8. Siṅgālasuttavaṇṇanā

Nidānavaṇṇanā

242. Pākārena parikkhittanti padaṃ ānetvā sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ceva tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā, abbhantare pupphūpagaphalūpagarukkhasañchannattā ca nīlobhāsaṃ. Chāyūdakasampattiyā, bhūmibhāgasampattiyā ca manoramaṃ.

Kāḷakavesenāti kalandakarūpena. Nivāpanti bhojanaṃ. Tanti uyyānaṃ.

‘‘Kho panā’’ti vacanālaṅkāramattametanti tena samayenāti atthavacanaṃ yuttaṃ. Gahapati mahāsāloti gahapatibhūto mahāsāro, ra-kārassa la-kāraṃ katvā ayaṃ niddeso. Vibhavasampattiyā mahāsārappatto kuṭumbiko. ‘‘Putto panassa assaddho’’tiādi aṭṭhuppattiko yaṃ suttanikkhepoti taṃ aṭṭhuppattiṃ dassetuṃ āraddhaṃ. Kammaphalasaddhāya abhāvena assaddho. Ratanattaye pasādābhāvena appasanno. Evamāhāti evaṃ idāni vuccamānākārena vadati.

Yāvajīvaṃ anussaraṇīyā hoti hitesitāya vuttā pacchimā vācāti adhippāyena. Puthudisāti visuṃ visuṃ disā, tā pana anekāti āha ‘‘bahudisā’’ti.

243.‘‘Na tāva paviṭṭho’’tiādīsu vattabbaṃ heṭṭhā vuttameva. Na idānevāti na imāya eva velāya. Kiṃ carahīti āha ‘‘paccūsasamayepī’’tiādi. Gihivinayanti gihīnaṃ gahaṭṭhānaṃ vinayatantibhūtaṃ ‘‘gihinā evaṃ vattitabba’’nti gahaṭṭhācārassa gahaṭṭhavattassa anavasesato imasmiṃ sutte savisesaṃ katvā vuttattā. Tathevāti yathā buddhacakkhunā diṭṭhaṃ, tatheva passi. Namassati vattavasena kattabbanti gahetvā ṭhitattā.

Chadisādivaṇṇanā

244.Vacanaṃ sutvāva cintesi buddhānubhāvena attasammāpaṇidhānanimittena puññabalena ca codiyamāno. Na kira tā etāti tā cha disā etā idāni mayā namassiyamānā puratthimādikā na honti kirāti. Nipātamattanti anatthakabhāvaṃ tassa vadati. Pucchāpadanti pucchāvacanaṃ.

Bhagavā gahapatiputtena namassitabbā cha disā pucchito desanākusalatāya ādito eva tā akathetvā tassa tāva paṭipattiyā naṃ bhājanabhūtaṃ kātuṃ vajjanīyavajjanatthañceva sevitabbasevanatthañca ovādaṃ dento ‘‘yato kho gahapatiputtā’’tiādinā desanaṃ ārabhi. Tattha kammakilesāti kammabhūtā saṃkilesā. Kilissantīti kiliṭṭhā malīnā viya ṭhitā, upatāpitā ca hontīti attho. Tasmāti kilissananimittattā. Yadipi surāpānaṃ pañcaverabhāvena upāsakehi parivajjanīyaṃ, tassa pana apāyamukhabhāvena parato vattukāmatāya pāṇātipātādike eva sandhāya ‘‘cattāro’’ti vuttaṃ, na ‘‘pañcā’’ti. ‘‘Visuṃ akammapathabhāvato cā’’ti apare. ‘‘Surāpānampi ‘surāmerayapānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanika’ntiādi (a. ni. 8.40) vacanato visuṃ kammapathabhāvena āgataṃ. Tathā hi taṃ duccaritakammaṃ hutvā duggatigāmipiṭṭhivattakabhāvena niyata’’nti keci, tesaṃ matena ekādasa kammapathā siyuṃ . Tasmā yathāvuttesveva kammapathesu upakārakattasabhāgattavasena anuppaveso daṭṭhabboti ‘‘visuṃ akammapathabhāvato cā’’ti suvuttametaṃ. Surāpānassa bhogāpāyamukhabhāvena vattukāmatāya ‘‘cattāro’’ tveva avoca. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetūti āha ‘‘ṭhānehīti kāraṇehī’’ti. Apenti apagacchanti, apeti vā etehīti apāyā, apāyānaṃ, apāyā eva vā mukhāni dvārānīti apāyamukhāni. Vināsamukhānīti etthāpi eseva nayo.

Kiñcāpi ‘‘ariyasāvakassā’’ti pubbe sādhāraṇato vuttaṃ, visesato pana paṭhamāya bhūmiyaṃ ṭhitasseva vakkhamānanayo yujjatīti ‘‘soti so sotāpanno’’ti vuttaṃ. Pāpaka-saddo nihīnapariyāyoti ‘‘lāmakehī’’ti vuttaṃ. Apāyadukkhaṃ, vaṭṭadukkhañca pāpentīti vā pāpakā, tehi pāpakehi. Cha disā paṭicchādentoti tena tena bhāgena dissantīti ‘‘disā’’ti saññite cha bhāge satte yathā tehi saddhiṃ attano chiddaṃ na hoti, evaṃ paṭicchādento paṭisandhārento. Vijinanatthāyāti abhibhavanatthāya. Yo hi diṭṭhadhammikaṃ, samparāyikañca anatthaṃ parivajjanavasena abhibhavati, tato eva tadubhayatthaṃ sampādeti, so ubhayalokavijayāya paṭipanno nāma hoti paccatthikaniggaṇhanato, sakatthasampādanato ca. Tenāha ‘‘ayañceva loko’’tiādi. Pāṇātipātādīni pañca verāni verappasavanato. Āraddho hotīti saṃsādhito hoti, tayidaṃ saṃsādhanaṃ kittisaddena idha sattānaṃ cittatosanena , verābhāvāpādanena ca hotīti āha ‘‘paritosito ceva nipphādito cā’’ti. Puna pañca verānīti pañca veraphalāni uttarapadalopena.

Katamassāti katame assa. Kilesasampayuttattā kilesoti taṃyogato taṃsadisaṃ vadati yathā ‘‘pītisukhaṃ paṭhamaṃ jhānaṃ, (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123; 5.28; pārā. 11; dha. sa. 499; vibha. 508) nīlaṃ vattha’’nti ca. Sampayuttatā cettha tadekaṭṭhatāya veditabbā, na ekuppādāditāya. Evañca katvā pāṇātipātakammassa diṭṭhimānalobhādīhipi kiliṭṭhatā siddhā hoti, micchācārassa dosādīhi kiliṭṭhatā. Tenāha ‘‘saṃkilesoyevā’’tiādi. Pubbe vuttaatthavasena pana sammukhenapi nesaṃ kilesapariyāyo labbhateva. Etadatthaparidīpakamevāti yo ‘‘pāṇātipāto kho’’tiādinā vutto, etassa atthassa paridīpakameva. Yadi evaṃ kasmā puna vuttanti āha ‘‘gāthābandha’’nti, tassa atthassa sukhaggahaṇatthaṃ bhagavā gāthābandhaṃ avocāti adhippāyo.

Catuṭhānādivaṇṇanā

246. ‘‘Pāpakammaṃ karotī’’ti kasmā ayaṃ uddesaniddeso pavattoti antolīnacodanaṃ sandhāya ‘‘idaṃ bhagavā’’tiādi vuttaṃ. Sukkapakkhavasena hi uddeso kato, kaṇhapakkhavasena ca niddeso āraddho. Kāraketi pāpakammassa kārake. Akārako pākaṭo hoti yathā paṭipajjanto pāpaṃ karoti nāma, tathā appaṭipajjanato. Saṃkilesadhammavivajjanapubbakaṃ vodānadhammapaṭipattiācikkhanaṃ idha desanākosallaṃ. Paṭhamataraṃ kārakaṃ dassento āha yathā ‘‘vāmaṃ muñca dakkhiṇaṃ gaṇhā’’ti (dha. sa. aṭṭha. 498) tathā hi bhagavā aṭṭhatiṃsa maṅgalāni dassento ‘‘asevanā ca bālāna’’nti (khu. pā. 5.3; su. ni. 262) vatvā ‘‘paṇḍitānañca sevanā’’ti (khu. pā. 5.3; su. ni. 262) avoca. Chandāgatinti ettha sandhivasena saralopoti dassento āha ‘‘chandena pemena agati’’nti. Chandāti hetumhi nissakkavacananti āha ‘‘chandenā’’ti. Chanda-saddo cettha taṇhāpariyāyo, na kusalacchandādipariyāyoti āha ‘‘pemenā’’ti. Parapadesūti ‘‘dosāgatiṃ gacchanto’’tiādīsu vākyesu. ‘‘Eseva nayo’’ti iminā ‘‘dosena kopenā’’ti evamādi atthavacanaṃ atidisati. Mittoti daḷhamitto, sambhattoti attho. Sandiṭṭhoti diṭṭhamattasahāyo. Pakativeravasenāti pakatiyā uppannaveravasena, cirakālānubandhavirodhavasenāti attho. Tenevāha ‘‘taṅkhaṇuppannakodhavasena vā’’ti. Yaṃ vā taṃ vā ayuttaṃ akāraṇaṃ vatvā. Visame corādike, visamāni vā kāyaduccaritādīni samādāya vattanena nissito visamanissito.

Chandāgatiādīni na gacchati maggeneva catunnampi agatigamanānaṃ pahīnattā, agatigamanānīti ca tathāpavattā apāyagamanīyā akusalacittuppādā veditabbā agati gacchati etehīti.

Yassati tena kittīyatīti yaso, thutighoso. Yassati tena purecarānucarabhāvena parivārīyatīti yaso, parivāroti āha ‘‘kittiyasopi parivārayasopī’’ti. Parihāyatīti pubbe yo ca yāvatake labbhati, tato parito hāyati parikkhayaṃ gacchati.

Chaapāyamukhādivaṇṇanā

247. Pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati, ye ‘‘surāmodakā’’ tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā. Madhukatālanāḷikerādipuppharaso cirapārivāsiko pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso cirapārivāsiko sambhārasaṃyutto. Taṃ sabbampīti taṃ sabbaṃ dasavidhampi. Madakaraṇavasenamajjaṃ pivantaṃ madayatīti katvā. Surāmerayamajje pamādaṭṭhānaṃ surāmerayamajjapamādaṭṭhānaṃ. Anu anu yogoti punappunaṃ taṃsamaṅgitā. Tenāha ‘‘punappunaṃ karaṇa’’nti, aparāparaṃ pavattananti attho. Uppannā ceva bhogā parihāyanti pānabyasanena byasanakaraṇato. Anuppannā ca nuppajjanti pamattassa kammantesu ñāyakaraṇābhāvato. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāmānaṃ kāmaguṇānaṃ. Apāyamukha-saddassa attho heṭṭhā vutto eva. Avelāyāti ayuttavelāya. Yadā vicarato attharakkhādayo na honti. Visikhāsu cariyāti racchāsu vicaraṇaṃ.

Samajjā vuccati maho, yattha naccānipi payojīyanti, tesaṃ dassanādiatthaṃ tattha abhirativasena caraṇaṃ upagamanaṃ samajjābhicaraṇaṃ. Naccādidassanavasenāti naccādīnaṃ dassanādivasenāti ādisaddalopo daṭṭhabbo, dassanena vā savanampi gahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcaviññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato ‘‘dassanavasena’’ icceva vuttaṃ. Idha cittālasiyatā akāraṇanti ‘‘kāyālasiyatā’’ti vuttaṃ. Yuttappayuttatāti tappasutatā atirekataratāya.

Surāmerayassa chaādīnavādivaṇṇanā

248. Sayaṃ daṭṭhabbanti sandiṭṭhaṃ. Sandiṭṭhameva sandiṭṭhikaṃ, dhanajānisaddāpekkhāya pana itthiliṅgavasena niddeso, diṭṭhadhammikāti ayamettha atthoti āha ‘‘idhalokabhāvinī’’ti. Samaṃ, sammā passitabbāti vā sandiṭṭhikā, pānasamakālabhāvinīti attho. Kalahappavaḍḍhanī mittassa kalahe anādīnavadassibhāvato. Khettaṃ uppattiṭṭhānabhāvato. Āyatananti vā kāraṇaṃ, ākaro vāti attho. Paraloke akittiṃ pāpuṇanti akittisaṃvattaniyassa kammassa pasavanato. Kopīnaṃ vā pākaṭabhāvena akattabbarahassakammaṃ. Surāmadamattā ca pubbe attanā kataṃ tādisaṃ kammaṃ amattakāle chādentā vicaritvā mattakāle paccatthikānampi vivaranti pākaṭaṃ karonti, tena tesaṃ sā surā tassa kopīnassa nidaṃsanato ‘‘kopīnanidaṃsanī’’ti vuccatīti evamettha attho daṭṭhabbo. Kammassakatāpaññanti nidassanamattaṃ daṭṭhabbaṃ. ‘‘Yaṃ kiñci lokiyaṃ paññaṃ dubbalaṃ karotiyevā’’ti hi sakkā viññātuṃ. Tathā hi byatirekamukhena tamatthaṃ patiṭṭhapetuṃ ‘‘maggapaññaṃ panā’’tiādi vuttaṃ. ‘‘Antomukhameva na pavisatī’’ti iminā surāya maggapaññādubbalakaraṇassa durasamussāritabhāvamāha . Nanu cevaṃ surāya tassā paññāya dubbalīkaraṇe sāmatthiyavighāto acodito hoti ariyānaṃ anuppayogasseva coditattāti? Nayidaṃ evaṃ upayogopi nāma sadā tesaṃ natthi, kuto kiccakaraṇanti imassa atthassa vuttattā. Atha pana aṭṭhānaparikappavasenassā kadāci siyā upayogo, tathāpi so tassā dubbaliyaṃ īsakampi kātuṃ nālameva sammadeva paṭipakkhadūrībhāvena suppatiṭṭhitabhāvato. Tenāha ‘‘maggapaññaṃ pana dubbalaṃ kātuṃ na sakkotī’’ti. Maggasīsena cettha ariyānaṃ sabbassāpi lokiyalokuttarāya paññāya dubbalabhāvāpādāne asamatthatā dassitāti daṭṭhabbaṃ. Pajjati etena phalanti padaṃ, kāraṇaṃ.

249.Attāpissa akālacārissa agutto sarasato arakkhito upakkamatopi parivajjanīyānaṃ aparivajjanato. Tenāha ‘‘avelāya caranto hī’’tiādi. Kaṇṭakādīnipīti pi-saddena sobbhādike saṅgaṇhāti. Verinopīti pi-saddena corādikā saṅgayhanti. Puttadārāti ettha puttaggahaṇena puttīpi gahitāti āha ‘‘puttadhītaro’’ti. Bahi patthananti kāmapatthanāvasena antogehassitato nibaddhavatthuto bahiddhā patthanaṃ katvā. Aññehi katapāpakammesūti parehi katāsu pāpakiriyāsu. Saṅkitabbo hoti akāle tattha tattha caraṇato. Ruhati yasmiṃ padese corikā pavattā, tattha parehi diṭṭhattā. Vattuṃ na sakkāti ‘‘ettakaṃ dukkhaṃ, ettakaṃ domanassa’’nti paricchinditvā vattuṃ na sakkā. Taṃ sabbampi vikālacārimhi puggale āharitabbaṃ tassa upari pakkhipitabbaṃ hoti. Kathaṃ? Aññasmiṃ puggale tathārūpe āsaṅkitabbe asati. Itīti evaṃ. Soti vikālacārī. Purakkhato purato attano upari āsaṅkante katvā carati.

250.Naṭanāṭakādinaccanti naṭehi nāṭakehi naccitabbanāṭakādinaccavidhi. Ādi-saddena avasiṭṭhaṃ sabbaṃ saṅgaṇhāti. ‘‘Tattha gantabbaṃ hotī’’ti vatvā tatthassa gamanena yathā anuppannānaṃ bhogānaṃ anuppādo, uppannānañca vināso hoti, taṃ dassetuṃ ‘‘tassā’’tiādi vuttaṃ. Gītanti saragataṃ, pakaraṇagataṃ , tāḷagataṃ, apadhānagatanti gandhabbasatthavihitaṃ aññampi sabbaṃ gītaṃ veditabbaṃ. Vāditanti vīṇāveṇumudiṅgādivādanaṃ. Akkhānanti bhāratayuddhasītāharaṇādiakkhānaṃ. Pāṇissaranti kaṃsatāḷaṃ, ‘‘pāṇitāḷa’’ntipi vadanti. Kumbhathūnanti caturassaambaṇakatāḷaṃ. ‘‘Kuṭabherisaddo’’ti keci. ‘‘Eseva nayo’’ti iminā ‘‘kasmiṃ ṭhāne’’tiādinā nacce vuttamatthaṃ gītādīsu atidisati.

251.Jayanti jūtaṃ jinanto. Veranti jitena kīḷakapurisena jayanimittaṃ attano upari veraṃ virodhaṃ pasavati uppādeti. Tañhissa verapasavanaṃ dassetuṃ ‘‘jitaṃ mayā’’tiādi vuttaṃ. Jinoti jūtaparājayāpannāya dhanajāniyā jino. Tenāha ‘‘aññena jito samāno’’tiādi. Vittaṃ anusocatīti taṃ jinaṃ vittaṃ uddissa anutthunati. Vinicchayaṭṭhāneti yasmiṃ kismiñci aṭṭavinicchayaṭṭhāne. Sakkhipuṭṭhassāti sakkhibhāvena puṭṭhassa. Akkhasoṇḍoti akkhadhutto. Jūtakaroti jūtapamādaṭṭhānānuyutto. Tvampi nāma kulaputtoti kulaputto nāma tvaṃ, na mayaṃ tayi kolaputtiyaṃ idāni passāmāti adhippāyo. Chinnabhinnakoti chinnabhinnahirottappo, ahiriko anottappīti attho. Tassa kāraṇāti tassa atthāya.

Anicchitoti na icchito. Positabbā bhavissati jūtaparājayena sabbakālaṃ rittatucchabhāvato.

Pāpamittatāya chaādīnavādivaṇṇanā

252.Akkhadhuttāti akkhesu dhuttā, akkhanimittaṃ atthavināsakā. Itthisoṇḍāti itthīsu soṇḍā, itthisambhoganimittaṃ ātappanakā. Tathā bhattasoṇḍādayo veditabbā. Pipāsāti uparūpari surāpipāsā. Tenāha ‘‘pānasoṇḍā’’ti. Nekatikādayo heṭṭhā vuttā eva. Mettiuppattiṭṭhānatāya mittā honti. Tasmāti pāpamittatāya.

253.Kammantanti kammaṃ, yathā suttaṃyeva suttanto, evaṃ kammaṃyeva kammanto, taṃ kātuṃ gacchāmāti vutto. Kammaṃ vā anto niṭṭhānaṃ gacchati etthāti kammanto, kammakaraṇaṭṭhānaṃ, taṃ gacchāmāti vutto.

Pannasakhāti suraṃ pātuṃ panne paṭipajjante eva sakhāti pannasakhā. Tenāha ‘‘ayamevattho’’ti. ‘‘Sammiyasammiyo’’ti vacanamettha atthīti sammiyasammiyo. Tenāha ‘‘sammasammāti vadanto’’ti. Sahāyo hotīti sahāyo viya hoti. Otārameva gavesatīti randhameva pariyesati anatthamassa kātukāmo. Verappasavoti parehi attani verassa pasavanaṃ anupavattanaṃ. Tenāha ‘‘verabahulatā’’ti. Paresaṃ kariyamāno anattho ettha atthīti anattho, tabbhāvo anatthatāti āha ‘‘anatthakāritā’’ti. Yo hi paresaṃ anatthaṃ karoti, so atthato attano anatthakāro nāma, tasmā anatthatāti ubhayānatthakāritā. Ariyo vuccati satto, kucchito ariyo kadariyo. Yassa dhammassa vasena so ‘‘kadariyo’’ti vuccati, so dhammo kadariyatā, macchariyaṃ. Taṃ pana dubbisajjanīyabhāve ṭhitaṃ sandhāyāha ‘‘suṭṭhu kadariyatā thaddhamacchariyabhā’’voti. Avipaṇṇasabhāvato uṭṭhātuṃ asakkonto ca iṇaṃ gaṇhanto saṃsīdantova iṇaṃ vigāhati nāma. Sūriye anuggate eva kammante anārabhanto rattiṃ anuṭṭhānasīlo.

Atthāti dhanāni. Atikkamantīti apagacchanti. Atha vā atthāti kiccāni. Atikkamantīti atikkantakālāni honti, tesaṃ atikkamopi atthato dhanānameva atikkamo. Iminā kathāmaggenāti iminā ‘‘yato kho gahapatiputtā’’tiādi (dī. ni. 3.244) nayappavattena kathāsaṅkhātena hitādhigamūpāyena. Ettakaṃ kammanti cattāro kammakilesā, cattāri agatigamanāni, cha bhogānaṃ apāyamukhānīti evaṃ vuttaṃ cuddasavidhaṃ pāpakammaṃ.

Mittapatirūpakavaṇṇanā

254.Anatthoti ‘‘bhogajāni, āyasakyaṃ, parisamajjhe maṅkubhāvo, sammūḷhamaraṇa’’nti evaṃ ādiko diṭṭhadhammiko ‘‘duggatiparikileso, sugatiyañca appāyukatā, bahvābādhatā, atidaliddatā, appannapānatā’’ti evaṃ ādiko ca anattho uppajjati. Yāni kānici bhayānīti attānuvādabhayaparānuvādabhayadaṇḍabhayādīni loke labbhamānāni yāni kānici bhayāni. Upaddavāti antarāyā. Upasaggāti sarīrena saṃsaṭṭhāni viya uparūpari uppajjanakāni byasanāni. Aññadatthūti ekantenāti etasmiṃ atthe nipāto ‘‘aññadatthudaso’’tiādīsu (dī. ni. 1.42) viyāti vuttaṃ ‘‘ekaṃsenā’’ti. Yaṃ kiñci gahaṇayogyaṃ haratiyeva gaṇhātiyeva. Vācā eva paramā etassa kammanti vacīparamo. Tenāha ‘‘vacanamattenevā’’tiādi. Anuppiyanti takkanaṃ, yaṃ vā ‘‘rucī’’ti vuccati yehi surāpānādīhi bhogā apenti vigacchanti, tesu tesaṃ apāyesu byasanahetūsu sahāyo hoti.

255.Hārakoyeva hoti, na dāyako, tamassa ekaṃsato hārakabhāvaṃ dassetuṃ ‘‘sahāyassā’’tiādi vuttaṃ. Yaṃ kiñci appakanti pupphaphalādi yaṃ kiñci parittaṃ vatthuṃ datvā, bahuṃ pattheti bahuṃ mahagghaṃ vatthayugādiṃ paccāsīsati. Dāso viya hutvā mittassa taṃ taṃ kiccaṃ karonto kathaṃ amitto nāma jātoti āha ‘‘aya’’ntiādi. Yassa kiccaṃ karoti anatthaparihāratthaṃ, attano mittabhāvadassanatthañca, taṃ sevati. Atthakāraṇāti vaḍḍhinimittaṃ, ayametesaṃ bhedo.

256.Pareti paradivase. Na āgato sīti āgato nāhosi. Khīṇanti tādisassa, asukassa ca dinnattā. Sassasaṅgaheti sassato kātabbadhaññasaṅgahe kate.

257. ‘‘Dānādīsu yaṃ kiñci karomā’’ti vutte ‘‘sādhu samma karomā’’ti anujānātīti imamatthaṃ ‘‘kalyāṇepi eseva nayo’’ti atidisati. Nanu evaṃ anujānanto ayaṃ mitto eva, na amitto mittapatirūpakoti? Anuppiyabhāṇīdassanamattametaṃ. Sahāyena vā desakālaṃ, tasmiṃ vā kate uppajjanakavirodhādiṃ asallakkhetvā ‘‘karomā’’ti vutte yo taṃ jānanto eva ‘‘sādhu samma karomā’’ti anuppiyaṃ bhaṇati, taṃ sandhāya vuttaṃ ‘‘kalyāṇaṃ pissa anujānātī’’ti. Tena vuttaṃ ‘‘kalyāṇepi eseva nayo’’ti.

259.Mittapatirūpakā ete mittāti evaṃ jānitvā.

Suhadamittavaṇṇanā

260.Sundarahadayāti pemassa atthivasena bhaddacittā.

261.Pamattaṃ rakkhatīti ettha pamādavasena kiñci ayutte kate tādise kāle rakkhaṇaṃ ‘‘bhītassa saraṇaṃ hotī’’ti imināva taṃ gahitanti tato aññameva pamattassa rakkhaṇavidhiṃ dassetuṃ ‘‘majjaṃ pivitvā’’tiādi vuttaṃ. Gehe ārakkhaṃ asaṃvihitassa bahigamanampi pamādapakkhikamevāti ‘‘sahāyo bahigato vā hotī’’ti vuttaṃ. Bhayaṃ harantoti bhayaṃ paṭibāhanto. Bhogahetutāya phalūpacārena dhanaṃ ‘‘bhoga’’nti vadati. Kiccakaraṇīyeti khuddake, mahante ca kātabbe uppanne.

262.Nigūhituṃ yuttakathanti nigūhituṃ chādetuṃ yuttakathaṃ, nigūhituṃ vā yuttā kathā etassāti nigūhituṃ yuttakathaṃ, attano kammaṃ. Rakkhatīti anāvikaronto chādeti. Jīvitampīti pi-saddena kimaṅgaṃ pana aññaṃ pariggahitavatthunti dasseti.

263.Passantesu passantesūti āmeḍitavacanena nivāriyamānassa pāpassa punappunaṃ karaṇaṃ dīpeti. Punappunaṃ karonto hi pāpato visesena nivāretabbo hoti. Saraṇesūti saraṇesu vattassu abhinnāni katvā paṭipajja, saraṇesu vā upāsakabhāvena vattassu. Nipuṇanti saṇhaṃ. Kāraṇanti kammassakatādibhedayuttaṃ. Idaṃ kammanti imaṃ dānādibhedaṃ kusalakammaṃ. ‘‘Kamma’’nti sādhāraṇato vuttassāpi tassa ‘‘sagge nibbattantī’’ti padantarasannidhānena saddhāhirottappālobhādiguṇadhammasamaṅgitā viya kusalabhāvo jotito hoti. Saddhādayo hi dhammā saggagāmimaggo. Yathāha –

‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti,

Etena hi gacchati devaloka’’nti. (a. ni. 8.32);

264. Bhavanaṃ sampattivaḍḍhanaṃ bhavoti attho, tappaṭikkhepena abhavoti āha ‘‘abhavena avuḍḍhiyā’’ti. Pārijuññanti jāni. Anattamano hotīti attamano na hoti anukampakabhāvato. Aññadatthu taṃ abhavaṃ attani āpatitaṃ viya maññati. Idāni taṃ bhavaṃ sarūpato dassetuṃ ‘‘tathārūpa’’ntiādi vuttaṃ. Virūpoti bībhaccho. Na pāsādikoti tasseva vevacanaṃ. Sujātoti sundarajātiko jātisampanno.

265.Jalanti jalanto. Aggīvāti aggikkhandho viya. Bhāsatīti virocati. Yasmāssa bhagavatā savisesaṃ virocanaṃ loke pākaṭabhāvañca dassetuṃ ‘‘jalaṃ aggīva bhāsatī’’ti vuttaṃ, tasmā yadā aggi savisesaṃ virocati, yattha ca ṭhito dūre ṭhitānampi paññāyati, taṃ dassanādivasena tamatthaṃ vibhāvetuṃ ‘‘ratti’’ntiādi vuttaṃ.

‘‘Bhamarasseva irīyato’’ti etenevassa bhogasaṃharaṇaṃ dhammikaṃ ñāyopetanti dassento ‘‘attānampī’’tiādimāha. Rāsiṃ karontassāti yathāssa dhanadhaññādibhogajātaṃ sampiṇḍitaṃ rāsibhūtaṃ hutvā tiṭṭhati, evaṃ irīyato āyūhantassa ca. Cakkappamāṇanti rathacakkappamāṇaṃ. Nicayanti vuḍḍhiṃ parivuḍḍhiṃ. ‘‘Bhogā sannicayaṃ yantī’’ti keci paṭhanti.

Samāhatvāti saṃharitvā. Alaṃ-saddo ‘‘alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjitu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 129, 134, 143) yuttanti imamatthaṃ joteti, ‘‘alamariyañāṇadassanavisesa’’ntiādīsu (ma. ni. 1.328) pariyattanti. Yo veṭhitattotiādīsu (su. ni. 217) viya atta-saddo sabhāvapariyāyoti taṃ sabbaṃ dassento ‘‘yuttasabhāvo’’tiādimāha. Saṇṭhapetunti sammā ṭhapetuṃ, sammadeva pavattetunti attho.

Evaṃ vibhajantoti evaṃ vuttanayena attano dhanaṃ catudhā vibhajanto vibhajanahetu mittāni ganthati soḷasa kalyāṇamittāni mettāya ajīrāpanena pabandhati. Tenāha ‘‘abhejjamānāni ṭhapetī’’ti . Kathaṃ pana vuttanayena catudhā bhogānaṃ vibhajanena mittāni ganthatīti āha ‘‘yassa hī’’tiādi. Tenāha bhagavā ‘‘dadaṃ mittāni ganthatī’’ti (saṃ. ni. 1.246). Bhuñjeyyāti upabhuñjeyya, upayuñjeyya cāti attho. Samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānavasena ceva adhivatthadevatādīnaṃ petabalivasena, nhāpitādīnaṃ vetanavasena ca viniyogopi upayogo eva. Tathā hi vakkhati ‘‘imesu panā’’tiādi āyo nāma heṭṭhimantena vayato catugguṇo icchitabbo, aññathā vayo avicchedavasena na santāneyya, nidheyya, bhājeyya ca asambhateti vuttaṃ ‘‘dvīhi kammaṃ payojaye’’ti. Nidhetvāti nidahitvā, bhūmigataṃ katvāti attho. Rājādivasenāti ādi-saddena aggiudakacoradubbhikkhādike saṅgaṇhāti. Nhāpitādīnanti ādi-saddena kulālarajakādīnaṃ saṅgaho.

Chaddisāpaṭicchādanakaṇḍavaṇṇanā

266.Catūhi kāraṇehīti na chandagamanādīhi catūhi kāraṇehi . Akusalaṃ pahāyāti ‘‘cattāro kammakilesā’’ti vuttaṃ akusalañceva agatigamanākusalañca pajahitvā. Chahi kāraṇehīti surāpānādīsu ādīnavadassanasaṅkhātehi chahi kāraṇehi. Surāpānānuyogādibhedaṃ chabbidhaṃ bhogānaṃ apāyamukhaṃ vināsamukhaṃ vajjetvā. Soḷasa mittānīti upakārādivasena cattāro, pamattarakkhaṇādikiccavisesavasena paccekaṃ cattāro cattāro katvā soḷasavidhe kalyāṇamitte sevanto bhajanto. Satthavāṇijjādimicchājīvaṃ pahāya ñāyeneva vattanato dhammikena ājīvena jīvati. Namassitabbāti upakāravasena, guṇavasena ca namassitabbā sabbadā natena hutvā vattitabbā. Disā-saddassa attho heṭṭhā vutto eva. Āgamanabhayanti tattha sammā appaṭipattiyā, micchāpaṭipattiyā ca uppajjanakaanattho. So hi bhāyanti etasmāti ‘‘bhaya’’nti vuccati. Yena kāraṇena mātāpituādayo puratthimādibhāvena apadiṭṭhā, taṃ dassetuṃ ‘‘pubbupakāritāyā’’tiādi vuttaṃ, tena atthasarikkhatāya nesaṃ puratthimādibhāvoti dasseti. Tathā hi mātāpitaro puttānaṃ puratthimabhāvena tāva upakāribhāvena dissanato, apadissanato ca puratthimā disā. Ācariyā antevāsikassa dakkhiṇabhāvena, hitāhitaṃ patikusalabhāvena dakkhiṇārahatāya ca vuttanayena dakkhiṇā disā. Iminā nayena ‘‘pacchimā disā’’tiādīsu yathārahaṃ attho veditabbo. Gharāvāsassa dukkhabahulatāya te te ca kiccavisesā yathāuppatitadukkhanittharaṇatthāti vuttaṃ ‘‘te te dukkhavisese uttaratī’’ti. Yasmā dāsakammakarā sāmikassa pādānaṃ payirupāsanavasena ceva tadanucchavikakiccasādhanavasena ca yebhuyyena santikāvacarā, tasmā vuttaṃ ‘‘pādamūle patiṭṭhānavasenā’’ti. Guṇehīti uparibhāvāvahehi guṇehi. Upari ṭhitabhāvenāti saggamagge mokkhamagge ca patiṭṭhitabhāvena.

267.Bhatoti posito, taṃ pana bharaṇaṃ jātakālato paṭṭhāya sukhapaccayūpaharaṇena dukkhapaccayāpaharaṇena ca tehi pavattitanti dassetuṃ ‘‘thaññaṃ pāyetvā’’tiādi vuttaṃ. Jaggitoti paṭijaggito. Teti mātāpitaro.

Mātāpitūnaṃ santakaṃ khettādiṃ avināsetvā rakkhitaṃ tesaṃ paramparāya ṭhitiyā kāraṇaṃ hotīti ‘‘taṃ rakkhanto kulavaṃsaṃ saṇṭhapeti nāmā’’ti vuttaṃ. Adhammikavaṃsatoti ‘‘kulappadesādinā attanā sadisaṃ ekaṃ purisaṃ ghaṭetvā vā gīvāyaṃ vā hatthe vā bandhamaṇiyaṃ vā hāretabba’’nti evaṃ ādinā pavattaadhammikapaveṇito. Hāretvāti apanetvā taṃ gāhaṃ vissajjāpetvā. Mātāpitaro tato gāhato vivecaneneva hi āyatiṃ tesaṃ paramparāhārikā siyā. Dhammikavaṃseti hiṃsādiviratiyā dhammike vaṃse dhammikāya paveṇiyaṃ. Ṭhapentoti patiṭṭhapento. Salākabhattādīni anupacchinditvāti salākabhattadānādīni avicchinditvā.

Dāyajjaṃ paṭipajjāmīti ettha yasmā dāyapaṭilābhassa yogyabhāvena vattamānoyeva dāyajjaṃ paṭipajjati nāma, na itaro, tasmā tamatthaṃ dassetuṃ ‘‘mātāpitaro’’tiādi vuttaṃ. Dāraketi putte. Vinicchayaṃ patvāti ‘‘puttassa cajavissajjana’’nti evaṃ āgataṃ vinicchayaṃ āgamma. Dāyajjaṃ paṭipajjāmīti vuttanti ‘‘dāyajjaṃ paṭipajjāmī’’ ti idaṃ catutthaṃ vattanaṭṭhānaṃ vuttaṃ. Tesanti mātāpitūnaṃ. Tatiyadivasato paṭṭhāyāti matadivasato tatiyadivasato paṭṭhāya.

Pāpato nivāraṇaṃ nāma anāgatavisayaṃ. Sampattavatthutopi hi nivāraṇaṃ vītikkame anāgate eva siyā, na vattamāne. Nibbattitā pana pāpakiriyā garahaṇamattapaṭikārāti āha ‘‘katampi garahantī’’ti. Nivesentīti patiṭṭhapenti. Vuttappakārā mātāpitaro anavajjameva sippaṃ sikkhāpentīti vuttaṃ ‘‘muddāgaṇanādisippa’’nti. Rūpādīhīti ādi-saddena bhogaparivārādiṃ saṅgaṇhāti. Anurūpenāti anucchavikena.

Niccabhūto samayo abhiṇhakaraṇakālo. Abhiṇhattho hi ayaṃ nicca-saddo ‘‘niccapahaṃsito niccapahaṭṭho’’tiādīsu viya. Yuttapattakālo eva samayo kālasamayo. ‘‘Uṭṭhāya samuṭṭhāyā’’ti imināssa niccameva dāne tesaṃ yuttapayuttataṃ dasseti. Sikhāṭhapanaṃ dārakakāle. Āvāhavivāhaṃ puttadhītūnaṃ yobbanappattakāle.

Taṃ bhayaṃ yathā nāgacchati, evaṃ pihitā hoti ‘‘puratthimā disā’’ti vibhattiṃ pariṇāmetvā yojanā. Yathā pana taṃ bhayaṃ āgaccheyya, yathā ca nāgaccheyya, tadubhayaṃ dassetuṃ ‘‘sace hī’’tiādi vuttaṃ. Vippaṭipannāti ‘‘bhato ne bharissāmī’’tiādinā uttasammāpaṭipattiyā akāraṇena ceva tappaṭipakkhamicchāpaṭipattiyā akaraṇena ca vippaṭipannā puttā assu. Etaṃ bhayanti etaṃ ‘‘mātāpitūnaṃ appatirūpāti viññūnaṃ garahitabbatābhayaṃ, paravādabhaya’’nti evamādi āgaccheyya puttesu. Puttānaṃ nānurūpāti ettha ‘‘puttāna’’nti padaṃ etaṃ bhayaṃ puttānaṃ āgaccheyyāti evaṃ idhāpi ānetvā sambandhitabbaṃ. Tādisānañhi mātāpitūnaṃ puttānaṃ ovādānusāsaniyo dātuṃ samatthakālato paṭṭhāya tā tesaṃ dātabbā evāti katvā tathā vuttaṃ. Puttānañhi vasenāyaṃ desanā anāgatā sammāpaṭipannesu ubhosu attano, mātāpitūnañca vasena uppajjanakatāya sabbaṃ bhayaṃ na hoti sammāpaṭipannattā. Evaṃ paṭipannattā eva paṭicchannā hoti tattha kātabbapaṭisanthārassa sammadeva katattā. Khemāti anupaddavā. Yathāvuttasammāpaṭipattiyā akaraṇena hi uppajjanakaupaddavā karaṇena na hontīti.

‘‘Na kho te’’tiādinā vutto saṅgītianāruḷho bhagavatā tadā tassa vutto paramparāgato attho veditabbo. Tenāha ‘‘bhagavā siṅgālakaṃ etadavocā’’ti. Ayañhīti ettha hi-saddo avadhāraṇe. Tathā hi ‘‘no aññā’’ti aññadisaṃ nivatteti.

268. Ācariyaṃ dūratova disvā uṭṭhānavacaneneva tassa paccuggamanādisāmīcikiriyā avuttasiddhāti taṃ dassento ‘‘paccuggamanaṃ katvā’’tiādimāha. Upaṭṭhānenāti payirupāsanena. Tikkhattuṃupaṭṭhānagamanenāti pāto, majjhanhike, sāyanti tīsu kālesu upaṭṭhānatthaṃ upagamanena. Sippuggahaṇatthaṃ pana upagamanaṃ upaṭṭhānantogadhaṃ payojanavasena gamanabhāvatoti āha ‘‘sippuggahaṇa…pe… hotī’’ti. Sotuṃ icchā sussūsā, sā pana ācariye sikkhitabbasikkhe ca ādaragāravapubbikā icchitabbā ‘‘addhā iminā sippena sikkhitena evarūpaṃguṇaṃ paṭilabhissāmī’’ti. Tathābhūtañca taṃ savanaṃ saddhāpubbaṅgamaṃ hotīti āha ‘‘saddahitvā savanenā’’ti. Vuttamevatthaṃ byatirekavasena dassetuṃ ‘‘asaddahitvā…pe… nādhigacchatī’’ti vuttaṃ. Tasmā tassattho vuttapaṭipakkhanayena veditabbo. Yaṃ sandhāya ‘‘avasesakhuddakapāricariyāyā’’ti vuttaṃ, taṃ vibhajanaṃ anavasesato dassetuṃ ‘‘antevāsikena hī’’tiādi vuttaṃ. Paccupaṭṭhānādīnīti ādi-saddena āsanapaññāpanaṃ bījananti evamādiṃ saṅgaṇhāti. Antevāsikavattanti antevāsikena ācariyamhi sammāvattitabbavattaṃ. Sippapaṭiggahaṇenāti sippaganthassa sakkaccaṃ uggahaṇena. Tassa hi suṭṭhu uggahaṇena tadanusārenassa payogopi sammadeva uggahito hotīti. Tenāha ‘‘thokaṃ gahetvā’’tiādi.

Suvinītaṃ vinentīti idha ācāravinayo adhippeto. Sippasmiṃ pana sikkhāpanavinayo ‘‘suggahitaṃ gāhāpentī’’ti imināva saṅgahitoti vuttaṃ ‘‘evaṃ te nisīditabba’’ntiādi. Ācariyā hi nāma antevāsike na diṭṭhadhammike eva vinenti, atha kho samparāyikepīti āha ‘‘pāpamittā vajjetabbā’’ti. Sippaganthassa uggaṇhanaṃ nāma yāvadeva payogasampādanatthanti āha ‘‘payogaṃ dassetvā gaṇhāpentī’’ti. Mittāmaccesūti attano mittāmaccesu. Paṭiyādentīti pariggahetvā naṃ mamattavasena paṭiyādenti. ‘‘Ayaṃ amhākaṃ antevāsiko’’tiādinā hi attano pariggahitadassanamukhena ceva ‘‘bahussuto’’tiādinā tassa guṇapariggaṇhanamukhe ca taṃ tesaṃ paṭiyādenti. Sabbadisāsu rakkhaṃ karonti cātuddisabhāvasampādanenassa sabbattha sukhajīvibhāvasādhanato. Tenāha ‘‘uggahitasippo hī’’tiādi. Sattānañhi duvidhā sarīrarakkhā abbhantaraparissayapaṭighātena, bāhiraparissayapaṭighātena ca. Tattha abbhantaraparissayo khuppipāsādibhedo, so lābhasiddhiyā paṭihaññati tāya tajjāparihārasaṃvidhānato. Bāhiraparissayo coraamanussādihetuko, so vijjāsiddhiyā paṭihaññati tāya tajjāparihārasaṃvidhānato. Tena vuttaṃ ‘‘yaṃ yaṃ disa’’ntiādi.

Pubbe ‘‘uggahitasippo hī’’tiādinā sippasikkhāpaneneva lābhuppattiyā disāsu parittāṇakaraṇaṃ dassitaṃ, idāni ‘‘yaṃ vā so’’tiādinā tassa uggahitasippassa nipphattivasena guṇakittanamukhena paggaṇhanenapi lābhuppattiyāti ayametesaṃ vikappānaṃ bhedo. Sesanti ‘‘paṭicchannā hotī’’tiādikaṃ pāḷiāgataṃ, ‘‘evañca pana vatvā’’tiādikaṃ aṭṭhakathāgatañca. Etthāti etasmiṃ dutiyadisāvāre. Purimanayenevāti pubbe paṭhamadisāvāre vuttanayeneva.

269.Sammānanā nāma sambhāvanā, sā pana atthacariyālakkhaṇā ca dānalakkhaṇā ca catutthapañcamaṭṭhāneheva saṅgahitāti piyavacanalakkhaṇaṃ taṃ dassetuṃ ‘‘sambhāvitakathākathanenā’’ti vuttaṃ. Vigatamānanā vimānanā, na vimānanā avimānanā, vimānanāya akaraṇaṃ. Tenāha ‘‘yathā dāsakammakarādayo’’tiādi. Sāmikena hi vimānitānaṃ itthīnaṃ sabbo parijano vimānetiyeva . Paricarantoti indriyāni paricaranto. Taṃ aticarati nāma taṃ attano gihiniṃ atimaññitvā agaṇetvā vattanato. Issariyavossaggenāti ettha yādiso issariyavossaggo gihiniyā anucchaviko, taṃ dassento ‘‘bhattagehe vissaṭṭhe’’ti āha. Gehe eva ṭhatvā vicāretabbampi hi kasivāṇijjādikammaṃ kulitthiyā bhāro na hoti, sāmikasseva bhāro, tato āgatasāpateyyaṃ pana tāya suguttaṃ katvā ṭhapetabbaṃ hoti. ‘‘Sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hotī’’ti etā maññantīti adhippāyo. Itthiyo nāma puttalābhena viya mahagghavipulālaṅkāralābhenapi na santussantevāti tāsaṃ tosanaṃ alaṅkāradānanti āha ‘‘attano vibhavānurūpenā’’ti.

Kulitthiyā saṃvihitabbakammantā nāma āhārasampādanavicārappakārāti āha ‘‘yāgubhattapacanakālādīnī’’tiādi. Sammānanādīhi yathārahaṃ piyavacanehi ceva bhojanadānādīhi ca paheṇakapesanādīhi aññato, tattheva vā uppannassa paṇṇākārassa chaṇadivasādīsu pesetabbapiyabhaṇḍehi ca saṅgahitaparijanā. Gehasāminiyā antogehajano niccaṃ saṅgahito evāti vuttaṃ ‘‘idha parijano nāma…pe… ñātijano’’ti. Ābhatadhananti bāhirato antogehaṃ pavesitadhanaṃ. Gihiniyā nāma paṭhamaṃ āhārasampādane kosallaṃ icchitabbaṃ, tattha ca yuttapayuttatā, tato sāmikassa itthijanāyattesu kiccākiccesu, tato puttānaṃ parijanassa kātabbakiccesūti āha ‘‘yāgubhattasampādanādīsū’’tiādi. ‘‘Nikkosajjā’’ti vatvā tameva nikkosajjataṃ byatirekato, anvayato ca vibhāvetuṃ ‘‘yathā’’tiādi vuttaṃ. Idhāti imasmiṃ tatiyadisāvāre. Purimanayenevāti paṭhamadisāvāre vuttanayeneva. Iti bhagavā ‘‘pacchimā disā puttadārā’’ti uddisitvāpi dāravaseneva pacchimaṃ disaṃ vissajjesi, na puttavasena. Kasmā? Puttā hi dārakakāle attano mātu anuggaṇhaneneva anuggahitā honti anukampitā, viññutaṃ pattakāle pana yathā tepi tadā anuggahetabbā, svāyaṃ vidhi ‘‘pāpā nivārentī’’tiādinā paṭhamadisāvāre dassito evāti kiṃ puna vissajjanenāti. Dānādisaṅgahavatthūsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti.

270. Cattāripi ṭhānāni laṅghitvā pañcamameva ṭhānaṃ vivarituṃ ‘‘avisaṃvādanatāyā’’tiādi vuttaṃ. Tattha yassa yassa nāmaṃ gaṇhātīti sahāyo atthikabhāvena yassa yassa vatthuno nāmaṃ katheti. Avisaṃvādetvāti ettha duvidhaṃ avisaṃvādanaṃ vācāya, payogena cāti taṃ duvidhampi dassetuṃ ‘‘idampī’’tiādi vuttaṃ. ‘‘Dānenā’’ti ca idaṃ nidassanamattaṃ daṭṭhabbaṃ itarasaṅgahavatthuvasenapi avisaṃvādetvā saṅgaṇhanassa labbhanato, icchitabbato ca. Aparā pacchimā pajā aparapajā, aparāparaṃ uppannā vā pajā aparapajā. Paṭipūjanā nāma mamāyanā, sakkārakiriyā cāti tadubhayaṃ dassetuṃ ‘‘kelāyantī’’tiādi vuttaṃ. Mamāyantīti mamattaṃ karonti.

271.Yathābalaṃ kammantasaṃvidhānenāti dāsakammakarānaṃ yathābalaṃ balānurūpaṃ tesaṃ tesaṃ kammantānaṃ saṃvidahanena vicāraṇena, kārāpanenāti attho. Tenāha ‘‘daharehī’’tiādi. Bhattavetanānuppadānenāti tassa tassa dāsakammakarassa anurūpaṃ bhattassa, vetanassa ca padānena . Tenevāha ‘‘ayaṃ khuddakaputto’’tiādi. Bhesajjādīnīti ādi-saddena sappāyāhāravasanaṭṭhānādiṃ saṅgaṇhāti. Sātabhāvo eva rasānaṃ acchariyatāti āha ‘‘acchariye madhurarase’’ti. Tesanti dāsakammakarānaṃ. Vossajjanenāti kammakaraṇato vissajjanena. Velaṃ ñatvāti ‘‘pahārāvaseso, upaḍḍhapahārāvaseso vā divaso’’ti velaṃ jānitvā. Yo koci mahussavo chaṇo nāma. Kattikussavo, phagguṇussavoti evaṃ nakkhattasallakkhito mahussavo nakkhattaṃ.Pubbuṭṭhāyitā, pacchānipātitā ca mahāsudassane vuttā evāti idha anāmaṭṭhā.

Dinnādāyinoti pubbapadāvadhāraṇavasena sāvadhāraṇavacananti avadhāraṇena nivattitaṃ dassetuṃ ‘‘corikāya kiñci aggahetvā’’ti vuttaṃ. Tenāha ‘‘sāmikehi dinnasseva ādāyino’’ti. Na mayaṃ kiñci labhāmāti anujjhāyitvāti paṭisedhadvayena tehi laddhabbassa lābhaṃ dasseti. ‘‘Kiṃ etassa kammena katenāti anujjhāyitvā’’ti idaṃ tuṭṭhahadayatāya kāraṇadassanaṃ paṭipakkhadūrībhāvato. Tuṭṭhahadayatādassanampi kammassa sukatakāritāya kāraṇadassanaṃ. Kitti eva vaṇṇo kittivaṇṇo, taṃ kittivaṇṇaṃ guṇakathaṃ haranti, taṃ taṃ disaṃ upāharantīti kittivaṇṇaharā. Tathā tathā kittetabbato hi kitti, guṇo, tesaṃ vaṇṇanaṃ kathanaṃ vaṇṇo. Tenāha ‘‘guṇakathāhārakā’’ti.

272. Kāraṇabhūtā mettā etesaṃ atthīti mettāni, kāyakammādīni. Yāni pana tāni yathā yathā ca sambhavanti, taṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. ‘‘Vihāragamana’’ntiādīsu ‘‘mettacittaṃ paccupaṭṭhāpetvā’’ti padaṃ āharitvā yojetabbaṃ. Anāvaṭadvāratāyāti ettha dvāraṃ nāma alobhajjhāsayatā dānassa mukhabhāvato. Tassa sato deyyadhammassa dātukāmatā anāvaṭatā evañhi gharamāvasanto kulaputto gehadvāre pihitepi anāvaṭadvāro eva, aññathā apihitepi gharadvāre āvaṭadvāro evāti. Tena vuttaṃ ‘‘tatthā’’tiādi. Vivaritvāpi vasantoti vacanaseso. Pidahitvāpīti etthāpi eseva nayo. ‘‘Sīlavantesū’’ti idaṃ paṭiggāhakato dakkhiṇavisuddhidassanatthaṃ vuttaṃ. Karuṇākhettepi dānena anāvaṭadvāratā eva. ‘‘Santaññevā’’ti iminā asantaṃ natthivacanaṃ pucchitapaṭivacanaṃ viya icchitabbaṃ evāti dasseti viññūnaṃ atthikānaṃ cittamaddavakaraṇato. ‘‘Purebhattaṃ paribhuñjitabbaka’’nti idaṃ yāvakālike eva āmisabhāvassa niruḷhatāya vuttaṃ.

‘‘Sabbe sattā’’ti idaṃ tesaṃ samaṇabrāhmaṇānaṃ ajjhāsayasampattidassanaṃ pakkhapātābhāvadīpanato, odhiso pharaṇāyapi mettābhāvanāya labbhanato. Yāya kusalābhivaḍḍhiākaṅkhāya tesaṃ upaṭṭhākānaṃ, tathā nesaṃ gehapavisanaṃ, taṃ sandhāyāha ‘‘pavisantāpi kalyāṇena cetasā anukampanti nāmā’’ti. Sutassa pariyodāpanaṃ nāma tassa yāthāvato atthaṃ vibhāvetvā vicikicchātamavidhamanena visodhananti āha ‘‘atthaṃ kathetvā kaṅkhaṃ vinodentī’’ti. Savanaṃ nāma dhammassa yāvadeva sammāpaṭipajjanāya asati tasmiṃ tassa niratthakabhāvato, tasmā sutassa pariyodāpanaṃ nāma sammāpaṭipajjāpananti āha ‘‘tathattāya vā paṭipajjāpentī’’ti.

273.Alamattoti samatthasabhāvo, so ca atthato samattho evāti ‘‘agāraṃ ajjhāvasanasamattho’’ti vuttaṃ. Disānamassanaṭṭhāneti yathāvuttadisānaṃ paccupaṭṭhānasaññite namassanakāraṇe. Paṇḍito hutvā kusalo cheko labhate yasanti yojanā. Saṇhaguṇayogato saṇho, saṇhaguṇoti panettha sukhumanipuṇapaññā, muduvācāti dassento ‘‘sukhuma…pe… bhaṇanena vā’’ti vuttaṃ. Disānamassanaṭṭhānenāti yena ñāṇena yathāvuttā cha disā vuttanayena paṭipajjanto namassati nāma, taṃ ñāṇaṃ disānamassanaṭṭhānaṃ, tena paṭibhānavā. Tena hi taṃtaṃkiccayuttapattavasena paṭipajjanto idha ‘‘paṭibhānavā’’ti vutto. Nivātavuttīti paṇipātasīlo. Atthaddhoti na thaddho thambharahitoti cittassa uddhumātalakkhaṇena thambhitabhāvena virahito. Uṭṭhānavīriyasampannoti kāyikena vīriyena samannāgato. Nirantarakaraṇavasenāti āraddhassa kammassa satatakāritāvasena. Ṭhānuppattiyā paññāyāti tasmiṃ tasmiṃ atthakicce upaṭṭhite ṭhānaso taṅkhaṇe eva uppajjanakapaññāya.

Saṅgahakaroti yathārahaṃ sattānaṃ saṅgaṇhanako. Mittakaroti mittabhāvakaro, so pana atthato mitte pariyesanako nāma hotīti vuttaṃ ‘‘mittagavesano’’ti. Yathāvuttaṃ vadaṃ vacanaṃ jānātīti vadaññūti āha ‘‘pubbakārinā vuttavacanaṃ jānātī’’ti. Idāni tamevatthaṃ saṅkhepena vuttaṃ vitthāravasena dassetuṃ ‘‘sahāyakassā’’tiādi vuttaṃ. Pubbe yathāpavattāya vācāya jānane vadaññutaṃ dassetvā idāni ākārasallakkhaṇena appavattāya vācāya jānanepi vadaññutaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. ‘‘Yena yena vā panā’’tiādinā vacanīyatthataṃ vadaññū-saddassa dasseti. Netāti yathādhippetamatthaṃ paccakkhato pāpetā. Tenāha ‘‘taṃ tamatthaṃ dassento paññāya netā’’ti. Neti taṃ tamatthanti ānetvā sambandho. Punappunaṃ netīti anu anu neti, taṃ tamatthanti ānetvā yojanā.

Tasmiṃ tasminti tasmiṃ tasmiṃ dānādīhi saṅgahehi saṅgahetabbe puggale. Āṇiyāti akkhasīsagatāya āṇiyā. Yāyatoti gacchato. Puttakāraṇāti puttanimittaṃ. Puttahetukañhi puttena kattabbaṃ mānaṃ vā pūjaṃ vā.

Upayogavacaneti upayogatthe. Vuccatīti vacanaṃ, attho. Upayogavacane vā vattabbe. Paccattanti paccattavacanaṃ. Sammā pekkhantīti sammadeva kātabbe pekkhanti. Pasaṃsanīyāti pasaṃsitabbā. Bhavanti ete saṅgahetabbe tattha puggale yathārahaṃ pavattentāti adhippāyo.

274.‘‘Iti bhagavā’’tiādi nigamanaṃ. Yā disāti yā mātāpituādilakkhaṇā puratthimādidisā. Namassāti namasseyyāsīti attho ‘‘yathā kathaṃ panā’’tiādikāya gahapatiputtassa pucchāya vasena desanāya āraddhattā ‘‘pucchāya ṭhatvā’’ti vuttaṃ. Akathitaṃ natthi gihīhi kattabbakamme appamādapaṭipattiyā anavasesato kathitattā. Mātāpituādīsu hi tehi ca paṭipajjitabbapaṭipattiyā niravasesato kathaneneva rājādīsupi paṭipajjitabbavidhi atthato kathito eva hotīti. Gihino vinīyanti, vinayaṃ upenti etenāti gihivinayo. Yathānusiṭṭhanti yathā idha satthārā anusiṭṭhaṃ gihicārittaṃ , tathā tena pakārena taṃ avirādhetvā. Paṭipajjamānassa vuddhiyeva pāṭikaṅkhāti diṭṭhadhammikasamparāyikaparamatthehi vuddhiyeva icchitabbā avassambhāvinīti.

Siṅgālasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app