11. Dasuttarasuttavaṇṇanā

350.Āvusobhikkhaveti sāvakānaṃ ālapananti sāvakānaṃ āmantanavasena ālapanasamudācāro, na kevalaṃ ‘‘bhikkhave’’ti, so pana buddhānaṃ ālapanaṃ. Tenāha ‘‘buddhā hī’’tiādi. Satthusamudācāravasena asamudācāro evettha satthu uccaṭṭhāne ṭhapanaṃ. Sampati āgatattā katthaci na nibaddho vāso etesanti anibaddhavāsā, antevāsikā. Kammaṭṭhānaṃ gahetvā sappāyasenāsanaṃ gavesantā yaṃ kiñci disaṃ gacchantīti disāgamanīyā. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘buddhakāle’’tiādi vuttaṃ.

Asubhakammaṭṭhānanti ekādasavidhaṃ asubhakammaṭṭhānaṃ. Tatthāpi puggalavemattataṃ ñatvā tadanurūpaṃ tadanurūpameva deti. Mohacaritassapi kāmaṃ ānāpānassatikammaṭṭhānaṃ sappāyaṃ, kammaṭṭhānabhāvanāya pana bhājanabhūtaṃ kātuṃ sammohavigamāya paṭhamaṃ uddesaparipucchādhammassavanadhammasākacchāsu niyojetabboti vuttaṃ ‘‘mohacaritassa…pe… ācikkhatī’’ti. Saddhācaritassa visesato purimā cha anussatiyo sappāyā, tāsaṃ pana anuyuñjane ayaṃ pubbabhāgapaṭipattīti dassetuṃ ‘‘pasādanīyasuttante’’tiādi vuttaṃ. Ñāṇacaritassāti buddhicaritassa, tassa pana maraṇassati, upasamānussati, catudhātuvavatthānaṃ, āhārepaṭikūlasaññā visesato sappāyā, tesaṃ pana upakāradhammadassanatthaṃ ‘‘aniccatādi…pe… kathetī’’ti vuttaṃ. Tatthevāti satthu santike eva. Temāsikaṃ paṭipadanti tīhi māsehi sanniṭṭhāpetabbaṃ paṭipadaṃ.

Ime bhikkhūti imissā dhammadesanāya bhājanabhūtā bhikkhū. ‘‘Evaṃ āgantvā gacchantepana bhikkhū’’ti idaṃ ‘‘buddhakāle’’tiādinā taduddesikavasena vuttabhikkhū sandhāya vuttaṃ, na ‘‘ime bhikkhū’’ti anantaraṃ vuttabhikkhū. Tenāha ‘‘pesetī’’ti. Apalokethāti āpucchatha. ‘‘Paṇḍitā’’tiādi sevanabhajanesu kāraṇavacanaṃ. ‘‘Sotāpattiphale vinetī’’tiādi yebhuyyavasena vuttaṃ. Āyasmā hi dhammasenāpati bhikkhū yebhuyyena sotāpattiphalaṃ pāpetvā vissajjeti ‘‘evamete niyatā sambodhiparāyaṇā’’ti. Āyasmā pana mahāmoggallāno ‘‘sabbāpi bhavūpapatti jigucchitabbāvā’’ti bhikkhū yebhuyyena uttamatthaṃyeva pāpeti.

Sāvakehi vinetuṃ sakkuṇeyyā sāvakaveneyyā nāma na sāvakeheva vinetabbāti dassento āha ‘‘sāvakaveneyyā nāmā’’tiādi. Dasadhā mātikaṃ ṭhapetvāti ekakato paṭṭhāya yāva dasakā dasadhā dasadhā mātikaṃ ṭhapetvā vibhattoti dasuttaro. Dasuttaro gatotipi dasuttaroti ekakato paṭṭhāya yāva dasakā dasahi uttaro adhiko hutvā gato pavattotipi dasuttaro. Ekekasmiṃ pabbeti ekakato paṭṭhāya yāva dasakā dasasu pabbesu ekekasmiṃ pabbe. Dasa dasa pañhāti ‘‘katamo dhammo bahukāro appamādo kusalesu dhammesū’’tiādinā dasa dasa pañhā. Visesitāti vissajjitā. Dasuttaraṃ pavakkhāmīti desiyamānaṃ desanaṃ nāmakittanamukhena paṭijānāti vaṇṇabhaṇanatthaṃ. Pavakkhāmīti pakārehi vakkhāmi. Tathā hettha paññāsādhikānaṃ pañcannaṃ pañhasatānaṃ vasena desanā pavattā. Dhammanti idha dhamma-saddo pariyattipariyāyo ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) viya. Suttalakkhaṇo cāyaṃ dhammoti āha ‘‘dhammantisutta’’nti. Svāyaṃ dhammo yathānusiṭṭhaṃ paṭipajjamānassa nibbānāvaho. Tato eva vaṭṭadukkhasamucchedāya hoti, sa cāyamassa ānubhāvo sabbesaṃ khandhānaṃ pamocanupāyabhāvatoti dassento ‘‘nibbānappattiyā’’tiādimāha. Tena vuttaṃ ‘‘nibbānappattiyā’’tiādi.

Uccaṃ karontoti udaggaṃ uḷāraṃ paṇītaṃ katvā dassento, paggaṇhantoti attho. Pemaṃ janentoti bhattiṃ uppādento. Idañca desanāya paggaṇhanaṃ buddhānampi āciṇṇaṃ evāti dassento ‘‘ekāyano’’tiādimāha.

Ekadhammavaṇṇanā

351. (Ka) kāra-saddo upa-saddena vināpi upakāratthaṃ vadati, ‘‘bahukārā, bhikkhave, mātāpitaro puttāna’’ntiādīsu (a. ni. 2.34) viyāti āha ‘‘bahukāroti bahūpakāro’’ti.

(Kha) vaḍḍhane vutte nānantariyatāya uppādanaṃ vuttameva hotīti ‘‘bhāvetabboti vaḍḍhetabbo’’ti vutto. Uppādanapubbikā hi vaḍḍhanāti. Nanu ca ‘‘eko dhammo uppādetabbo’’ti uppādanaṃ pettha visuṃ gahitaṃ evāti? Aññavisayattā tassa nāyaṃ virodho. Tathā hi ‘‘eko dhammo pariññeyyo’’ti tīhipi pariññāhi pariññeyyataṃ vatvāpi ‘‘eko dhammo pahātabbo’’ti pahātabbatā vuttā.

(Ga) tīhi pariññāhīti ñātatīraṇapahānapariññāhi.

(Gha) pahānānupassanāyāti pajahanavasena pavattāya anupassanāya. Missakavasena cetaṃ anupassanāgahaṇaṃ daṭṭhabbaṃ.

(Ṅa) sīlasampadādīnaṃ parihānāvaho parihānāya saṃvattanako.

(Ca) jhānādivisesaṃ gametīti visesagāmī.

(Cha) duppaccakkhakaroti anupacitañāṇasambhārehi paccakkhaṃ kātuṃ asakkuṇeyyo.

(Jha) abhijānitabboti abhimukhaṃ ñāṇena jānitabbo.

Sabbattha mātikāsūti dukādivasena vuttāsu sabbāsu mātikāsu. Ettha ca āyasmā dhammasenāpati te bhikkhū bhāvanāya niyojetvā uttamatthe patiṭṭhāpetukāmo paṭhamaṃ tāva bhāvanāya upakāradhammaṃ uddesavasena dassento ‘‘eko dhammo bahukāro’’ti vatvā tena upakārakena upakattabbaṃ dassento ‘‘eko dhammo bhāvetabbo’’ti āha. Ayañca bhāvanā vipassanāvasena icchitāti āha ‘‘eko dhammo pariññeyyo’’ti. Pariññā ca nāma yāvadeva pahātabbapajahanatthāti āha ‘‘eko dhammo pahātabbo’’ti. Pajahantena ca hānabhāgiyaṃ nīharitvā visesabhāgiye avaṭṭhātabbanti āha ‘‘eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo’’ti. Visesabhāgiye avaṭṭhānañca duppaṭivijjhanena, duppaṭivijjhapaṭivijjhanañce ijjhati, nipphādetabbanipphādanaṃ siddhameva hotīti āha ‘‘eko dhammo duppaṭivijjho, eko dhammo uppādetabbo’’ti. Tayidaṃ dvayaṃ abhiññeyyādijānanena hotīti āha ‘‘eko dhammo abhiññeyyo’’ti. Abhiññeyyañce abhiññātaṃ, sacchikātabbaṃ sacchikatameva hotīti. Ettāvatā ca niṭṭhitakiccova hoti, nāssa uttari kiñci karaṇīyanti evaṃ tāva mahāthero ekakavasena tesaṃ bhikkhūnaṃ paṭipattividhiṃ uddisanto imāni dasa padāni iminā anukkamena uddisi.

(Ka) evaṃ aniyamato uddiṭṭhadhamme sarūpato niyametvā dassetuṃ ‘‘katamo eko dhammo’’tiādinā desanaṃ ārabhi. Tena vuttaṃ ‘‘iti āyasmā sāriputto’’tiādi. Esa nayo dukādīsu. Veḷukāroti veno. So hi veḷuvikārehi kilañjādikaraṇena ‘‘veḷukāro’’ti vutto. Anto, bahi ca sabbagatagaṇṭhiṃ nīharaṇena niggaṇṭhiṃ katvā. Ekekakoṭṭhāseti ekakādīsu dasasu koṭṭhāsesu ekekasmiṃ koṭṭhāse.

Sabbatthakaṃ upakārakanti sabbatthakameva sammā paṭipattiyā upakāravantaṃ. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Vipassanāgabbhaṃ gaṇhāpaneti yathā upari vipassanā paripaccati tikkhā visadā hutvā maggena ghaṭeti, evaṃ pubbabhāgavipassanāvaḍḍhane. Atthapaṭisambhidādīsūti atthapaṭisambhidādīsu nipphādetabbesu, tesaṃ sambhārasambharaṇanti attho. Esa nayo ito paresupi. Ṭhānāṭṭhānesūti ṭhāne, aṭṭhāne ca jānitabbe. Mahāvihārasamāpattiyanti mahatiyaṃ jhānādivihārasamāpattiyaṃ. Vipassanāñāṇādīsūti ādi-saddena manomayiddhi ādikāni saṅgaṇhāti. Aṭṭhasu vijjāsūti ambaṭṭhasutte (dī. ni. 1.279) āgatanayāsu aṭṭhasu vijjāsu.

Teneva bhagavā thometīti yojanā. Nanti appamādaṃ.

Thāmasampannenāti ñāṇabalasamannāgatena. Dīpetvāti ‘‘evampi appamādo kusalānaṃ dhammānaṃ sampādane bahupakāro’’ti pakāsetvā. Yaṃ kiñci anavajjapakkhikamatthaṃ appamāde pakkhipitvā kathetuṃ yuttanti dassetuṃ ‘‘yaṃ kiñcī’’tiādi vuttaṃ.

(Kha) kāyagatāsatīti rassaṃ akatvā niddeso, niddesena vā etaṃ samāsapadaṃ daṭṭhabbaṃ. ‘‘Aṭṭhikāni puñjakitāni terovassikāni…pe… pūtīni cuṇṇikajātānī’’ti (dī. ni. 2.379) evaṃ pavattamanasikāro ‘‘cuṇṇikamanasikāro’’ti vadanti. Apare pana bhaṇanti ‘‘cuṇṇikairiyāpathesu pavattamanasikāro’’ti. Ettha uppannasatiyāti etasmiṃ yathāvutte ekūnatiṃsavidhe ṭhāne uppannāya satiyā. Sukhasampayuttāti nippariyāyato sukhasampayuttā, pariyāyato pana catutthajjhāne upekkhāpi ‘‘sukha’’nti vattabbataṃ labhati santasabhāvattā.

(Ga) paccayabhūto ārammaṇādivisayopi ārammaṇabhāvena vaṇo viya āsave paggharati, so sampayogasambhavābhāvepi saha āsavehīti sāsavo. Tathā upādānānaṃ hitoti upādāniyo. Itarathā pana paccayabhāvena vidhi paṭikkhepo.

(Gha) asmīti mānoti ‘‘asmī’’ti pavatto māno.

(Ca) vipariyāyenāti ‘‘anicce anicca’’ntiādinā nayena pavatto pathamanasikāro.

(Cha) idha pana vipassanānantaro maggo ‘‘ānantariko cetosamādhī’’ti adhippeto. Kasmā? Vipassanāya anantarattā, attano vā pavattiyā anantaraṃ phaladāyakattā. Saddatthato pana anantaraṃ phalaṃ anantaraṃ, tasmiṃ anantare niyuttā, taṃ vā arahati, anantarapayojanoti vā ānantariko.

(Ja) phalanti phalapaññā. Paccavekkhaṇapaññā adhippetā akuppārammaṇatāya.

(Jha) attano phalaṃ āharatīti āhāro, paccayoti āha ‘‘āhāraṭṭhitikāti paccayaṭṭhitikā’’ti. Ayaṃ eko dhammoti ayaṃ paccayasaṅkhāto eko dhammoti paccayatāsamaññena ekaṃ katvā vadati. Ñātapariññāya abhiññāyāti ñātapariññāsaṅkhātāya abhiññāya.

(Ña) akuppā cetovimuttīti arahattaphalavimutti akuppabhāvena ukkaṃsagatattā. Aññathā sabbāpi phalasamāpattiyo akuppā eva paṭipakkhehi akopanīyattā.

Abhiññāyāti ‘‘abhiññeyyo’’ti ettha laddhaabhiññāya. Pariññāyāti etthāpi eseva nayo. Pahātabbasacchikātabbehīti pahātabbasacchikātabbapadehi. Pahānapariññāva kathitā pahānasacchikiriyānaṃ ekāvāratāya pariññāya saheva ijjhanato. Sacchikātabboti visesato phalaṃ kathitaṃ. Ekasmiṃyeva sattame eva pade labbhati. Phalaṃ pana anekesupi padesu labbhati paṭhamaṭṭhamanavamadasamesu labbhanato. Yasmā taṃ nippariyāyato dasame eva labbhati, itaresu pariyāyato tasmā ‘‘labbhati evā’’ti sāsaṅkaṃ vadati.

Sabhāvato vijjamānāti yena bahukārādisabhāvena desitā, tena sabhāvena paramatthato upalabbhamānā . Yāthāvāti aviparītā. Tathāsabhāvāti taṃsabhāvā. Na tathā na hontīti avitathattā tathāva honti. Tato eva vuttappakārato aññathā na hontīti pañcahipi padehi tesaṃ dhammānaṃ yathābhūtameva vadati. Sammāti ñāyena. Yaṃ pana ñātaṃ, taṃ hetuyuttaṃ kāraṇayuttameva hotīti āha ‘‘hetunā kāraṇenā’’ti. Okappanaṃ janesīti jinavacanabhāvena abhippasādaṃ uppādesi.

Ekadhammavaṇṇanā niṭṭhitā.

Dvedhammavaṇṇanā

352. (Ka) ‘‘sabbatthā’’ ti idaṃ ‘‘sīlapūraṇādīsū’’ti etena saddhiṃ sambandhitabbaṃ. ‘‘Sīlapūraṇādīsu sabbattha appamādo viya upakārakā’’ti etena satisampajaññānampi appamādassa viya sabbattha upakārakatā pakāsitā hoti atthato nātivilakkhaṇattā tato tesaṃ. Satiavippavāso hi appamādo, so ca atthato sabbattha avijahitā sati eva, sā ca kho ñāṇasampayuttā eva daṭṭhabbā, itarāya tathārūpasamatthatābhāvato.

(Kha) tesaṃ pañcasatamattānaṃ bhikkhūnaṃ pubbabhāgapaṭipattivasena desitattā pubbabhāgā kathitā.

(Cha) ayonisomanasikāro saṃkilesassa mūlakāraṇabhāvena pavatto hetu, paribrūhanabhāvena pavatto paccayo. Yonisomanasikārepi eseva nayo. Yathā ca sattānaṃ saṃkilesāya, visuddhiyā ca paccayabhūtā ayonisomanasikāro, yonisomanasikāroti ‘‘ime dve dhammā duppaṭivijjhā’’ti ettha nīharitvā vuttā, evaṃ imehi dhammā nīharitvā vattabbāti dassento ‘‘tathā’’tiādimāha. Tattha asubhajjhānādayo cattāro visaṃyogā nāma kāmayogādipaṭipakkhabhāvato . ‘‘Evaṃ pabhedā’’ti iminā ‘‘avijjābhāgino dhammā, vijjābhāgino dhammā, kaṇhā dhammā, sukkā dhammā’’ti (dha. sa. 101, 104) evamādīnaṃ saṅgaho daṭṭhabbo.

(Jha) paccayehi samecca sambhuyya katattā pañcakkhandhā saṅkhatā dhātu. Kenaci anabhisaṅkhatattā nibbānaṃ asaṅkhatā dhātu.

(Ña) tisso vijjā vijjanaṭṭhena, viditakaraṇaṭṭhena ca vijjā. Vimuttīti arahattaphalaṃ paṭipakkhato sabbaso vimuttattā.

Abhiññādīnīti abhiññāpaññādīni. Ekakasadisāneva purimavāre viya vibhajja kathetabbato. Maggo kathitoti ettha ‘‘maggova kathito’’ti evamatthaṃ aggahetvā ‘‘maggo kathitovā’’ti evamattho gahetabbo ‘‘anuppāde ñāṇa’’nti iminā phalassa gahitattā. Sacchikātabbapade phalaṃ kathitanti etthāpi ‘‘phalameva kathita’’nti aggahetvā ‘‘phalaṃ kathitamevā’’ti attho gahetabbo vijjāggahaṇena tadaññassa saṅgahitattā. Esa nayo ito paresupi evarūpesu ṭhānesu.

Dvedhammavaṇṇanā niṭṭhitā.

Tayodhammavaṇṇanā

353. (Cha) soti anāgāmimaggo. Sabbaso kāmānaṃ nissaraṇaṃ samucchedavasena pajahanato. Āruppe arahattamaggo nāma arūpajjhānaṃ pādakaṃ katvā uppanno aggamaggo. Puna uppattinivāraṇatoti rūpānaṃ uppattiyā sabbaso nivāraṇato. Nirujjhanti saṅkhārā etenāti nirodho, aggamaggo. Tena hi kilesavaṭṭe nirodhite itarampi vaṭṭadvayaṃ nirodhitameva hoti. Tassa pana nirodhassa pariyosānattā aggaphalaṃ ‘‘nirodho’’ti vattabbataṃ labbhatīti āha ‘‘arahattaphalaṃnirodhoti adhippeta’’nti. ‘‘Arahattaphalena hi nibbāne diṭṭhe’’ ti idaṃ arahattamaggena nibbānadassanassāyaṃ nibbattīti katvā vuttaṃ. Evañca katvā ‘‘arahattasaṅkhātanirodhassa paccayattā’’ ti idampi vacanaṃ samatthitaṃ hoti.

(Ja) atītaṃsārammaṇanti atītakoṭṭhāsārammaṇaṃ ñāṇaṃ, atītā khandhāyatanadhātuyo ārabbha pavattanakañāṇanti attho. ‘‘Maggo kathitovā’’ti avadhāraṇaṃ daṭṭhabbaṃ, tathā ‘‘sacchikātabbe phalaṃ kathitamevā’’ti.

(Ña) āsavānaṃ khaye ñāṇanti ca āsavānaṃ khayante ñāṇanti adhippāyo, aññathā maggo kathito siyā.

Tayodhammavaṇṇanā niṭṭhitā.

Catudhammavaṇṇanā

354. (Ka) dārumayaṃ cakkaṃ dārucakkaṃ, tathā ratanacakkaṃ. Āṇaṭṭhena dhammo eva dhammacakkaṃ. Iriyāpathānaṃ aparāparappavattito iriyāpathacakkaṃ, tathā sampatticakkaṃ veditabbaṃ.

Anucchavike deseti puññakiriyāya, sammāpaṭipattiyā anurūpadese. Sevanaṃ kālena kālaṃ upasaṅkamanaṃ. Bhajanaṃ bhattivasena payirupāsanaṃ. Attano sammā ṭhapananti attano cittasantānassa yoniso ṭhapanaṃ saddhādīsu nivesananti āha ‘‘sace’’tiādi. Idamevettha pamāṇanti idameva pubbekatapuññatāsaṅkhātaṃ sampatticakkamettha etesu sampatticakkesu pamāṇabhūtaṃ itaresaṃ kāraṇabhāvato. Tenāha ‘‘yena hī’’tiādi. So eva ca katapuñño puggalo attānaṃ sammā ṭhapeti akatapuññassa tadabhāvato. Paṭhamo lokiyova, tatthāpi kāmāvacarova. Idhāti imasmiṃ dasuttarasutte. Pubbabhāge lokiyāvāti maggassa pubbabhāge pavattanakā lokiyā eva. Tattha kāraṇaṃ vuttameva.

(Ca) kāmayogavisaṃyogo anāgāmimaggo, diṭṭhiyogavisaṃyogo sotāpattimaggo, itare dve arahattamaggoti evaṃ anāgāmimaggādivasena veditabbā.

(Cha) paṭhamassajhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatā saññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti codenti tudenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi hāyati parihāyati, tasmā ‘‘hānabhāgiyo samādhī’’ti vutto. Tadanudhammatāti tadanurūpasabhāvo. ‘‘Sati santiṭṭhatī’’ti idaṃ micchāsatiṃ sandhāya vuttaṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā apekkhamānā abhinandamānā nikanti hoti, tassa nikantivasena so paṭhamajjhānasamādhi neva hāyati, na vaḍḍhati, ṭhitikoṭṭhāsiko hoti, tena vuttaṃ ‘‘ṭhitibhāgiyo samādhī’’ti.

Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasi karoto ārammaṇavasena avitakkasahagatā saññāmanasikārā. Samudācarantīti paguṇapaṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya codenti tudenti, tassa upari dutiyajjhānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya ‘‘visesabhāgiyo samādhī’’ti vutto. Nibbidāsahagatāti tameva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgesu pabhedena upaṭṭhahantesu nibbindati ukkaṇṭhati, tasmā ‘‘nibbidā’’ti vuccati. Samudācarantīti nibbānasacchikaraṇatthāya codenti tudenti. Virāgūpasañhitoti virāgasaṅkhātena nibbānena upasañhito. Vipassanāñāṇañhi ‘‘sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātu’’nti pavattito ‘‘virāgūpasañhita’’nti vuccati, taṃsampayuttā saññāmanasikārāpi virāgūpasañhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi ariyamaggapaṭivedhassa padaṭṭhānatāya ‘‘nibbedhabhāgiyo samādhī’’ti vutto. Sabbasamāpattiyoti dutiyajjhānādikā sabbā samāpattiyo. Attho veditabboti hānabhāgiyādiattho tāva vitthāretvā veditabbo.

Maggo kathito catunnaṃ ariyasaccānaṃ uddhaṭattā. Phalaṃ kathitaṃ sarūpeneva.

Catudhammavaṇṇanā niṭṭhitā.

Pañcadhammavaṇṇanā

355. (Kha) ‘‘pañcaṅgikosammāsamādhī’’ti samādhiaṅgabhāvena paññā uddiṭṭhāti pītipharaṇatādivacanena hi tameva vibhajati. Tenāha ‘‘pītiṃ pharamānā uppajjatī’’tiādi.‘‘So imameva kāyaṃ vivekajena pītisukhena abhisandetī’’tiādinā (ma. ni. 1.427) nayena pītiyā, sukhassa ca pharaṇaṃ veditabbaṃ. Sarāgavirāgatādivibhāgadassanavasena paresaṃ ceto pharamānā. Ālokapharaṇeti kasiṇālokassa pharaṇe sati teneva ālokena pharitappadese. Tassa samādhissa rūpadassanapaccayattā paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ.

Pītipharaṇatā sukhapharaṇatāti ārammaṇe ṭhatvā catutthajjhānassa uppādanato tā ‘‘pādā viyā’’ti vuttā. Cetopharaṇatā ālokapharaṇatāti taṃtaṃkiccasādhanato tā ‘‘hatthā viyā’’ti vuttā. Abhiññāpādakajjhānaṃ samādhānassa sarīrabhāvato ‘‘majjhimakāyo viyā’’ti vuttaṃ. Paccavekkhaṇanimittaṃ uttamaṅgabhāvato ‘‘sīsaṃ viyā’’ti vuttaṃ.

(Ja) sabbaso kilesadukkhadarathapariḷāhānaṃ vigatattā lokiyasamādhissa sātisayamettha sukhanti vuttaṃ ‘‘appitappitakkhaṇe sukhattā paccuppannasukho’’ti. Purimassa purimassa vasena pacchimaṃ pacchimaṃ laddhāsevanatāya santatarapaṇītatarabhāvappatti hotīti āha ‘‘purimo purimo…pe… sukhavipāko’’ti.

Kilesapaṭippassaddhiyāti kilesānaṃ paṭippassambhanena laddhattā. Kilesapaṭippassaddhibhāvanti kilesānaṃ paṭippassambhanabhāvaṃ. Laddhattā pattattā tabbhāvaṃ upagatattā. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe kilesā vāretabbā, imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ, vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogena adhigatattā, ṭhapitattā ca aparihānavasena vā ṭhapitattā nasaṅkhāraniggayhavārivāvaṭo. ‘‘Sativepullappattattā’’ti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti, ‘‘yathāparicchinnakālavasenā’’ti etena paricchindanasatiyā satoti dasseti. Sesesu ñāṇaṅgesu. Pañcañāṇikoti ettha vuttasamādhimukhena pañca ñāṇāneva uddiṭṭhāni, niddiṭṭhāni ca.

Maggokathito indriyasīsena sammāvāyāmādīnaṃ kathitattā. Phalaṃ kathitaṃ asekkhānaṃ sīlakkhandhādīnaṃ kathitattā.

Pañcadhammavaṇṇanā niṭṭhitā.

Chadhammavaṇṇanā

356.Maggo kathitoti ettha vattabbaṃ heṭṭhā vuttameva.

Sattadhammavaṇṇanā

357. (Ña) hetunāti ādiantavantato, anaccantikato, tāvakālikato, niccapaṭikkhepatoti evaṃ ādinā hetunā. Nayenāti ‘‘yathā ime saṅkhārā etarahi, evaṃ atīte, anāgate ca aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti atītānāgatesu nayananayena. Kāmaṃ khīṇāsavassa sabbesaṃ saṅkhārānaṃ aniccatādi sudiṭṭhā suppaṭividdhā, taṃ pana asammohanavasena kiccato, vipassanāya pana ārammaṇakaraṇavasenāti dassento āha ‘‘vipassanāñāṇena sudiṭṭhā hontī’’ti. Kilesavasena uppajjamāno pariḷāho vatthukāmasannissayo , vatthukāmāvassayo cāti vuttaṃ ‘‘dvepi sapariḷāhaṭṭhena aṅgārakāsu viyā’’ti. Ninnassevāti [ninnassa (aṭṭhakathāyaṃ)] ninnabhāvasseva. Anto vuccati lāmakaṭṭhena taṇhā. Byantaṃ vigatantaṃ bhūtanti byantībhūtanti āha ‘‘niratibhūtaṃ, [niyatibhūtaṃ (aṭṭhakathāyaṃ) vigatantibhūtaṃ (?)] Nittaṇhanti attho’’ti. Idha sattake. Bhāvetabbapade maggo kathito bojjhaṅgānaṃ vuttattā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Aṭṭhadhammavaṇṇanā

358. (Ka) ādibrahmacariyikāyāti ādibrahmacariyā eva ādibrahmacariyikā yathā ‘‘vinayo eva venayiko’’ti, tassā ādibrahmacariyikāya. Kā pana sāti āha ‘‘paññāyā’’ti. Sikkhattayasaṅgahassāti adhisīlasikkhādisikkhattayasaṅgahassa. Upacārajjhānasahagatā taruṇasamathapaññāva udayabbayānupassanāvasena pavattā taruṇavipassanāpaññā [taruṇasamathavipassanāpaññā (aṭṭhakathāyaṃ)]. Ādibhūtāyāti paṭhamāvayavabhūtāya, desanāvasena cetaṃ vuttaṃ. Uppattikāle pana natthi maggadhammānaṃ ādimajjhapariyosānatā ekacittuppādapariyāpannattā ekajjhaṃyeva uppajjanato. Pemanti daḷhabhatti, taṃ pana vallabhavasena pavattamānaṃ gehasitasadisaṃ hotīti ‘‘gehasitapema’’nti vuttaṃ. Garukaraṇavasena pavattiyā garu cittaṃ etassāti garucitto, tassa bhāvo garucittabhāvo, garumhi garukāro. ‘‘Kilesā na uppajjantī’’ti vatvā tattha kāraṇamāha ‘‘ovādānusāsaniṃ labhatī’’ti. Garūnañhi santike ovādānusāsaniṃ labhitvā yathānusiṭṭhaṃ paṭipajjantassa kilesā na uppajjanti. Tenāha ‘‘tasmā’’tiādi.

(Cha) petāti petamahiddhikā. Asurānanti devāsurānaṃ. Petāsurā pana petā evāti tesaṃ petehi saṅgaho avuttasiddhova. Āvāhanaṃ gacchantīti sambhogasaṃsaggamukhena peteheva asurānaṃ saṅgahaṇe kāraṇaṃ dasseti.

(Ja) appicchassāti niicchassa. Abhāvattho hettha appa-saddo ‘‘appaḍaṃsamakasavātātapā’’tiādīsu (a. ni. 10.11) viya. Paccayesu appiccho paccayaappiccho, cīvarādipaccayesu icchārahito. Adhigamaappicchoti jhānādiadhigamavibhāvane icchārahito. Pariyattiappicchoti pariyattiyaṃ bāhusaccavibhāvane icchārahito. Dhutaṅgaappicchoti dhutaṅgesu appiccho dhutaṅgavibhāvena icchārahito. Santaguṇanigūhanenāti attani saṃvijjamānānaṃ jhānādiguṇānañceva bāhusaccaguṇassa ca dhutaṅgaguṇassa ca nigūhanena chādanena. Sampajjatīti nippajjati sijjhati. No mahicchassāti mahatiyā icchāya samannāgatassa, icchaṃ vā mahantassa no sampajjati anudhammassāpi anicchanato.

Pavivittassāti pakārehi vivittassa. Tenāha ‘‘kāyacittaupadhivivekehi vivittassā’’ti. ‘‘Aṭṭhaārambhavatthuvasenā’’ti etena bhāvanābhiyogavasena ekībhāvova idha ‘‘kāyaviveko’’ti adhippeto, na gaṇasaṅgaṇikābhāvamattanti dasseti. Kammanti yogakammaṃ.

Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti saṅgaṇikārāmo, tassa. Tenāha ‘‘gaṇasaṅgaṇikāya cevā’’tiādi. Āraddhavīriyassāti paggahitavīriyassa, tañca kho upadhiviveke ninnatāvasena ‘‘ayaṃ dhammo’’ti vacanato. Esa nayo ito paresupi. Vivaṭṭasannissitaṃyeva hi samādhānaṃ idhādhippetaṃ, tathā paññāpi. Kammassakatāpaññāya hi patiṭṭhato kammavasena ‘‘bhavesu nānappakāro anattho’’ti jānanto kammakkhayakarañāṇaṃ abhipattheti, tadatthañca ussāhaṃ karoti. Mānādayo sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcāti āha ‘‘nippapañcassāti vigatamānataṇhādiṭṭhipapañcassā’’ti.

Maggo kathito sarūpeneva.

Navadhammavaṇṇanā

359. (Kha) visuddhinti ñāṇadassanavisuddhiṃ, accantavisuddhimeva vā. Catupārisuddhisīlanti pātimokkhasaṃvarādinirupakkiliṭṭhatāya catubbidhaparisuddhivantaṃ sīlaṃ. Pārisuddhipadhāniyaṅganti puggalassa parisuddhiyā padhānabhūtaṃ aṅgaṃ. Tenāha ‘‘parisuddhabhāvassa padhānaṅga’’nti. Samathassa visuddhibhāvo vodānaṃ paguṇabhāvena paricchinnanti āha ‘‘aṭṭha paguṇasamāpattiyo’’ti. Vigatupakkilesañhi ‘‘paguṇa’’nti vattabbataṃ labbhati, na saupakkilesaṃ hānabhāgiyādibhāvappattito. Sattadiṭṭhimalavisuddhito nāmarūpaparicchedo diṭṭhivisuddhi. Paccayapariggaho addhattayakaṅkhāmalavidhamanato kaṅkhāvitaraṇavisuddhi. Yasmā nāmarūpaṃ nāma sappaccayameva, tasmā taṃ pariggaṇhantena atthato tassa sappaccayatāpi pariggahitā eva hotīti vuttaṃ ‘‘diṭṭhivisuddhīti sappaccayaṃ nāmarūpadassana’’nti. Yasmā pana nāmarūpassa paccayaṃ pariggaṇhantena tīsu addhāsu kaṅkhāmalavitaraṇapaccayākārāvabodhavaseneva hoti, tasmā ‘‘paccayākārañāṇa’’ntiādi vuttaṃ yathā kaṅkhāvitaraṇavisuddhi ‘‘dhammaṭṭhitiñāṇa’’nti vuccati. Maggāmagge ñāṇanti maggāmagge vavatthapetvā ṭhitañāṇaṃ. Ñāṇanti idha taruṇavipassanā kathitā tesaṃ bhikkhūnaṃ ajjhāsayavasena ‘‘ñāṇadassanavisuddhī’’ti vuṭṭhānagāminiyā vipassanāya vuccamānattā. Yadi ‘‘ñāṇadassanavisuddhī’’ti vuṭṭhānagāminivipassanā adhippetā, ‘‘paññā’’ti ca arahattaphalapaññā, maggo pana kathanti ? Maggo bahukārapade virāgaggahaṇena gahito. Vakkhati hi ‘‘idha bahukārapade maggo kathito’’ti (dī. ni. aṭṭha. 3.359).

(Cha) cakkhādidhātunānattanti cakkhādirūpādicakkhuviññāṇādidhātūnaṃ vemattataṃ nissāya. Cakkhusamphassādinānattanti cakkhusamphassasotasamphassaghānasamphassādisamphassavibhāgaṃ. Saññānānattanti ettha rūpasaññādisaññānānattampi labbhateva, taṃ pana kāmasaññādiggahaṇeneva gayhati. Kāmasaññādīti ādi-saddena byāpādasaññādīnaṃ gahaṇaṃ. Saññānidānattā papañcasaṅkhānaṃ ‘‘saññānānattaṃ paṭicca saṅkappanānatta’’nti vuttaṃ, ‘‘yaṃ saṅkappeti, taṃ papañcetī’’ti vacanato ‘‘saṅkappanānattaṃ paṭicca chandanānatta’’nti vuttaṃ. Chandanānattanti ca taṇhāchandassa nānattaṃ. Rūpapariḷāhoti rūpavisayo rūpābhipatthanāvasena pavatto kilesapariḷāho. Saddapariḷāhoti etthāpi eseva nayo. Kileso hi uppajjamāno appattepi ārammaṇe patto viya pariḷāhova uppajjati. Tathābhūtassa pana kilesachandassa vasena rūpādipariyesanā hotīti āha ‘‘pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjatī’’ti. Tathā pariyesantassa sace taṃ rūpādi labbheyya, taṃ sandhāyāha ‘‘pariyesanādinānattatāya rūpapaṭilābhādinānattaṃ uppajjatī’’ti.

(Ja) maraṇānupassanāñāṇeti maraṇassa anupassanāvasena pavattañāṇe, maraṇānussatisahagatapaññāyāti attho. Āhāraṃ pariggaṇhantassāti gamanādivasena āhāraṃ paṭikkūlato pariggaṇhantassa. Ukkaṇṭhantassāti nibbindantassa katthacipi asajjantassa.

Dasadhammavaṇṇanā

360. (Jha) nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ abhiññāpade maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā..pe… puna gahitā’’ti vuttaṃ. Tathā hi vakkhati ‘‘idha abhiññāpade maggo kathito’’ (dī. ni. aṭṭha. 3.360) kiñcāpi nijjiṇṇā micchādiṭṭhīti ānetvā sambandhitabbaṃ. Yathā micchādiṭṭhi vipassanāya nijjiṇṇāpi na samucchinnāti samucchedappahānadassanatthaṃ puna gahitā, evaṃ micchāsaṅkappādayopi vipassanāya pahīnāpi asamucchinnatāya idha puna gahitāti ayamattho ‘‘micchāsaṅkappo’’tiādīsu sabbapadesu vattabboti dasseti ‘‘evaṃ sabbapadesu nayo netabbo’’ti iminā.

Etthacāti ‘‘sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī’’ti etasmiṃ pāḷipade. Ettha ca samucchedavasena, paṭippassaddhivasena ca paṭipakkhadhammā sammadeva vimuccanaṃ sammāvimutti, tappaccayā ca maggaphalesu aṭṭha indriyāni bhāvanāpāripūriṃ upagacchantīti maggasampayuttānipi saddhādīni indriyāni uddhaṭāni. Maggavasena hi phalesu bhāvanā pāripūrī nāmāti. Abhinandanaṭṭhenāti ativiya sinehanaṭṭhenidañhi. Somanassindriyaṃ ukkaṃsagatasātasabhāvaṃ sampayuttadhamme sinehantaṃ tementaṃ viya pavattati. Pavattasantatiādhipateyyaṭṭhenāti vipākasantānassa jīvane adhipatibhāvena. ‘‘Eva’’ntiādi vuttasseva atthassa nigamanaṃ.

Addhena saha chaṭṭhāni pañhasatāni, paññāsādhikāni saha pañhasatānīti attho.

Ettha ca āyasmā dhammasenāpati ‘‘dasasu nāthakaraṇadhammesu patiṭṭhāya dasakasiṇāyatanāni bhāvento dasaāyatanamukhena pariññaṃ paṭṭhapetvā pariññeyyadhamme parijānanto dasamicchatte, dasaakusalakammapathe ca pahāya dasakusalakammapathesu ca avaṭṭhito dasasu ariyāvāsesu āvasitukāmo dasasaññā uppādento dasanijjaravatthūni abhiññāya dasaasekkhadhamme adhigacchatī’’ti tesaṃ bhikkhūnaṃ ovādaṃ matthakaṃ pāpento desanaṃ niṭṭhapesi. Pamodavasena paṭiggaṇhanaṃ abhinandananti āha ‘‘sādhu sādhūti abhinandantā sirasā sampaṭicchiṃsū’’ti. Tāya attamanatāyāti tāya yathādesitadesanāgatāya pahaṭṭhacittatāya, tattha yathāladdhaatthavedadhammavedehīti attho. Imameva suttaṃ āvajjamānāti imasmiṃ sutte tattha tattha āgate abhiññeyyādibhede dhamme abhijānanādivasena samannāharantā. Saha paṭisambhidāhi…pe… patiṭṭhahiṃsūti attano upanissayasampannatāya, therassa ca desanānubhāvena yathāraddhaṃ vipassanaṃ ussukketvā paṭisambhidāparivārāya abhiññāya saṇṭhahiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Dasuttarasuttavaṇṇanāya līnatthappakāsanā.

Niṭṭhitā ca pāthikavaggaṭṭhakathāya līnatthappakāsanā.

Pāthikavaggaṭīkā niṭṭhitā.

Nigamanakathāvaṇṇanā

Therānaṃ mahākassapādīnaṃ vaṃso paveṇī anvayo etassāti theravaṃsanvayo, tena; catumahānikāyesu theriyenāti attho.

Dasabalassa sammāsambuddhassa guṇagaṇānaṃ paridīpanato dasabalaguṇagaṇaparidīpanassa. Ayañhi āgamo brahmajālādīsu, mahāpadānādīsu, sampasādanīyādīsu ca tattha tattha visesato buddhaguṇānaṃ pakāsanavasena pavattoti. Tathā hi vuttaṃ ādito ‘‘saddhāvahaguṇassā’’ti (dī. ni. aṭṭha. 1.ganthārambhakathā).

Mahāṭṭhakathāya sāranti dīghanikāyamahāaṭṭhakathāyaṃ atthasāraṃ.

Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato matta-saddaggahaṇaṃ.

Mūlakaṭṭhakathāsāranti pubbe vuttaṃ dīghanikāyamahāaṭṭhakathāsārameva puna nigamanavasena vadati. Atha vā mūlakaṭṭhakathāsāranti porāṇaṭṭhakathāsu atthasāraṃ, tenetaṃ dasseti ‘‘dīghanikāyamahāaṭṭhakathāyaṃ atthasāraṃ ādāya imaṃ sumaṅgalavilāsiniṃ karonto sesamahānikāyānampi mūlakaṭṭhakathāsu idha viniyogakkhamaṃ atthasāraṃ ādāyayeva akāsi’’nti.

‘‘Mahāvihāravāsīna’’nti [mahāvihāre nivāsinaṃ (aṭṭhakathāyaṃ)] ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ ‘‘mahāvihāravāsīnaṃ samayaṃ pakāsayantiṃ, mahāvihāravāsīnaṃ mūlakaṭṭhakathāsāraṃ ādāyā’’ti ca. Tena puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbopi sattaloko yathārahaṃ bodhittayādhigamanavasena sampattena nibbānasukhena sukhito hotūti sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmeti.

Parimāṇato sādhikaṭṭhavīsasahassanavutibhāṇavārā niṭṭhitāti. Parimāṇato sādhikaṭṭhavīsasahassamattaganthena dīghanikāyaṭīkā racitācariyadhammapālena.

Micchādiṭṭhādicorehi , sīlādidhanasañcayaṃ;

Rakkhaṇatthāya sakkaccaṃ, mañjūsaṃ viya kāritanti. (etthantare pāṭho pacchā likhito)

Niṭṭhitā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya līnatthappakāsanā.

Dīghanikāyaṭīkā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app