakākārena kariyatī’’tipi vadanti. Māḷo ekakūṭasaṅgahito anekakoṇo patissayaviseso ‘‘vaṭṭākārena katasenāsana’’nti keci.

Piṇḍapāte vuttanayenevāti ‘‘sādako bhikkhu ‘ajja kattha vasissāmī’ti vitakketī’’tiādinā yathārahaṃ piṇḍapāte vuttanayena veditabbā, ‘‘tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro’’ti, ‘‘senāsanaṃ gavesantenāpi’kuhiṃ labhissāmī’ti acintetvā kammaṭṭhānasīseneva gantabba’’nti ca evamādi sabbaṃ purimanayeneva.

Kasmā panettha paccayasantosaṃ dassentena mahātherena gilānapaccayasantoso na gahitoti? Na kho panetaṃ evaṃ daṭṭhabbanti dassento ‘‘gilānapaccayo pana piṇḍapāte eva paviṭṭho’’ti āha, āharitabbatāsāmaññenāti adhippāyo. Yadi evaṃ tattha piṇḍapāte viya vitakkasantosādayopi pannarasa santosā icchitabbāti? Noti dassento āha ‘‘tatthā’’tiādi. Nanu cettha dvādaseva dhutaṅgāni viniyogaṃ gatāni, ekaṃ pana nesajjikaṅgaṃ na katthaci viniyuttanti āha ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti. Ayañca attho aṭṭhakathāruḷho evāti dassento ‘‘vuttampi ceta’’ntiādimāha.

‘‘Pathaviṃpattharamāno viyā’’tiādi ariyavaṃsadesanāya sudukkarabhāvadassanaṃ mahāvisayatāya tassā desanāya. Yasmā nayasahassapaṭimaṇḍitā hoti ariyamaggādhigamāya vitthārato pavattiyamānā desanā yathā taṃ cittuppādakaṇḍe, ayañca bhāvanārāmaariyavaṃsakathā ariyamaggādhigamāya vitthārato pavattiyamānā evaṃ hotīti vuttaṃ ‘‘sahassanayappaṭimaṇḍitaṃ…pe… desanaṃ ārabhī’’ti. Paṭipakkhavidhamanato abhimukhabhāvena ramaṇaṃ āramaṇaṃ ārāmoti āha ‘‘abhiratīti attho’’ti. Byadhikaraṇānampi padānaṃ vasena bhavati bāhiratthasamāso yathā ‘‘urasilomo, kaṇṭhekāḷoti āha ‘‘pahāne ārāmo assāti pahānārāmo’’ti. Āramitabbaṭṭhena vā ārāmo, pahānaṃ ārāmo assāti pahānārāmoti evamettha samāsayojanā veditabbā. ‘‘Pajahanto ramatī’’ti etena pahānārāmasaddānaṃ kattusādhanataṃ, kammadhārayasamāsañca dasseti. ‘‘Bhāvento ramatī’’ti vuttattā bhāvanārāmoti etthāpi eseva nayo.

Kāmaṃ ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti vuttaṃ bhāvanānuyogassa anucchavikattā, nesajjikaṅgavasena pana nesajjikassa bhikkhuno ekaccāhi āpattīhi anāpattibhāvoti tampi saṅgaṇhanto ‘‘terasannaṃ dhutaṅgāna’’nti vatvā ‘‘vinayaṃ patvā garuke ṭhātabba’’nti icchitattā sallekhassa apariccajanavasena paṭipatti nāma vinaye ṭhitassevāti āha ‘‘terasannaṃ…pe… kathitaṃ hotī’’ti. Kāmaṃ suttābhidhammapiṭakesupi (dī. ni. 1.7.194; vibha. 508) tattha tattha sīlakathā āgatā eva, yehi pana guṇehi sīlassa vodānaṃ hoti, tesu kathitesu yathā sīlakathābāhullaṃ vinayapiṭakaṃ kathitaṃ hoti, evaṃ bhāvanākathābāhullaṃ suttantapiṭakaṃ, abhidhammapiṭakañca catutthena ariyavaṃsena kathitameva hotīti vuttaṃ ‘‘bhāvanārāmena avasesaṃ piṭakadvayaṃ kathitaṃ hotī’’ti. ‘‘So nekkhammaṃ bhāvento ramatī’’ti nekkhammapadaṃ ādiṃ katvā tattha desanāya pavattattā, sabbesampi vā samathavipassanāmaggadhammānaṃ yathāsakaṃpaṭipakkhato nikkhamanena nekkhammasaññitānaṃ tattha āgatattā so pāṭho ‘‘nekkhammapāḷī’’ti vuccatīti āha ‘‘nekkhammapāḷiyā kathetabbo’’ti. Tenāha aṭṭhakathāyaṃ ‘‘sabbepi kusalā dhammā nekkhammanti pavuccare’’ti (itivu. aṭṭha. 109). Dasuttarasuttanta pariyāyenāti dasuttarasuttantadhammena, dasuttarasuttante (dī. ni. 3.350) āgatanayenāti vā attho. Sesadvayepi eseva nayo.

Soti jāgariyaṃ anuyutto bhikkhu. Nekkhammanti kāmehi nikkhantabhāvato nekkhammasaññitaṃ paṭhamajjhānūpacāraṃ. ‘‘So abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508, 538) āgatā paṭhamajjhānassa pubbabhāgabhāvanāti idhādhippetā , tasmā ‘‘abyāpāda’’ntiādīsupi evameva attho veditabbo. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ vuttanayena veditabbaṃ. Saupāyāsānañhi aṭṭhannaṃ samāpattīnaṃ, aṭṭhārasannaṃ mahāvipassanānaṃ, catunnaṃ ariyamaggānañca vasenettha desanā pavattāti.

‘‘Ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī’’ti ca na idaṃ dasuttarasutte āgataniyāmena vuttaṃ, tattha pana ‘‘eko dhammo bhāvetabbo, eko dhammo pahātabbo’’ti (dī. ni. 3.351) ca desanā āgatā. Evaṃ santepi yasmā atthato bhedo natthi, tasmā paṭisambhidāmagge nekkhammapāḷiyaṃ (paṭi. ma. 1.24, 3.41) āgatanīhāreneva ‘‘ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī’’ti vuttaṃ. Esa nayo sesavāresupi. Yasmā cāyaṃ ariyavaṃsadesanā nāma satthu paññattāva satthārā hi desitaṃ desanaṃ āyasmā dhammasenāpati sāriputtatthero saṅgāyanavasena idhānesi , tasmā mahāariyavaṃsasutte satthudesanānīhārena nigamanaṃ dassento ‘‘evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotī’’ti āha. Eseva nayo ito paresu satipaṭṭhānapariyāyaabhidhammaniddesapariyāyesupi. Kāmañcettha kāyānupassanāvaseneva saṅkhipitvā yojanā katā, ekavīsatiyā pana ṭhānānaṃ vasena vitthārato yojanā veditabbā. ‘‘Aniccato’’ (visuddhi. ṭī. 2.698) tiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāsu vuttanayena veditabbaṃ.

310. Saṃvarādīnaṃ sādhanavasena padahati ettha, etehīti ca padhānāni. Uttamavīriyānīti seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Saṃvarantassa uppannavīriyanti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhāpane cakkhādīnaṃ pidahane analasassa uppannavīriyaṃ. Pajahantassāti vinodentassa. Uppannavīriyanti tasseva pajahanassa sādhanavasena pavattavīriyaṃ. Bhāventassa uppannavīriyanti etthāpi eseva nayo. Samādhinimittanti samādhi eva. Purimuppannasamādhi hi parato uppajjanakasamādhipavivekassa kāraṇaṃ hotīti ‘‘samādhinimitta’’nti vuttaṃ.

Upadhivivekattāti khandhūpadhiādiupadhīhi vivittattā vinissaṭattā. Taṃ āgammāti taṃ nibbānaṃ maggena adhigamahetu. Rāgādayo virajjanti ettha, etenāti vā virāgo. Evaṃ nirodhopi daṭṭhabbo. Yasmā idha bojjhaṅgā missakavasena icchitā, tasmā ‘‘ārammaṇavasena adhigantabbavasena vā’’ti vuttaṃ. Tattha adhigantabbavasenāti taṃninnatāvasena. Vossaggapariṇāminti vossajjanavasena pariṇāmitaṃ pariccajanavasena ceva pakkhandanavasena ca pariṇamanasīlaṃ. Tenāha ‘‘dve vossaggā’’tiādi. Khandhānaṃ pariccajanaṃ nāma tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenevākārena taṃnimittake, khandhe ca ‘‘pajahatī’’ti vattabbataṃ arahatīti āha ‘‘vipassanā…pe… pariccajatī’’ti. Yasmā vipassanā vuṭṭhānagāminibhāvaṃ pāpuṇantī ninnapoṇapabbhārabhāvena ekaṃsato nibbānaṃ ‘‘pakkhandatī’’ti vattabbataṃ labhati, maggo ca samucchedavasena kilese, khandhe ca pariccajati, tasmā yathākkamaṃ vipassanāmaggānaṃ vasena pakkhandanapariccāgavossaggāpi veditabbā. Vossaggatthāyāti pariccāgavossaggatthāya ceva pakkhandanavossaggatthāya ca. Pariṇamatīti paripaccati. Taṃ pariṇamanaṃ vuṭṭhānagāminibhāvappattiyā ceva ariyamaggabhāvappattiyā ca icchitanti āha ‘‘vipassanābhāvañceva maggabhāvañca pāpuṇātī’’ti. Sesapadesūti ‘‘dhammavicayasambojjhaṅgaṃ bhāvetī’’tiādīsu sesasambojjhaṅgakoṭṭhāsesu.

Bhaddakanti abhaddakānaṃ nīvaraṇādipāpadhammānaṃ vikkhambhanena rāgavidhamanena ekantahitattā, dullabhattā ca bhaddakaṃ sundaraṃ. Na hi aññaṃ samādhinimittaṃ evaṃdullabhaṃ, rāgassa ca ujuvipaccanīkabhūtaṃ atthi. Anurakkhatīti ettha anurakkhanā nāma adhigatasamādhito yathā na parihāni hoti, evaṃ paṭipatti, sā pana tappaṭipakkhavidhamanenāti āha ‘‘samādhī’’tiādi. Aṭṭhikasaññādikāti aṭṭhikajjhānādikā. Saññāsīsena hi jhānaṃ vadati.

Ekapaṭivedhavasena catusaccadhamme ñāṇanti catūsu ariyasaccesu ekābhisamayavasena pavattañāṇaṃ, maggañāṇanti attho. Catusaccantogadhattā catusaccabbhantare nirodhadhamme nibbāne ñāṇaṃ, tena phalañāṇaṃ vadati. Yasmā maggānantarassa phalassa maggānuguṇā pavatti, yato taṃsamudayapakkhiyesu dhammesu paṭippassaddhippahānavasena pavattati, tasmā nirodhasaccepi yo maggassa sacchikiriyābhisamayo, tadanuguṇā pavattīti phalañāṇasseva dhamme ñāṇatā vuttā, na yassa kassaci nibbānārammaṇassa ñāṇassa . Tena vuttaṃ ‘‘yathāhā’’tiādi. Ettha ca maggapaññā tāva catusaccadhammassa paṭivijjhanato dhammeñāṇaṃ nāma hotu, phalapaññā pana kathanti codanā sodhitā hoti nirodhadhammaṃ ārabbha pavattanato. Duvidhāpi hi paññā aparappaccayatāya attapaccakkhato ariyasaccadhamme kiccato ca ārammaṇato ca pavattattā ‘‘dhammeñāṇa’’nti veditabbā. Ariyasaccesu hi ayaṃ dhamma-saddo tesaṃ aviparītasabhāvattā, saṅkhatappavaro vā ariyamaggo, tassa ca phaladhammo. Tattha paññā taṃsahagatā dhammeñāṇaṃ.

Anvayeñāṇanti anugamanañāṇaṃ. Paccakkhato disvāti cattāri saccāni maggañāṇena paccakkhato paṭivijjhitvā. Yathā idānīti yathā etarahi pañcupādānakkhandhā dukkhasaccaṃ, evaṃ atītepi anāgatepi pañcupādānakkhandhā dukkhasaccamevāti ca sarikkhaṭṭhena vuttaṃ. Esa nayo samudayasacce, maggasacce ca. Ayamevāti avadhāraṇe. Nirodhasacce pana sarikkhaṭṭho natthi tassa niccattā, ekasabhāvattā ca. Evaṃ tassa ñāṇassa anugatiyaṃ ñāṇanti tassa dhammeñāṇassa ‘‘evaṃ atītepī’’tiādinā anugatiyaṃ anugamane anvaye ñāṇaṃ. Idaṃ anvaye ñāṇanti yojanā. ‘‘Tenāhā’’tiādinā yathāvuttamatthaṃ pāḷiyā vibhāveti. Soti dhammañāṇaṃ patvā ṭhito bhikkhu. Iminā dhammenāti dhammagocarattā gocaravohārena ‘‘dhammo’’ti vuttenamaggañāṇena, upayogatthe vā karaṇavacanaṃ, iminā dhammena ñātenāti imaṃ catusaccadhammaṃ ñāṇena jānitvā ṭhitena maggañāṇenāti attho. Diṭṭhenāti dassanena saccadhammaṃ passitvā ṭhitena. Pattenāti saccānaṃ patvā ṭhitena. Viditenāti saccāni viditvā ṭhitena. Pariyogāḷhenāti catusaccadhammaṃ pariyogāhetvā ṭhitenāti evaṃ tāvettha abhidhammaṭṭhakathāyaṃ (vibha. aṭṭha. 796) attho vutto. Duvidhampi pana maggaphalañāṇaṃ dhammeñāṇaṃ. Paccavekkhaṇāya ca mūlaṃ, kāraṇañca nayanayanassāti duvidhenāpi tena dhammenāti na na yujjati. Tathā catusaccadhammassa ñātattā, maggaphalasaṅkhātassa vā dhammassa saccapaṭivedhasampayogaṃ gatattā nayanayanaṃ hotīti tena iminā dhammena ñāṇavisayabhāvena, ñāṇasampayogena vā ñātenāti ca attho na na yujjatīti. Atītānāgate nayaṃ netīti atīte, anāgate ca nayaṃ neti harati peseti. Idaṃ pana na maggañāṇassa kiccaṃ, paccavekkhaṇañāṇakiccaṃ, satthārā pana maggañāṇaṃ atītānāgate nayanayanasadisaṃ kataṃ maggamūlakattā. Bhāvitamaggassa hi paccavekkhaṇā nāma hoti. Nayidaṃ aññaṃ ñāṇuppādanaṃ nayanayanaṃ, ñāṇasseva pana pavattivisesoti.

Paresaṃ cetaso parito ayanaṃ paricchindanaṃ pariyo, tasmiṃ pariye. Tenāha ‘‘paresaṃ cittaparicchede’’ti. Avasesaṃ sammutimhiñāṇaṃ nāma ‘‘ñāṇa’’nti sammatattā. Vacanatthato pana sammutimhi ñāṇanti sammutimhiñāṇaṃ. Dhammeñāṇādīnaṃ viya hi sātisayassa paṭivedhakiccassa abhāvā visayobhāsanasaṅkhātajānanasāmaññena ‘‘ñāṇa’’nti sammatesu antogadhanti attho. Sammutivasena vā pavattaṃ sammutimhiñāṇaṃ sammutidvārena atthassa gahaṇato. Avasesaṃ vā itarañāṇattayavisabhāgaṃ ñāṇaṃ tabbisabhāgasāmaññena sammutimhiñāṇamhi paviṭṭhattā sammutimhiñāṇaṃ nāma hotīti.

Kāmaṃ sotāpattimaggañāṇādīni dukkhañāṇādīniyeva, ukkaṭṭhaniddesena panevamāha ‘‘arahattaṃpāpetvā’’ti. Vaṭṭato niggacchati etenāti niggamanaṃ, catusaccakammaṭṭhānaṃ. Purimāni dve saccāni vaṭṭaṃ pavattipavattihetubhāvato. Itarāni pana dve vivaṭṭaṃ nivattinivattihetubhāvato. Abhinivesoti vipassanābhiniveso hoti lokiyassa ñāṇassa visabhāgūpagamanato. No vivaṭṭeti vivaṭṭe abhiniveso no hoti avisayabhāvato. Pariyattīti kammaṭṭhānatanti. Uggahetvāti vācuggataṃ katvā. Uggahetvāti vā pāḷito, atthato ca yathārahaṃ savanadhāraṇaparipucchanamanasānupekkhanādivasena cittena uddhaṃ uddhaṃ gaṇhitvā. Kammaṃ karotīti nāmarūpapariggahādikkamena yogakammaṃ karoti.

Yadi purimesu dvīsu eva vipassanābhiniveso, tesu eva uggahādi, kathamidaṃ catusaccakammaṭṭhānaṃ jātanti āha ‘‘dvīsū’’tiādi. Kāmaṃ pacchimānipi dve saccāni abhiññeyyāni, pariññeyyatā pana tattha natthīti na vipassanābyāpāro. Kevalaṃ pana anussavamatte ṭhatvā accantapaṇītabhāvato iṭṭhaṃ, ātappakanirāmisapītisañjananato kantaṃ, uparūpari abhirucijananena manassa vaḍḍhanato manāpanti manasikāraṃ pavatteti. Tenāha ‘‘nirodhasaccaṃ nāmā’’tiādi. Dvīsu saccesūti dvīsu saccesu visayabhūtesu , tāni ca uddissa asammohapaṭivedhavasena pavattamāno hi maggo te uddissa pavatto nāma hotīti. Tīṇi dukkhasamudayamaggasaccāni. Kiccavasenāti asammuyhanavasena. Ekanti nirodhasaccaṃ. Ārammaṇavasenāti ārammaṇakaraṇavasenapi asammuyhanakiccavasenapi tattha paṭivedho labbhateva. Dve saccānīti dukkhasamudayasaccāni. Duddasattāti daṭṭhuṃ asakkuṇeyyattā. Oḷārikā hi dukkhasamudayā, tiracchānagatānampi dukkhaṃ, āhārādīsu ca abhilāso pākaṭo. Pīḷanādiāyūhanādivasenapi ‘‘idaṃ dukkhaṃ, idaṃ assa kāraṇa’’nti yāthāvato ñāṇena ogāhituṃ asakkuṇeyyattā tāni gambhīrāni. Dveti nirodhamaggasaccāni. Tāni saṇhasukhumabhāvato sabhāveneva gambhīratāya yāthāvato ñāṇena durogāhattā ‘‘duddasānī’’ti.

Sotāpattiyaṅgādicatukkavaṇṇanā

311.Soto nāma ariyasoto purimapadalopena, tassa ādito sabbapaṭhamaṃ pajjanaṃ sotāpatti, paṭhamamaggapaṭilābho. Tassa aṅgāni adhigamūpāyabhūtāni kāraṇāni sotāpattiyaṅgāni. Tenāha ‘‘sotā…pe… attho’’ti. Santakāyakammāditāya santadhammasamannāgamato, santadhammapavedanato ca santo purisāti sappurisā. Tattha yesaṃ vasena catusaccasampaṭivedhāvahaṃ saddhammassavanaṃ labbhati, te eva dassento ‘‘buddhādīnaṃ sappurisāna’’nti āha . Santo sataṃ vā dhammoti saddhammo. So hi yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhe, saṃsāradukkhe ca apatante dhāretīti evamādi guṇātisayayogavasena santo saṃvijjamāno, pasattho, sundaro vā dhammo, sataṃ vā ariyānaṃ dhammo, tesaṃ vā tabbhāvasādhako dhammoti saddhammo, ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādinā (a. ni. 5.73) vuttā pariyatti. Sā pana mahāvisayatāya na sabbā sabbassa visesāvahāti tassa tassa anucchavikameva dassento āha ‘‘sappāyassa tepiṭakadhammassa savana’’nti. Yonisomanasikāro heṭṭhā vutto eva. Pubbabhāgapaṭipattiyāti vipassanānuyogassa.

Aveccappasādenāti saccasampaṭivedhavasena buddhādīnaṃ guṇe ñatvā uppannappasādena, so pana pasādo devādīsu kenacipi akampiyatāya niccaloti āha ‘‘acalappasādenā’’ti. Etthāti etasmiṃ catukkattaye āhāracatukke. Lūkhapaṇītavatthuvasenāti odanakummāsādikassa lūkhassa ceva paṇītassa ca vatthuno vasena. Sā panāyaṃ āhārassa oḷārikasukhumatā ‘‘kumbhilānaṃ āhāraṃ upādāya morānaṃ āhāro sukhumo’’tiādinā (saṃ. ni. aṭṭha. 2.2.11) aṭṭhakathāyaṃ vitthārato āgatā eva.

Ārammaṇaṭṭhitivasenāti ārammaṇasaṅkhātassa pavattipaccayaṭṭhānassa vasena. Tiṭṭhati etthāti ṭhiti, ārammaṇameva ṭhiti ārammaṇaṭṭhiti. Tenevāha ‘‘rūpārammaṇa’’ntiādi. Ārammaṇattho cettha upatthambhanattho veditabbo, na visayalakkhaṇova. Upatthambhanabhūtaṃ rūpaṃ upetīti rūpūpāyaṃ. Tenāha ‘‘rūpaṃ upagataṃ hutvā’’tiādi. Rūpakkhandhaṃ nissāya tiṭṭhati tena vinā appavattanato. Tanti rūpakkhandhaṃ nissāya ṭhānappavattanaṃ. Etanti ‘‘rūpūpāya’’nti etaṃ vacanaṃ. Rūpakkhandho gocaro pavattiṭṭhānaṃ paccayo etassāti rūpakkhandhagocaraṃ rūpaṃ sahakārīkāraṇabhāvena patiṭṭhā etassāti rūpappatiṭṭhaṃ. Iti tīhi padehi abhisaṅkhāraviññāṇaṃ pati rūpakkhandhassa sahakārīkāraṇabhāvoyevettha vutto. Upasittaṃ viya upasittaṃ, yathā byañjanehi upasittaṃ sinehitaṃ odanaṃ rucitaṃ, pariṇāmayogyañca, evaṃ nandiyā upasittaṃ sinehitaṃ kammaviññāṇaṃ abhirucitaṃ hutvā vipākayogyaṃ hotīti. Itaranti dosasahagatādiakusalaṃ, kusalañca upanissayakoṭiyā upasittaṃ hutvāti yojanā. Evaṃ pavattamānanti evaṃ rūpūpāyanti desanābhāvena pavattamānaṃ. Vipākadhammatāya vuddhiṃ…pe… āpajjati. Tatthāpi nippariyāyaphalanibbattanavasena vuddhiṃ, pariyāyaphalanibbattanavasena viruḷhiṃ, nissandaphalanibbattanavasena vepullaṃ. Diṭṭhadhammavedanīyaphalanibbattanena vā vuddhiṃ, upapajjavedanīyaphalanibbattanavasena viruḷhiṃ, aparāpariyāyaphalanibbattanavasena vepullaṃ āpajjatīti yojanā. Ekantato vedanupāyādivasena patti nāma arūpabhave yevāti āha ‘‘imehi panā’’tiādi. Evañca katvā pāḷiyaṃ kataṃ -saddaggahaṇañca samatthitaṃ hoti. ‘‘Rūpūpāya’’ntiādinā yathā abhisaṅkhāraviññāṇassa upanissayabhūtā rūpādayo gayhanti, evaṃ tena nibbattetabbāpi te gayhantīti adhippāyena ‘‘catukkavasena…pe… na vutta’’nti āha. Vipākopi hi dhammo vipākadhammaviññāṇaṃ upagataṃ nāma hoti tathā nandiyā upasittattā. Tenāha ‘‘nandūpasecana’’nti. Vitthāritāneva siṅgālasutte.

Bhavati etena ārogyanti bhavo, gilānapaccayo. Parivuddho bhavo abhavo. Vuddhiattho hi ayaṃ akāro yathā ‘‘saṃvarāsaṃvaro, (pārā. paṭhamamahāsaṅgītikathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; dha. sa. aṭṭha. nidānakathā) phalāphalaṃ’’ti ca . Telamadhuphāṇitādīnīti ādi-saddena sappinavanītānaṃ gahaṇaṃ, telādīnaṃ gahaṇañcettha nidassanamattaṃ. Sabbassāpi gilānapaccayassa saṅgaho daṭṭhabbo. Atha vā bhavābhavoti khuddako ceva mahanto ca upapattibhavo veditabbo. Evañca sati ‘‘imesaṃ panā’’tiādivacanaṃ samatthitaṃ hoti. Bhavūpapattipahānattho hi visesato catutthaariyavaṃso. Taṇhuppādānanti taṇhuppattīnaṃ, cīvarādihetu uppajjanakataṇhānanti attho. Padhānakaraṇakāleti bhāvanānuyogakkhaṇe. Sītādīni na khamatīti bhāvanāya pubbabhāgakālaṃ sandhāya vuttaṃ. Khamatīti sahati abhibhavati. Vitakkasamananti nidassanamattaṃ. Sabbesampi kilesānaṃ samanavasena pavattā paṭipadā.

Samādhijhānādibhedo dhammo pajjati paṭipajjīyati etenāti dhammapadaṃ. Anabhijjhāva dhammapadaṃ anabhijjhādhammapadaṃ. Ayaṃ tāva alobhapakkhe nayo, itarapakkhe pana anabhijjhāpadhāno dhammakoṭṭhāso anabhijjhādhammapadaṃ. Akopoti adoso, mettāti attho. Suppaṭṭhitasatīti kāyādīsu sammadeva upaṭṭhitā sati. Satisīsenāti satipadhānamukhena. Samādhipadhānattā jhānānaṃ ‘‘samāpatti vā’’ti vuttaṃ. Kāmaṃ saviññāṇakaasubhepi jhānabhāvanā alobhappadhānā hoti kāyassa jigucchanena, paṭikkūlākāraggahaṇavasena ca pavattanato, sattavidhauggahakosallādivasena panassā pavatti satipadhānāti tatiyadhammapadeneva naṃ saṅgaṇhitukāmo ‘‘dasa asubhavasena vā’’ti āha. Hitūpasaṃhārādivasena pavattanato brahmavihārabhāvanā byāpādavirodhinī abyāpādappadhānāti āha ‘‘catubrahma…pe… dhammapada’’nti. Tattha adhigatāni jhānādīnīti yojanā. Gamanādito āhārassa paṭikkūlabhāvasallakkhaṇaṃ saññāya thirabhāveneva hoti tassā thirasaññāpadaṭṭhānattāti āhāre paṭikkūlasaññāpi tatiyadhammapade eva saṅgahaṃ gatā. Āruppasamādhiabhiññānaṃ adhiṭṭhānabhāvato kasiṇabhāvanā, sattavidhabojjhaṅgavijjāvimuttipāripūrihetuto ānāpānesu paṭhamaānāpānabhāvanā visesato samādhipadhānāti sā catutthadhammapadena saṅgahitā. Catudhātuvavatthānavasena adhigatānipi ettheva saṅgahetabbāni siyuṃ, paññāpadhānatāya pana na saṅgahitāni.

Dhammasamādānesu paṭhamaṃ acelakapaṭipadā etarahi ca dukkhabhāvato, anāgatepi apāyadukkhavaṭṭadukkhāvahato. Acelakapaṭipadāti ca nidassanamattaṃ daṭṭhabbaṃ channaparibbājakānampi ubhayadukkhāvahapaṭipattidassanato. Dutiyaṃ…pe… brahmacariyacaraṇaṃ etarahi satipi dukkhe āyatiṃ sukhāvahattā. Kāmesu pātabyatā yathākāmaṃ kāmaparibhogo. Alabhamānassāpīti pi-saddena ko pana vādo labhamānassāti dasseti.

Dussīlyādipāpadhammānaṃ khambhanaṃ paṭibandhanaṃ khandhaṭṭho, so pana sīlādi evāti āha ‘‘guṇaṭṭho khandhaṭṭho’’ti. Guṇavisayatāya khandha-saddassa guṇatthatā veditabbā. Vimuttikkhandhoti paṭipakkhato suṭṭhu vimuttā guṇadhammā adhippetā, na avimuttā, nāpi vimuccamānāti tehi saha desanaṃ āruḷhā sīlakkhandhādayopi tayoti āha ‘‘phalasīlaṃ adhippetaṃ, catūsupi ṭhānesu phalameva vutta’’nti ca. Eteneva cettha vimuttikkhandhoti phalapariyāpannā sammāsaṅkappavāyāmasatiyo adhippetāti veditabbaṃ.

Upatthambhanaṭṭhena sampayuttadhammānaṃ tattha thirabhāvena pavattanato, eteneva ahirikaanottappānampi savisaye balaṭṭho siddho veditabbo. Na hi tesaṃ paṭipakkhehi akampiyaṭṭho ekantiko. Hirottappānañhi akampiyaṭṭho sātisayo kusaladhammānaṃ mahābalabhāvato, akusalānañca dubbalabhāvato. Tenāha bhagavā ‘‘abalā naṃ balīyanti, maddante naṃ parissayā’’ti (su. ni. 776; mahāni. 5; netti. paṭiniddesavāre 5) bodhipakkhiyadhammavasenāyaṃ desanāti ‘‘samathavipassanāmaggavasenā’’ti vuttaṃ.

Adhīti upasaggamattaṃ, na ‘‘adhicitta’’ntiādīsu (dha. pa. 185) viya adhikārādiatthaṃ. Karaṇādhikaraṇabhāvasādhanavasena adhiṭṭhāna-saddassa atthaṃ dassento ‘‘tenavā’’tiādimāha. Tena adhiṭṭhānena tiṭṭhanti attano sammāpaṭipattiyaṃ guṇādhikā purisā, te eva tattha adhiṭṭhāne tiṭṭhanti sammāpattiyā, ṭhānameva adhiṭṭhānameva sammāpaṭipattiyanti yojanā. Paṭhamena adhiṭṭhānena. Aggaphalapaññāti ukkaṭṭhaniddesoyaṃ. Kilesūpasamoti kilesānaṃ accantavūpasamo . Paṭhamena nayena adhiṭṭhānāni ekadesatova gahitāni, na nippadesatoti nippadesatova tāni dassetuṃ ‘‘paṭhamena cā’’tiādi vuttaṃ. ‘‘Ādiṃ katvā’’ti etena jhānābhiññāpaññañceva maggapaññañca saṅgaṇhāti. Vacīsaccaṃ ādiṃ katvāti ādi-saddena viratisaccaṃ saṅgaṇhāti. Tatiyena ādi-saddena kilesānaṃ vītikkamapariccāgaṃ, pariyuṭṭhānapariccāgaṃ, heṭṭhimamaggehi anusayapariccāgañca saṅgaṇhāti. ‘‘Vikkhambhite kilese’’ti etena samāpattīhi kilesānaṃ vikkhambhanavasena vūpasamaṃ vatvā ādi-saddena heṭṭhimamaggehi kātabbaṃ tesaṃ samucchedavasena vūpasamaṃ saṅgaṇhāti. Arahattaphalapaññā kathitā ukkaṭṭhaniddesatova, aññathā vacīsaccādīnampi gahaṇaṃ siyā. Nibbānañca asammosadhammatāya uttamaṭṭhena saccaṃ, sabbasaṃkilesapariccāganimittatāya cāgo, sabbasaṅkhārūpasamabhāvato upasamoti ca visesato vattabbataṃ arahatīti therassa adhippāyo. Pakaṭṭhajānanaphalatāya paññā, anavasesato kilesānañcajante ca vūpasante ca uppannattā cāgo, upasamoti ca visesato aggaphalañāṇaṃ vuccatīti thero āha ‘‘sesehi arahattaphalapaññā kathitā’’ti.

Pañhabyākaraṇādicatukkavaṇṇanā

312.Kāḷakanti malīnaṃ, cittassa apabhassarabhāvakaraṇanti attho. Taṃ panettha kammapathappattameva adhippetanti āha ‘‘dasaakusalakammapathakamma’’nti. Kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha ‘‘kaṇhavipāka’’nti. Apāyūpatti, manussesu ca dobhaggiyaṃ kaṇhavipāko. Ayaṃ tassa tamabhāvo vutto. Nibbattanatoti nibbattāpanato. Paṇḍaranti odātaṃ, cittassa pabhassarabhāvakaraṇanti attho. Sukkābhijātihetuto vā sukkaṃ. Tenāha ‘‘sukkavipāka’’nti. Saggūpapatti, manussesu sobhaggiyañca sukkavipāko. Ayaṃ tassa jotibhāvo vutto. Ukkaṭṭhaniddesena pana ‘‘sagge nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho. Missakakammanti kālena kaṇhaṃ, kālena sukkanti evaṃ missakavasena katakammaṃ. ‘‘Sukhadukkhavipāka’’nti vatvā tattha sukhadukkhānaṃ pavattiākāraṃ dassetuṃ ‘‘missakakammañhī’’tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti apacayagāmitāya tadubhayaviddhaṃsakassa kammakkhayakarakammassa idha sukkapariyāyopi na icchitoti āha ‘‘ubhaya…pe… ayamettha attho’’ti. Tattha ubhayavipākassāti yathādhigatassa ubhayavipākassa. Sampattibhavapariyāpanno hi vipāko idha ‘‘sukkavipāko’’ti adhippeto, na accantaparisuddho ariyaphalavipāko.

Pubbenivāso sattānaṃ cutūpapāto ca paccakkhakaraṇena sacchikātabbā; itare paṭilābhena asammohapaṭivedhavasena paccakkhakaraṇena ca sacchikātabbā. Nanu ca paccavekkhaṇāpettha paccakkhato pavattatīti? Saccaṃ paccakkhato pavattati sarūpadassanato, na pana paccakkhakaraṇavasena pavattati paccakkhakārīnaṃ piṭṭhivattanato. Tenāha ‘‘kāyenā’’tiādi.

Ohanantīti heṭṭhā katvā hananti gamenti. Tathābhūtā ca adho sīdenti nāmāti āha ‘‘osīdāpentī’’ti. Kāmanaṭṭhena kāmo ca so yathāvuttenatthena ogho cāti, kāmesu oghoti vā kāmogho. Bhavogho nāma bhavarāgoti dassetuṃ ‘‘rūpārūpabhavesū’’tiādi vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhavesu, tatiyo bhavadiṭṭhisahagato. Yathā rañjanaṭṭhena rāgo, evaṃ ohanaṭṭhena ‘‘ogho’’ti vutto.

Yojentīti kammaṃ vipākena, bhavādiṃ bhavantarādīhi dukkhe satte yojenti ghaṭṭentīti yogā. Oghā viya veditabbā atthato kāmayogādibhāvato.

Visaṃyojentīti paṭipannaṃ puggalaṃ kāmayogādito viyojenti. Saṃkilesakaraṇaṃ yojanaṃ yogo, ganthikaraṇaṃ (ganthakaraṇaṃ dha. sa. mūlaṭī. 20-25), saṅkhalikacakkalikānaṃ viya paṭibaddhatākaraṇaṃ vā ganthanaṃ gantho, ayaṃ etesaṃ viseso. Palibundhatīti nissarituṃ appadānavasena na muñceti vibandhati. Idamevāti attano yathāupaṭṭhitaṃ sassatavādādikaṃ vadati. Saccanti bhūtaṃ.

Bhusaṃ , daḷhañca ārammaṇaṃ ādīyati etehīti upādānāni. Yaṃ pana tesaṃ tathāgahaṇaṃ, tampi atthato ādānamevāti āha ‘‘upādānānīti ādānaggahaṇānī’’ti. Gahaṇaṭṭhenāti kāmanavasena daḷhaṃ gahaṇaṭṭhena. Puna gahaṇaṭṭhenāti micchābhinivisanavasena daḷhaṃ gahaṇaṭṭhena. Imināti iminā sīlavatādinā. Suddhīti saṃsārasuddhi. Etenāti etena diṭṭhigāhena. ‘‘Attā’’ti paññāpento vadati ceva abhinivesanavasena upādiyati ca.

Yavanti tāhi sattā amissitāpi samānajātitāya missitā viya hontīti yoniyo, tā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭhā khandhānaṃ bhāgaso pavattivisesāti āha ‘‘yoniyoti koṭṭhāsā’’ti. Sayanasminti pupphasantharādisayanasmiṃ. Tattha vā te sayitā jāyantīti sayanaggahaṇaṃ. Tayidaṃ manussānaṃ, bhummadevānañca vasena gahetabbaṃ. Pūtimacchādīsu kimayo nibbattanti. Upapatitā viyāti upapajjavasena patitā viya. Bāhirapaccayanirapekkhatāya vā upapatane sādhukārino opapātino, te eva idha ‘‘opapātikā’’ti vuttā. Devamanussesūti ettha ye deve sandhāya devaggahaṇaṃ, te dassento ‘‘bhummadevesū’’ti āha.

Attano satisammosena āhārappayogena maraṇato ‘‘paṭhamo khiḍḍāpadosikavasenā’’ti vuttaṃ. Attano parassa ca manopadosavasena maraṇato ‘‘tatiyo manopadosikavasenā’’ti vuttaṃ. Neva attasañcetanāya maranti, na parasañcetanāya kevalaṃ puññakkhayeneva maraṇato, tasmā catuttho…pe… veditabbo.

Dakkhiṇāvisuddhādicatukkavaṇṇanā

313. Dānasaṅkhātā dakkhiṇā, na deyyadhammasaṅkhātā. Visujjhanā mahājutikatā, sā pana mahāphalatāya veditabbāti āha ‘‘mahapphalā hontī’’ti.

Anariyānanti asādhūnaṃ. Te pana nihīnācārā hontīti āha ‘‘lāmakāna’’nti. Vohārāti sabbohārā abhilāpā vā, atthato tathāpavattā cetanā. Tenāha ‘‘ettha cā’’tiādi.

Attantapādicatukkavaṇṇanā

314. Tesu acelakoti nidassanamattaṃ channaparibbājakānampi attakilamathaṃ anuyuttānaṃ labbhanato.

Na sīlādisampannoti sīlādīhi guṇehi aparipuṇṇo.

Tamoti appakāsabhāvena tamobhūto. Tenāha ‘‘andhakārabhūto’’ti, andhakāraṃ viya bhūto jāto appakāsabhāvena, andhakārattaṃ vā pattoti attho. Tamamevāti vuttalakkhaṇaṃ tamameva. Paraṃ parato ayanaṃ gati niṭṭhāti attho. ‘‘Nīce…pe… nibbattitvā’’ti etena tassa tamabhāvaṃ dasseti, ‘‘tīṇi duccaritāni paripūretī’’ti etena tamaparāyanabhāvaṃ appakāsabhāvāpattito. Tathāvidho hutvāti nīce…pe… nibbattetvā. ‘‘Tīṇi sucaritāni paripūretī’’ti etena tassa jotiparāyanabhāvaṃ dasseti pakāsabhāvāpattito. Itaradvaye vuttanayānusārena attho veditabbo.

Ma-kāro padasandhimattaṃ ‘‘aññamañña’’ntiādīsu (su. ni. 605) viya. Catūhi vātehīti catūhi disāhi uṭṭhitavātehi. Parappavādehīti paresaṃ diṭṭhigatikānaṃ vādehi. ‘‘Akampiyo’’ti vatvā tattha kāraṇamāha ‘‘acalasaddhāyā’’ti, maggenāgatasaddhāya. Patanubhūtattāti ettha dvīhi kāraṇehi patanubhāvo veditabbo adhiccuppattiyā, pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca vaṭṭānusārimahājanassa viya maddantā abhibhavantā na uppajjanti, dvīhi pana maggehi pahīnattā mandā mandā tanukākārā uppajjanti. Iti kilesānaṃ patanubhāvena guṇasobhāya guṇasoraccena sakadāgāmī samaṇapadumo nāma. Rāgadosānaṃ abhāvāti guṇavikāsavibandhānaṃ sabbaso rāgadosānaṃ abhāvena. Khippameva pupphissatīti aggamaggavikasanena nacirasseva anavasesaguṇasobhāpāripūriyā pupphissati. Tasmā anāgāmī samaṇapuṇḍarīko nāma. ‘‘Puṇḍarīka’’nti hi rattakamalaṃ vuccati. Taṃ kira lahuṃ pupphissati. ‘Paduma’nti setakamalaṃ, taṃ cirena pupphissatī’’ti vadanti. Ganthakārakilesānanti cittassa baddhabhāvakarānaṃ uddhambhāgiyakilesānaṃ sabbaso abhāvā samaṇasukhumālonāma samaṇabhāvena paramasukhumālabhāvappattito.

Catukkavaṇṇanā niṭṭhitā.

Niṭṭhitā ca paṭhamabhāṇavāravaṇṇanā.

Pañcakavaṇṇanā

315. Saccesu viya ariyasaccāni khandhesu upādānakkhandhā antogadhāti khandhesu lokiyalokuttaravasena vibhāgaṃ dassetvā itaresu tadabhāvato ‘‘upādānakkhandhā lokiyā vā’’ti āha.

Gantabbāti upapajjitabbā. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho ‘‘taṃsamaṅginā santānalakkhaṇena sattena kato’’ti voharīyati, evaṃ upapattibhavalakkhaṇā gatiyo paramatthato asatipi gamake taṃtaṃkammavasena yehi tāni kammāni ‘‘katānī’’ti vuccanti, tehi ‘‘gantabbā’’ti voharīyanti. Yassa uppajjati, taṃ brūhanto eva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo. Tato eva assādetabbamettha natthīti ‘‘nirassādo’’ti āha. Avīciādiokāsepi nirayasaddo niruḷhoti āha ‘‘sahokāsena khandhā kathitā’’ti. Sūriyavimānādi okāsavisesepi loke deva-saddo niruḷhoti āha ‘‘catutthe okāsopī’’ti.

Āvāseti visaye bhummaṃ. Peto vā ajagaro vā hutvā nibbattati laggacittatāya, hīnajjhāsayatāya ca. Tehi tehi kāraṇehi ādīnavaṃ dassetvā yathā aññe na labhanti, evaṃ karoti attano visamanissitatāya, balavanissitatāya ca. Vaṇṇamacchariyena attano eva vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇo ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadati. Paṭivedhadhammo ariyānaṃyeva hoti, te ca taṃ na maccharāyanti macchariyassa sabbaso pahīnattāti tassa asambhavo evāti āha ‘‘pariyattidhamme’’tiādi. ‘‘Ayaṃ imaṃ dhammaṃ uggahetvā aññathā atthaṃ viparivattetvā nassessatī’’ti dhammānuggahena na deti. ‘‘Ayaṃ imaṃ dhammaṃ uggahetvā uddhato unnaḷo avūpasantacitto apuññaṃ pasavissatī’’ti puggalānuggahena na deti. Na taṃ adānaṃ macchariyaṃ macchariyalakkhaṇasseva abhāvato.

Cittaṃ nivārentīti jhānādivasena uppajjanakaṃ kusalacittaṃ nisedhenti tathāssa uppajjituṃ na denti. Nīvaraṇappattoti nīvaraṇāvattho. ‘‘Arahattamaggavajjho’’ti etena bhavarāgānusayassapi nīvaraṇabhāvaṃ anujānāti, taṃ vicāretabbaṃ. Kimettha vicāretabbaṃ? ‘‘Āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇa’’nti (paṭṭhā. 3.nīvaraṇagocchake 8) ādivacanato na yidaṃ ‘‘pariyāyena vutta’’nti sakkā vattuṃ, sabbesampi tebhūmakadhammānaṃ kāmanīyaṭṭhena kāmabhāvato bhavarāgassapi kāmacchandabhāvassa icchitattā. Tasmā ‘‘kāmacchando nīvaraṇappatto’’ti bhavarāgānusayamāha. So hi arahattamaggavajjho. ‘‘Yā tasmiṃ samaye cittassa akalyatā’’ti (dha. sa. 1162) ādivacanato thinaṃ cittagelaññaṃ. Tathā ‘‘yā tasmiṃ samaye vedanākkhandhassā’’ti (dha. sa. 44) ādivacanato middhaṃ khandhattayagelaññaṃ. Ettha ca cittagelaññena cittasseva akalyatā, khandhattayagelaññena pana rūpakāyassapi thinamiddhassa niddāhetuttā. Tathā uddhaccanti uddhaccassa arahattamaggavajjhataṃ upasaṃharati tathā-saddena , na ubhayataṃ. Na hi tassa tādisī ubhayatā atthi. Yaṃ pana keci vadanti ‘‘puthujjanasantānavutti sekkhasantānavuttī’’ti, taṃ idha anupayogi sekkhasantānavuttino eva cettha adhippetattā.

Tehīti saṃyojanehi. ‘‘Orambhāgiyāni uddhambhāgiyānī’’ti visesaṃ anāmasitvā ‘‘saṃyojanānī’’ti sādhāraṇato paduddhāro idāni vuccamānacatukkānucchavikatāvasena, kassacipi kilesassa avikkhambhitattā kathañcipi avinipāteyyatāmutto kāmabhavo ajjhattaggahaṇassa visesapaccayattā imesaṃ sattānaṃ abbhantaraṭṭhena anto nāma. Rūpārūpabhavo tabbipariyāyato bahi nāma. Tathā hi yassa orambhāgiyāni saṃyojanāni appahīnāni, so ajjhattasaṃyojano vutto, yassa tāni pahīnāni, so bahiddhāsaṃyojano, tasmā anto asamucchinnabandhanatāya, bahi ca pavattamānabhavaṅgasantānatāya antobaddhā bahisayitā nāma. Nirantarappavattabhavaṅgasantānavasena hi sayitavohāro. Kāmaṃ nesaṃ bahibandhanampi asamucchinnaṃ, antobandhanassa pana thūlatāya evaṃ vuttaṃ . Tenāha ‘‘tesañhi kāmabhave bandhana’’nti. Iminā nayena sesadvayepi attho veditabbo. Asamucchinnesu ca orambhāgiyasaṃyojaniyesu laddhappaccayesu uddhambhāgiyasaṃyojanāni agaṇanūpagāni hontīti. Ariyānaṃyeva vasenettha catukkassa uddhaṭattā labbhamānāpi puthujjanā na uddhaṭā.

Sikkhākoṭṭhāsoti sikkhitabbabhāgo. Pajjati sikkhā etenāti sikkhāpadaṃ, sikkhāya adhigamupāyoti. Āgatāyeva, tasmā tattha āgatanayeneva veditabbāti adhippāyo.

Abhabbaṭṭhānādipañcakavaṇṇanā

316.Desanāsīsamevāti desanāpadeso eva, tasmā sotāpannādayopi abhabbā. Yadi evaṃ kasmā tathā desanāti āha ‘‘puthujjanakhīṇāsavāna’’ntiādi.

Ñātibyasane yesaṃ ñātīnaṃ vināso, tesaṃ hitasukhaṃ viddhaṃseti, tasmā byasatīti byasanaṃ. Bhogabyasanepi eseva nayo. Rogabyasanādīsu pana ‘‘yassa rogo’’tiādinā yojetabbaṃ. Neva akusalāni asaṃkiliṭṭhasabhāvattā. Na tilakkhaṇāhatāni abhāvadhammattā. Itaraṃ pana vuttavipariyāyato akusalaṃ, tilakkhaṇāhatañca.

Guṇehi samiddhabhāvā sampadā.

Vatthusandassanāti yasmiṃ vatthusmiṃ tassa āpatti, tassa sarūpato dassanā. Āpattisandassanāti yaṃ āpattiṃ so āpanno, tassā dassanā. Saṃvāsapaṭikkhepoti uposathapavāraṇādisaṃvāsassa paṭikkhipanaṃ akaraṇaṃ. Sāmīcipaṭikkhepo abhivādanādisāmīcikiriyāya akaraṇaṃ. Codayamānenāti codentena. Cuditakassa kāloti cuditakassa puggalassa codetabbakālo. Puggalanti codetabbaṃ puggalaṃ. Upaparikkhitvāti ‘‘ayaṃ cuditakalakkhaṇe tiṭṭhati, na tiṭṭhatī’’ti vīmaṃsitvā. Ayasaṃ āropeti ‘‘ime maṃ abhūtena abbhācikkhantā anayabyasanaṃ āpādentī’’ti bhikkhūnaṃ ayasaṃ uppādeti.

Padhāniyaṅgapañcakavaṇṇanā

317. Padahatīti padahano; bhāvanaṃ anuyutto yogī, tassa bhāvo bhāvanānuyogo padahanabhāvo. Padhānaṃ assa atthīti padhāniko, ka-kārassa ya-kāraṃ katvā ‘‘padhāniyo’’ti vuttaṃ. ‘‘Abhinīhārato paṭṭhāya āgatattā’’ti vuttattā paccekabodhisattasāvakabodhisattānampi paṇidhānato pabhuti āgatā saddhā āgamanasaddhā eva, ukkaṭṭhaniddesena pana ‘‘sabbaññubodhisattāna’’nti vuttaṃ. Adhigamato samudāgatattā aggamaggaphalasampayuttāpi adhigamanasaddhā nāma, yā sotāpannassa aṅgabhāvena vuttā. Acalabhāvenāti paṭipakkhena anabhibhavanīyattā niccalabhāvena. Okappananti okkantitvā pakkhanditvā adhimuccanaṃ. Pasāduppatti pasādanīye vatthusmiṃ pasīdanameva. Suppaṭividdhanti suṭṭhu paṭividdhaṃ, yathā tena paṭivedhena sabbaññutaññāṇaṃ hatthagataṃ ahosi, tathā paṭividdhaṃ. Yassa buddhasubuddhatāya saddhā acalā asampavedhī, tassa dhammasudhammatāya, saṅghasuppaṭipannatāya ca saddhā na tathāti aṭṭhānametaṃ anavakāso. Tenāha bhagavā ‘‘yo, bhikkhave, buddhe pasanno, dhamme so pasanno, saṅghe so pasanno’’tiādi. Padhānavīriyaṃ ijjhati ‘‘addhā imāya paṭipadāya jarāmaraṇato muccissāmī’’ti sakkaccaṃ padahanato.

Appa-saddo abhāvattho ‘‘appa-saddassa…pe… kho panā’’tiādīsu viyāti āha ‘‘arogo’’ti. Samavepākiniyāti yathābhuttaṃ āhāraṃ samākāreneva paccanasīlāya. Daḷhaṃ katvā paccantī hi gahaṇī ghorabhāvena pittavikārādivasena rogaṃ janeti, sithilaṃ katvā paccantī mandabhāvena vātavikārādivasena. Tenāha ‘‘nātisītāya nāccuṇhāyā’’ti. Gahaṇītejassa mandatikkhatāvasena sattānaṃ yathākkamaṃ sītuṇhasahagatāti āha ‘‘atisītagahaṇiko’’tiādi. Yāthāvato accayadesanā attano āvikaraṇaṃ nāmāti āha ‘‘yathābhūtaṃ attano aguṇaṃ pakāsetā’’ti. Udayatthagāminiyāti saṅkhārānaṃ udayaṃ, vayañca paṭivijjhantiyāti ayamettha atthoti āha ‘‘udayañcā’’tiādi. Parisuddhāyāti nirupakkilesāya. Nibbijjhituṃ samatthāyāti tadaṅgavasena avasesaṃ pajahituṃ samatthāya. Tassa tassa dukkhassa khayagāminiyāti yaṃ dukkhaṃ imasmiṃ ñāṇe anadhigate pavattārahaṃ, adhigate na pavattati, taṃ sandhāya vadati. Tathā hesa yogāvacaro ‘‘cūḷasotāpanno’’ti vuccati.

Suddhāvāsādipañcakavaṇṇanā

318.‘‘Suddhāāvasiṃsū’’tiādinā addhattayepi tesaṃ suddhāvāsapariyāyo abyabhicārīti dasseti. Kilesamalarahitāti nāmakāyaparisuddhiṃ vadanto eva rūpakāyaparisuddhimpi atthato dasseti. Tenāha ‘‘anāgāmikhīṇāsavā’’ti.

Āyuno majjhanti avihādīsu yattha yattha uppanno, tattha tattha āyuno majjhaṃ anatikkamitvā. Antarā vāti tassa antarāva orameva. Majjhaṃ upahaccāti āyuno majjhaṃ aticca. Tenāha ‘‘atikkamitvā’’ti. Appayogenāti anussahanena. Akilamantoti akilanto. Sukhenāti akicchena. Uddhaṃ vāhibhāvena uddhaṃ assa taṇhāsotaṃ, vaṭṭasotañcāti uddhaṃsoto; uddhaṃ vā gantvā paṭilabhitabbato uddhaṃ assa maggasotanti uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Sodhetvāti tattha tattha uppajjanto te te devaloke sodhento viya hotīti vuttaṃ ‘‘cattāro devaloke sodhetvā’’ti. Tattha tattha vā uppajjitvā puna anuppajjanārahabhāveneva tatopi gacchanto devūpapattibhavasaññite attano khandhaloke bhavarāgamalaṃ visodhetvā vikkhambhetvā. Ayañhi avihesu kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati, tatthāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati, tatthāpi cattārikappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati, tatthāpi aṭṭhakappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati, tattha vasanto aggamaggaṃ adhigacchati.

Cetokhilapañcakavaṇṇanā

319.Cetokhilā nāma atthato vicikicchā kodho ca, te pana yasmiṃ santāne uppajjanti, tassa kharabhāvo kakkhaḷabhāvo hutvā upatiṭṭhanti, pageva attanā sampayuttacittassāti āha ‘‘cittassa thaddhabhāvo’’ti. Yathā lakkhaṇapāripūriyā gahitāya sabbā satthurūpakāyasirī gahitāva nāma hoti, evaṃ sabbaññutāya sabbā dhammakāyasirī’’ gahitā eva nāma hotīti tadubhayavatthukameva kaṅkhaṃ dassento ‘‘sarīre kaṅkhamāno’’tiādimāha. Ātapati kileseti ātappaṃ, sammāvāyāmoti āha ‘‘ātappāyāti vīriyakaraṇatthāyā’’ti. Punappunaṃ yogāyāti bhāvanaṃ punappunaṃ yuñjanāya. Satatakiriyāyāti bhāvanāya nirantarappayogāya. ‘‘Paṭivedhadhamme kaṅkhamāno’’ti ettha kathaṃ lokuttaradhamme kaṅkhā pavattatīti? Na ārammaṇakaraṇavasena, anussavākāraparivitakkaladdhe parikappitarūpe kaṅkhā pavattatīti dassento āha ‘‘vipassanā…pe… vadanti, taṃ atthi nu kho natthīti kaṅkhatī’’ti. Sikkhāti cettha pubbabhāgasikkhā veditabbā. ‘‘Kāmañcettha visesuppattiyā mahāsāvajjatāya ceva saṃvāsanimittaghaṭṭanāhetu abhiṇhuppattikatāya ca ‘sabrahmacārīsū’ti kopassa visayo visesetvā vutto, tato aññatthāpi pana kopo ‘na cetokhilo’ti na sakkā viññātu’’nti keci. Yadi evaṃ vicikicchāyapi ayaṃ nayo āpajjati, tasmā yathārutavaseneva gahetabbaṃ.

Cetasovinibandhādipañcakavaṇṇanā

320. Pavattituṃ appadānavasena kusalacittaṃ vinibandhantīti cetasovinibandhā. Taṃ pana vinibandhantā muṭṭhigāhaṃ gaṇhantī viya hontīti āha ‘‘cittaṃ bandhitvā’’tiādi. Kāmagiddho puggalo vatthukāme viya kilesakāmepi assādeti abhinandatīti vuttaṃ ‘‘vatthukāmepi kilesakāmepī’’ti. Attano kāyeti attano karajakāye, attabhāve vā. Bahiddhārūpeti paresaṃ kāye, anindriyabaddharūpe ca. Udaraṃ avadihati upacinoti paripūretīti udarāvadehakaṃ. Seyyasukhanti seyyāya sayanavasena uppajjanakasukhaṃ. Saṃparivattakanti saṃparivattetvā. Paṇidhāyāti taṇhāvasena paṇidahitvā. Iti pañcavidhopi lobhaviseso eva cetovinibandho vuttoti veditabbo.

Lokiyāneva kathitāni rūpindriyānaṃyeva kathitattā. Paṭhamadutiyacatutthāni lokiyāni parittabhūmakattā. Tatiyapañcamāni kāmarūpaggabhūmikattā, kāmarūpārūpaggabhūmikattā ca. Lokiyalokuttarāni kathitānīti ānetvā yojanā. ‘‘Samathavipassanāmaggaphalavasenā’’ti vattabbaṃ. ‘‘Samathavipassanāmaggavasenā’’ti vuttaṃ.

Nissaraṇiyapañcakavaṇṇanā

321. Nissarantīti nissaraṇīyāti vattabbe rassaṃ katvā niddeso. Kattari hesa anīya-saddo yathā ‘‘niyyānikā’’ti. Tenāha ‘‘nissaṭā’’ti. Kuto pana nissaṭāti? Yathāsakaṃ paṭipakkhato. Nijjīvaṭṭhena dhātuyoti āha ‘‘attasuññasabhāvā’’ti. Atthato pana dhammadhātumanoviññāṇadhātuvisesā. Tādisassa bhikkhuno kilesavasena kāmesu manasikāro nāma natthīti āha ‘‘vīmaṃsanattha’’nti. ‘‘Nekkhammanissitaṃ idāni me cittaṃ, kiṃ nu kho kāmavitakkopi uppajjatī’’ti vīmaṃsantassāti attho. Pakkhandanaṃ nāma anuppaveso, so pana tattha natthīti āha ‘‘na pavisatī’’ti. Pasādaṃ nāma abhirucisantiṭṭhānaṃ , vimuccanaṃ adhimuccananti taṃ sabbaṃ pakkhipanto vadati ‘‘pasādaṃ nāpajjatī’’tiādi. Evaṃbhūtaṃ panassa cittaṃ tattha kathaṃ tiṭṭhatīti āha ‘‘yathā panā’’tiādi. Tanti paṭhamajjhānaṃ. Assāti bhikkhuno. Cittaṃ pakkhandatīti parikammacittena saddhiṃ jhānacittaṃ ekaṭṭhavasena ekajjhaṃ gahetvā vadati. Gocare gatattāti attano ārammaṇe eva pavattattā. Ahānabhāgiyattāti ṭhitibhāgiyattā, visesabhāgiyattā vā. Suṭṭhu vimuttanti vikkhambhanavimuttiyā sammadeva vimuttaṃ. Cittassa kāyassa ca hananato vighāto, dukkhaṃ. Paridahanato pariḷāho, kāmadaratho. Na vedayati anuppajjanato. Nissaranti tatoti nissaraṇaṃ. Ke nissaranti? Kāmā. Evañca katvā kāmānanti kattari sāmivacanaṃ suṭṭhu yujjati. Yadaggena kāmā tato ‘‘nissaṭā’’ti vuccanti, tadaggena jhānampi kāmato ‘‘nissaṭa’’nti vattabbataṃ labhatīti vuttaṃ ‘‘kāmehi nissaṭattā’’ti. Evaṃ vikkhambhanavasena kāmanissaraṇaṃ vatvā idāni samucchedavasena accantatova nissaraṇaṃ dassetuṃ ‘‘yo panā’’tiādi vuttaṃ.

Sesapadesūti sesakoṭṭhāsesu. Ayaṃ pana visesoti visesaṃ vadantena ‘‘taṃ jhānaṃ pādakaṃ katvā’’tiādiko avisesoti vatvā dutiyatatiyavāresu sabbaso anāmaṭṭho, catutthavāre pana ayampi visesoti dassetuṃ ‘‘accantanissaraṇe cettha arahattaphalaṃ yojetabba’’nti vuttaṃ.

Yasmā arūpajjhānaṃ pādakaṃ katvā aggamaggaṃ adhigantvā arahatte ṭhitassa cittaṃ sabbaso rūpehi nissaṭaṃ nāma hoti. Tassa hi phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ rūpābhimukhaṃ cittaṃ pesentassa idamakkhātanti samathayānikānaṃ vasena heṭṭhā cattāro vārā kathitā, idaṃ pana sukkhavipassakassa vasenāti āha ‘‘suddhasaṅkhāre’’tiādi. Puna sakkāyo natthīti uppannanti idāni me sakkāyappabandho natthīti vīmaṃsantassa uppannaṃ.

Vimuttāyatanapañcakavaṇṇanā

322. Vimuttiyā vaṭṭadukkhato vimuccanassa āyatanāni kāraṇāni vimuttāyatanānīti āha ‘‘vimuccanakāraṇānī’’ti. Pāḷiatthaṃ jānantassāti ‘‘idha sīlaṃ āgataṃ, idha samādhi, idha paññā’’tiādinā taṃ taṃ pāḷiatthaṃ yāthāvato jānantassa. Pāḷiṃ jānantassāti tadatthajotanaṃ pāḷiṃ yāthāvato upadhārentassa. Taruṇapītīti sañjātamattā mudukā pīti jāyati. Kathaṃ jāyati? Yathādesitadhammaṃ upadhārentassa tadanucchavikameva attano kāyavacīmanosamācāraṃ pariggaṇhantassa somanassappattassa pamodalakkhaṇaṃ pāmojjaṃ jāyati. Tuṭṭhākārabhūtā balavapītīti purimuppannāya pītiyā vasena laddhāsevanattā ativiya tuṭṭhākārabhūtā kāyacittadarathapassambhanasamatthāya passaddhiyā paccayo bhavituṃ samatthā balappattā pīti jāyati. Yasmā nāmakāye passaddhe rūpakāyopi passaddho eva hoti, tasmā ‘‘nāmakāyo paṭipassambhati’’ icceva vuttaṃ. Sukhaṃ paṭilabhatīti vakkhamānassa cittasamādhānassa paccayo bhavituṃ samatthaṃ cetasikaṃ nirāmisaṃ sukhaṃ paṭilabhati vindati. ‘‘Samādhiyatī’’ti ettha na yo koci samādhi adhippeto, atha kho anuttarasamādhīti dassento ‘‘arahatta phalasamādhinā samādhiyatī’’ti āha. ‘‘Ayañhī’’tiādi tassā desanāya tādisassa puggalassa yathāvuttasamādhipaṭilābhassa kāraṇabhāvavibhāvanaṃ. Tassa vimuttāyatanabhāvo. Osakkitunti nayituṃ. Samādhiyeva samādhinimittanti kammaṭṭhānapāḷiāruḷho samādhiyeva parato uppajjanakabhāvanāsamādhissa kāraṇabhāvato samādhinimittaṃ. Tenāha ‘‘ācariyasantike’’tiādi.

Vimuttivuccati arahattaṃ sabbaso kilesehi paṭippassaddhivimuttīti katvā. Paripācentīti sādhenti nipphādenti. Aniccānupassanāñāṇe nissayapaccayabhūte uppannasaññā, tena ñāṇena sahagatāti attho. Sesesupi eseva nayo. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.37, 306) vuttanayena veditabbaṃ.

Pañcakavaṇṇanā niṭṭhitā.

Chakkavaṇṇanā

323. Attānaṃ adhi ajjhattā,adhi-saddo samāsavisaye adhikāratthaṃ, pavattiatthañca gahetvā pavattatīti attānaṃ adhikicca uddissa pavattā ajjhattā; ajjhattesu bhavāni ajjhattikānīti niyakajjhattesupi abbhantarāni cakkhādīni vuccanti, tāni pana yena ajjhattabhāvena ‘‘ajjhattikānī’’ti vuccanti, tamatthaṃ pākaṭaṃ katvā dassento ‘‘ajjhattikānī’’ti āha. Saddatthato pana ajjhattajjhattāniyeva ajjhattajjhattikāni yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8) daṭṭhabbaṃ. Tato ajjhattatoti tato ajjhattajjhattato, yāni ajjhattikāni vuttāni. Ajjhattikānañhi paṭiyogīni bāhirāni ajjhattadhammānaṃ viya bahiddhādhammā. ‘‘Ajjhattikānī’’ti hi saparasantānikāni cakkhādīni vuccanti, tathā rūpādīni ‘‘bāhirānī’’ti. Ajjhattāni pana sasantānikā eva cakkhurūpādayo, tato aññeva bahiddhāti. ‘‘Viññāṇasamūhā’’ti ettha yadipi tesaṃ viññāṇānaṃ samodhānaṃ natthi bhinnakālikattā, cittena pana ekajjhaṃ abhisaṃyūhanavasena samūhatā vuttā yathā ‘‘vedanākkhandho’’ti. Cakkhupasādanissitanti cakkhupasādaṃ nissāya paccayaṃ labhitvā uppannaṃ kusalākusalavipākaviññāṇaṃ cakkhuviññāṇatāsāmaññena ekajjhaṃ katvā vuttaṃ. Cakkhusannissito samphasso, na cakkhudvāriko. Imedasa samphasseti ime pasādavatthuke dasa vipākasamphasse ṭhapetvā. Eteneva nayenāti etena phasse vutteneva nayena. Taṇhāchakke taṇhaṃ ārabbha pavattāpi taṇhā dhammataṇhāti veditabbā.

Appaṭissayoti appaṭissavo, va-kārassa ya-kāraṃ katvā niddeso. Garunā kismiñci vutte gāravavasena paṭissavanaṃ paṭissavo, paṭissavabhūtaṃ, taṃsabhāgañca yaṃ kiñci gāravaṃ, natthi etasmiṃ paṭissavoti appaṭissavo, gāravarahito. Tenāha ‘‘anīcavuttī’’ti. Yathā cetiyaṃ uddissa kataṃ satthu katasadisaṃ, evaṃ cetiyassa purato kataṃ satthu purato katasadisaṃ evāti āha ‘‘parinibbute panā’’tiādi. Sakkaccaṃ na gacchatīti ādaraṃ gāravaṃ uppādetvā na upasaṅkamati. Yathā sikkhāya ekadese kopite, agārave ca kate sabbā sikkhā kuppati, sabbattha ca agāravaṃ kataṃ nāma hoti samudāyato saṃvarasamādānaṃ avayavato bhedoti. Evaṃ ekabhikkhusmiṃpi…pe… agāravo katova hoti. Anādariyamattenapi sikkhāya aparipūriyevāti āha ‘‘apūrayamānova sikkhāya agāravo nāmā’’ti. Appamādalakkhaṇaṃ sammāpaṭipatti. Duvidhanti dhammāmisavasena duvidhaṃ.

Somanassūpavicārāti somanassasahagatā vicārā adhippetā, upasaddo ca nipātamattanti āha ‘‘somanassasampayuttā vicārā’’ti. Tathā hissa abhidhamme (dha. sa. 8) ‘‘cāro vicāro…pe… upavicāro’’ti niddeso pavatto. Somanassakāraṇabhūtanti sabhāvato, saṅkappatopi somanassassa uppattiyā paccayabhūtaṃ. Kāmaṃ parittabhūmakā vitakkavicārā aññamaññamaviyogino , kiriyābhedato pana paṭhamābhinipātatāya vitakkassa byāpāro sātisayo. Tato paraṃ vicārassāti taṃ sandhāya ‘‘vitakketvā’’ti pubbakālakiriyāvasena vatvā ‘‘vicārena paricchindatī’’ti vuttaṃ. Laddhapubbāsevanassa vicārassa byāpāro paññā viya hoti. Tathā hi ‘‘vicāro vicikicchāya paṭipakkho’’ti peṭake vuttaṃ. ‘‘Diṭṭhisāmaññagato’’ti ettha yāya diṭṭhiyā puggalo diṭṭhisāmaññaṃ gato vutto, sā paṭhamamaggasammādiṭṭhi kosambakasutte adhippetoti āha ‘‘kosambakasutte paṭhamamaggo kathito’’ti. Idhāti imasmiṃ sutte. Catūsupi maggesu sammādiṭṭhi diṭṭhiggahaṇena gahitāti āha ‘‘cattāropi maggā kathitā’’ti.

Vivādamūlachakkavaṇṇanā

325.Kodhanoti kujjhanasīlo. Yasmā so appahīnakodhatāya vigatakodhano nāma na hoti, tasmā ‘‘kodhena samannāgato’’ti āha. Upanāho etassa atthi, upanayhanasīloti vā upanāhī. Vivādo nāma uppajjamāno yebhuyyena paṭhamaṃ dvinnaṃ vasena uppajjatīti vuttaṃ ‘‘dvinnaṃ bhikkhūnaṃ vivādo’’ti. So pana yathā bahūnaṃ anatthāvaho hoti, taṃ nidassanamukhena dassento ‘‘katha’’ntiādimāha. Abbhantaraparisāyāti parisabbhantare.

Paraguṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Palāsatīti palāso, parassa guṇe ḍaṃsitvā viya apanetīti attho, so etassa atthīti palāsī. Palāsī puggalo hi dutiyassa dhuraṃ na deti, samaṃ pasāretvā tiṭṭhati. Tenāha ‘‘yugaggāhalakkhaṇena palāsena samannāgato’’ti. ‘‘Issukī’’tiādīnaṃ padānamattho heṭṭhā vuttanayattā suviññeyyova. Kammapathappattāya micchādiṭṭhiyā vasenettha micchādiṭṭhi veditabbāti āha ‘‘natthikavādī ahetukavādī akiriyavādī’’ti.

Nissaraṇiyachakkavaṇṇanā

326.Hāpetvāti kusalacittaṃ parihāpetvā pavattitumeva appadānavasena. Abhūtaṃ byākaraṇaṃ byākaroti ‘‘mettā hi kho me cetovimutti bhāvitā’’tiādinā (a. ni. 6.13) attani avijjamānaṃ guṇabyāhāraṃ byāharati. Cetovimutti-saddaṃ apekkhitvā ‘‘nissaṭā’’ti vuttaṃ. Puna byāpādo natthīti idāni mama byāpādo nāma natthi sabbaso natthīti ñatvā.

‘‘Animittā’’ti vatvā yesaṃ nimittānaṃ abhāvena arahattaphalasamāpattiyā animittatā, taṃ dassetuṃ ‘‘sā hī’’tiādi vuttaṃ. Tattha rāgassa nimittaṃ, rāgo eva vā nimittanti rāganimittaṃ. Ādi-saddena dosanimittādīnaṃ saṅgaho daṭṭhabbo. Rūpavedanādisaṅkhāranimittaṃ rūpanimittādi. Tesaññeva niccādivasena upaṭṭhānaṃ niccanimittādi. Tayidaṃ nimittaṃ yasmā sabbena sabbaṃ arahattaphale natthi, tasmā vuttaṃ ‘‘sā hi…pe… animittāti vuttā’’ti. Nimittaṃ anusaratīti taṃ nimittaṃ anugacchati ārabbha pavattati.

Asmimānoti ‘‘asmī’’ti pavatto attavisayo māno. Ayaṃ nāma ahaṃ asmīti rūpalakkhaṇo, vedanādīsu vā aññataralakkhaṇo ayaṃ nāma attā ahaṃ asmi. ‘‘Asmī’’ti māno samugghāṭīyati etenāti asmimānasamugghāto, arahattamaggo. Puna asmimāno natthīti tassa anuppattidhammatāpādanaṃ kittento samugghātattameva vibhāveti.

Anuttariyādichakkavaṇṇanā

327. Natthi etesaṃ uttarāni visiṭṭhānīti anuttarāni, anuttarāni eva anuttariyāni yathā anantameva ānantariyanti āha ‘‘anuttariyānīti anuttarānī’’ti. Dassanānuttariyaṃ nāma anuttaraphalavisesāvahattā. Esa nayo sesesupi. Sattavidhaariyadhanalābhoti sattavidhasaddhādilokuttaradhanalābho. Sikkhattayapūraṇanti adhisīlasikkhādīnaṃ tissannaṃ sikkhānaṃ paripūraṇaṃ. Tattha paripūraṇaṃ nippariyāyato asekkhānaṃ vasena veditabbaṃ. Kalyāṇaputhujjanato paṭṭhāya hi satta sekkhā tisso sikkhā pūrenti nāma, arahā pana paripuṇṇasikkhoti. Iti imāni anuttariyāni lokiyalokuttarāni kathitāni.

Anussatiyoeva diṭṭhadhammikasamparāyikādihitasukhānaṃ kāraṇabhāvato ṭhānānīti anussatiṭṭhānāni. Evaṃ anussaratoti yathā buddhānussati visesādhigamassa ṭhānaṃ hoti, evaṃ ‘‘itipi so bhagavā’’tiādinā (dī. ni. 1.157, 255) buddhaguṇe anussarantassa. Upacārakammaṭṭhānanti paccakkhato upacārajjhānāvahaṃ kammaṭṭhānaṃ, paramparāya pana yāva arahattā lokiyalokuttaravisesāvahaṃ.

Satatavihārachakkavaṇṇanā

328.Niccavihārāti sabbadā pavattanakavihārā. Ṭhapetvā hi samāpattivelaṃ, bhavaṅgavelañca khīṇāsavā imināva chaḷaṅgupekkhāvihārena sabbakālaṃ viharanti. Cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakathā hesā yathā ‘‘dhanunā vijjhatī’’ti. Tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbanti āha ‘‘cakkhuviññāṇena disvā’’ti. Iṭṭhe arajjantoti iṭṭhe ārammaṇe rāgaṃ anuppādento maggena samucchinnattā. Neva sumano hoti gehasitapemavasenapi. Na dummano pasādaññathattavasenapi. Asamapekkhaneti iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe na samaṃ na sammā ayoniso gahaṇe. Yo akhīṇāsavānaṃ moho uppajjati, taṃ anuppādento maggeneva tassa samugghāṭitattā. Ñāṇupekkhāvaseneva upekkhako viharati majjhatto. Ayañcassa paṭipattivepullappattiyā , paññāvepullappattiyā vāti āha ‘‘satiyā’’tiādi. Chaḷaṅgupekkhāti chasu dvāresu pavattā satisampajaññassa vasena chāvayavā upekkhā. Ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Mahācittānīti aṭṭhapi mahākiriyacittāni labbhanti. Satatavihārāti ñāṇuppattipaccayarahitakālepi pavattibhedanato. Dasa cittānīti aṭṭha mahākiriyacittāni hasituppādavoṭṭhabbanacittehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti tesampi sādhāraṇāti.‘‘Upekkhako viharatī’’ti vacanato chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ ‘‘somanassaṃ kathaṃ labbhatī’’ti codetvā ‘‘āsevanato labbhatī’’ti sayameva pariharatīti. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatte viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tattha yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena. Tenāha ‘‘āsevanato labbhatī’’ti.

Abhijātichakkavaṇṇanā

329. ‘‘Abhijātiyo’’ti ettha abhi-saddo upasaggamattaṃ, na atthavisesajotakoti āha ‘‘jātiyo’’ti. Abhijāyatīti etthāpi eseva nayo. Jāyatīti ca antogadhahetuatthapadaṃ, uppādetīti attho. Jātiyā, taṃnibbattakakammānañca kaṇhasukkapariyāyatāya yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Paṭippassambhanavasena kilesānaṃ nibbāpanato nibbānaṃ sace kaṇhaṃ bhaveyya yathā taṃ dasavidhaṃ dussīlyakammaṃ. Sace sukkaṃ bhaveyya yathā taṃ dānasīlādikusalakammaṃ. Dvinnampi kaṇhasukkavipākānaṃ. Arahattaṃ adhippetaṃ ‘‘abhijāyatī’’ti vacanato. Taṃ kilesanibbānante jātattā nibbānaṃ yathā rāgādīnaṃ khayante jātattā rāgakkhayo dosakkhayo mohakkhayoti.

Nibbedhabhāgiyachakkavaṇṇanā

Nibbedhovuccati nibbānaṃ maggañāṇena nibbijjhitabbaṭṭhena, paṭivijjhitabbaṭṭhenāti attho. Nirodhānupassanāñāṇeti nirodhānupassanāñāṇe nissayapaccayabhūte uppannā saññā, tena sahagatāti attho.

Chakkavaṇṇanā niṭṭhitā.

Sattakavaṇṇanā

330.Sampattipaṭilābhaṭṭhenāti sīlasampattiādīnaṃ sammāsambodhipariyosānānaṃ sampattīnaṃ paṭilābhāpanaṭṭhena, sampattīnaṃ vā paṭilābho sampattipaṭilābho, tassa kāraṇaṃ sampattipaṭilābhaṭṭho, tena sampattipaṭilābhaṭṭhena. Tenevāha ‘‘sampattīnaṃ paṭilābhakāraṇato’’ti. Saddhāva ubhayahitatthikehi dhanāyitabbaṭṭhena dhanaṃ saddhādhanaṃ. Etthāti etesu dhanesu. Sabbaseṭṭhaṃ sabbesaṃ paṭilābhakāraṇabhāvato, tesañca saṃkilesavisodhanena mahājutikamahāvipphārabhāvāpādanato. Tenāha ‘‘paññāya hī’’tiādi. Tattha paññāya ṭhatvāti kammassakatāpaññāya patiṭṭhāya sucaritādīnipūretvā saggūpagā honti. Tattha ceva pāramitā paññāya ca ṭhatvā sāvakapāramiñāṇādīni paṭivijjhanti.

Samādhiṃ parikkharonti abhisaṅkharontīti samādhiparikkhārā, samādhissa sambhārabhūtā sammādiṭṭhiādayo. Idha pana sahakārīkāraṇabhūtā adhippetāti āha ‘‘samādhiparivārā’’ti.

Asataṃ asādhūnaṃ dhammā tesaṃ asādhubhāvasādhanato. Asantāti asundarā gārayhā. Tenāha ‘‘lāmakā’’ti. ‘‘Vipassakasseva kathitā’’ti vatvā tassa vipassanānibbattiṃ dassetuṃ ‘‘tesupī’’tiādi vuttaṃ. Catunnampi hi saccānaṃ visesena dassanato maggapaññā sātisayaṃ ‘‘vipassanā’’ti vattabbā, taṃsamaṅgī ca ariyo vipassanakoti.

Sappurisānaṃ dhammāti sappurisānaṃyeva dhammā, na asappurisānaṃ. Dhammānudhammapaṭipattiyā eva hi dhammaññuādibhāvo , na pāḷidhammapaṭhanādimattena. Bhāsitassāti suttageyyādibhāsitassa ceva tadaññassa ca attatthaparatthabodhakassa padassa. Atthakusalatāvasena atthaṃ jānātīti atthaññū . Attānaṃ jānātīti yāthāvato attano pamāṇajānanavasena attānaṃ jānāti. Paṭiggahaṇaparibhogamattaññutāhi eva pariyesanavissajjanamattaññutāpi bodhitā hontīti ‘‘paṭiggahaṇaparibhogesu’’ icceva vuttaṃ. Evañhi tā anavajjā hontīti. Yogassa adhigamāyāti bhāvanāya anuyuñjanassa. Atisambādhanti atikhuddakaṃ atikkhapaññassa tāvatā kālena tīretuṃ asakkuṇeyyattā. Aṭṭhavidhaṃ parisanti khattiyaparisādikaṃ aṭṭhavidhaṃ parisaṃ. Bhikkhuparisādikaṃ catubbidhaṃ khattiyaparisādikaṃ manussaparisaṃyeva puna catubbidhaṃ gahetvā aṭṭhavidhaṃ vadanti apare. ‘‘Imaṃ me sevantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tasmā sevitabbo, vipariyāyato tadañño asevitabbo’’ti evaṃ sevitabbāsevitabbaṃ puggalaṃ jānātīti puggalaññū. Evaṃ tesaṃ puggalānampi bodhanaṃ ukkaṭṭhaṃ, nihīnaṃ vā jānāti nāma.

331.‘‘Niddasavatthūnī’’ti. ‘‘Ādi-saddalopenāyaṃ niddeso’’ti āha ‘‘niddasādivatthūnī’’ti. Natthi dāni imassa dasāti niddaso. Pañhoti ñātuṃ icchito attho. Puna dasavasso na hotīti tesaṃ matimattanti dassetuṃ ‘‘so kirā’’ti kirasaddaggahaṇaṃ. ‘‘Niddaso’’ti cetaṃ desanāmattaṃ, tassa nibbīsādibhāvassa viya ninnavādibhāvassa ca icchitattāti dassetuṃ ‘‘na kevalañcā’’tiādi vuttaṃ. Gāme vicarantoti gāme piṇḍāya vicaranto.

Na idaṃ titthiyānaṃ adhivacanaṃ tesu tannimittassa abhāvā. Sāsanepi sekkhassāpi na idaṃ adhivacanaṃ, kimaṅgaṃ pana puthujjanassa. Yassa panetaṃ adhivacanaṃ, yena ca kāraṇena, taṃ dassetuṃ ‘‘khīṇāsavasseta’’ntiādi vuttaṃ. Appaṭisandhikabhāvo hissa paccakkhato kāraṇaṃ. Paramparāya itarāni, yāni pāḷiyaṃ āgatāni.

Sikkhāya sammadeva ādānaṃ sikkhāsamādānaṃ, taṃ panassā pāripūriyā veditabbanti āha ‘‘sikkhattayapūraṇe’’ti. Sikkhāya vā sammadeva ādito paṭṭhāya rakkhaṇaṃ sikkhāsamādānaṃ, tañca atthato pūraṇe paricchinnaṃ arakkhaṇe sabbena sabbaṃ abhāvato, rakkhaṇe ca paripūraṇato. Bahalacchandoti daḷhacchando. Āyatinti anantarānāgatadivasādikālo adhippeto , na anāgatabhavoti āha ‘‘anāgate punadivasādīsupī’’ti. Sikkhaṃ paripūrentassa tattha niviṭṭhaatthitā avigatapematā, tebhūmakadhammānaṃ aniccādivasena sammadeva nijjhānaṃ dhammanisāmanāti āha ‘‘vipassanāyetaṃ adhivacana’’nti. Taṇhāvinayaneti virāgānupassanādivipassanāñāṇānubhāvasiddhe taṇhāvikkhambhane. Ekībhāveti gaṇasaṅgaṇikākilesasaṅgaṇikāvigamasiddhe vivekabhāve. Vīriyārambheti sammappadhānavīriyassa paggaṇhane, taṃ pana sabbaso vīriyassa paribrūhanaṃ hotīti āha ‘‘kāyikacetasikassa vīriyassa pūraṇe’’ti. Satiyañceva nepakkabhāve cāti satokāritāya ceva sampajānakāritāya ca. Satisampajaññabaleneva vīriyārambho ijjhati. Diṭṭhipaṭivedheti sammādiṭṭhiyā paṭivijjhane. Tenāha ‘‘maggadassane’’ti. Saccasampaṭivedhe hi ijjhamāne maggasammādiṭṭhi siddhā eva hoti.

Asubhānupassanāñāṇeti dasavidhassa, ekādasavidhassāpi vā asubhassa anupassanāvasena pavattañāṇe. Idañhi dukkhānupassanāya paricayañāṇaṃ. Ādīnavānupassanāñāṇeti saṅkhārānaṃ aniccadukkhavipariṇāmatāsaṃsūcitassa ādīnavassa anupassanāvasena pavattañāṇe. Appahīnaṭṭhenāti maggena asamucchinnabhāvena. Anusentīti santāne anu anu sayanti. Kāraṇalābhe hi sati uppannārahā kilesā santāne anu anu sayitā viya honti, tasmā te tadavatthā ‘‘anusayā’’ti vuccanti. Thāmagatoti thāmappatto. Thāmagamanañca aññehi asādhāraṇo kāmarāgādīnameva āveṇiko sabhāvo daṭṭhabbo. Tathā hi vuttaṃ abhidhamme ‘‘thāmagatānusayaṃ pajahatī’’ti. Kāmarāgo eva anusayo kāmarāgānusayo. Ye pana ‘‘kāmarāgassa anusayo kāmarāgānusayo’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi kāmarāgavinimutto kāmarāgānusayo nāma koci atthi. Yadi ‘‘tassa bīja’’nti vadeyyuṃ, tampi tabbinimuttaṃ paramatthato na upalabbhatevāti. Eseva nayo sesesupi.

Adhikaraṇasamathasattakavaṇṇanā

Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyantīti? Samanavasena, tasmā te tesaṃ samanavasena pavattantīti āha ‘‘adhikaraṇāni samentī’’tiādi. Uppannānaṃ uppannānanti uṭṭhitānaṃ uṭṭhitānaṃ. Samathatthanti samanatthaṃ.

‘‘Aṭṭhārasahi vatthūhī’’ti lakkhaṇavacanametaṃ yathā ‘‘yadi me byādhī dāheyyuṃ dātabbamidamosadha’’nti, tasmā tesu aññataraññatarena vivadantā ‘‘aṭṭhārasahi vatthūhi vivadantī’’ti vuccanti. Upavadanāti akkoso. Codanāti anuyogo.

Adhikaraṇassa sammukhāva vinayanato sammukhāvinayo. Sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yebhuyyasikakammassa karaṇaṃ yebhuyyasikā. Ayanti ayaṃ yathāvuttā catubbidhā sammukhatā sammukhāvinayo nāma.

Saṅghasāmaggivasena sammukhībhāvo, na yathā tathā kārakapuggalānaṃ sammukhātā. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhamma-saddo ‘‘dhammavādī’’tiādīsu (dī. ni. 1.9, 194) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamanāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Tenāha ‘‘yathā taṃ…pe… sammukhatā’’ti. Yenāti yena puggalena. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.

Nanti vivādādhikaraṇaṃ. ‘‘Na chandāgatiṃ gacchatī’’tiādinā vuttaṃ pañcaṅgasamannāgataṃ. Guḷhakādīsu alajjussannāya parisāya guḷhako salākaggāho kātabbo lajjussannāya vivaṭako, bālussannāya sakaṇṇajappako. Yassā kiriyāya dhammavādino bahutarā, sā yebhuyyasikāti āha ‘‘dhammavādīnaṃ yebhuyyatāyā’’tiādi.

‘‘Catūhisamathehi sammatī’’ti idaṃ sabbasaṅgāhikavasena vuttaṃ. Tattha pana dvīhi dvīhi eva vūpasamanaṃ daṭṭhabbaṃ. Evaṃ vinicchitanti sace āpatti natthi, ubho khamāpetvā, atha atthi, āpattiṃ dassetvā ropanavasena vinicchitaṃ. Paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissati.

Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akattabbaṃ, tasmiṃ. Ajjhācāre vītikkame sati.

Paṭicaratoti paṭicchādentassa. Pāpussannatāya pāpiyo, puggalo, tassa kattabbakammaṃ tassa pāpiyasikaṃ. Sammukhāvinayeneva vūpasamo natthi paṭiññāya tathārūpāya, khantiyā vā vinā avūpasamanato.

Etthāti āpattidesanāya. Paṭiññāte āpannabhāvādike karaṇaṃ kiriyā ‘‘āyatiṃ saṃvareyyāsī’’ti, parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ.

Yathānurūpanti ‘‘dvīhi samathehi catūhi tīhi ekenā’’ti evaṃ vuttanayena yathānurūpaṃ. Etthāti imasmiṃ sutte, imasmiṃ vā samathavicāre. Vinicchayanayoti vinicchaye nayamattaṃ. Tenāha ‘‘vitthāro panā’’tiādi. Samantapāsādikāyaṃ vinayaṭṭhakathāya (cūḷava. aṭṭha. 184-187) vutto, tasmā vuttanayeneva veditabboti adhippāyo.

Sattakavaṇṇanā niṭṭhitā.

Niṭṭhitā ca dutiyabhāṇavāravaṇṇanā.

Aṭṭhakavaṇṇanā

333.Ayāthāvāti na yāthāvā. Aniyyānikatāya micchāsabhāvā. Viparītavuttikatāya yāthāvā. Niyyānikatāya sammāsabhāvā aviparītavuttikā.

334. Kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo ‘‘kusīto’’ti vuccati, so kusītabhāvo idha kusīta-saddena vutto. Vināpi hi bhāvajotanaṃ saddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti, tasmā kusītabhāvavatthūnīti attho. Tenāha ‘‘kosajjakāraṇānīti attho’’ti. Kammaṃ nāma samaṇasāruppaṃ īdisanti āha ‘‘cīvaravicāraṇādī’’ti. Vīriyanti padhānavīriyaṃ, taṃ pana caṅkamanavasena karaṇe ‘‘kāyika’’ntipi vattabbataṃ labhatīti āha ‘‘duvidhampī’’ti. Pattiyāti pāpuṇanatthaṃ. Osīdananti bhāvanānuyoge saṅkoco. Māsehi ācitaṃ nicitaṃ viyāti māsācitaṃ, taṃ maññe. Yasmā māsā tintāvisesena garukā honti, tasmā ‘‘yathā tintamāso’’tiādi vuttaṃ. Vuṭṭhito hoti gilānabhāvāti adhippāyo.

335.Tesanti ārambhavatthūnaṃ. Imināva nayenāti iminā kusītavatthūsu vutteneva nayena. ‘‘Duvidhampi vīriyaṃ ārabhatī’’tiādinā, ‘‘idaṃ paṭhamanti idaṃ handāhaṃ vīriyaṃ ārabhāmīti evaṃ bhāvanāya abbhussahanaṃ paṭhamaṃ ārambhavatthū’’tiādinā ca attho veditabbo. Yathā tathā paṭhamaṃ pavattaṃ abbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇāsahitāni hi abbhussahanāni, tammūlakāni vā paccavekkhaṇāni aṭṭha ārambhavatthūni veditabbāni.

336.Āsajjāti yassa deti, tassa āmodanahetu tena samāgamanimittaṃ. Tenāha ‘‘ettha āsādanaṃ dānakāraṇaṃ nāmā’’ti. Bhayāti bhayahetu. Nanu bhayaṃ nāma laddhukāmatā rāgādayo viya cetanāya avisuddhikaraṃ, taṃ kasmā idha gahitanti? Na idaṃ tādisaṃ corabhayādiṃ sandhāya vuttanti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Adāsi meti yaṃ pubbe kataṃ upakāraṃ cintetvā dīyati, taṃ sandhāya vuttaṃ. Dassati meti paccupakārāsīsāya yaṃ dīyati, taṃ sandhāya vadati. Sāhu dānanti ‘‘dānaṃ nāmetaṃ paṇḍitapaññatta’’nti sādhusamācāre ṭhatvā deti. Alaṅkāratthanti upasobhanatthaṃ. Parivāratthanti parikkhāratthaṃ. Dānañhi datvā taṃ paccavekkhantassa pāmojjapītisomanassādayo uppajjanti, lobhadosaissāmaccherādayo vidūrī bhavanti. Idāni dānaṃ anukūladhammaparibrūhanena, paccanīkadhammavidūrībhāvakaraṇena ca bhāvanācittassa upasobhanāya ca parikkhārāya ca hotīti ‘‘alaṅkāratthaṃ, parivāratthañca detī’’ti vuttaṃ. Tenāha ‘‘dānañhi cittaṃ mudukaṃ karotī’’tiādi. Muducitto hoti laddhā dāyake ‘‘iminā mayhaṃ saṅgaho kato’’ti, dātāpi laddhari. Tena vuttaṃ ‘‘ubhinnampi cittaṃ mudukaṃ karotī’’ti.

Adantadamananti adantā anassavāpissa dānena dantā assavā honti vase vattanti. Adānaṃ dantadūsakanti adānaṃ pana pubbe dantānaṃ assavānampi vighātuppādanena cittaṃ dūseti. Unnamanti dāyakā, piyaṃvadā ca paresaṃ garucittīkāraṭṭhānatāya . Namanti paṭiggāhakā dānena, piyavācāya laddhasaṅgahā saṅgāhakānaṃ.

Cittālaṅkāradānameva uttamaṃ anupakkiliṭṭhatāya, suparisuddhatāya, guṇavisesapaccayatāya ca.

337.Dānapaccayāti dānakāraṇā, dānamayapuññassa katattā upacitattāti attho. Upapattiyoti manussesu, devesu ca nibbattiyo. Ṭhapetīti ekavārameva anuppajjitvā yathā uparūpari tenevākārena pavattati, evaṃ ṭhapeti. Tadeva casa adhiṭṭhānanti āha ‘‘tasseva vevacana’’nti. Vaḍḍhetīti brūheti, na hāpeti. Vimuttanti adhimuttaṃ, ninnaṃ poṇaṃ pabbhāranti attho. Vimuttanti vā visiṭṭhaṃ. Nippariyāyato uttari nāma paṇītaṃ majjhepi hīnamajjhimavibhāgassa labbhanatoti vuttaṃ ‘‘uttari abhāvitanti tato upari maggaphalatthāya abhāvita’’nti. Saṃvattati tathā paṇihitaṃ dānamayacittaṃ. Yaṃ pana pāḷiyaṃ ‘‘tañca kho’’tiādi vuttaṃ, taṃ tatrūpapattiyā vibandhakāradussīlyābhāvadassanaparaṃ daṭṭhabbaṃ, na dānamayassa puññassa kevalassa taṃsaṃvattanatādassanaparanti daṭṭhabbaṃ.

Samucchinnarāgassāti samucchinnakāmarāgassa. Tassa hi siyā brahmaloke upapatti, na samucchinnabhavarāgassa. Vītarāgaggahaṇena cettha kāmesu vītarāgatā adhippetā, yāya brahmalokūpapatti siyā. Tenāha ‘‘dānamattenevā’’tiādi. Yadi evaṃ dānaṃ tattha kiṃ atthiyanti āha ‘‘dānaṃ panā’’tiādi. Dānena muducittoti baddhāghāte verīpuggalepi attano dānasampaṭicchanena mudubhūtacitto.

Parisīdati parito ito cito ca samāgacchatīti parisā, samūho.

Lokassa dhammāti sattalokassa avassambhāvī dhammā. Tenāha ‘‘etehi mutto nāma natthī’’tiādi. Yasmā te lokadhammā aparāparaṃ kadāci lokaṃ anupatanti, kadāci te loko, tasmā tañcettha atthaṃ dassento ‘‘aṭṭhime’’ti suttapadaṃ (a. ni. 8.6) āhari. Ghāsacchādanādīnaṃ laddhi lābho, tāni eva vā laddhabbato lābho. Tadabhāvo alābho. Lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Yasmā lohite sati tadupaghātavasena pubbo viya anurodhe sati virodho laddhāvasaro eva hoti, tasmā vuttaṃ ‘‘lābhe āgate alābho āgato evā’’ti. Esa nayo yasādīsupi.

Aṭṭhakavaṇṇanā niṭṭhitā.

Navakavaṇṇanā

340. Vasati tattha phalaṃ tannimittakatāya pavattatīti vatthu, kāraṇanti vuttovāyamattho. Tenāha ‘‘āghātavatthūnīti āghātakāraṇānī’’ti. Kopo nāmāyaṃ yasmiṃ vatthusmiṃ uppajjati, na tattha ekavārameva uppajjati, atha kho punapi uppajjatevāti vuttaṃ ‘‘bandhatī’’ti. Atha vā yo paccayavisesena uppajjamāno āghāto savisaye baddho viya na vigacchati, punapi uppajjeyyeva, taṃ sandhāyāha ‘‘āghātaṃ bandhatī’’ti. Taṃ panassa paccayavasena nibbattanaṃ uppādanamevāti vuttaṃ ‘‘karoti uppādetī’’ti.

Taṃ kutettha labbhāti ettha tanti kiriyāparāmasanaṃ, padajjhāhārena ca attho veditabboti dassento ‘‘taṃ anatthacaraṇaṃ mā ahosī’’tiādimāha. Kena kāraṇena laddhabbaṃ niratthakabhāvato. Kammassakā hi sattā, te kassa ruciyā dukkhitā, sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ kujjhanamattaṃ evāti adhippāyo. Atha vā taṃ kopakaraṇamettha puggale kuto labbhā paramatthato kujjhitabbassa, kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ, yadidaṃ khandhapañcakaṃ. Yaṃ ‘‘satto’’ti vuccati, te saṅkhārā ittarakālā khaṇikā, kassa ko kujjhatīti attho. Lābhā nāma ke siyuṃ aññatra anuppattito.

341. Sattā āvasanti etesūti sattāvāsā. Nānattakāyā nānattasaññī ādibhedā sattanikāyā. Yasmā te te sattanikāyā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti samudāyādhāratāya avayavassa yathā ‘‘rukkhe sākhā’’ti , tasmā ‘‘sattānaṃ āvāsā, vasanaṭṭhānānīti attho’’ti vuttaṃ. Suddhāvāsāpi sattāvāsova ‘‘na so, bhikkhave, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti vacanato. Yadi evaṃ kasmā idha na gahitāti tattha kāraṇamāha ‘‘asabbakālikattā’’tiādi. Vehapphalo pana catutthaṃyeva sattāvāsaṃ bhajatīti daṭṭhabbaṃ.

342.Opasamikoti vaṭṭadukkhassa upasamāvaho, taṃ pana vaṭṭadukkhaṃ kilesesu upasantesu upasamati, na aññathā, tasmā ‘‘kilesūpasamakaro’’ti vuttaṃ. Takkaraṃ sambodhaṃ gametīti sambodhagāmī.

Yasmiṃ devanikāye dhammadesanā na viyujjati savanasseva abhāvato, so pāḷiyaṃ ‘‘dīghāyuko devanikāyo’’ti adhippetoti āha ‘‘asaññabhavaṃ vā arūpabhavaṃ vā’’ti.

343. Anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā.

344.Anupubbanirodhāti anupubbena anukkamena pavattetabbanirodhā. Tenāha ‘‘anupaṭipāṭiyā nirodhā’’ti.

Navakavaṇṇanā niṭṭhitā.

Dasakavaṇṇanā

345. Yehi sīlādīhi samannāgato bhikkhu dhammasaraṇatāya dhammeneva nāthati īsati abhibhavatīti nāthoti vuccati, te tassa nāthabhāvakarā dhammā ‘‘nāthakaraṇā’’ti vuttāti āha ‘‘sanāthā…pe… patiṭṭhākarā dhammā’’ti. Tattha attano patiṭṭhākarāti yassa nāthabhāvakarā, tassa attano patiṭṭhāvidhāyino. Appatiṭṭho anātho, sappatiṭṭho sanāthoti patiṭṭhattho nāthattho.

Kalyāṇaguṇayogato kalyāṇāti dassento ‘‘sīlādiguṇasampannā’’ti āha. Mijjanalakkhaṇā mittā etassa atthīti mitto, so vuttanayena kalyāṇo assa atthīti tassa atthitāmattaṃ kalyāṇamittapadena vuttaṃ. Assa tena sabbakālaṃ avijahitavāsoti taṃ dassetuṃ ‘‘kalyāṇasahāyo’’ti vuttanti āha ‘‘tevassā’’tiādi. Tevassāti te eva kalyāṇamittā assa bhikkhuno. Saha ayanatoti saha vattanato. Asamodhāne cittena, samodhāne pana cittena ceva kāyena ca sampavaṅko.

Sukhaṃ vaco etasmiṃ anukūlagāhimhi ādaragāravavati puggaleti suvaco. Tenāha ‘‘sukhena vattabbo’’tiādi. Khamoti khantā, tamevassa khamabhāvaṃ dassetuṃ ‘‘gāḷhenā’’tiādi vuttaṃ. Vāmatoti micchā, ayoniso vā gaṇhāti. Paṭippharatīti paṭāṇikabhāvena tiṭṭhati. Padakkhiṇaṃ gaṇhātīti sammā yoniso vā gaṇhāti.

Uccāvacānīti vipulakhuddakāni. Tatrupagamanīyāti tatra tatra mahante, khuddake ca kamme sādhanavasena upāyena upagacchantiyā, tassa tassa kammassa nipphādanena samatthāyāti attho. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya.

Dhamme assa kāmoti dhammakāmoti byadhikaraṇānaṃpi bāhirattho samāso hotīti katvā vuttaṃ. Kāmetabbato vā piyāyitabbato kāmo, dhammo; dhammo kāmo assāti dhammakāmo. Dhammoti pariyattidhammo adhippetoti āha ‘‘tepiṭakaṃ buddhavacanaṃ piyāyatīti attho’’ti. Samudāharaṇaṃ kathanaṃ samudāhāro, piyo samudāhāro etassāti piyasamudāhāro. Sayañcāti ettha ca-saddena ‘‘sakkacca’’nti padaṃ anukaḍḍhati, tena sayañca sakkaccaṃ desetukāmo hotīti yojanā. Abhidhammo sattappakaraṇāni adhiko abhivisiṭṭho ca pariyattidhammoti katvā. Vinayo ubhatovibhaṅgā vinayanato kāyavācānaṃ. Abhivinayo khandhakaparivārā visesato ābhisamācārikadhammakittanato. Ābhisamācārikadhammapāripūrivaseneva hi ādibrahmacariyakadhammapāripūrī. Dhammo eva piṭakadvayassāpi pariyattidhammabhāvato. Maggaphalāni abhidhammo nibbānadhammassa abhimukhoti katvā. Kilesavūpasamakāraṇaṃ pubbabhāgiyā tisso sikkhā saṅkhepato vivaṭṭanissito samatho vipassanā ca. Bahulapāmojjoti balavapāmojjo.

Kāraṇattheti nimittatthe. Kusaladhammanimittaṃ hissa vīriyārambho. Tenāha ‘‘tesaṃ adhigamatthāyā’’ti. Kusalesu dhammesūti vā nipphādetabbe bhummaṃ yathā ‘‘cetaso avūpasame ayonisomanasikārapadaṭṭhāna’’nti.

346.Sakalaṭṭhenāti nissesaṭṭhena, anavasesapharaṇavasena cettha sakalaṭṭho veditabbo, asubhanimittādīsu viya ekadese aṭṭhatvā anavasesato gahetabbaṭṭhenāti attho. Tadārammaṇānaṃ dhammānanti taṃ kasiṇaṃ ārabbha pavattanakadhammānaṃ. Khettaṭṭhenāti uppattiṭṭhānaṭṭhena. Adhiṭṭhānaṭṭhenāti pavattiṭṭhānabhāvena. Yathā khettaṃ sassānaṃ uppattiṭṭhānaṃ vaḍḍhiṭṭhānañca , evametaṃ jhānaṃ taṃsampayuttānaṃ dhammānanti, yogino vā sukhavisesānaṃ kāraṇabhāvena. ‘‘Paricchinditvā’’ ti idaṃ uddhaṃ adhoti etthāpi yojetabbaṃ. Paricchinditvā eva hi sabbattha kasiṇaṃ vaḍḍhetabbaṃ. Tena tena vā kāraṇenāti tena tena upariādīsu kasiṇavaḍḍhanakāraṇena. Yathā kinti āha ‘‘ālokamiva rūpadassanakāmo’’ti. Yathā dibbacakkhunā uddhaṃ ce rūpaṃ daṭṭhukāmo, uddhaṃ ālokaṃ pasāreti, adho ce adho, samantato ce rūpaṃ daṭṭhukāmo samantato ālokaṃ pasāreti; evamayaṃ kasiṇanti attho.

Ekassāti pathavīkasiṇādīsu ekekassa. Aññabhāvānupagamanatthanti aññakasiṇabhāvānupagamanadīpanatthaṃ, aññassa vā kasiṇabhāvānupagamanadīpanatthaṃ, na hi aññena pasāritakasiṇaṃ tato aññena pasāritakasiṇabhāvaṃ upagacchati, evampi nesaṃ aññakasiṇasambhedābhāvo veditabbo. Na aññaṃ pathavīādi. Na hi udake ṭhitaṭṭhāne sasambhārapathavī atthi. Añño kasiṇasambhedoti āpokasiṇādinā saṅkaro. Sabbatthāti sabbesu sesakasiṇesu. Ekadese aṭṭhatvā anavasesapharaṇaṃ pamāṇassa aggahaṇato appamāṇaṃ. Teneva hi nesaṃ kasiṇasamaññā. Tathā cāha ‘‘tañhī’’tiādi. Cetasā pharantoti bhāvanācittena ārammaṇaṃ karonto. Bhāvanācittañhi kasiṇaṃ parittaṃ vā vipulaṃ vā sakalameva manasi karoti, na ekadesaṃ.

Kasiṇugghāṭimākāsepavattaviññāṇaṃ pharaṇaappamāṇavasena ‘‘viññāṇakasiṇa’’nti vuttaṃ. Tathā hi taṃ ‘‘viññāṇañca’’nti vuccati. Kasiṇavasenāti yathāugghāṭitakasiṇavasena. Kasiṇugghāṭimākāse uddhaṃadhotiriyatā veditabbā. Yattakañhi ṭhānaṃ kasiṇaṃ pasāritaṃ, tattakaṃ ākāsabhāvanāvasena ākāso hotīti; evaṃ yattakaṃ ṭhānaṃ ākāsaṃ hutvā upaṭṭhitaṃ, tattakaṃ sakalameva pharitvā viññāṇassa pavattanato āgamanavasena viññāṇakasiṇepi uddhaṃadhotiriyatā vuttāti āha ‘‘kasiṇugghāṭiṃ ākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā’’ti.

Akusalakammapathadasakavaṇṇanā

347.Pathabhūtattāti tesaṃ pavattanupāyattā maggabhūtattā. Methunasamācāresūti sadārasantosaparadāragamanavasena duvidhesu methunasamācāresu. Tepi hi kāmetabbato kāmā nāma. Methunavatthūsūti methunassa vatthūsu tesu sattesu. Micchācāroti gārayhācāro. Gārayhatā cassa ekantanihīnatāya evāti āha ‘‘ekantanindito lāmakācāro’’ti. Asaddhammādhippāyenāti asaddhammasevanādhippāyena.

Sagottehi rakkhitā gottarakkhitā. Sahadhammikehi rakkhitā dhammarakkhitā. Sassāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyābhāvatthaṃ dhanena kītā dhanakkītā. Chandena vasantī chandavāsinī. Bhogatthaṃ vasantī bhogavāsinī. Paṭatthaṃ vasantī paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭaṃ apanetvā gahitā obhatacumbaṭā. Karamarānītā dhajāhaṭā. Taṅkhaṇikā muhuttikā. Abhibhavitvā vītikkame micchācāro mahāsāvajjo, na tathā dvinnaṃ samānacchandatāya. ‘‘Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassā’’ti vadanti. Sevanacitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanapayogassa abhāvato. Tasmiṃ asati puretaraṃ sevanacittassa upaṭṭhāpanepi tassā micchācāro na siyā, tathā purisassapi sevanapayogābhāveti. Tasmā attano ruciyā pavattitassa vasena tayo balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena ‘‘cattāro sambhārā’’ti vuttaṃ.

Upasaggavasena atthavisesavācino dhātusaddāti ‘‘abhijjhāyatī’’ti padassa ‘‘parabhaṇḍābhimukhī’’tiādinā attho vutto. Tattha tanninnatāyāti tasmiṃ parabhaṇḍe lubbhanavasena ninnatāyāti ayamettha adhippāyo veditabbo. Abhipubbo vā jhā-saddo lubbhane niruḷho daṭṭhabbo. Upasaggavasena atthavisesavācino eva dhātusaddā. Adinnādānassa appasāvajjamahāsāvajjatā brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. cūḷasīlavaṇṇanā) vuttāti āha ‘‘adinnādānaṃ viya appasāvajjā, mahāsāvajjā cā’’ti. Tasmā ‘‘yassa bhaṇḍaṃ abhijjhāyati, tassa appaguṇatāya appasāvajjatā, mahāguṇatāya mahāsāvajjatā’’tiādinā appasāvajjamahāsāvajjavibhāgo veditabbo. Attano pariṇāmanaṃ cittenevāti veditabbaṃ.

Hitasukhaṃbyāpādayatīti yo naṃ uppādeti, tassa yaṃ pati cittaṃ uppādeti, tassa tassa sati samavāye hitasukhaṃ vināseti. Pharusavācāya appasāvajjamahāsāvajjatā brahmajālavaṇṇanāyaṃ vibhāvitāti āha ‘‘pharusavācā viyā’’tiādi. Tasmā ‘‘yaṃ pati cittaṃ byāpādeti, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo’’tiādinā tadubhayavibhāgo veditabbo. ‘‘Aho vatā’’ti iminā parassa accantāya vināsacintanaṃ dīpeti. Evañhi ssa dāruṇappavattiyā kammapathappavatti.

Yathābhuccagahaṇābhāvenāti yāthāvagahaṇassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. ‘‘Samphappalāpo viyā’’ti iminā āsevanassa mandatāya appasāvajjataṃ, mahantatāya mahāsāvajjataṃ dasseti. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākāraviparītabhāvo. Vatthunoti tassa ayathābhūtasabhāvamāha. Tathābhāvenāti gahitākāreneva viparītākāreneva. Tassa diṭṭhigatikassa, tassa vā vatthuno upaṭṭhānaṃ, ‘‘evametaṃ na ito aññathā’’ti.

Dhammatoti sabhāvato. Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu ye koṭṭhāsā honti, tatoti attho.

Cetanādhammāti cetanāsabhāvā.

‘‘Paṭipāṭiyā sattā’’ti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathappattattā (dha. sa. mūlaṭī. akusalakammapathakathāvaṇṇanā) kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivārito.

Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati kammapathatātaṃsabhāgatā hi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyāti? Saccametaṃ, sā pana pāṇātipātādikāvāti pākaṭo tassā kammapathabhāvoti na vuttaṃ siyā. Cetanāya hi ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni. 6.63; kathā. 539), tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’nti (kathā. 539) vacanato kammabhāvo pākaṭo; kammaṃyeva ca sugatiduggatīnaṃ, taduppajjanasukhadukkhānañca pathabhāvena pavattaṃ ‘‘kammapatho’’ti vuccatīti pākaṭo tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitabhāvena [cetanājanitataṃbandhatibhāvena (dha. sa. anuṭī. akusalakammapathāvaṇṇanā)] sugatiduggatitaduppajjanasukhadukkhānaṃ pathabhāvo cāti na tathā pākaṭo kammapathabhāvoti te eva tena sabhāvena dassetuṃ abhidhamme cetanā kammapathabhāve na vuttā, atathājātiyattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu desiyamānesūti attho.

‘‘Adinnādānaṃ sattārammaṇa’’nti idaṃ ‘‘pañcasikkhāpadā parittārammaṇā evā’’ti imāya pañhapucchakapāḷiyā (vibha. 715) virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ , tadeva taṃveramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. Sattārammaṇanti vā sattasaṅkhātasaṅkhārārammaṇaṃ, tameva upādāya vuttanti na koci virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ ‘‘yāni sikkhāpadāni ettha ‘sattārammaṇānī’ti vuttāni, tāni yasmā sattoti saṅkhaṃ gate saṅkhāreyeva ārammaṇaṃ karontī’’ti. (Vibha. aṭṭha. 714) esa nayo ito paresupi. Visabhāgavatthuno ‘‘itthī puriso’’ti gahetabbato ‘‘sattārammaṇo’’ti eke. ‘‘Eko diṭṭho, dve sutā’’tiādinā samphappalāpena diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo ‘‘diṭṭhasutamutaviññātavasenā’’ tidampi upasaṃharati, na sattasaṅkhārārammaṇatameva dassanādivasena abhijjhāyanato. ‘‘Natthi sattā opapātikā’’ti (dī. ni. 1.171) pavattamānāpi micchādiṭṭhi tebhūmakadhammavisayā evāti adhippāyenassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā sabbe tebhūmakadhammā ārammaṇaṃ hotīti? Sādhāraṇato. ‘‘Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’’ti (dī. ni. 1.171; ma. ni. 2.94) pavattamānāya atthato rūpārūpāvacaradhammāpi gahitā eva hontīti.

Sukhabahulatāya rājāno hasamānāpi ‘‘ghātethā’’ti vadanti , hāso pana nesaṃ attavūpasamādiaññavisayoti āha ‘‘sanniṭṭhāpaka…pe… hotī’’ti. Majjhattavedano na hoti, sukhavedanova ettha sambhavatīti. Musāvādo lobhasamuṭṭhāno sukhavedano vā siyā majjhattavedano vā, dosasamuṭṭhāno dukkhavedano vāti musāvādo tivedano. Iminā nayena sesesupi yathārahaṃ vedanābhedo veditabbo.

Dosamohavasenadvimūlakoti sampayuttamūlameva sandhāya vuttaṃ. Tassa hi mūlaṭṭhena upakārakabhāvo. Nidānamūle pana gayhamāne ‘‘lobhamohavasenapī’’ti vattabbaṃ siyā. Āmisakiñjakkhahetupi pāṇaṃ hananti. Tenevāha – ‘‘lobho nidānaṃ kammānaṃ samudayāyā’’tiādi (a. ni. 3.34). Sesesupi eseva nayo.

Kusalakammapathadasakavaṇṇanā

Pāṇātipātā…pe… veditabbāni lokiyalokuttaramissakavasenettha kusalakammapathānaṃ desitattā. Verahetutāya verasaññitaṃ pāṇātipātādipāpadhammaṃ maṇati ‘‘mayi idha ṭhitāya kathaṃ āgacchasī’’ti tajjantī viya nīharatīti veramaṇī, viramati etāyāti vā ‘‘viramaṇī’’ti vattabbe niruttinayena ‘‘veramaṇī’’ti vuttaṃ. Samādānavasena uppannā virati samādānavirati. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Kilesānaṃ samucchindanavasena pavattā maggasampayuttā virati samucchedavirati. Kāmañcettha pāḷiyaṃ viratiyeva āgatā, sikkhāpadavibhaṅge (vibha. 703) pana cetanāpi āharitvā dassitāti tadubhayampi gaṇhanto ‘‘cetanāpi vattanti viratiyopī’’ti āha. Anabhijjhā hi mūlaṃ patvāti kammapathakoṭṭhāse ‘‘anabhijjhā’’ti vuttadhammo mūlato alobho kusalamūlaṃ hotīti evamettha attho daṭṭhabbo. Sesapadadvayepi eseva nayo.

Dussīlyārammaṇā tadārammaṇajīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Pajahantīti veditabbā pāṇātipātādīhi viramaṇavaseneva pavattanato. Atha tadārammaṇabhāve, na so tāni pajahati. Na hi tadeva ārabbha taṃ pajahituṃ sakkā tato avinissaṭabhāvato.

Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito.

Ariyavāsadasakavaṇṇanā

348. Ariyānameva vāsāti ariyavāsā anariyānaṃ tādisānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā, te ca yasmā tehi sabbakālaṃ avirahitavāsā eva, tasmā vuttaṃ ‘‘ariyā eva vasiṃsu vasanti vasissantī’’ti. Tattha vasiṃsūti nissāya vasiṃsu. Pañcaṅgavippahīnattādayo hi ariyānaṃ apassayā. Tesu pañcaṅgavippahānapaccekasaccapanodanaesanāsamavayavissajjanāni ‘‘saṅkhāyekaṃ paṭisevati, adhivāseti, parivajjeti, vinodetī’’ti vuttesu apassenesu vinodanañca maggakiccāneva, itare maggeneva samijjhanti.

Ñāṇādayoti ñāṇañceva taṃsampayuttadhammā ca. Tenāha ‘‘ñāṇanti vutte’’tiādi. Tattha vattabbaṃ heṭṭhā vuttameva.

Ārakkhakiccaṃ sādheti sativepullappattattā. ‘‘Carato’’tiādinā niccasamādānaṃ dasseti, taṃ vikkhepābhāvena daṭṭhabbaṃ.

Pabbajjupagatāti yaṃ kiñci pabbajjaṃ upagatā, na samitapāpā. Bhovādinoti jātimattabrāhmaṇe vadati. Pāṭekkasaccānīti tehi tehi diṭṭhigatikehi pāṭiyekkaṃ gahitāni ‘‘idameva sacca’’nti (ma. ni. 2.187, 203, 427; 3.27; udā. 55; netti. 59) abhiniviṭṭhāni diṭṭhisaccādīni. Diṭṭhigatānipi hi ‘‘idameva sacca’’nti (ma. ni. 2.187, 202, 427; 3.27, 29; netti. 59) gahaṇaṃ upādāya ‘‘saccānī’’ti voharīyanti. Tenāha ‘‘idamevā’’tiādi. Nīhaṭānīti attano santānato nīharitāni apanītāni. Gahitaggahaṇassāti ariyamaggādhigamato pubbe gahitassa diṭṭhigāhassa. Vissaṭṭhabhāvavevacanānīti ariyamaggena sabbaso pariccāgabhāvassa adhivacanāni.

Natthi etāsaṃ vayo vekalyanti avayāti āha ‘‘anūnā’’ti, anavasesāti attho. Esanāti heṭṭhā vuttakāmesanādayo.

Maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato.

Paccavekkhaṇāya phalaṃ kathitanti paccavekkhaṇamukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti.

Asekkhadhammadasakavaṇṇanā

Phalañca te sampayuttadhammā cāti phalasampayuttadhammā, ariyaphalasabhāvā sampayuttā dhammāti attho. Phalasampayuttadhammāti phaladhammā ceva taṃsampayuttadhammā cāti evamettha attho veditabbo. Dvīsupi ṭhānesu paññāva kathitā sammā dassanaṭṭhena sammādiṭṭhi, sammā jānanaṭṭhena sammāñāṇanti ca. Atthi hi dassanajānanānaṃ savisaye pavattiākāraviseso, svāyaṃ heṭṭhā dassito eva. Phalasamāpattidhammāti phalasamāpattiyaṃ dhammā, phalasamāpattisahagatadhammāti attho. Ariyaphalasampayuttadhammāpi hi sabbaso paṭipakkhato vimuttataṃ upādāya ‘‘vimuttī’’ti vattabbataṃ labhanti. Kenaci pana yathā asekkhā phalapaññā dassanakiccaṃ upādāya ‘‘sammādiṭṭhī’’ti vuttā, jānanakiccaṃ upādāya ‘‘sammāñāṇa’’ntipi vuttā eva; evaṃ ariyaphalasamādhi samādānaṭṭhaṃ upādāya ‘‘sammāsamādhī’’ti vutto, vimuccanaṭṭhaṃ upādāya ‘‘sammāvimuttī’’ tipi vutto. Evañca katvā ‘‘anāsavaṃ cetovimutti’’nti dutiyavimuttiggahaṇañca samatthitaṃ hotīti.

Dasakavaṇṇanā niṭṭhitā.

Pañhasamodhānavaṇṇanā

Samodhānetabbāti samāharitabbā.

349.Okappanāti balavasaddhā. Āyatiṃ bhikkhūnaṃ avivādahetubhūtaṃ tattha tattha bhagavatā desitānaṃ atthānaṃ saṅgāyanaṃ saṅgīti, tassa ca kāraṇaṃ ayaṃ suttadesanā tathā pavattattāti vuttaṃ ‘‘saṅgītipariyāyanti sāmaggiyā kāraṇa’’nti. Samanuñño satthā ahosi ‘‘paṭibhātu ta,ṃ sāriputta, bhikkhūnaṃ dhammiṃ kathā’’ti ussāhetvā ādito paṭṭhāya yāva pariyosānā suṇanto, sā panettha bhagavato samanuññatā ‘‘sādhu, sādhū’’ti anumodanena pākaṭā jātāti vuttaṃ ‘‘anumodanena samanuñño ahosī’’ti. Jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitapaṇṇaṃ yāva rājamuddikāya na lañjitaṃ hoti, na tāva ‘‘rājapaṇṇa’’nti saṅkhyaṃ gacchati, lañjitamattaṃ pana rājapaṇṇaṃ nāma hoti. Evameva ‘‘sādhu, sādhu sāriputtā’’tiādi anumodanavacanasaṃsūcitāya samanuññāsaṅkhātāya jinavacanamuddāya lañjitattā ayaṃ suttanto jinabhāsito nāma jāto āhaccavacano. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.

Saṅgītisuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app