Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Pāthikavaggaṭīkā

1. Pāthikasuttavaṇṇanā

Sunakkhattavatthuvaṇṇanā

1.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhāvanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Mallesūti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Chāyūdakasampanne vanasaṇḍe viharatīti anupiyasāmantā katassa vihārassa abhāvato. Yadi na tāva paviṭṭho, kasmā ‘‘pāvisī’’ti vuttanti āha ‘‘pavisissāmī’’tiādi, tena avassaṃ bhāvini bhūte viya upacārā hontīti dasseti. Idāni tamatthaṃ upamāya vibhāvento ‘‘yathā ki’’ntiādimāha. Etanti etaṃ ‘‘atippago kho’’tiādikaṃ cintanaṃ ahosi. Ativiyapago khoti ativiya pātova. Channakopīnatāya, paribbājakapabbajjupagamena ca channaparibbājakaṃ, na naggaparibbājakaṃ.

2. Yasmā bhagavato uccākulappasutataṃ, mahābhinikkhamananikkhantataṃ, anaññasādhāraṇadukkaracaraṇaṃ, vivekavāsaṃ, lokasambhāvitataṃ, ovādānusāsanīhi lokassa bahupakārataṃ, parappavādamaddanaṃ, mahiddhikataṃ , mahānubhāvatanti evamādikaṃ taṃtaṃattapaccakkhaguṇavisesaṃ nissāya yebhuyyena aññatitthiyāpi bhagavantaṃ disvā ādaragāravabahumānaṃ dassentiyeva, tasmā vuttaṃ ‘‘bhagavantaṃ disvā mānathaddhataṃ akatvā’’tiādi. Lokasamudācāravasenāti lokopacāravasena. Cirassanti cirakālena. Ādīni vadanti upacāravasena. Tassāti bhaggavagottassa paribbājakassa. Gihisahāyoti gihikālato paṭṭhāya sahāyo. Paccakkhātoti yenākārena paccakkhānā, taṃ dassetuṃ ‘‘paccakkhāmī’’tiādi vuttaṃ.

3.Uddissāti satthukārabhāvena uddissāti ayamettha adhippāyoti taṃ dassento ‘‘bhagavā me’’tiādimāha. Yadā sunakkhattassa ‘‘bhagavantaṃ paccakkhāmī’’ti cittaṃ uppannaṃ, vācā bhinnā, tadā evassa bhagavatā saddhiṃ koci sambandho natthi asakyaputtiyabhāvato sāsanato paribāhirattā. Ayaṃ tāvettha sāsanayutti, sā panāyaṃ ṭhapetvā sāsanayuttikovide aññesaṃ na sammadeva visayoti bhagavā sabbasādhāraṇavasenassa attanā sambandhābhāvaṃ dassetuṃ ‘‘api nū’’ti ādiṃ vatvā sunakkhattaṃ ‘‘ko santo kaṃ paccācikkhasī’’ti āha. Yasmā mukhāgatoyaṃ sambandho, na pūjāgatādiko, yo ca yācakayācitabbatāvasena hoti, tadubhayañcettha natthīti dassento bhagavā sunakkhattaṃ ‘‘ko santo kaṃ paccācikkhasī’’ti avoca, tasmā tamatthaṃ dassetuṃ ‘‘yācako vā’’tiādi vuttaṃ. Yācitako vā yācakaṃ paccācikkheyyāti sambandho. Tvaṃ pana neva yācako ‘‘ahaṃ bhante bhagavantaṃ uddissa viharissāmī’’ti evaṃ mama santikaṃ anupagatattā. Na yācitako ‘‘ehi tvaṃ sunakkhatta mamaṃ uddissa viharāhī’’ti evaṃ mayā apatthitattā.

Ko samānoti yācakayācitakesu ko nāma honto. Kanti yācakayācitakesu eva kaṃ nāma hontaṃ maṃ paccācikkhasi. Tucchapurisāti jhānamaggādiuttarimanussadhammesu kassacipi abhāvā rittapurisā. Nanu cāyaṃ sunakkhatto lokiyajjhānāni, ekaccābhiññañca uppādesīti? Kiñcāpi uppādesi, tato pana bhagavati āghātuppādanena saheva parihīno ahosi. Aparādho nāma suppaṭipattiyā virajjhanahetubhūto kilesuppādoti āha ‘‘yattako te aparādho,tattako doso’’ti. Yāvañcāti avadhiparicchedabhāvadassanaṃ ‘‘yāvañca tena bhagavatā’’tiādīsu (dī. ni. 1.3) viya. Teti tayā. Idanti nipātamattaṃ. Aparaddhanti aparajjhitaṃ. Idaṃ vuttaṃ hoti – ‘‘paccācikkhāmidānāhaṃ bhante bhagavanta’’ntiādīni vadantena tucchapurisa tayā yāvañcidaṃ aparaddhaṃ, na tassa aparādhassa pamāṇaṃ atthīti.

4.Manussadhammāti bhāvanānuyogena vinā manussehi anuṭṭhātabbadhammā. So hi manussānaṃ cittādhiṭṭhānamattena ijjhanato tesaṃ sambhāvitadhammo viya ṭhito tathā vutto, manussaggahaṇañcettha tesu bahulaṃ pavattanato. Iddhibhūtaṃ pāṭihāriyaṃ, na ādesanānusāsanīpāṭihāriyanti adhippāyo. Kateti pavattite. Niyyātīti niggacchati, vaṭṭadukkhato niggamanavasena pavattatīti attho. Dhamme hi niggacchante taṃsamaṅgipuggalo ‘‘niggacchatī’’ti vuccati, aṭṭhakathāyaṃ pana ni-saddo upasaggamattaṃ, yāti icceva atthoti dassetuṃ gacchatīti attho vutto. Tatrāti padhānabhāvena vuttassa atthassa bhummavasena paṭiniddesoti tasmiṃ dhamme sammā dukkhakkhayāya niyyanteti ayamettha atthoti dassento āha ‘‘tasmiṃ…pe… saṃvattamāne’’ti.

5. Agganti ñāyatīti aggaññaṃ. Lokapaññattinti lokassa paññāpanaṃ. Lokassa agganti lokuppattisamaye ‘‘idaṃ nāma lokassa agga’’nti evaṃ jānitabbaṃ bujjhitabbaṃ. Aggamariyādanti ādimariyādaṃ.

6.Ettakaṃ vippalapitvāti ‘‘na dānāhaṃ bhante bhagavantaṃ uddissa viharissāmī’’ti, ‘‘na hi pana me bhante bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī’’ti, ‘‘na hi pana me bhante bhagavā aggaññaṃ paññapetī’’ti ca ettakaṃ vippalapitvā. Idaṃ kira so bhagavā satthukiccaṃ iddhipāṭihāriyaṃ, aggaññapaññāpanañca kātuṃ na sakkotīti pakāsento kathesi. Tenāha ‘‘sunakkhatto kirā’’tiādi. Uttaravacanavasena patiṭṭhābhāvato appatiṭṭho. Tato eva niravo nissaddo.

Ādīnavadassanatthanti diṭṭhadhammikassa ādīnavassa dassanatthaṃ. Tenāha ‘‘sayameva garahaṃ pāpuṇissasī’’ti. Samparāyikā pana ādīnavā anekavidhā, te dassento sunakkhatto na saddaheyyāti diṭṭhadhammikasseva gahaṇaṃ . Anekakāraṇenāti ‘‘itipi so bhagavā araha’’ntiādinā (dī. ni. 1.157, 255) anekavidhena vaṇṇakāraṇena. Evaṃ me avaṇṇo na bhavissatīti ajjhāsayena attano bālatāya vaṇṇārahānaṃ avaṇṇaṃ kathetvā. Evaṃ bhagavā makkhibhāve ādīnavaṃ dassetvā puna tassa kathane kāraṇaṃ vibhāvetuṃ ‘‘iti kho te’’tiādimāhāti taṃ dassetuṃ ‘‘tato’’tiādi vuttaṃ. Evañhi sunakkhattassa appakopi vacanokāso na bhavissatīti. Apakkamīti attanā yathāṭhitā vuṭṭhāya apasakki. Apakkanto sāsanato bhaṭṭho. Tenāha ‘‘cuto’’ti. Evamevāti apakkamanto ca na yathā tathā apakkami, yathā pana kāyassa bhedā apāye nibbatteyya, evameva apakkami.

Korakhattiyavatthuvaṇṇanā

7.Dvīhi padehīti dvīhi vākyehi āraddhaṃ byatirekavasena tadubhayatthaniddesavasena uparidesanāya pavattattā. Anusandhidassanavasenāti yathānusandhisaṅkhātaanusandhidassanavasena.

Ekaṃ samayanti ca bhummatthe upayogavacananti āha ‘‘ekasmiṃ samaye’’ti ca. Thūlū nāma janapadoti janapadīnaṃ rājakumārānaṃ vasena tathāladdhanāmo. Kukkuravataṃ samādānavasena etasmiṃ atthīti kukkuravatikoti āha ‘‘samādinnakukkuravato’’ti. Aññampīti ‘‘catukkoṇḍikasseva vicaraṇaṃ, tathā katvāva khādanaṃ, bhuñjanaṃ, vāmapādaṃ uddharitvā muttassa vissajjana’’nti evamādikaṃ aññampi sunakhehi kātabbakiriyaṃ. Catūhi sarīrāvayavehi kuṇḍanaṃ gamanaṃ catukkoṇḍo, so etasmiṃ atthīti catukkoṇḍiko. So pana yasmā catūhi sarīrāvayavehi saṅghaṭṭitagamano hoti, tasmā vuttaṃ ‘‘catusaṅghaṭṭito’’ti. Tenevāha ‘‘dve jaṇṇūnī’’tiādi. Bhakkhasanti vā bhakkhitabbaṃ, asitabbañca. Tenevāha ‘‘yaṃ kiñci khādanīyaṃ bhojanīya’’nti. Kāmaṃ khādanañca nāma mukhena kātabbaṃ, hatthena pana tattha upanāmanaṃ nivāretuṃ avadhāraṇaṃ katanti āha ‘‘hatthena aparāmasitvā’’ti, aggahetvāti attho. Sundararūpoti sundarabhāvo. Vatāti patthanatthe nipāto ‘‘aho vatāhaṃ lābhī assa’’ntiādīsu viya. ‘‘Samaṇena nāma evarūpena bhavitabbaṃ aho vatāhaṃ ediso bhaveyya’’nti evaṃ tassa patthanā ahosi. Tenāha ‘‘evaṃ kirā’’tiādi.

Garahattheapi-kāro ‘‘api siñce palaṇḍaka’’ntiādīsu viya. Arahante ca buddhe, buddhasāvake ‘‘arahanto khīṇāsavā na hontī’’ti evaṃ tassa diṭṭhi uppannā. Yathāha mahāsīhanādasutte ‘‘natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanavisesā’’ti (ma. ni. 1.146). Sattamaṃdivasanti bhummatthe upayogavacanaṃ. Alasakenāti ajīraṇena āmarogena.

Aṭṭhitacamattatāya purāṇapaṇṇasadiso.Bīraṇatthambakanti bīraṇagacchā.

Mattā etassa atthīti mattaṃ, bhojanamattavantanti attho. Tenāha ‘‘pamāṇayutta’’nti. Mantā mantāti mantāya mantāya.

8.Ekadvīhikāya gaṇanāya. Nirāhārova ahosi bhagavato vacanaṃ aññathā kātukāmo, tathābhūtopi sattame divase upaṭṭhākena upanītaṃ bhakkhasaṃ disvā ‘‘dhī’’ti upaṭṭhāpetuṃ asakkonto bhojanataṇhāya ākaḍḍhiyamānahadayo taṃ kucchipūraṃ bhuñjitvā bhagavatā vuttaniyāmeneva kālamakāsi. Tena vuttaṃ ‘‘athassā’’tiādi. Sacepi…pe… cinteyyāti yadi eso acelo ‘‘dhī’’ti paccupaṭṭhapetvā ‘‘ajjapi ahaṃ na bhuñjeyya’’nti cinteyya, tathācintane satipi devatāviggahena taṃ divasaṃ…pe… kareyya. Kasmā? Advejjhavacanā hi tathāgatā, na tesaṃ vacanaṃ vitathaṃ hoti.

Gatagataṭṭhānaṃ aṅgaṇameva hotīti tehi taṃ kaḍḍhitvā gacchantehi gatagatappadeso uttarakasāmantā vivaṭaṅgaṇameva hutvā upaṭṭhāti. Teti titthiyā. Susānaṃyeva gantvāti ‘‘bīraṇatthambakaṃ atikkamissāmā’’ti gacchantāpi anekavāraṃ taṃ anusaṃyāyitvā punapi taṃyeva susānaṃ upagantvā.

9.Idanti idaṃ matasarīraṃ. ‘‘Tameva vā sarīraṃ kathāpesīti taṃ sarīraṃ adhiṭṭhahitvā ṭhitapetena kathāpesī’’ti keci. Korakhattiyaṃ vā asurayonito ānetvā kathāpetu aññaṃ vā petaṃ, ko ettha viseso. ‘‘Acinteyyo hi buddhavisayo’’ti pana vacanato tadeva sarīraṃ sunakkhattena pahatamattaṃ buddhānubhāvena uṭṭhāya tamatthaṃ ñāpesīti daṭṭhabbaṃ. Purimoyeva pana attho aṭṭhakathāsu vinicchito. Tathā hi vakkhati ‘‘nibbattaṭṭhānato’’tiādi (dī. ni. aṭṭha. 3.10).

10.Vipākanti phalaṃ, atthanibbattīti attho.

Samānetabbānīti sammā ānetabbāni, sarūpato ānetvā dassetabbānīti attho. Pāṭihāriyānaṃ paṭhamāditā bhagavatā vuttānupubbiyā veditabbā. Keci panettha ‘‘paracittavibhāvanaṃ, āyuparicchedavibhāvanaṃ, byādhivibhāvanaṃ, gativibhāvanaṃ, sarīranikkhepavibhāvanaṃ, sunakkhattena saddhiṃ kathāvibhāvanañcāti cha pāṭihāriyānī’’ti vadanti, taṃ yadi sunakkhattassa cittavibhāvanaṃ sandhāya vuttaṃ, evaṃ sati ‘‘sattā’’ti vattabbaṃ tassa bhāviavaṇṇavibhāvanāya saddhiṃ. Atha acelassa maraṇacittavibhāvanaṃ, taṃ ‘‘sattamaṃ divasaṃ kālaṃ karissatī’’ti iminā saṅgahitanti visuṃ na vattabbaṃ, tasmā aṭṭhakathāyaṃ vuttanayeneva gahetabbaṃ.

Acelakaḷāramaṭṭakavatthuvaṇṇanā

11.Nikkhantadantamaṭṭakoti nikkhantadanto maṭṭako. So kira acelakabhāvato pubbe maṭṭakito hutvā vicari vivaradanto ca, tena naṃ ‘‘koramaṭṭako’’ti sañjānanti. Yaṃ kiñci tassa dento ‘‘sādhurūpo ayaṃ samaṇo’’ti sambhāvento aggaṃ seṭṭhaṃyeva denti. Tena vuttaṃ ‘‘lābhaggaṃ patto, aggalābhaṃ patto’’ti. Bahū acelakā taṃ parivāretvā vicaranti, gahaṭṭhā ca taṃ bahū aḍḍhā vibhavasampannā kālena kālaṃ upasaṅkamitvā payirupāsanti. Tena vuttaṃ ‘‘yasaggaṃ aggaparivāraṃ patto’’ti. Vatāniyeva pajjitabbato padāni. Aññamaññaṃ asaṅkarato vatakoṭṭhāsā vā.Samattānīti samaṃ attani gahitāni. Puratthimenāti ena-saddasambandhena ‘‘vesāli’’nti upayogavacanaṃ, avidūratthe ca ena-saddo pañcamyantoti āha ‘‘vesālito avidūre’’ti.

12. Sāsane paricayavasena tilakkhaṇāhataṃ pañhaṃ pucchi.Na sampāyāsīti nāvabujjhi na sampādesi. Tenāha ‘‘sammā ñāṇagatiyā’’tiādi. Sampāyanaṃ vā sampādanaṃ. Pañhaṃ puṭṭhassa ca sampādanaṃ nāma sammadeva kathananti tadabhāvaṃ dassento ‘‘atha vā’’tiādimāha. Kopavasena tassa akkhīni kampanabhāvaṃ āpajjiṃsūti āha ‘‘kampanakkhīnipi parivattetvā’’ti. Kopanti kodhaṃ, so pana cittassa pakuppanavasena pavattatīti āha ‘‘kuppanākāra’’nti . Dosanti āghātaṃ, so pana ārammaṇe dussanavasena pavattīti āha ‘‘dussanākāra’’nti. Atuṭṭhākāranti tuṭṭhiyā pītiyā paṭipakkhabhūtappavattiākāraṃ. Kāyavacīvikārehi pākaṭamakāsi. Mā vata noti ettha ti paṭikkhepo, noti mayhanti atthoti āha ‘‘aho vata me na bhaveyyā’’ti. Maṃ vata noti ettha pana noti saṃsayeti āha ‘‘ahosi vata nu mamā’’ti.

14.Paripubbo dahita-saddo vatthanivāsanaṃ vadatīti āha ‘‘paridahito nivatthavattho’’ti. Yasanimittakatāya lābhassa yasaparihāniyāva lābhaparihāni vuttā hotīti pāḷiyaṃ ‘‘yasā nihīno’’ti vuttaṃ.

Acelapāthikaputtavatthuvaṇṇanā

15. ‘‘Ahaṃ sabbaṃ jānāmī’’ti evaṃ sabbaññutaññāṇaṃ vadati paṭijānātīti ñāṇavādo, tena mayā ñāṇavādena saddhiṃ.Atikkamma gacchatoti upaḍḍhabhāgena paricchinnaṃ padesaṃ atikkamitvā iddhipāṭihāriyaṃ kātuṃ gacchato. Kiṃ panāyaṃ acelo pāthikaputto attano pamāṇaṃ na jānātīti? No na jānāti. Yadi evaṃ, kasmā sukkhagajjitaṃ gajjīti? ‘‘Evāhaṃ loke pāsaṃso bhavissāmī’’ti kohaññe katvā sukkhagajjitaṃ gajji. Tena vuttaṃ ‘‘nagaravāsino’’tiādi. Paṭṭhapetvāti yugaggāhaṃ ārabhitvā.

16.Hīnajjhāsayattā…pe… udapādi. Vuttañhetaṃ ‘‘hīnādhimuttikā sattā hīnādhimuttike eva satte sevanti bhajanti payirupāsantī’’ti (saṃ. ni. 2.98).

Yasmā tathāvuttā vācā tathārūpacittahetukā, tañca cittaṃ tathārūpadiṭṭhicittahetukaṃ, tasmā ‘‘taṃ vācaṃ appahāyā’’ti vatvā yathā tassā appahānaṃ hoti, taṃ dassento ‘‘taṃ cittaṃ appahāyā’’ti āha, tassa ca yathā appahānaṃ hoti, taṃ dassetuṃ ‘‘taṃ diṭṭhiṃ appaṭinissajjitvā’’ti avoca. Yasmā vā tathārūpā vācā mahāsāvajjā, cittaṃ tato mahāsāvajjataraṃ taṃsamuṭṭhāpakabhāvato, diṭṭhi pana tato mahāsāvajjatamā tadubhayassa mūlabhāvato, tasmā tesaṃ mahāsāvajjatāya imaṃ vibhāgaṃ dassetvā ayaṃ anukkamo ṭhapitoti veditabbo. Tesaṃ pana yathā pahānaṃ hoti, taṃ dassetuṃ ‘‘aha’’ntiādi vuttaṃ. ‘‘Nāhaṃ buddho’’ti vadantoti sāṭheyyena vinā ujukameva ‘‘ahaṃ buddho na homī’’ti vadanto. Cittadiṭṭhippahānepi eseva nayo. Vipateyyāti ettha vi-saddo paṭhame vikappe upasaggamattaṃ, dutiye pana visaraṇatthoti āha ‘‘sattadhā vā pana phaleyyā’’ti.

17.Ekaṃsenāti ekantena, ekantikaṃ pana vacanapariyāyavinimuttaṃ hotīti āha ‘‘nippariyāyenā’’ti. Odhāritāti avadhāritā niyametvā bhāsitā. Vigatarūpenāti apagatasabhāvena . Tenāha ‘‘vigacchitasabhāvenā’’ti, iddhānubhāvena apanītasakabhāvena. Tena vuttaṃ ‘‘attano’’tiādi.

18. Dvayaṃ gacchatīti dvayagāminī. Kīdisaṃ dvayanti āha ‘‘sarūpenā’’tiādi. Ayañhi so gaṇḍassupariphoṭṭhabbādosaṃ.

19. Ajitassa licchavisenāpatissa mahāniraye nibbattitvā tato āgantvā acelassa pāthikaputtassa santike parodanaṃ. Abhāvāti pubbe vuttappakārassa pāṭihāriyakaraṇassa abhāvā. Bhagavā pana sannipatitaparisāyaṃ pasādajananatthaṃ tadanurūpaṃ pāṭihāriyamakāsiyeva. Yathāha ‘‘tejodhātuṃ samāpajjitvā’’tiādi.

Iddhipāṭihāriyakathāvaṇṇanā

20. Nicayanaṃ dhanadhaññānaṃ sañcayanaṃ nicayo, tattha niyuttāti necayikā, gahapati eva necayikā gahapatinecayikā. Ettakāni jaṅghasahassānīti parimāṇābhāvato sahassehipi aparimāṇagaṇanā. Tenevāti imassa vasena sannipatitāya evaṃ mahatiyā parisāya bandhanamokkhaṃ kātuṃ labbhati, eteneva kāraṇena.

21.Cittutrāsabhayanti cittassa utrāsanākārena pavattabhayaṃ, na ñāṇabhayaṃ, nāpi ‘‘bhāyati etasmā’’ti evaṃ vuttaṃ ārammaṇabhayaṃ. Chambhitattanti teneva cittutrāsabhayena sakalasarīrassa chambhitabhāvo. Lomahaṃsoti teneva bhayena, tena ca chambhitattena sakalasarīre lomānaṃ haṭṭhabhāvo, so pana tesaṃ bhittiyaṃ nāgadantānaṃ viya uddhaṃmukhatāti āha ‘‘lomānaṃ uddhaggabhāvo’’ti. Antantena āvijjhitvāti attano nisīdanatthaṃ nigūḷhaṭṭhānaṃ upaparikkhanto paribbājakārāmaṃ pariyantena anusaṃyāyitvā, kassacideva sunakkhattassa vā sunakkhattasadisassa vā sabbaññupaṭiññaṃ appahāya satthu sammukhībhāve sattadhā tassa muddhāphalanaṃ dhammatā. Tena vuttaṃ ‘‘mā nassatu bālo’’tiādi.

22.Saṃsappatīti tattheva pāsāṇaphalake bāladārako viya uṭṭhātuṃ asakkonto avasīdanavasena ito cito ca saṃsappati. Tenāha ‘‘osīdatī’’ti. Tattheva sañcaratīti tasmiṃyeva pāsāṇe ānisadupaṭṭhino sañcalanaṃ nisajjavaseneva sañcarati, na uṭṭhāya padasā.

23.Vinaṭṭharūpoti sambhāvanāya vināsena, lābhassa vināsena ca vinaṭṭhasabhāvo.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

25.Goyuttehīti balavantabalībaddayojitehi.

26.Tassāti jāliyassa. Ayañhi maṇḍisena paribbājakena saddhiṃ bhagavantaṃ upasaṅkamitvā dhammaṃ suṇi, tato puretaraṃ bhagavato guṇānaṃ ajānanakāle ayaṃ pavatti. Tenevāha ‘‘tiṭṭhatu tāva pāṭihāriyaṃ…pe… parājayo bhavissatī’’ti.

27.Tiṇasīhoti tiṇasadisaharitavaṇṇo sīho. Kāḷasīhoti kāḷavaṇṇo sīho. Paṇḍusīhoti paṇḍuvaṇṇo sīho. Kesarasīhoti kesaravanto setavaṇṇo, lohitavaṇṇo vā sīho. Migaraññoti ettha miga-saddo kiñcāpi pasadakuruṅgādīsu kesucideva catuppadesu niruḷho, idha pana sabbasādhāraṇavasenāti dassento ‘‘migaraññoti sabbacatuppadānaṃ rañño’’ti vuttaṃ. Āgantvā seti etthāti āsayo, nivāsanaṭṭhānaṃ. Sīhanādanti parissayānaṃ sahanato, paṭipakkhassa ca hananato ‘‘sīho’’ti laddhanāmassa migādhipassa ghosaṃ, so pana tena yasmā kutocipi abhītabhāvena pavattīyati, tasmā vuttaṃ ‘‘abhītanāda’’nti. Tattha tattha tāsu tāsu disāsu gantvā caritabbatāya bhakkhitabbatāya gocaro ghāsoti āha ‘‘gocarāyāti āhāratthāyā’’ti. Varaṃvaranti migasaṅghe migasamūhe mudumaṃsatāya varaṃ varaṃ mahiṃsavanavarāhādiṃ vadhitvāti yojanā. Tenāha ‘‘thūlaṃ thūla’’nti. Varavarabhāvena hi tassa varabhāvo icchito. Sūrabhāvaṃ sannissitaṃ sūrabhāvasannissitaṃ, tena. Sūrabhāvenāpi hi ‘‘kiṃ ime pāṇake dubbale hantvā’’ti appathāmesu pāṇesu kāruññaṃ upatiṭṭhati.

28.Vighāsoti parassa bhakkhitasesatāya virūpo ghāso vighāso, ucchiṭṭhaṃ. Tenāha ‘‘bhakkhitātirittamaṃsa’’nti, tasmiṃ vighāse, vighāsanimittanti attho. Asmimānadosenāti asmimānadosahetu, ahaṃkāranimittanti attho. So panassa asmimāno yathā uppajji, taṃ dassetuṃ ‘‘tatrāya’’ntiādi vuttaṃ.

‘‘Segālakaṃyevā’’tipi pāṭho, yathāvuttova attho. Bheraṇḍakaṃyevāti bheraṇḍasakuṇaravasadisaṃyeva, bheraṇḍo nāma eko pakkhī dvimukho, tassa kira saddo ativiya virūpo amanāpo. Tenāha ‘‘appiyaamanāpasaddamevā’’ti. Sammāpaṭipattiyā visesato suṭṭhu gatāti sugatā, sammāsambuddhā. Te apadāyanti sodhenti sattasantānaṃ etehīti sugatāpadānāni, tisso sikkhā. Yasmā tāhi te ‘‘sugatā’’ti lakkhīyanti, tā ca tesaṃ ovādabhūtā, tasmā ‘‘sugatalakkhaṇesū’’tiādi vuttaṃ. Yadi tā sugatassa lakkhaṇabhūtā, sāsanabhūtā ca, kathaṃ panesa pāthikaputto tattha tāsu sikkhāsu jīvati, ko tassa tāhi sambandhoti āha ‘‘etassa hī’’tiādi. Sambuddhānaṃ demāti dentīti buddhasaññāya dentīti adhippāyo. Tena esa…pe… jīvati nāma na sugatanvayaajjhupagamanato. ‘‘Tathāgate’’tiādi ekatte puthuvacananti āha ‘‘tathāgata’’ntiādi. Bahuvacanaṃ eva garusmiṃ ekasmimpi bahuvacanappayogato ekavacanaṃ viya vuttaṃ vacanavipallāsena.

29.Samekkhitvāti samaṃ katvā micchādassanena apekkhitvā, taṃ pana apekkhanaṃ tathā maññanamevāti āha ‘‘maññitvā’’ti. Pubbe vuttaṃ samekkhanampi maññanaṃ evāti vuttaṃ ‘‘amaññīti puna amaññitthā’’ti, tena aparāparaṃ tassa maññanappavattiṃ dasseti. Bheraṇḍakaravaṃ kosati vikkosatīti kotthu.

30. Te te pāṇe byāpādento ghasatīti byagghoti iminā nibbacanena ‘‘byaggho’’ti migarājassapi siyā nāmanti āha ‘‘byagghoti maññatīti sīhohamasmīti maññatī’’ti. Yadipi yathāvuttanibbacanavasena sīhopi ‘‘byaggho’’ti vattabbataṃ arahati, byaggha-saddo pana migarāje eva niruḷhoti dassento ‘‘sīhena vā’’tiādimāha.

31. Sīhena vicaritavane saṃvaḍḍhattā vuttaṃ ‘‘mahāvane suññavane vivaḍḍho’’ti.

34.Kilesabandhanāti taṇhābandhanato. Taṇhābandhanañhi thiraṃ daḷhabandhanaṃ dummocanīyaṃ. Yathāha –

‘‘Sārattarattā maṇikuṇḍalesu,

Puttesu dāresu ca yā apekkhā;

Etaṃ daḷhaṃ bandhanamāhu dhīrā,

Ohārinaṃ sithilaṃ duppamuñca’’nti. (dha. pa. 346; jā. 1.2.102);

Kilesabandhanāti vā dasavidhasaṃyojanato. Mahāviduggaṃ nāma cattāro oghā mahantaṃ jalaviduggaṃ viya anupacitakusalasambhārehi duggamaṭṭhena.

Aggaññapaññattikathāvaṇṇanā

36.Imassa padassa. Idaṃ nāma lokassa agganti jānitabbaṃ, taṃ aggaññaṃ, so pana lokassa uppattikkamo pavatti paveṇī cāti āha ‘‘lokuppatticariyavaṃsa’’nti. Sammāsambodhito uttaritaraṃ nāma kiñci natthi pajānitabbesu, taṃ pana koṭiṃ katvā dassento ‘‘yāva sabbaññutaññāṇā pajānāmī’’ti āha. ‘‘Mama pajānanā’’ti assādento taṇhāvasena, ‘‘ahaṃ pajānāmī’’ti abhinivisanto diṭṭhivasena, ‘‘suṭṭhu pajānāmi sammā pajānāmī’’ti paggaṇhanto mānavasena na parāmasāmīti yojanā. ‘‘Paccattaññevā’’ti padaṃ ‘‘nibbuti viditā’’ti padadvayenāpi yojetabbaṃ ‘‘paccattaṃyeva uppāditā nibbuti ca paccattaṃyeva viditā’’ti, sayambhuñāṇena nibbattitā nibbuti sayameva viditāti attho. Aṭṭhakathāyaṃ pana ‘‘paccatta’’nti padaṃ vividhavibhattikaṃ hutvā āvuttinayena āvattatīti dassetuṃ ‘‘attanāyeva attanī’’ti vuttaṃ. Aviditanibbānāti appaṭiladdhanibbānā micchāpaṭipannattā. Pajānanampi hi tadadhigamavaseneva veditabbaṃ. Eti iṭṭhabhāvena pavattatīti ayo, sukhaṃ. Tappaṭikkhepena anayo, dukkhaṃ. Tadeva hitasukhassa byasanato byasanaṃ.

37.Taṃ dassentoti bhagavāpi ‘‘aññatitthiyo tattha sārasaññī’’ti taṃ dassento. Ādhipaccabhāvenāti ādhipaccasabhāvena. Yassa ācariyavādassa vasena puriso ‘‘ācariyo’’ti vuccati, so ācariyavādo ācariyabhāvoti āha ‘‘ācariyabhāvaṃ ācariyavāda’’nti. Etthāti ācariyavāde. Iti katvāti iminā kāraṇena. Soti ācariyavādo. ‘‘Aggaññaṃ’’ tveva vutto aggaññavisayattā. Kena vihitanti kena pakārena vihitaṃ. Tenāha ‘‘kena vihitaṃ kinti vihita’’nti. Brahmajāleti brahmajālasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.28). Tattha hi vitthārato vuttavidhiṃ idha atidisati, pāḷi pana tattha ceva idha ca ekasadisā vāti.

41. Khiḍḍā padosikā mūlabhūtā ettha santīti khiḍḍāpadosikaṃ, ācariyakaṃ. Tenevāha ‘‘khiḍḍāpadosikamūlaka’’nti. Manopadosikanti etthāpi eseva nayo.

47. Yena vacanena abbhācikkhanti, tassa avijjamānatā nāma atthavasenevāti āha ‘‘asaṃvijjamānaṭṭhenā’’ti. Tucchā, musāti ca karaṇatthe paccattavacananti āha ‘‘tucchena, musāvādenā’’ti. Vacanassa antosāraṃ nāma aviparīto atthoti tadabhāvenāha ‘‘antosāravirahitenā’’ti. Abhiācikkhantīti abhibhavitvā ghaṭṭentā kathenti, akkosantīti attho. Viparītasaññoti ayāthāvasañño. Subhaṃ vimokkhanti ‘‘subha’’nti vuttavimokkhaṃ. Vaṇṇakasiṇanti sunīlakasupītakādivaṇṇakasiṇaṃ. Sabbanti yaṃ subhaṃ, asubhañca vaṇṇakasiṇaṃ, tañca sabbaṃ. Na asubhanti asubhampi ‘‘asubha’’nti tasmiṃ samaye na sañjānāti, atha kho ‘‘subhaṃ’’ tveva sañjānātīti attho. Viparītā ayāthāvagāhitāya, ayāthāvavāditāya ca.

48. Yasmā so paribbājako avissaṭṭhamicchāgāhitāya sammā appaṭipajjitukāmo sammāpaṭipannaṃ viya maṃ samaṇo gotamo, bhikkhavo ca sañjānantūti adhippāyena ‘‘tathā dhammaṃ desetu’’ntiādimāha, tasmā vuttaṃ ‘‘mayā etassa…pe… vaṭṭatī’’ti. Mammanti mammappadesaṃ pīḷājananaṭṭhānaṃ. Suṭṭhūti sakkaccaṃ. Yathā na vinassati, evaṃ anurakkha.

Vāsanāyāti kilesakkhayāvahāya paṭipattiyā vāsanāya. Sesaṃ suviññeyyamevāti.

Pāthikasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app