4. Aggaññasuttavaṇṇanā

Vāseṭṭhabhāradvājavaṇṇanā

111.Etthāti ‘‘pubbārāme, migāramātupāsāde’’ti etasmiṃ padadvaye. Koyaṃ pubbārāmo, kathañca pubbārāmo, kā ca migāramātā, kathañcassā pāsādo ahosīti etasmiṃ antolīne anuyoge. Ayaṃ idāni vuccamānā anupubbikathā ādito paṭṭhāya saṅkhepeneva anupubbikathā. Padumuttaraṃ bhagavantaṃ ekaṃ upāsikaṃ aggupaṭṭhāyikaṭṭhāne ṭhapentiṃ disvāna tattha sañjātagāravabahumānā tamevatthaṃ purakkhatvā bhagavantaṃ nimantetvā. Meṇḍakaputtassāti meṇḍakaseṭṭhiputtassa. Sotāpannā ahosi tathā katādhikārattā.

Mātuṭṭhāne ṭhapesi attano sīlācārasampattiyā garuṭṭhāniyattā. Upayoganti tattha tattha appetabbaṭṭhāne appanāvasena viniyogaṃ agamaṃsu. Aññehi ca veḷuriyalohitaṅkamasāragallādīhi. Bhassatīti otarati. Suddhapāsādova na sobhatīti kevalo ekapāsādo eva vihāro na sobhati. Niyūhāni bahūni nīharitvā kattabbasenāsanāni ‘‘duvaḍḍhagehānī’’ti vadanti. Majjhe gabbho samantato anupariyāyatoti evaṃ dvikkhattuṃ vaḍḍhetvā katasenāsanāni duvaḍḍhagehāni. Cūḷapāsādāti khuddakapāsādā.

Uttaradevīvihāro nāma nagarassa pācīnadvārasamīpe katavihāro.

Titthiyaliṅgassa aggahitattā neva titthiyaparivāsaṃ vasanti. Anupasampannabhāvato āpattiyā āpannāya abhāvato na āpattiparivāsaṃ vasanti. Bhikkhubhāvanti upasampadaṃ. Tevijjasuttanti imasmiṃ dīghanikāye tevijjasuttaṃ sutvā.

113.Anuvattamānācaṅkamiṃsu ananucaṅkamane yathādhippetassa atthassa pucchanādīnaṃ asakkuṇeyyattā. Tesanti tesaṃ dvinnaṃ. Tenāha ‘‘paṇḍitataro’’ti. Atthāti bhavattha. Kulasampannāti sampannakulā uditodite brāhmaṇakule uppannā. Brāhmaṇakulāti kenaci pārijuññena anupaddutā eva brāhmaṇakulā. Tenāha ‘‘bhogādisampanna’’ntiādi. Ime brāhmaṇā uccā hutvā ‘‘imaṃ vasalaṃ pabbajjaṃ pabbajiṃsū’’tiādinā jātiādīni ghaṭṭentā akkosanti. Paribhāsantīti paribhavitvā bhāsanti. Attano anurūpāyāti attano ajjhāsayassa anurūpāya. Antarantarā vicchijja pavattiyamānā paribhāsā paripuṇṇā nāma na hoti khaṇḍabhāvato, tabbipariyāyato paripuṇṇā nāma hotīti āha ‘‘antarā’’tiādi.

Appatiṭṭhatāyāti apassayarahitattā. Vibhinnoti vinaṭṭho.

Itare tayo vaṇṇāti khattiyādayo vaṇṇā hīnā. Nanu khattiyāva seṭṭhā vaṇṇā yathā buddhā etarahi khattiyakule eva uppannāti? Saccametaṃ, te pana attano micchābhimānena, micchāgāhena ca ‘‘brāhmaṇova seṭṭho vaṇṇo’’ti vadanti, taṃ tesaṃ vacanamattaṃ. ‘‘Sujjhantīti suddhā honti, na nindaṃ garahaṃ pāpuṇantī’’ti vadanti. Sujjhanti vā saṃsārato sujjhanti, na sesā vaṇṇā asukkajātikattā, mantajjhenābhāvato cāti. Brahmuno mukhato jātā vedavacanato jātāti mukhato jātā. Tato eva brahmuno mahābrahmuno vedavacanato vijātāti brahmajā. Tena duvidhenāpi nimmitāti brahmanimmitā. Vedavedaṅgādibrahmadāyajjaṃ arahantīti brahmadāyādā. Muṇḍake samaṇaketi ettha ka-kāro garahāyanti āha ‘‘nindantā jigucchantā vadantī’’ti. Ibbheti sudde, te pana gharabandhanena baddhā nihīnatarāti āha ‘‘gahapatike’’ti. Kaṇheti kaṇhajātike. Bandhanaṭṭhena bandhu, kassa pana bandhūti āha ‘‘mārassa bandhubhūte’’ti. Pādāpacceti pādato jātāpacce. Ayaṃ kira brāhmaṇānaṃ laddhi ‘‘brāhmaṇā brahmuno mukhato jātā, khattiyā urato, ūrūhi vessā, pādato suddā’’ti.

114. Yasmā paṭhamakappikakāle catuvaṇṇavavatthānaṃ natthi, sabbeva sattā ekasadisā, aparabhāge pana tesaṃ payogabhedavasena ahosi, tasmā vuttaṃ ‘‘porāṇaṃ…pe… ajānantā’’ti. Laddhibhindanatthāyāti ‘‘brāhmaṇā brahmuno puttā orasā mukhato jātā’’ti evaṃ pavattāya laddhiyā viniveṭhanatthaṃ. Puttappaṭilābhatthāyāti ‘‘evaṃ mayaṃ pettikaṃ iṇaṃ sodhessāmā’’ti laddhiyaṃ ṭhatvā puttappaṭilābhāya. Ayañhettha dhammikānaṃ brāhmaṇānaṃ ajjhāsayo. Sañjātapupphāti rajassalā. Itthīnañhi kumāribhāvappattito paṭṭhāya pacchimavayato oraṃ asati vibandhe aṭṭhame aṭṭhame sattāhe gabbhāsayasaññite tatiye āvatte katipayā lohitapīḷakā saṇṭhahitvā aggahitapupphā eva bhijjanti, tato lohitaṃ paggharati, tattha utusamaññā, pupphasamaññā ca. Nesanti brāhmaṇānaṃ. Saccavacanaṃ siyāti ‘‘brahmuno puttā’’tiādivacanaṃ saccaṃ yadi siyā, brāhmaṇīnaṃ…pe… mukhaṃ bhaveyya, na cetaṃ atthi.

Catuvaṇṇasuddhivaṇṇanā

115.Mukhacchedakavādanti ‘‘brāhmaṇā mahābrahmuno mukhato jātā’’ti vādassa chedakavādaṃ. Ariyabhāve asamatthāti anariyabhāvāvahā. Pakatikāḷakāti sabhāveneva na suddhā. Kaṇhoti kiliṭṭho upatāpako. Tenāha ‘‘dukkhoti attho’’ti.

Sukkabhāvo nāma parisuddhatāti āha ‘‘nikkilesabhāvena paṇḍarā’’ti. Sukkoti na kiliṭṭho anupatāpakoti vuttaṃ ‘‘sukhoti attho’’ti.

116.Ubhayavokiṇṇeti vacanavipallāsena vuttanti āha ‘‘ubhayesu vokiṇṇesū’’ti. Missībhūtesūti ‘‘kadāci kaṇhā dhammā, kadāci sukkā dhammā’’ti evaṃ ekasmiṃ santāne, ekasmiṃyeva ca attabhāve pavattiyā missībhūtesu, na pana ekajjhaṃ pavattiyā. Etthāti anantaravuttadhammāva anvādhiṭṭhāti āha ‘‘kaṇhasukkadhammesū’’ti. Yasmā ca te brāhmaṇā na ceva te dhamme atikkantā, yāya ca paṭipadāya atikkameyyuṃ, sāpi tesaṃ paṭipadā natthi, tasmā vuttaṃ ‘‘vattamānāpī’’ti. Nānujānanti ayathābhuccavādabhāvato. Anujānanañca nāma abbhanumodananti tadabhāvaṃ dassentena ‘‘nānumodanti, na pasaṃsantī’’ti vuttaṃ. Catunnaṃ vaṇṇānanti niddhāraṇe sāmivacanaṃ. Tesanti pana sambandhepi vā sāmivacanaṃ. Te ca brāhmaṇā na evarūpā na edisā, yādiso arahā ekadesenāpi tena tesaṃ sadisatābhāvato, tasmā tena kāraṇena nesaṃ brāhmaṇānaṃ ‘‘brāhmaṇova seṭṭho vaṇṇo’’ti vādaṃ viññū yathābhūtavādino buddhādayo ariyā nānujānanti.

Ārakattādīhīti ettha kilesānaṃ ārakattā pahīnabhāvato dūrattā arahaṃ, kilesārīnaṃ hatattā arahaṃ, saṃsāracakkassa arānaṃ hatattā arahaṃ, paccayādīnaṃ arahattā arahaṃ, pāpakaraṇe rahābhāvena arahanti evamattho veditabbo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.125 ādayo), taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 1.124) ca vuttanayena veditabbo . Āsavānaṃ khīṇattāti catunnampi āsavānaṃ anavasesato pahīnattā. Brahmacariyavāsanti maggabrahmacariyavāsaṃ. Tassa vāsassa pariyositattā vutthavāso, dasannampi vā ariyavāsānaṃ vutthattā vutthavāso. Vuttañhetaṃ –

‘‘Dasayime, bhikkhave, ariyāvāsā, yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa? Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. Ime kho, bhikkhave, dasa ariyāvāsā’’ti (a. ni. 10.19).

Vussatīti vā vusitaṃ, ariyamaggo, ariyaphalañca, taṃ etassa atthīti atisayavacanicchāvasena arahā ‘‘vusitavā’’ti vutto. Karaṇīyaṃ nāma pariññāpahānasacchikiriyābhāvanā dukkhassantaṃ kātukāmehi ekantato kattabbattā, taṃ pana yasmā catūhi maggehi paccekaṃ catūsu saccesu kātabbaṃ kataṃ, tasmā vuttaṃ ‘‘catūhi…pe… katakaraṇīyo’’ti. Osīdāpanaṭṭhena bhārā viyāti bhārā, kilesā, khandhā ca. Vuttañhi ‘‘bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22) ohāritoti apanīto. Sako attho sadatthoti ettha da-kāro padasandhikaro. Kāmaṃ diṭṭhiādayopi saṃyojanāni eva, tathāpi taṇhāya bhavasaṃyojanaṭṭho sātisayo. Yathāha ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanāna’’nti. (Saṃ. ni. 2.125, 126, 127, 132, 134, 136, 142; 3.5.520; kathā. 75) tato sā eva sutte (dī. ni. 2.400; ma. ni. 1.93, 133; 3.373; saṃ. ni. 3.1081; paṭi. ma. 1.34 ādayo) samudayasaccabhāvena vuttā, tasmā vuttaṃ ‘‘bhavasaṃyojanaṃ vuccati taṇhā’’ti. Sammadaññā vimuttoti sammā aññāya jānanabhūtāya aggamaggapaññāya sammā yathābhūtaṃ yaṃ yathā jānitabbaṃ, taṃ tathā jānitvā vimutto. Imasmiṃ loketi imasmiṃ sattaloke. Idhattabhāveti imasmiṃ attabhāve, parattabhāveti parasmiṃ attabhāve, idhaloke, paraloke cāti attho.

117.Antaravirahitāti vibhāgavirahitā. Tenāha ‘‘attano kulena sadisā’’ti. Anuyantīti anuyantā, anuyantā eva ānuyantā, anuvattakā. Tenāha ‘‘vasavattino’’ti.

118.Niviṭṭhāti saddheyyavatthusmiṃ anupavisanavasena niviṭṭhā. Tato eva tasmiṃ adhikaṃ nivisanato abhiniviṭṭhā. Acalaṭṭhitāti acalabhāve ṭhitā.

Yanti yaṃ kathetabbadhammaṃ anupadhāretvā, tadatthañca appaccakkhaṃ katvā kathanaṃ, etaṃ aṭṭhānaṃ akāraṇaṃ tassa bodhimūleyeva samucchinnattā. Vicchindajananatthanti ratanattayasaddhāya vicchindassa uppādanatthaṃ, aññathattāyāti attho. Soti māro. Musāvādaṃ kātuṃ nāsakkhīti āgataphalassa ariyasāvakassa purato musā vattuṃ na visahi, tasmā āma mārosmīti paṭijāni. Silāpathaviyanti ratanamayasilāpathaviyaṃ. Sineruṃ kira parivāretvā ṭhito bhūmippadeso sattaratanamayo, ‘‘suvaṇṇamayo’’ti keci, sā vitthārato, ubbedhato anekayojanasahassaparimāṇā ativiya niccalā. Kiṃ tvaṃ etthāti kiṃ kāraṇā tvaṃ ettha. ‘‘Ṭhito’’ti accharaṃ pahari. Ṭhātuṃ asakkontoti ariyasāvakassa purato ṭhātuṃ asakkonto. Ayañhi ariyadhammādhigamassa ānubhāvo, yaṃ māropi nāma mahānubhāvo ujukaṃ paṭipparituṃ na sakkoti.

Maggo eva mūlaṃ maggamūlaṃ, tassa. Sañjātattā uppannattā. Tena maggamūlena patiṭṭhitasantāne laddhapatiṭṭhā. Bhagavato desanādhammaṃ nissāya ariyāya jātiyā jāto ‘‘bhagavantaṃ nissāya ariyabhūmiyaṃ jāto’’ti vutto. ‘‘Ure vasitvā’’ti idaṃ dhammaghosassa urato samuṭṭhānatāya vuttaṃ. Ure vāyāmajanitābhijātitāya vā oraso. Mukhato jātena jāto ‘‘mukhato jāto’’ti vutto. Kāraṇakāraṇepi hi kāraṇe viya vohāro hoti ‘‘tiṇehi bhattaṃ siddha’’nti. Keci pana ‘‘vimokkhamukhassa vasena jātattā mukhato jāto’’ti vadanti, tatthāpi vuttanayeneva attho veditabbo. Purimenatthena yonijo, sedajo, mukhajoti tīsu sambandhesu mukhajena sambandhena bhagavato puttabhāvo vibhāvito. Atthadvayenāpi dhammajabhāvoyeva dīpito. Ariyadhammappattito laddhaviseso hutvā pavatto taduttarakāliko khandhasantāno ‘‘ariyadhammato jāto’’ti veditabbo, ariyadhammaṃ vā maggaphalaṃ nissāya, upanissāya ca jāto sabbopi dhammappabandho ‘‘ariyadhammato jāto’’ti gahetabbo. Tesaṃ pana ariyadhammānaṃ apariyositakiccatāya ariyabhāvena abhinibbattimattaṃ upādāya ‘‘ariyadhammato jātattā’’ti vuttaṃ. Pariyositakiccatāya tathā nibbattipāripūriṃ upādāya ‘‘nimmitattā’’ti vuttaṃ, yato ‘‘dhammajo dhammanimmito’’ti vuttaṃ. ‘‘Navalokuttaradhammadāyaṃ ādiyatīti dhammadāyādo’’ tipi pāṭho. Assāti ‘‘bhagavatomhiputto’’tiādinā vuttassa vākyassa. Atthaṃ dassentoti bhāvatthaṃ pakāsento. Tathāgatassa anaññasādhāraṇasīlādidhammakkhandhassa samūhanivesavasena dhammakāyatāya na kiñci vattabbaṃ atthi, satthuṭṭhāniyassa pana dhammakāyataṃ dassetuṃ ‘‘kasmā tathāgato dhammakāyoti vutto’’ti sayameva pucchaṃ samuṭṭhāpetvā ‘‘tathāgato hī’’tiādinā tamatthaṃ vissajjeti. Hadayena cintetvāti ‘‘imaṃ dhammaṃ imassa desessāmī’’ti tassa upagatassa veneyyajanassa bodhanatthaṃ cittena cintetvā. Vācāya abhinīharīti saddhammadesanāvācāya karavīkarutamañjunā brahmassarena veneyyasantānābhimukhaṃ tadajjhāsayānurūpaṃ hitamatthaṃ nīhari upanesi. Tenāti tena kāraṇena evaṃsaddhammādhimuttibhāvena. Assāti tathāgatassa. Dhammamayattāti dhammabhūtattā. Idhādhippetadhammo seṭṭhaṭṭhena brahmabhūtoti āha ‘‘dhammakāyattā eva brahmakāyo’’ti. Sabbaso adhammaṃ pajahitvā anavasesato dhammo eva bhūtoti dhammabhūto. Tathārūpo ca yasmā sabhāvato dhammo evāti vattabbataṃ arahatīti āha ‘‘dhammasabhāvo’’ti.

119.Seṭṭhacchedakavādanti ‘‘brāhmaṇova seṭṭho vaṇṇo’’ti (dī. ni. 3.116) evaṃ vuttaseṭṭhabhāvacchedakavādaṃ. Aparenapi nayenāti yathāvuttaseṭṭhacchedakavādato aparenapi porāṇakalokuppattidassananayena. Seṭṭhaccheda…pe… dassetunti sopi hi ‘‘brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā’’ti, ‘‘brāhmaṇā brahmuno puttā orasā mukhato jātā brahmajā’’ti (dī. ni. 3.114) ca evaṃ pavattāya micchādiṭṭhiyā viniveṭhano jātibrāhmaṇānaṃ seṭṭhabhāvassa chedanato seṭṭhacchedanavādo nāma hotīti dassetunti attho.

Itthabhāvanti imaṃ pakārataṃ manussabhāvaṃ. Sāmaññajotanā hi visese avatiṭṭhati, pakaraṇavasena vā ayamattho avacchinno daṭṭhabbo. Manenevanibbattāti bāhirapaccayena vinā kevalaṃ upacārajhānamanasāva nibbattā. Yāya upacārajjhānacetanāya te tattha nibbattā, nīvaraṇavikkhambhanādinā uḷāro tassā pavattiviseso, tasmā jhānaphalakappo tassā phalavisesoti āha ‘‘brahmaloke viyā’’tiādi. ‘‘Sayaṃpabhā’’ti padānaṃ tattha sūriyālokādīhi vinā andhakāraṃ vidhamantā sayameva pabhāsantīti sayaṃpabhā, antalikkhe ākāse carantīti antalikkhacarā, tadaññakāmāvacarasattānaṃ viya sarīrassa vicaraṇaṭṭhānassa asubhatābhāvato subhaṃ, subheva tiṭṭhantīti subhaṭṭhāyinoti attho veditabbo.

Rasapathavipātubhāvavaṇṇanā

120.Sabbaṃ cakkavāḷanti anavasesaṃ koṭisatasahassaṃ cakkavāḷaṃ. Samatanīti sañchādentī vipphari, sā pana tasmiṃ udake patiṭṭhitā ahosīti āha ‘‘patiṭṭhahī’’ti. Vaṇṇenasampannāti sampannavaṇṇā. Makkhikaṇḍakarahitanti makkhikāhi ca tāsaṃ aṇḍakehi ca rahitaṃ.

Atītānantarepi kappe loloyeva. Kasmā? Evaṃ ciraparicitalolatāvasena sabbapaṭhamaṃ tathā akāsīti dasseti. Kimevidanti ‘‘vaṇṇato, gandhato ca tāva ñātaṃ, rasato pana kimevidaṃ bhavissatī’’ti saṃsayajāto vadati. Tiṭṭhatīti aṭṭhāsi.

Candimasūriyādipātubhāvavaṇṇanā

121.Āluppakārakanti ettha ālopapariyāyo āluppa-saddoti āha ‘‘ālopaṃ katvā’’ti. Paccakkhabhūtānampi candimasūriyānaṃ pavattiyaṃ lokiyānaṃ sammoho hoti, taṃ vidhamituṃ ‘‘ko pana tesa’’ntiādinā aṭṭha pañhāvissajjanāni gahitāni. Tattha tesanti candimasūriyānaṃ. Kasminti kasmiṃ ṭhāne. ‘‘Ko uparī’’ti eteneva ko heṭṭhāti ayamattho vuttoyeva. Tathā ‘‘ko sīghaṃ gacchatī’’ti iminā ko saṇikaṃ gacchatīti ayampi attho vuttoyeva. Vīthiyoti gamanavīthiyo. Ekatoti ekasmiṃ khaṇe pātubhavanti. Sūriyamaṇḍale pana atthaṅgate candamaṇḍalaṃ paññāyittha. Chandaṃ ñatvā vāti ruciṃ ñatvā viya.

Ubhayanti anto, bahi ca.

Ujukanti āyāmato, vitthārato, ubbedhato ca. Parimaṇḍalatoti parikkhepato.

Ujukaṃ saṇikaṃ gacchati amāvāsiyaṃ sūriyena saddhiṃ gacchanto divase divase thokaṃ thokaṃ ohīyanto puṇṇamāsiyaṃ upaḍḍhamaggameva ohīyanato. Tiriyaṃ sīghaṃ gacchati ekasmimpi māse kadāci dakkhiṇato, kadāci uttarato dassanato. ‘‘Dvīsu passesū’’ti idaṃ yebhuyyavasena vuttaṃ. Candassa purato, pacchato, samañca tārakā gacchantiyeva. Attano ṭhānanti attano gamanaṭṭhānaṃ. Na vijahanti attano vīthiyāva gacchanato. Sūriyassa ujukaṃ gamanassa sīghatā candassa gamanaṃ upādāya veditabbā. Tiriyaṃ gamanaṃ dakkhiṇadisato uttaradisāya, uttaradisato ca dakkhiṇadisāya gamanaṃ dandhaṃ chahi chahi māsehi ijjhanato. Soti sūriyo. Kāḷapakkhauposathatoti kāḷapakkhe uposathe candena saheva gantvā tato paraṃ. Pāṭipadadivaseti sukkapakkhapāṭipadadivase. Ohāya gacchati attano sīghagāmitāya, tassa ca dandhagāmitāya. Lekhāviya paññāyati pacchimadisāyaṃ. Yāva uposathadivasāti yāva sukkapakkhauposathadivasā. ‘‘Cando anukkamena vaḍḍhitvā’’ti idaṃ uparibhāgato patitasūriyālokatāya heṭṭhato pavattāya sūriyassa dūrabhāvena divase divase anukkamena parihāyamānāya attano chāyāya vasena anukkamena candamaṇḍalappadesassa vaḍḍhamānassa viya dissamānatāya vuttaṃ, tasmā anukkamena vaḍḍhitvā viya. Uposathadivase puṇṇamāyaṃ paripuṇṇo hoti, paripuṇṇamaṇḍalo hutvā dissatīti attho. Dhāvitvā gaṇhāti candassa dandhagatitāya, attano ca sīghagatitāya. Anukkamena hāyitvāti ettha ‘‘anukkamena vaḍḍhitvā’’ti ettha vuttanayena attho veditabbo. Tattha pana chāyāya hāyamānatāya maṇḍalaṃ vaḍḍhamānaṃ viya dissati, idha chāyāya vaḍḍhamānatāya maṇḍalaṃ hāyamānaṃ viya dissati.

Yāya vīthiyā sūriye gacchante vassavalāhakā devaputtā sūriyābhitāpasantattā attano vimānato na nikkhamanti, kīḷāpasutā hutvā na vicaranti, tadā kira sūriyassa vimānaṃ pakatimaggato adho otaritvā vicarati, tassa oruyha caraṇeneva candavimānampi adho oruyha carati taggatikattā, tasmā sā vīthi udakābhāvena ajānurūpatāya ‘‘ajavīthī’’ti samaññaṃ gatā. Yāya pana vīthiyā sūriye gacchante vassavalāhakā devaputtā sūriyābhitāpābhāvato abhiṇhaṃ attano vimānato bahi nikkhamitvā kīḷāpasutā ito cito ca vicaranti, tadā kira sūriyavimānaṃ pakatimaggato uddhaṃ āruhitvā vicarati, tassa uddhaṃ āruyha caraṇeneva candavimānampi uddhaṃ āruyha carati taggatikattā, taggatikatā ca samānagatinā vātamaṇḍalena vimānassa phellitabbattā, tasmā sā vīthi udakabahubhāvena nāgānurūpatāya ‘‘nāgavīthī’’ti samaññaṃ gatā. Yadā sūriyo uddhamanāruhanto, adho ca anotaranto pakatimaggeneva gacchati, tadā vassavalāhakā yathākālaṃ, yathāruci ca vimānato nikkhamitvā sukhena vicaranti, tena kālena kālaṃ vassanato loke utusamatā hoti, tāya utusamatāya hetubhūtāya sā candimasūriyānaṃ gati gavānurūpatāya ‘‘govīthī’’ti samaññaṃ gatā. Tena vuttaṃ ‘‘ajavīthī’’tiādi.

Evaṃ ‘‘kati nesaṃ vīthiyo’’ti pañhaṃ vissajjetvā ‘‘kathaṃ vicarantī’’ti pañhaṃ vissajjetuṃ ‘‘candimasūriyā’’tiādi vuttaṃ. Tattha sineruto bahi nikkhamantīti sinerusamīpena taṃ padakkhiṇaṃ katvā gacchantā tato gamanavīthito bahi attano tiriyagamanena cakkavāḷābhimukhā nikkhamanti. Anto vicarantīti evaṃ cha māse khaṇe khaṇe sineruto apasakkanavasena tato nikkhamitvā cakkavāḷasamīpaṃ pattā, tatopi cha māse khaṇe khaṇe apasakkanavasena nikkhamitvā sinerusamīpaṃ pāpuṇantā anto vicaranti. Idāni tamevatthaṃ saṅkhepena vuttaṃ vivarituṃ ‘‘tehī’’tiādi vuttaṃ. Sinerussa, cakkavāḷassa ca yaṃ ṭhānaṃ vemajjhaṃ, tassa, sinerussa ca yaṃ ṭhānaṃ vemajjhaṃ, tena gacchantā ‘‘sinerusamīpenavicarantī’’ti vuttā, na sinerussa aggāḷindaallīnā. Cakkavāḷasamīpena caritvāti etthāpi eseva nayo. Majjhenāti sinerussa, cakkavāḷassa ca ujukaṃ vemajjhena maggena. Citramāse majjhenāti etthāpi eseva nayo.

Ekappahārenāti ekavelāya, ekeneva vā attano ekappahārena. Majjhanhikoti ṭhitamajjhanhiko kālo hoti. Tadā hi sūriyamaṇḍalaṃ uggacchantaṃ hutvāpi imasmiṃ dīpe ṭhitassa upaḍḍhameva dissati, uttarakurūsu ṭhitassa ogacchantaṃ hutvā. Evañhi ekavelāyameva tīsu dīpesu ālokakaraṇaṃ.

Yesu kattikādinakkhattasamaññā, tānipi tārakarūpāni yevāti vuttaṃ ‘‘sesatārakarūpāni cā’’ti, nakkhattasaññitatārakarūpato avasiṭṭhatārakarūpānīti attho. Ubhayānipi tāni devatānaṃ vasanakavimānānīti veditabbāni. Rā-saddo tiyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamanakāloti attho. Dibbanti sattā kīḷanti jotanti etthāti divā. Sattānaṃ āyuṃ minanto viya siyati antaṃ karotīti māso. Taṃ taṃ kiriyaṃ arati vattetīti utu. Taṃ taṃ sattaṃ, dhammappavattiñca saṅgamma vadanto viya sarati vattetīti saṃvaccharo.

122. Vivajjanaṃ vivajjo, so eva vevajjaṃ, vaṇṇassa vevajjaṃ vaṇṇavevajjaṃ, vaṇṇasampattiyā vigamo, tassa pana atthitā ‘‘vaṇṇavevajjatā’’ti vuttā. Tenāha ‘‘vivajjabhāvo’’ti. Tesanti vaṇṇavantānaṃ sattānaṃ. Atimānappaccayāti dubbaṇṇavambhanavasena atikkamma attano vaṇṇaṃ paṭicca mānapaccayā, mānasampaggaṇhananimittanti attho. Sātisayo raso etissā atthīti rasāti laddhamānāya, anubhāsiṃsūti anurodhavasena bhāsiṃsu. Lokuppattivaṃsakathanti lokuppattivaṃsajaṃ paveṇīkathaṃ, ādikāle uppannaṃ paveṇīāgatakathanti attho. ‘‘Anupatantī’’tipi pāṭho, so evattho.

Bhūmipappaṭakapātubhāvādivaṇṇanā

123.Ediso hutvāti ahicchattakasadiso hutvā.

124.Padālatāti ‘‘padā’’ti evaṃnāmā ekā latā, sā pana yasmā sampannavaṇṇagandharasā, tasmā ‘‘bhaddalatā’’ti vuttā. Nāḷikāti nāḷivalli. Ahāyīti nassi.

125.Akaṭṭhapākoti akaṭṭheyeva ṭhāne uppajjitvā paccanako, nīvāro viya sañjāto hutvā nippajjanakoti attho. Kaṇo ‘‘kuṇḍaka’’nti ca vuccati. Thusanti taṇḍulaṃ pariyonandhitvā ṭhitattaco, tadabhāvato ‘‘akaṇo, athuso’’ti sāli vutto. ‘‘Paṭivirūḷha’’nti idaṃ pakkabhāvassa kāraṇavacanaṃ. Paṭivirūḷhato hi taṃ pakkanti. Yasmiṃ ṭhāne sāyaṃ pakko sāli gahito, tadeva ṭhānaṃ dutiyadivase pāto pakkena sālinā paripuṇṇaṃ hutvā tiṭṭhatīti āha ‘‘sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hotī’’tiādi. Alāyitanti lāyitaṭṭhānampi tesaṃ kammappaccayā alāyitameva hutvā anūnaṃ paripuṇṇameva paññāyati, na kevalaṃ paññāyanameva, atha kho tathābhūtameva hutvā tiṭṭhati.

Itthipurisaliṅgādipātubhāvavaṇṇanā

126.‘‘Manussakāle’’ti idaṃ pubbe manussabhūtānaṃyeva tattha idāni nikantivasena uppatti hotīti katvā vuttaṃ, devatānampi purimajātiyaṃ itthibhāve ṭhitānaṃ tattha virāgādipurisattappaccaye asati tadā itthiliṅgameva pātubhavati. Purisattapaccayeti ‘‘attanopi anissaratā, sabbakālaṃ parāyattavuttitā, rajassalatā vañcatā, gabbhadhāraṇaṃ, paṭhamāya pakatiyā nihīnapakatitā, sūravīratābhāvo, ‘appakā janā’ti ‘hīḷetabbatā’ti evamādi ādīnavapaccavekkhaṇapubbakampi itthibhāve ‘alaṃ itthibhāvena, na hi itthibhāve ṭhatvā cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na paccekabodhiṃ, na sammāsambodhiṃ adhigantuṃ sakkā’ti evaṃ itthibhāvavirajjanaṃ, ‘yathāvuttaādīnavavirahato uttamapakatibhāvato sampadamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā etā sampattiyo sampāpuṇitu’nti evaṃ purisattabhāve sambhāvanāpubbakaṃ patthanāṭhapanaṃ, ‘tattha ninnapoṇapabbhāracittatā’ti’’ evamādike purisabhāvassa paccayabhūte dhamme. Pūretvā vaḍḍhetvā. Paccakkhaṃ bhūtaṃ, sadisañca diṭṭhadhammikaṃ, samparāyikañca suvipulaṃ anatthaṃ acintetvā purisassa kāmesu micchācaraṇaṃ kevalaṃ itthiyaṃ āsāpatti phalenevāti āsāāpatti itthibhāvāvahāpi hotiyeva. Tanninnapoṇapabbhārabhāvena tannikantiyā nimittabhāvāpattitoti vuttaṃ ‘‘puriso itthattabhāvaṃ labhanto kāmesumicchācāraṃ nissāya labhatī’’ti. Tadāti yathāvutte paṭhamakappikakāle. Pakatiyāti sabhāvena. Mātugāmassāti purimattabhāve mātugāmabhūtassa. Purisassāti etthāpi ‘‘pakatiyā’’ti padaṃ ānetvā sambandhitabbaṃ. Upanijjhāyatanti upecca nijjhāyantānaṃ. Yathā aññamaññasmiṃ sārāgo uppajjati, evaṃ sāpekkhabhāvena olokentānaṃ. Rāgapariḷāhoti rāgajo pariḷāho.

Nibbuyhamānāyāti pariṇatā hutvā niyyamānāya.

Methunadhammasamācāravaṇṇanā

127.Gomayapiṇḍamattampi nālatthāti sammadeva vivāhakammaṃ nālatthāti adhippāyena vadanti. Pātabyatanti tasmiṃ asaddhamme kilesakāmena pivitabbataṃ kiñci pivitabbavatthuṃ pivantā viya ativiya tosetvā paribhuñjitabbataṃ āpajjiṃsu, pātabyatanti vā paribhuñjanakataṃ āpajjiṃsu upagacchiṃsu. Paribhogattho hi ayaṃ -saddo, kattusādhano ca tabya-saddo, yathāruci paribhuñjiṃsūti attho.

Sannidhikārakanti sannidhikāraṃ, ka-kāro padavaḍḍhanamattanti āha ‘‘sannidhiṃ katvā’’ti. Apadānanti avakhaṇḍanaṃ. Ekekasmiṃ ṭhāneti yattha yattha vahitaṃ, tasmiṃ tasmiṃ ekekasmiṃ ṭhāne. Gumbagumbāti puñjapuñjā.

Sālivibhāgavaṇṇanā

128.Sīmaṃ ṭhapeyyāmāti ‘‘ayaṃ bhūmibhāgo asukassa, ayaṃ bhūmibhāgo asukassā’’ti evaṃ paricchedaṃ kareyyāma. Taṃ aggaṃ katvāti taṃ ādiṃ katvā.

Mahāsammatarājavaṇṇanā

130.Pakāsetabbanti dosavasena pakāsetabbaṃ. Khipitabbanti khepaṃ kātabbaṃ. Tenāha ‘‘hāretabba’’nti, sattanikāyato nīharitabbaṃ.

Nesanti niddhāraṇe sāmivacanaṃ.

131.Akkharanti niruttiṃ. Sā hi mahājanena sammatoti niddhāretvā vattabbato nirutti , tasmiṃyeva nirūḷhabhāvato , aññattha asañcaraṇato akkharanti ca vuccati, tathā saṅkhātabbato saṅkhā, samaññāyatīti samaññā, paññāpanato paññatti, voharaṇato vohāro. Uppannoti pavatto. Na kevalaṃ akkharamevāti na kevalaṃ samaññākaraṇameva. Khettasāminoti taṃ taṃ bhūmibhāgaṃ pariggahetvā ṭhitasattā. Tīhi saṅkhehīti tividhakiriyābhisaṅkhatehi tīhi saṅkhehi khattiyādīhi tīhi vaṇṇehi pariggahitehi. ‘‘Khattiyānuyantabrāhmaṇagahapatikanegamajānapadehi tīhi gahapatīhi pariggahitehī’’ti ca vadanti. Agganti ñātenāti aggaṃ kulanti ñātena. Khattiyakulañhi loke sabbaseṭṭhaṃ. Yathāha ‘‘khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino’’ti, (dī. ni. 1.277; 3.140; ma. ni. 2.30; saṃ. ni. 1.182, 245) abhedopacārena pana akkharassa khattiyasaddassapi seṭṭhatāti pāḷiyaṃ ‘‘aggaññena akkharenā’’ti vuttaṃ. Idāni abhedopacārena vinā eva atthaṃ dassetuṃ ‘‘agge vā’’tiādi vuttaṃ.

Brāhmaṇamaṇḍalādivaṇṇanā

132. Yena anārambhabhāvena bāhitākusalā ‘‘brāhmaṇā’’ti vuttā, tameva tāva dassetuṃ pāḷiyaṃ ‘‘vītaṅgārā’’tiādi vuttanti tadatthaṃ dassento ‘‘pacitvā’’tiādimāha. Tamenanti vacanavipallāsena niddesoti āha ‘‘te ete’’ti. Abhisaṅkharontāti cittamantabhāvena aññamaññaṃ abhivisiṭṭhe karontā, brāhmaṇākappabhāvena saṅkharontā ca. Vācentāti paresaṃ kathentā, ye tathā ganthe kātuṃ na jānanti. Acchantīti āsanti, upavisantīti attho. Tenāha ‘‘vasantī’’ti. Acchentīti kālaṃ khepenti. Hīnasammataṃ jhānabhāvanānuyogaṃ chaḍḍetvā ganthe pasutatādīpanato. Seṭṭhasammataṃ jātaṃ ‘‘vedadharā sottiyā subrāhmaṇāti evaṃ seṭṭhasammataṃ jātaṃ.

133.Methunadhammaṃ samādiyitvāti jāyāpatikabhāvena dvayaṃ dvayaṃ nivāsaṃ ajjhupagantvā. Vāṇijakammādiketi ādi-saddena kasikammādiṃ saṅgaṇhāti.

134.Luddācārakammakhuddācārakammunāti paraviheṭhanādiluddācārakammunā, naḷakāradārukammādikhuddācārakammunā ca. Suddanti ettha su-iti sīghatthe nipāto. -iti garahaṇattheti āha ‘‘suddaṃ suddaṃ lahuṃ lahuṃ kucchitaṃ gacchantī’’ti.

135.Ahūti kālavipallāsavasena vuttanti dassento ‘‘hoti kho’’ti āha. Imināti ‘‘imehi kho, vāseṭṭha, catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hotī’’ti iminā vacanena. Imaṃ dassetīti samaṇamaṇḍalaṃ nāma…pe… suddhiṃ pāpuṇantīti imaṃ atthajātaṃ dasseti. Yadi imehi…pe… abhinibbatti hoti, evaṃ sante imāneva cattāri maṇḍalāni padhānāni, samaṇamaṇḍalaṃ appadhānaṃ tato abhinibbattattāti? Nayidamevanti dassetuṃ ‘‘imānī’’tiādi vuttaṃ. Samaṇamaṇḍalaṃ anuvattanti guṇehi visiṭṭhabhāvato. Guṇo hi viññūnaṃ anuvattanahetu, na kolaputtiyaṃ, vaṇṇapokkharatā, vākkaraṇamattaṃ vā. Tenāha ‘‘dhammeneva anuvattanti, no adhammenā’’ti. So dhammo ca lokuttarova adhippeto, yena saṃsārato visujjhati, tasmā samaṇamaṇḍalanti ca sāsanikameva samaṇagaṇaṃ vadatīti daṭṭhabbaṃ. Tenāha ‘‘samaṇamaṇḍalañhī’’tiādi.

Duccaritādikathāvaṇṇanā

136.Micchādiṭṭhivasena samādinnakammaṃ nāma ‘‘ko anubandhitabbo. Ajotaggisoṭṭhimiso’’tiādinā yaññavidhānādivasena pavattitaṃ hiṃsādipāpakammaṃ. Micchādiṭṭhikammassāti ‘‘esa saddhādhigato devayāno, yena yanti puttino visokā’’tiādinā pavattitassa micchādiṭṭhisahagatakammassa. Samādānaṃ tassa tathā pavattanaṃ, tassā vā diṭṭhiyā upagamanaṃ.

137.Dvayakārīti kusalākusaladvayassa kattā. Tayidaṃ dvayaṃ yasmā ekajjhaṃ nappavattati, tasmā āha ‘‘kālenā’’tiādi. Ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi ekasmiṃ khaṇe cittadvayūpasañhitāya sattasantatiyā abhāvato. Yathā pana dvayakārino sukhadukkhapaṭisaṃveditā sambhavati, taṃ dassetuṃ ‘‘yena panā’’tiādi vuttaṃ. Evaṃbhūtoti vikalāvayavo. Dvepihi kusalākusalakammāni katūpacitāni sabhāvato balavantāneva honti, tasmā maraṇakāle upaṭṭhahanti . Tesu akusalaṃ balavataraṃ hoti paccayalābhato. Nikantiādayo hi paccayavisesā akusalasseva sabhāgā, na kusalassa, tasmā katūpacitabhāvena samānabalesupi kusalākusalesu paccayalābhena vipaccituṃ laddhokāsatāya kusalato akusalaṃ balavataraṃ hotīti, tathābhūtampi taṃ yathā vipākadāne laddhokāsassa kusalassāpi avasaro hoti, tathā laddhapaccayaṃ paṭisandhidānābhimukhaṃ kusalaṃ paṭibāhitvā paṭisandhiṃ dentaṃ tiracchānayoniyaṃ nibbattāpetīti. ‘‘Akusalaṃ balavataraṃ hotī’’ti ettha ‘‘akusalaṃ ce balavataraṃ hoti, taṃ kusalaṃ paṭibāhitvā’’ti vuttanayeneva atthaṃ vatvā tesu kusalaṃ ce balavataraṃ hoti, tañca akusalaṃ paṭibāhitvā manussayoniyaṃ nibbattāpeti, akusalaṃ pavattivedanīyaṃ hoti, atha naṃ taṃ kāṇampi karoti khujjampi pīṭhasappimpi kucchirogādīhi vā upaddutaṃ. Evaṃ so pavattiyaṃ nānappakāraṃ dukkhaṃ paccanubhavatīti idaṃ sandhāya vuttaṃ ‘‘sukhadukkhappaṭisaṃvedī hotī’’ti. Tatrāyaṃ vinicchayo – vuttakāle vā kārena samānabalesu kusalākusalakammesu upaṭṭhahantesu maraṇassa āsannavelāyaṃ yadi balavatarāni kusalajavanāni javanti, yathāupaṭṭhitaṃ akusalaṃ paṭibāhitvā kusalaṃ vuttanayena paṭisandhiṃ deti. Atha balavatarāni akusalajavanāni javanti, yathāupaṭṭhitaṃ kusalaṃ paṭibāhitvā akusalaṃ vuttanayeneva paṭisandhiṃ deti. Taṃ kissa hetu? Ubhinnaṃ kammānaṃ samānabalavabhāvato, paccayantarasāpekkhato cāti, sabbaṃ vīmaṃsitvā gahetabbaṃ.

Bodhipakkhiyabhāvanāvaṇṇanā

138.Bodhi vuccati maggasammādiṭṭhi, cattāri ariyasaccāni bujjhatīti katvā, sabhāvato, taṃsabhāvato ca tassā pakkhe bhavāti bodhipakkhiyā, sativīriyādayo dhammā, tesaṃ bodhipakkhiyānaṃ. Paṭipāṭiyāti bodhipakkhiyadesanāpaṭipāṭiyā. Bhāvanaṃ anugantvāti anukkamena pavattaṃ bhāvanaṃ patvā. Tenāha ‘‘paṭipajjitvā’’ti. Saupādisesāya nibbānadhātuyā vasena khīṇāsavassa seṭṭhabhāvaṃ lokassa pākaṭaṃ katvā dassetuṃ sakkā, na itarāya sabbaso apaññattibhāvūpagamane tassa adassanatoti vuttaṃ ‘‘parinibbātīti kilesaparinibbānena parinibbāyatī’’ti. Vinivattetvāti tato catuvaṇṇato nīharitvā.

140.Tamevatthanti ‘‘khīṇāsavova devamanussesu seṭṭho’’ti vuttamevatthaṃ.

Seṭṭhacchedakavādamevāti jātibrāhmaṇānaṃ seṭṭhabhāvasamucchedakameva kathaṃ. Dassetvā bhāsitvā. Suttantaṃ vinivattetvāti pubbe lokiyadhammasandassanavasena pavattaṃ aggaññasuttaṃ ‘‘sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāyā’’tiādinā tato vinivattetvā nīharitvā tena asaṃsaṭṭhaṃ katvā. Āvajjantāti samannāharantā. Anumajjantāti pubbenāparaṃ atthato vicarantāti.

Aggaññasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app