5. Sampasādanīyasuttavaṇṇanā

Sāriputtasīhanādavaṇṇanā

141. Pāvārenti sañchādenti sarīraṃ etenāti pāvāro, vatthaṃ. Pāvaraṇaṃ vā pāvāro, ‘‘vatthaṃ dussa’’nti pariyāyasaddā eteti dussameva pāvāro, so etassa bahuvidho anekakoṭippabhedo bhaṇḍabhūto atthīti dussapāvāriko. So kira pubbe daharakāle dussapāvārabhaṇḍameva bahuṃ pariggahetvā vāṇijjaṃ akāsi, tena naṃ seṭṭhiṭṭhāne ṭhitampi ‘‘pāvāriko’’ tveva sañjānanti. Bhagavatīti iti-saddo ādiattho, pakārattho vā, tena bhagavantaṃ upasaṅkamitvā therena vuttavacanaṃ sabbaṃ saṅgaṇhāti. ‘‘Kasmā evaṃ avocā’’ti tathāvacane kāraṇaṃ pucchitvā ‘‘somanassapavedanattha’’nti kasmā payojanaṃ vissajjitaṃ, tayidaṃ ambaṃ puṭṭhassa labujaṃ byākaraṇasadisanti? Nayidamevaṃ cintetabbaṃ. Yā hissa therassa tadā bhagavati somanassuppatti, sā niddhāritarūpā kāraṇabhāvena coditā, tasmā evaṃ avocāti, sā eva ca yasmā niddhāritarūpā pavedanavasena bhagavato sammukhā tathāvacanaṃ payojeti, tasmā ‘‘attano uppannasomanassapavedanattha’’nti payojanabhāvena vissajjitaṃ.

Tatrāti tasmiṃ somanassapavedane. Vihāre nivāsaparivattanavasena sunivatthanivāsano. Ābhujitvāti ābandhitvā.

Samāpattito vuṭṭhāya ‘‘aho santo vatāyaṃ ariyavihāro’’ti samāpattisukhapaccavekkhaṇamukhena attano guṇe anussarituṃ āraddho, ārabhitvā ca nesaṃ taṃ taṃ sāmaññavisesavibhāgavasena anussari. Tathā hi ‘‘samādhī’’ti sāmaññato gahitasseva ‘‘paṭhamaṃ jhāna’’ntiādinā visesavibhāgo, ‘‘paññā’’ti sāmaññato ca gahitasseva ‘‘vipassanāñāṇa’’ntiādinā visesavibhāgo uddhaṭo. ‘‘Lokiyābhiññāsu dibbacakkhuñāṇasseva gahaṇaṃ therassa itarehi sātisayanti dassetu’’nti vadanti, pubbenivāsañāṇampi pana ‘‘kappasatasahassādhikassā’’tiādinā kiccavasena dassitameva, lakkhaṇahāravasena vā itaresaṃ pettha gahitatā veditabbā.

Atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Tathā dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttiyaṃ pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthāna karaṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Ayamettha saṅkhepo, vitthāro pana visuddhimagge, (visuddhi. 2.428) taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 2.428) vuttanayeneva veditabbo. Sāvakavisaye paramukkaṃsagataṃ ñāṇaṃ sāvakapāramiñāṇaṃ sabbaññutaññāṇaṃ viya sabbañeyyadhammesu. Tassāpi hi visuṃ parikammaṃ nāma natthi, sāvakapāramiyā pana sammadeva paripūritattā aggamaggasamadhigamenevassa samadhigamo hoti. Sabbaññutaññāṇasseva sammāsambuddhānaṃ yāva nisinnapallaṅkā anussaratoti yojanā.

Bhagavato sīlaṃ nissāya guṇe anussaritumāraddhoti yojanā. Yasmā guṇānaṃ bahubhāvato nesaṃ ekajjhaṃ āpāthāgamanaṃ natthi, sati ca tasmiṃ anirūpitarūpeneva anussaraṇena bhavitabbaṃ, tasmā thero savisaye ṭhatvā te anupadaṃ sarūpato anussari, anussaranto ca sabbapaṭhamaṃ sīlaṃ anussari, taṃ dassento ‘‘bhagavato sīlaṃ nissāyā’’ti āha, sīlaṃ ārabbhāti attho. Sesapadesupi eseva nayo. Yasmā cettha thero ekekavasena bhagavato guṇe anussaritvā tato paraṃ catukkapañcakādivasena anussari, tasmā ‘‘cattāro iddhipāde’’ti vatvā tato paraṃ bojjhaṅgabhāvanāsāmaññena indriyesu vattabbesu tāni aggahetvā ‘‘cattāro magge’’tiādi vuttaṃ. Catuyoniparicchedakañāṇaṃ mahāsīhanādasutte (ma. ni. 1.152) āgatanayeneva veditabbaṃ. Cattāro ariyavaṃsā ariyavaṃsasutte (a. ni. 4.28) āgatanayeneva veditabbā.

Padhāniyaṅgādayo saṅgīti (dī. ni. 3.317) dasuttarasuttesu (dī. ni. 3.355) āgamissanti. Cha sāraṇīya dhammā parinibbānasutte (dī. ni. 2.141) āgatā eva. Sukhaṃ supanādayo (a. ni. 11.15; paṭi. ma. 2.22) ekādasa mettānisaṃsā . ‘‘Idaṃ dukkhaṃ ariyasacca’’ntiādinā saṃ. ni. 5.1081, mahāva. 15, paṭi. ma. 2.30) catūsu ariyasaccesu tiparivattavasena āgatā dvādasa dhammacakkākārā. Maggaphalesu pavattāni aṭṭha ñāṇāni, cha asādhāraṇañāṇāni cāti cuddasa buddhañāṇāni. Pañcadasa vimuttiparipācaniyā dhammā meghiyasuttavaṇṇanāyaṃ (udā. aṭṭha. 31) gahetabbā, soḷasavidhā ānāpānassati ānāpānassatisutte (ma. ni. 3.148), aṭṭhārasa buddhadhammā (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5; dī. ni. aṭṭha. 3.305) evaṃ veditabbā –

Atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse, paccuppannaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti. Imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya hāni, natthi vīriyassa hāni, natthi samādhissa hāni, natthi paññāya hāni, natthi vimuttiyā hāni. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi apphuṭṭhaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhāti.

Tattha ‘‘natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthī’’ti vadanti. Sahasā pana kiriyā davā, ‘‘aññaṃ karissāmī’’ti aññassa karaṇaṃ ravā. Natthi apphuṭanti ñāṇena aphusitaṃ natthi. Natthi vegāyitattanti turitakiriyā natthi. Natthi abyāvaṭamanoti niratthakacittasamudācāro natthi. Natthi appaṭisaṅkhānupekkhāti aññāṇupekkhā natthi. Keci pana ‘‘natthi dhammadesanāya hānī’’ti apaṭhitvā ‘‘natthi chandassa hāni, natthi vīriyassa hāni, natthi satiyā [sattiyā (vibha. mūlaṭī. suttantabhājanīyavaṇṇanā)] hānī’’ti paṭhanti.

Jarāmaraṇādīsu ekādasasu paṭiccasamuppādaṅgesu paccekaṃ catusaccayojanāvasena pavattāni catucattālīsa ñāṇāniyeva (saṃ. ni. 2.33) sukhavisesānaṃ adhiṭṭhānabhāvato ñāṇavatthūni. Vuttañhetaṃ –

‘‘Yato kho bhikkhave ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānātī’’tiādi (saṃ. ni. 2.33).

Jarāmaraṇasamudayoti cettha jāti adhippetā. Sesapadesu bhavādayo veditabbā.

Kusalacittuppādesu phassādayo paropaṇṇāsa kusaladhammā.

‘‘Jātipaccayā jarāmaraṇa’’nti ñāṇaṃ, ‘‘asati jātiyā natthi jarāmaraṇa’’nti ñāṇaṃ, atītampi addhānaṃ ‘‘jātipaccayā jarāmaraṇa’’nti ñāṇaṃ, ‘‘asati jātiyā natthi jarāmaraṇa’’nti ñāṇaṃ, anāgatampi addhānaṃ ‘‘jātipaccayā jarāmaraṇa’’nti ñāṇaṃ, ‘‘asati jātiyā natthi jarāmaraṇa’’nti ñāṇaṃ. ‘‘Yampi idaṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti ñāṇanti evaṃ jarāmaraṇādīsu ekādasasu paṭiccasamuppādaṅgesu paccekaṃ satta satta katvā sattasattati ñāṇavatthūni (saṃ. ni. 2.34) veditabbāni. Tattha yampīti chabbidhampi paccavekkhaṇañāṇaṃ vipassanārammaṇabhāvena ekajjhaṃ gahetvā vuttaṃ. Dhammaṭṭhitiñāṇanti chapi ñāṇāni saṅkhipitvā vuttaṃ ñāṇaṃ. ‘‘Khayadhamma’’ntiādinā pana pakārena pavattañāṇassa dassanaṃ, vipassanādassanato vipassanā paṭivipassanādassanamattamevāti na taṃ ‘‘aṅga’’nti vadanti, pāḷiyaṃ (saṃ. ni. 2.34) pana sabbattha ñāṇavasena aṅgānaṃ vuttattā ‘‘nirodhadhammanti ñāṇa’’nti iti-saddena pakāsetvā vuttaṃ vipassanāñāṇaṃ sattamaṃ ñāṇanti ayamattho dissati. Na hi yampi idaṃ dhammaṭṭhitiñāṇaṃ, tampi ñāṇanti sambandho hoti ñāṇaggahaṇena etasmiṃ ñāṇabhāvadassanassa anadhippetattā, ‘‘khayadhammaṃ…pe… nirodhadhamma’’nti etesaṃ sambandhabhāvappasaṅgo cāti. Catuvīsati…pe… vajirañāṇanti ettha keci tāva āhu ‘‘bhagavā devasikaṃ dvādasakoṭisatasahassakkhattuṃ mahākaruṇāsamāpattiṃ samāpajjati, dvādasakoṭisatasahassakkhattumeva ca arahattaphalasamāpattiṃ samāpajjati, tāsaṃ purecaraṃ, sahavacarañca ñāṇaṃ paṭipakkhehi abhejjataṃ, mahattañca upādāya mahāvajirañāṇaṃ nāma. Vuttañhetaṃ bhagavatā –

‘Tathāgataṃ , bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti – khemo ca vitakko, paviveko ca vitakko’ti (itivu. 38).

Khemavitakko hi bhagavato mahākaruṇāsamāpattiṃ pūretvā ṭhito, pavivekavitakko arahattaphalasamāpattiṃ. Buddhānañhi bhavaṅgaparivāso lahuko, matthakappatto samāpattīsu vasībhāvo, tasmā samāpajjanavuṭṭhānāni katipayacittakkhaṇeheva ijjhanti. Pañca rūpāvacarasamāpattiyo catasso arūpasamāpattiyo appamaññāsamāpattiyā saddhiṃ dasa, nirodhasamāpatti, arahattaphalasamāpatti cāti dvādasetā samāpattiyo bhagavā paccekaṃ divase divase koṭisatasahassakkhattuṃ purebhattaṃ samāpajjati, tathā pacchābhatta’’nti. ‘‘Evaṃ samāpajjitabbasamāpattisañcāritañāṇaṃ mahāvajirañāṇaṃ nāmā’’ti keci.

Apare pana ‘‘yaṃ taṃ bhagavatā abhisambodhidivase pacchimayāme paṭiccasamuppādamukhena paṭilomanayena jarāmaraṇato paṭṭhāya ñāṇaṃ otāretvā anupadadhammavipassanaṃ ārabhantena yathā nāma puriso suviduggaṃ mahāgahanaṃ mahāvanaṃ chindanto antarantarā nisānasilāyaṃ pharasuṃ sunisitaṃ karoti, evameva nisānasilāsadisiyo samāpattiyo antarantarā samāpajjitvā ñāṇassa tikkhavisadasūrabhāvaṃ sampādetuṃ anulomapaṭilomato paccekaṃ paṭiccasamuppādaṅgavasena sammasanto divase divase lakkhakoṭilakkhakoṭiphalasamāpattiyo samāpajjati, taṃ sandhāya vuttaṃ ‘catuvīsati…pe… mahāvajirañāṇaṃ nissāyā’ti’’. Nanu bhagavato samāpattisamāpajjane parikamme payojanaṃ natthīti? Nayidaṃ ekantikaṃ. Tathā hi vedanāpaṭippaṇāmanādīsu savisesaṃ parikammapubbaṅgamena samāpattiyo samāpajji. Apare pana ‘‘lokiyasamāpattisamāpajjane parikammena payojanaṃ natthi. Lokuttarasamāpattisamāpajjane tajjaṃ parikammaṃ icchitabbamevā’’ti vadanti.

‘‘Aparamparā’’ti padaṃ yesaṃ desanāya atthi, te aparampariyāva. Kusalapaññattiyanti kusaladhammānaṃ paññāpane. Anuttaroti uttamo. Upanissaye ṭhatvāti ñāṇūpanissaye ṭhatvā yādiso pubbūpanissayo pubbayogo, tattha patiṭṭhāya. Mahantato saddahati paṭipakkhavigamena ñāṇassa viya saddhāyapi tikkhavisadabhāvāpattito. Avasesaarahantehīti pakatisāvakehi. Asīti mahātherā paramatthadīpaniyaṃ theragāthāvaṇṇanāyaṃ nāmato uddhaṭā. Cattāro mahātherāti mahākassapaanuruddhamahākaccānamahākoṭṭhikattherā. Tesupi aggasāvakesu sāriputtatthero paññāya visiṭṭhabhāvato. Sāriputtattheratopi eko paccekabuddho tikkhavisadañāṇo abhinīhāramahantatāya sambhatañāṇasambhārattā. Satipi paccekabodhiyā avisesesu bahūsu ekajjhaṃ sannipatitesu pubbayogavasena lokiye visaye siyā kassaci ñāṇassa visiṭṭhatāti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. ‘‘Sabbaññubuddhova buddhaguṇe mahantato saddahatī’’ti idaṃ heṭṭhā āgatadesanāsotavasena vuttaṃ. Buddhā hi buddhaguṇe mahattaṃ paccakkhatova passanti, na saddahanavasena.

Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘seyyathāpi nāmā’’tiādi āraddhaṃ. Gambhīro uttānoti gambhīro vā uttāno vāti jānanatthaṃ. ‘‘Evamevā’’tiādi yathādassitāya upamāya upameyyena saṃsandanaṃ. Buddhaguṇesu appamattavisayampi lokiyamahājanassa ñāṇaṃ apavattitarūpeneva pavattati anavattitasabhāvattāti vuttaṃ ‘‘ekabyāma…pe… veditabbā’’ti. Tattha ñātaudakaṃ viyāti pamāṇato ñātaudakaṃ viya. Ariyānaṃ pana tattha attano visaye pavattanakañāṇaṃ pavattitarūpeneva pavattati attano paṭivedhānurūpaṃ, abhinīhārānurūpañca avattitasabhāvattāti dassento ‘‘dasabyāmayottenā’’tiādimāha. Tattha paṭividdhasaccānampi paṭipakkhavidhamanapubbayogavisesavasena ñāṇaṃ sātisayaṃ, mahānubhāvañca hotīti imamatthaṃ dassetuṃ sotāpannañāṇassa dasabyāmaudakaṃ opammabhāvena dassetvā tato paresaṃ dasuttaradiguṇadasaguṇaasītiguṇavisiṭṭhaṃ udakaṃ opammaṃ katvā dassitaṃ. Nanu evaṃ sante buddhaguṇā parimitaparicchinnā, therena ca te paricchijja ñātāti āpajjatīti? Nāpajjatīti dassento ‘‘tattha yathā so puriso’’tiādimāha. Tattha so purisoti so caturāsītibyāmasahassappamāṇena yottena caturāsītibyāmasahassaṭṭhāne mahāsamudde udakaṃ minitvā ṭhito puriso. So hi therassa upamābhāvena gahito. Dhammanvayenāti anumānañāṇena. Tañhi siddhaṃ dhammaṃ anugantvā pavattanato ‘‘dhammanvayo’’ti vuccati, tathā anvayavasena atthassa bujjhanato anvayabuddhi, anumeyyaṃ anuminotīti anumānaṃ, nidassane diṭṭhanayena anumeyyaṃ gaṇhātīti ‘‘nayaggāho’’ti ca vuccati. Tenāha ‘‘dhammanvayenā’’tiādi. Svāyaṃ dhammanvayo na yassa kassaci hoti, atha kho tathārūpassa aggasāvakassevāti āha ‘‘sāvakapāramiñāṇe ṭhatvā’’ti. Yadi thero buddhaguṇe ekadesato paccakkhe katvā tadaññe nayaggāhena gaṇhi, nanu evaṃ sante buddhaguṇā parimitaparicchinnā āpannāti? Nayidaṃ evanti dassento ‘‘anantā aparimāṇā’’ti.

‘‘Saddahatī’’ti vatvā puna tamevatthaṃ vibhāvento ‘‘therena hi…pe… bahutarā’’ti āha. Kathaṃ panāyamattho evaṃ daṭṭhabboti evaṃ adhippāyabhedakaṃ upamāya saññāpetuṃ ‘‘yathā kathaṃ viyā’’tiādi vuttaṃ ‘‘upamāyamidhekacce viññū purisā bhāsitassa atthaṃ ājānantī’’ti (saṃ. ni. 2.67) ito nava ito navāti ito majjhaṭṭhānato yāva dakkhiṇatīrā nava ito majjhaṭṭhānato yāva uttaratīrā nava. Idāni yathāvuttamatthaṃ suttena samatthetuṃ ‘‘buddhopī’’ti gāthamāha.

Yamakayugaḷamahānadīmahogho viyāti dvinnaṃ ekato samāgatattā yugaḷabhūtānaṃ mahānadīnaṃ mahogho viya.

Anucchavikaṃkatvāti yoyaṃ mama pasādo buddhaguṇe ārabbha ogāḷho hutvā uppanno, taṃ anucchavikaṃ anurūpaṃ katvā. Paṭiggahetuṃ sampaṭicchituṃ añño koci na sakkhissati yāthāvato anavabujjhanato. Paṭiggahetuṃ sakkoti tassa hetuto, paccayato, sabhāvato, kiccato, phalato sammadeva paṭivijjhanato. Pūrattanti puṇṇabhāvo. Paggharaṇakāleti vikiraṇakāle, patanakāleti attho. ‘‘Pasanno’’ti iminā pasādassa vattamānatā dīpitāti ‘‘uppannasaddho’’ti imināpi saddhāya paccuppannatā pakāsitāti āha ‘‘evaṃ saddahāmīti attho’’ti. Abhiññāyatīti abhiñño, adhiko abhiñño bhiyyobhiñño, so eva atisayavacanicchāvasena ‘‘bhiyyobhiññataro’’ti vuttoti āha ‘‘bhiyyataro abhiññāto’’ti. Dutiyavikappe pana abhijānātīti abhiññā, abhivisiṭṭhā paññā, bhiyyo abhiññā etassāti bhiyyobhiñño, so eva atisayavacanicchāvasena bhiyyobhiññataro, svāyamassa atisayo abhiññāya bhiyyobhāvakatoti āha ‘‘bhiyyatarābhiñño vā’’ti. Sambujjhati etāyāti sambodhi, sabbaññutaññāṇaṃ, aggamaggañāṇañca. Sabbaññutaññāṇapadaṭṭhānañhi aggamaggañāṇaṃ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sambodhi nāma. Tattha padhānavasena tadatthadassane paṭhamavikappo, padaṭṭhānavasena dutiyavikappo. Kasmā panettha arahattamaggañāṇasseva gahaṇaṃ, nanu heṭṭhimānipi bhagavato maggañāṇāni savāsanameva yathāsakaṃ paṭipakkhavidhamanavasena pavattāni. Savāsanappahānañhi ñeyyāvaraṇappahānanti? Saccametaṃ, taṃ pana aparipuṇṇaṃ paṭipakkhavidhamanassa vippakatabhāvatoti āha ‘‘arahattamaggañāṇe vā’’ti. Aggamaggavasena cettha ariyānaṃ bodhittayapāripūrīti dassetuṃ ‘‘arahattamaggeneva hī’’tiādi vuttaṃ. Nippadesāti anavasesā. Gahitā hontīti arahattamaggena gahitena adhigatena gahitā adhigatā honti. Sabbanti tehi adhigantabbaṃ. Tenāti sambodhinā sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena.

142. Khādanīyānaṃ uḷāratā sātarasānubhāvenāti āha ‘‘madhure āgacchatī’’ti. Pasaṃsāya uḷāratā visiṭṭhabhāvenāti āha ‘‘seṭṭhe’’ti, obhāsassa uḷāratā mahantabhāvenāti vuttaṃ ‘‘vipule’’ti. Usabhassa ayanti āsabhī, idha pana āsabhī viyāti āsabhī. Tenāha ‘‘usabhassa vācāsadisī’’ti. Yena pana guṇenassā taṃsadisatā, taṃ dassetuṃ ‘‘acalā asampavedhī’’ti vuttaṃ. Yato kutoci anussavanaṃ anussavo. Vijjāṭṭhānesu kataparicayānaṃ ācariyānaṃ taṃ tamatthaṃ viññāpentī paveṇī ācariyaparamparā. Kevalaṃ attano matiyā ‘‘itikira evaṃkirā’’ti parikappanā itikira. Piṭakassa ganthassa sampadānato sayaṃ sampadānabhāvena gahaṇaṃ piṭakasampadānaṃ. Yathāsutānaṃ atthānaṃ ākārassa parivitakkanaṃ ākāraparivitakko. Tatheva ‘‘evameta’’nti diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti. Āgamādhigamehi vinā takkamaggaṃ nissāya takkanaṃ takko. Anumānavidhiṃ nissāya nayaggāho. Yasmā buddhavisaye ṭhatvā bhagavato ayaṃ therassa codanā, therassa ca so avisayo, tasmā ‘‘paccakkhato ñāṇena paṭivijjhitvā viyā’’ti vuttaṃ. Sīhanādo viyāti sīhanādo, taṃsadisatā cassa seṭṭhabhāvena, so cettha evaṃ veditabboti dassento ‘‘sīhanādo’’tiādimāha. Neva dandhāyantenāti na mandāyantena. Na bhaggarāyantenāti aparisaṅkantena.

Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato tattha anuyogaṃ sodheti nāma. Anuyuñjanto ca naṃ sodhāpeti nāma. Dātunti sodhetuṃ. Keci ‘‘dānattha’’nti atthaṃ vadanti, tadayuttaṃ. Na hi yo sīhanādaṃ nadati, so eva tattha anuyogaṃ detīti yujjati. Nighaṃsananti vimaddanaṃ. Dhamamānanti tāpayamānaṃ, tāpanañcettha gaggariyā dhamāpanasīsena vadati. Sabbe teti sabbe te atīte niruddhe sammāsambuddhe, tenetaṃ dasseti – ye te ahesuṃ atītaṃ addhānaṃ tava abhinīhārato oraṃ sammāsambuddhā, tesaṃ tāva sāvakañāṇagocare dhamme paricchindanto mārādayo viya buddhānaṃ lokiyacittacāraṃ tvaṃ jāneyyāsi. Ye pana te abbhatītā tato parato chinnavaṭumā chinnapapañcā pariyādiṇṇavaṭṭā sabbadukkhavītivattā sammāsambuddhā, tesaṃ sabbesampi sāvakañāṇassa avisayabhūte dhamme kathaṃ jānissasīti.

Anāgatabuddhānaṃ panāti pana-saddo visesatthajotano, tena atītesu tāva khandhānaṃ bhūtapubbattā tattha siyā ñāṇassa savisaye gati, anāgatesu pana sabbaso asañjātesu kathanti imamatthaṃ joteti. Tenāha ‘‘anāgatāpī’’tiādi . ‘‘Cittena paricchinditvā viditā’’ti kasmā vuttaṃ, nanu atītānāgate sattāhe eva pavattaṃ cittaṃ cetopariyañāṇassa visayo, na tato paranti? Nayidaṃ cetopariyañāṇakiccavasena vuttaṃ, atha kho pubbenivāsaanāgataṃsañāṇavasena vuttaṃ, tasmā nāyaṃ doso.

Viditaṭṭhāne na karoti sikkhāpadeneva tādisassa paṭikkhepassa paṭikkhittattā, setughātato ca. Kathaṃ pana thero dvayasambhave paṭikkhepameva akāsi, na vibhajja byākāsīti āha ‘‘thero kirā’’tiādi. Pāraṃ pariyantaṃ minotīti pāramī, sā eva ñāṇanti pāramiñāṇaṃ, sāvakānaṃ pāramiñāṇaṃ sāvakapāramiñāṇaṃ, tasmiṃ. Sāvakānaṃ ukkaṃsapariyantagate jānane nāyaṃ anuyogo, atha kho sabbaññutaññāṇe sabbaññutāya jānane. Keci pana ‘‘sāvakapāramiñāṇeti sāvakapāramiñāṇavisaye’’ti atthaṃ vadanti. Tathā sesapadesupi. Sīla..pe… samatthanti sīlasamādhipaññāvimuttisaṅkhātakāraṇānaṃ jānanasamatthaṃ. Buddhasīlādayo hi buddhānaṃ buddhakiccassa, parehi ‘‘buddhā’’ti jānanassa ca kāraṇaṃ.

143. Anumānañāṇaṃ viya saṃsayapiṭṭhikaṃ ahutvā ‘‘idamida’’nti yathāsabhāvato ñeyyaṃ dhāreti nicchinotīti dhammo, paccakkhañāṇanti āha ‘‘dhammassa paccakkhato ñāṇassā’’ti. Anuetīti anvayoti āha ‘‘anuyogaṃ anugantvā’’ti. Paccakkhasiddhañhi atthaṃ anugantvā anumānañāṇassa pavatti diṭṭhena adiṭṭhassa anumānanti veditabbo. Vidite vedakampi ñāṇaṃ atthato viditameva hotīti ‘‘anumānañāṇaṃ nayaggāho vidito’’ti vuttaṃ. Viditoti viddho paṭiladdho, adhigatoti attho. Appamāṇoti aparimāṇo mahāvisayattā. Tenāha ‘‘apariyanto’’ti. Tenāti apariyantattā, tena vā apariyantena ñāṇena, eteneva thero yaṃ yaṃ anumeyyamatthaṃ ñātukāmo hoti, tattha tatthassa asaṅgamappaṭihaṭaanumānañāṇaṃ pavattatīti dasseti. Tenāha ‘‘so iminā’’tiādi. Tattha imināti iminā kāraṇena. Pākārassa thirabhāvaṃ uddhamuddhaṃ āpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paccante bhavaṃ paccantimaṃ. Paṇḍitadovārikaṭṭhāniyaṃ katvā thero attānaṃ dassetīti dassento ‘‘ekadvāranti kasmā āhā’’ti codanaṃ samuṭṭhāpesi. Yassā paññāya vasena puriso ‘‘paṇḍito’’ti vuccati, taṃ paṇḍiccanti āha ‘‘paṇḍiccena samannāgato’’ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati sammosaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanakapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anusaṃyāyanamaggo. Pākārabhāgā sandhātabbā etthāti pākārasandhi, pākārassa phullitappadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha ‘‘dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna’’nti. Chinnaṭṭhānanti chinnabhinnappadeso, chinnaṭṭhānaṃ vā. Tañhi ‘‘vivara’’nti vuccati.

Kiliṭṭhanti malīnaṃ. Upatāpentīti kilesapariḷāhena santāpenti. Vibādhentīti pīḷenti. Uppannāya paññāya nīvaraṇehi na kiñci kātuṃ sakkāti āha ‘‘anuppannāya paññāya uppajjituṃ na dentī’’ti. Tasmāti paccayūpaghātena uppajjituṃ appadānato. Catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittāti catubbidhāyapi satipaṭṭhānabhāvanāya sammadeva ṭhapitacittā. Yathāsabhāvena bhāvetvāti aviparītasabhāvena yathā paṭipakkhā samucchijjanti, evaṃ bhāvetvā.

Purimanaye satipaṭṭhānāni, bojjhaṅgā ca missakā adhippetāti tato aññathā vattuṃ ‘‘apicetthā’’tiādi vuttaṃ. Missakāti samathavipassanāmaggavasena missakā. ‘‘Catūsu satipaṭṭhānesu suppatiṭṭhitacittā’’tiādito vuttattā satipaṭṭhāne vipassanāti gahetvā ‘‘satta bojjhaṅge yathābhūtaṃ bhāvetvā’’ti vuttattā, maggapariyāpannānaṃyeva ca nesaṃ nippariyāyabojjhaṅgabhāvato, tesu ca sabbaso adhigatesu lokanāthena sabbaññutaññāṇampi adhigatameva hotīti ‘‘bojjhaṅge maggo, sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyyā’’ti mahāsivatthero āha, na panevaṃ gahitaṃ porāṇehīti adhippāyo. Itīti vuttappakāraparāmasanaṃ. Theroti sāriputtatthero.

Tatthāti tesu paccantanagarādīsu. Nagaraṃ viya nibbānaṃ tadatthikehi upagantabbato, upagatānañca parissayarahitasukhādhigamanaṭṭhānato. Pākāro viya sīlaṃ tadupagatānaṃ parito ārakkhabhāvato. Pariyāyapatho viya hirī sīlapākārassa adhiṭṭhānabhāvato. Vuttañhetaṃ ‘‘pariyāyapathoti kho bhikkhu hiriyā etaṃ adhivacana’’nti. Dvāraṃ viya ariyamaggo nibbānanagarappavesanaañjasabhāvato. Paṇḍitadovāriko viya dhammasenāpati nibbānanagarapaviṭṭhapavisanakānaṃ sattānaṃ sallakkhaṇato. Dinnoti dāpito, sodhitoti attho.

144.Nipphattidassanatthanti siddhidassanatthaṃ, adhigamadassanatthanti attho. ‘‘Pañcanavutipāsaṇḍe’’ti idaṃ yasmā thero paribbājako hutvā tato pubbeva nibbānapariyesanaṃ caramāno te te pāsaṇḍino upasaṅkamitvā nibbānaṃ pucchi, te nāssa cittaṃ ārādhesuṃ, taṃ sandhāya vuttaṃ. Te pana pāsaṇḍā heṭṭhā vuttā eva. Tatthevāti tassayeva bhāgineyyassa desiyamānāya desanāya. Parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramiñāṇaṃ hatthagataṃ akāsi adhigacchi. Uttaruttaranti heṭṭhimassa heṭṭhimassa uttaraṇato atikkamanato uttaruttaraṃ, tato eva padhānabhāvaṃ pāpitatāya paṇītapaṇītaṃ. Uttaruttaranti vā uparūpari. Paṇītapaṇītanti paṇītataraṃ, paṇītatamañcāti attho. Kaṇhanti kāḷakaṃ saṃkilesadhammaṃ. Sukkanti odātaṃ vodānadhammaṃ. Savipakkhaṃ katvāti pahātabbapahāyakabhāvadassanavasena yathākkamaṃ ubhayaṃ savipakkhaṃ katvā. ‘‘Ayaṃ kaṇhadhammo, imassa ayaṃ pahāyako’’ti evaṃ kaṇhaṃ paṭibāhitvā desanāvasena nīharitvā sukkaṃ, ‘‘ayaṃ sukkadhammo, iminā ayaṃ pahātabbo’’ti evaṃ sukkaṃ paṭibāhitvā kaṇhaṃ.Saussāhanti phaluppādanasamatthatāvasena sabyāpāraṃ. Tenāha ‘‘savipāka’’nti. Vipākadhammanti attho.

Tasmiṃdesite dhammeti tasmiṃ vuttanayena bhagavā tumhehi desite dhamme ekaccaṃ dhammaṃ nāma sāvakapāramiñāṇaṃ jānitvā paṭivijjhitvā. Taṃjānane hi vutte catusaccadhammajānanaṃ avuttasiddhanti. ‘‘Catusaccadhammesū’’ti idaṃ porāṇaṭṭhakathāyaṃ vuttākāradassanaṃ. Vipakkho pana parato āgamissati. Etthāti ‘‘dhammesu niṭṭhaṃ agama’’nti etasmiṃ pade. Therasallāpoti therānaṃ sallāpasadiso vinicchayavādo . Kāḷavallavāsīti kāḷavallavihāravāsī. Idānīti etarahi ‘‘idāhaṃ bhante’’tiādivacanakāle. Imasmiṃ pana ṭhāneti ‘‘dhammesu niṭṭhaṃ agama’’nti imasmiṃ padese, imasmiṃ vā niṭṭhānakāraṇabhūte yoniso parivitakkane. ‘‘Imasmiṃ pana ṭhāne buddhaguṇesu niṭṭhaṅgato’’ti kasmā vuttaṃ, nanu sāvakapāramiñāṇasamadhigatakāle eva thero buddhaguṇesu niṭṭhaṅgatoti? Saccametaṃ, idāni pana taṃ pākaṭaṃ jātanti evaṃ vuttaṃ. Sabbanti ‘‘catusaccadhammesū’’tiādi sumattherena vuttaṃ sabbaṃ. Arahatte niṭṭhaṅgatoti etthāpi vuttanayeneva anuyogaparihārā veditabbā. Yadipi dhammasenāpati ‘‘sāvakapāramiñāṇaṃ mayā samadhigata’’nti ito pubbepi jānātiyeva, idāni pana asaṅkhyeyyāparimeyyabhede buddhaguṇe nayaggāhavasena pariggahetvā kiccasiddhiyā tasmiṃ ñāṇe niṭṭhaṅgato ahosīti dassento ‘‘mahāsivatthero…pe… dhammesūti sāvakapāramiñāṇe niṭṭhaṅgato’’ti avoca.

Buddhaguṇā pana nayato āgatā, te nayaggāhato yāthāvato jānanto sāvakapāramiñāṇe tathājānanavasena niṭṭhaṅgatattā sāvakapāramiñāṇameva tassa aparāparuppattivasena, tena tena bhāvetabbakiccabahutāvasena ca ‘‘dhammesū’’ti puthuvacanena vuttaṃ. Anantāparimeyyānaṃ anaññavisayānaṃ buddhaguṇānaṃ nayato pariggaṇhanena therassa sātisayo bhagavati pasādo uppajjatīti āha ‘‘bhiyyosomattāyā’’tiādi. ‘‘Suṭṭhu akkhāto’’ti vatvā taṃ evassa suṭṭhu akkhātataṃ dassetuṃ ‘‘niyyāniko maggo’’ti vuttaṃ. Svākkhātatā hi dhammassa yadatthaṃ desito, tadatthasādhanena veditabbā. Phalatthāya niyyātīti anantaravipākattā, attano uppattisamanantarameva phalanipphādanavasena pavattatīti attho. Vaṭṭacārakato niyyātīti vā niyyāniko, niyyānasīloti vā. Rāgadosamohanimmadanasamatthoti idhāpi ‘‘pasannosmi bhagavatīti dassetī’’ti ānetvā sambandho. Vaṅkādīti ādi-saddena jimhakuṭile, aññe ca paṭipattidose saṅgaṇhāti. Bhagavā tumhākaṃ buddhasubuddhatā viya dhammasudhammatā, saṅghasuppaṭipatti ca dhammesu niṭṭhaṅgamanena sāvakapāramiñāṇe niṭṭhaṅgatattā mayhaṃ suṭṭhu vibhūtā supākaṭā jātāti dassento thero ‘‘svākkhāto bhagavatā dhammo, suppaṭipanno saṅghoti pasīdi’’nti avoca.

Kusaladhammadesanāvaṇṇanā

145.Anuttarabhāvoti seṭṭhabhāvo. Anuttaro bhagavā yena guṇena, so anuttarabhāvo, taṃ anuttariyaṃ. Yasmā tassāpi guṇassa kiñci uttaritaraṃ natthi eva, tasmā vuttaṃ ‘‘sā tumhākaṃ desanā anuttarāti vadatī’’ti. Kusalesu dhammesūti kusaladhammanimittaṃ. Nimittatthe hi etaṃ bhummaṃ, tasmā kusaladhammadesanāhetupi bhagavāva anuttaroti attho. Bhūmiṃ dassentoti visayaṃ dassento. Kusaladhammadesanāya hi kusalā dhammā visayo. Vuttapadeti ‘‘kusalesu dhammesū’’ti evaṃ vuttavākye, evaṃ vā vuttadhammakoṭṭhāse. ‘‘Pañcadhā’’ti kasmā vuttaṃ, nanu chekaṭṭhenapi kusalaṃ icchitabbaṃ ‘‘kusalo tvaṃ rathassa aṅgapaccaṅgāna’’ntiādīsūti (ma. ni. 2.87)? Saccametaṃ, so pana chekaṭṭho kosallasambhūtaṭṭheneva saṅgahitoti visuṃ na gahito. ‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’nti (jā. 1.15.146; 2.22.2008) jātake āgatattā ‘‘jātakapariyāyaṃ patvā ārogyaṭṭhena kusalaṃ vaṭṭatī’’ti vuttaṃ. ‘‘Taṃ kiṃ maññatha, gahapatayo, ime dhammā kusalā vā akusalā vā sāvajjā vā anavajjā vā’’tiādīsu suttapadesesu ‘‘kusalā’’ti vuttadhammā eva ‘‘anavajjā’’ti vuttāti āha ‘‘suttantapariyāyaṃ patvā anavajjaṭṭhena kusalaṃ vaṭṭatī’’ti. Abhidhamme ‘‘kosalla’’nti paññā āgatāti yonisomanasikārahetukassa kusalassa kosallasammūtaṭṭho, darathābhāvadīpanato niddarathaṭṭho, ‘‘kusalassa katattā upacitattā’’ti vatvā iṭṭhavipākaniddisanato sukhavipākaṭṭho ca abhidhammanayasiddhoti āha ‘‘abhidhamma…pe… vipākaṭṭhenā’’ti. Bāhitikasutte (ma. ni. 2.358) bhagavato kāyasamācārādike vaṇṇentena dhammabhaṇḍāgārikena ‘‘yo kho mahārāja kāyasamācāro anavajjo’’ti kusalo kāyasamācāro rañño pasenadissa vutto. Na hi bhagavato sukhavipākakammaṃ atthīti sabbasāvajjarahitā kāyasamācārādayo ‘‘kusalā’’ti vuttā, idha pana ‘‘kusalesu dhammesū’’ti bodhipakkhiyadhammā ‘‘kusalā’’ti vuttā, te ca samathavipassanā maggasampayuttā ekantena sukhavipākā evāti avajjarahitatāmattaṃ upādāya anavajjattho kusala-saddoti āha ‘‘imasmiṃ pana…pe… daṭṭhabba’’nti. Evañca katvā ‘‘phalasatipaṭṭhānaṃ pana idha anadhippeta’’nti idañca vacanaṃ samatthitaṃ hoti savipākasseva gahaṇanti katvā.

‘‘Cuddasavidhenā’’tiādi satipaṭṭhāne (dī. ni. 2.376; ma. ni. 1.109) vuttanayena veditabbaṃ. Paggahaṭṭhenāti kusalapakkhassa paggaṇhanasabhāvena. Kiccavasenāti anuppannākusalānuppādanādikiccavasena. Tato eva cassa catubbidhatā. Ijjhanaṭṭhenāti nippajjanasabhāvena. Chandādayo eva iddhipādesu visiṭṭhasabhāvā, itare avisiṭṭhā, tesampi viseso chandādikatoti āha ‘‘chandādivasena nānāsabhāvā’’ti.

Adhimokkhādisabhāvavasenāti pasādādhimokkhādisalakkhaṇavasena. Upatthambhanaṭṭhenāti sampayuttadhammānaṃ upatthambhanakabhāvena. Akampiyaṭṭhenāti paṭipakkhehi akampiyasabhāvena. Salakkhaṇenāti adhimokkhādisabhāvena. Niyyānaṭṭhenāti saṃkilesapakkhato, vaṭṭacārakato ca niggamanaṭṭhena. Upaṭṭhānādināti upaṭṭhānadhammavicayapaggahasampiyāyanapassambhanasamādhānaajjhupekkhanasaṅkhātena attano sabhāvena. Hetuṭṭhenāti nibbānassa sampāpakahetubhāvena. Dassanādināti dassanābhiniropanapariggahasamuṭṭhāpanavodāpanapaggahupaṭṭhānasamādhānasaṅkhātena attano sabhāvena.

Sāsanassapariyosānadassanatthanti sāsanaṃ nāma nippariyāyato sattatiṃsa bodhipakkhiyadhammā. Tattha ye samathavipassanāsahagatā, te sāsanassa ādi, maggapariyāpannā majjhe, phalabhūtā pariyosānaṃ, taṃdassanatthaṃ. Tenāha ‘‘sāsanassa hī’’tiādi.

Puna etadānuttariyaṃ bhanteti yathāraddhāya desanāya nigamanaṃ. Vuttasseva atthassa puna vacanañhi nigamanaṃ vuttaṃ. Taṃ desananti taṃ kusalesu dhammesu desanāppakāraṃ, desanāvidhiṃ, desetabbañca, sakalaṃ vā sampuṇṇaṃ anavasesaṃ abhijānāti abhivisiṭṭhena ñāṇena jānāti, asesaṃ abhijānanato eva uttari upari abhiññeyyaṃ natthi. Itoti bhagavatā abhiññātato. Añño paramatthavasena dhammo vā paññattivasena puggalo vā ayaṃ nāma yaṃ bhagavā na jānātīti idaṃ natthi na upalabbhati sabbasseva sammadeva tumhehi abhiññātattā. Kusalesu dhammesu abhijānane, desanāyañca bhagavato uttaritaro natthi.

Āyatanapaṇṇattidesanāvaṇṇanā

146.Āyatanapaññāpanāsūti cakkhādīnaṃ, rūpādīnañca āyatanānaṃ sambodhanesu, tesaṃ ajjhattikabāhiravibhāgato, sabhāgavibhāgato, samudayato, atthaṅgamato, āhārato, ādīnavato, nissaraṇato ca desanāyanti attho.

Gabbhāvakkantidesanāvaṇṇanā

147.Gabbhokkamanesūti gabbhabhāvena mātukucchiyaṃ avakkamanesu anuppavesesu, gabbhe vā mātukucchismiṃ avakkamanesu. Pavisatīti paccayavasena tattha nibbattento pavisanto viya hotīti katvā vuttaṃ. Ṭhātīti santānaṭṭhitiyā pavattati, tathābhūto ca tattha vasanto viya hotīti āha ‘‘vasatī’’ti. Pakatilokiyamanussānaṃ paṭhamā gabbhāvakkantīti pacuramanussānaṃ gabbhāvakkanti desanāvasena idha paṭhamā. ‘‘Dutiyā gabbhāvakkantī’’tiādīsupi evaṃ yojanā veditabbā.

Alamevāti yuttameva.

Khipituṃna sakkontīti tathā vātānaṃ anuppajjanameva vadati. Sesanti puna ‘‘etadānuttariya’’tiādi pāṭhappadesaṃ vadati.

Ādesanavidhādesanāvaṇṇanā

148. Parassa cittaṃ ādisati etehīti ādesanāni, yathāupaṭṭhitanimittādīni, tāni eva aññamaññassa asaṃkiṇṇarūpena ṭhitattā ādesanavidhā, ādesanābhāgā, tāsu ādesanavidhāsu. Tenāha ‘‘ādesanakoṭṭhāsesū’’ti. Āgatanimittenāti yassa ādisati, tassa, attano ca upagatanimittena, nimittappattassa lābhālābhādiādisanavidhidassanassa pavattattā ‘‘idaṃ nāma bhavissatī’’ti vuttaṃ. Pāḷiyaṃ pana ‘‘evampi te mano’’tiādinā parassa cittādisanameva āgataṃ, taṃ nidassanamattaṃ katanti daṭṭhabbaṃ. Tathā hi ‘‘idaṃ nāma bhavissatī’’ti vuttasseva atthassa vibhāvanavasena vatthu āgataṃ. Gatanimittaṃ nāma gamananimittaṃ. Ṭhitanimittaṃ nāma attano samīpe ṭhānanimittaṃ, parassa gamanavasena, ṭhānavasena ca gahetabbanimittaṃ. Manussānaṃ paracittavidūnaṃ, itaresampi vā savanavasena parassa cittaṃ ñatvā kathentānaṃ saddaṃ sutvā. Yakkhapisācādīnanti hiṅkārayakkhānañceva kaṇṇapisācādipisācānaṃ, kumbhaṇḍanāgādīnañca.

Vitakkavipphāravasenāti vipphārikabhāvena pavattavitakkassa vasena. Uppannanti tato samuṭṭhitaṃ. Vippalapantānanti kassaci atthassa abodhanato virūpaṃ, vividhaṃ vā palapantānaṃ. Suttapamattādīnanti ādi-saddena vedanāṭṭakhittacittādīnaṃ saṅgaho. Mahāaṭṭhakathāyaṃ pana ‘‘idaṃ vakkhāmi, evaṃ vakkhāmīti vitakkayato vitakkavipphārasaddo nāma uppajjatī’’ti (abhi. aṭṭha. 1.vacīkammadvārakathāpi) āgatattā jāgarantānaṃ pakatiyaṃ ṭhitānaṃ avippalapantānaṃ vitakkavipphārasaddo kadāci uppajjatīti viññāyati, yo loke ‘‘mantajappo’’ti vuccati. Yassa mahāaṭṭhakathāyaṃ asotaviññeyyatā vuttā. Tādisañhi sandhāya viññattisahajameva ‘‘jivhātālucalanādikaravitakkasamuṭṭhitaṃ sukhumasaddaṃ dibbasotena sutvā ādisatīti sutte vutta’’nti (dha. sa. mūlaṭī. vacīkammadvārakathāvaṇṇanā) ānandācariyo avoca. Vuttalakkhaṇo eva pana nātisukhumo attano, accāsannappadese ṭhitassa ca maṃsasotassāpi āpāthaṃ gacchatīti sakkā viññātuṃ. Tassāti tassa puggalassa. Tassa vasenāti tassa vitakkassa vasena. Evaṃ ayampi ādesanavidhā cetopariyañāṇavaseneva āgatāti veditabbā . Keci pana ‘‘tassa vasenāti tassa saddassa vasenā’’ti atthaṃ vadanti, taṃ ayuttaṃ. Na hi saddaggahaṇena taṃsamuṭṭhāpakacittaṃ gayhati, saddaggahaṇānusārenapi tadatthasseva gahaṇaṃ hoti, na cittassa. Eteneva yadeke ‘‘yaṃ vitakkayatoti yamatthaṃ vitakkayato’’ti vatvā ‘‘tassa vasenāti tassa atthassa vasenā’’ti vaṇṇenti, tampi paṭikkhittaṃ.

Manasā saṅkharīyantīti manosaṅkhārā, vedanāsaññā. Paṇihitāti purimaparibandhavinayena padhānabhāvena nihitā ṭhapitā. Tenāha ‘‘cittasaṅkhārā suṭṭhapitā’’ti. Vitakkassa vitakkanaṃ nāma uppādanamevāti āha ‘‘pavattessatī’’ti. ‘‘Pajānātī’’ti pubbe vuttapadasambandhadassanavasena āneti. Āgamanenāti jhānassa āgamanaṭṭhānavasena. Pubbabhāgenāti maggassa sabbapubbabhāgena vipassanārambhena. Ubhayaṃ petaṃ yo sayaṃ jhānalābhī, adhigatamaggo ca aññaṃ tadatthāya paṭipajjantaṃ disvā ‘‘ayaṃ iminā nīhārena paṭipajjanto addhā jhānaṃ labhissati, maggaṃ adhigamissatī’’ti abhiññāya vinā anumānavasena jānāti, taṃ dassetuṃ vuttaṃ. Tenāha ‘‘āgamanena jānāti nāmā’’tiādi. Anantarāti vuṭṭhitakālaṃ sandhāyāha. Tadā hi pavattavitakkapajānaneneva jhānassa hānabhāgiyatādivisesapajānanaṃ.

Kiṃ panidaṃ cetopariyañāṇaṃ parassa cittaṃ paricchijja jānantaṃ iddhicittabhāvato avisesato sabbesampi cittaṃ jānātīti? Noti dassento ‘‘tatthā’’tiādimāha. Na ariyānanti yena cittena te ariyā nāma jātā, taṃ lokuttaracittaṃ na jānāti appaṭividdhabhāvato . Yathā hi puthujjano sabbesampi ariyānaṃ lokuttaracittaṃ na jānāti appaṭividdhattā, evaṃ ariyopi heṭṭhimo uparimassa lokuttaracittaṃ na jānāti appaṭividdhattā eva . Yathā pana uparimo heṭṭhimaṃ phalasamāpattiṃ na samāpajjati, kiṃ evaṃ so tassa lokuttaracittaṃ na jānātīti codanaṃ sandhāyāha ‘‘uparimo pana heṭṭhimassa jānātī’’ti, paṭividdhattāti adhippāyo. ‘‘Uparimo heṭṭhimaṃ na samāpajjatī’’ti vatvā tattha kāraṇamāha ‘‘tesañhī’’tiādi. Tesanti ariyānaṃ. Heṭṭhimā heṭṭhimā samāpatti bhūmantarappattiyā paṭippassaddhikappā. Tenāha ‘‘tatrupapattiyeva hotī’’ti, na uparibhūmipatti. Nimittādivasena ñātassa kadāci byabhicāropi siyā, na pana abhiññāñāṇena ñātassāti āha ‘‘ceto…pe… natthī’’ti. ‘‘Taṃ bhagavā’’tiādi sesaṃ nāma.

Dassanasamāpattidesanāvaṇṇanā

149.Brahmajāleti brahmajālasuttavaṇṇanāyaṃ. Uttarapadalopena hesa niddeso. Ātappanti vīriyaṃ ātappati kosajjaṃ sabbampi saṃkilesapakkhanti. Kusalavīriyasseva hettha gahaṇaṃ appamādādipadantarasannidhānato. Padahitabbatoti padahanato, bhāvanaṃ uddissa vāyamanatoti attho. Anuyuñjitabbatoti anuyuñjanato. Īdisānaṃ padānaṃ bahulaṃkattuvisayatāya icchitabbattā ātappapadassa viya itaresampi kattusādhanatā daṭṭhabbā. Paṭipattiyaṃ nappamajjati etenāti appamādo, satiavippavāso. Sammā manasi karoti etenāti sammāmanasikāro, tathāpavatto kusalacittuppādo. Bhāvanānuyogameva tathā vadati. Desanākkamena paṭhamā, dassanasamāpatti nāma karajakāye paṭikkūlākārassa sammadeva dassanavasena pavattasamāpattibhāvato. Nippariyāyenevāti vuttalakkhaṇadassanasamāpattisannissayattā, dassanamaggaphalabhāvato ca paṭhamasāmaññaphalaṃ pariyāyena vinā dassanasamāpatti.

Atikkamma chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhatīti tāni apaccavekkhitvā aṭṭhimeva paccavekkhati. Aṭṭhiārammaṇā dibbacakkhupādakajjhānasamāpattīti vuttanayena aṭṭhiārammaṇā dibbacakkhuadhiṭṭhānā paṭhamajjhānasamāpatti. Yo hi bhikkhu ālokakasiṇe catutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuñāṇo hutvā saviññāṇake kāye aṭṭhiṃ pariggahetvā tattha paṭikkūlamanasikāravasena paṭhamaṃ jhānaṃ nibbatteti, tassāyaṃ paṭhamajjhānasamāpatti dutiyā dassanasamāpatti. Tena vuttaṃ ‘‘aṭṭhi aṭṭhī’’tiādi. Yo panettha pāḷiyaṃ dvattiṃsākāramanasikāro vutto, so maggasodhanavasena vutto. Tattha vā kataparicayassa sukheneva vuttanayā aṭṭhipaccavekkhaṇā samijjhatīti. Tenevettha ‘‘imaṃ cevā’’ti ‘‘atikkamma cā’’ti ca-saddo samuccayattho vutto. Taṃ jhānanti yathāvuttaṃ paṭhamajjhānaṃ. Ayanti ayaṃ sakadāgāmiphalasamāpatti . Sātisayaṃ catusaccadassanāgamanato pariyāyena vinā mukhyā dutiyā dassanasamāpatti. Yāva tatiyamaggā vattatīti āha ‘‘khīṇāsavassa vasena catutthā dassanasamāpatti kathitā’’ti.

Pāḷiyaṃ purisassa cāti ca-saddo byatireke, tena yathāvuttasamāpattidvayato vuccamānaṃyeva imassa visesaṃ joteti. Avicchedena pavattiyā sotasadisatāya viññāṇameva viññāṇasotaṃ, tadetaṃ viññāṇaṃ purimato anantarapaccayaṃ labhitvā pacchimassa anantarapaccayo hutvā pavattatīti ayaṃ assa sotāgatatāya sotasadisatā, tasmā pajānitabbabhāvena vuttaṃ ekameva cettha viññāṇaṃ , tasmā aṭṭhakathāyaṃ ‘‘viññāṇasotanti viññāṇamevā’’ti vuttaṃ. Dvīhipi bhāgehīti orabhāgaparabhāgehi. Idhaloko hissa orabhāgo, paraloko parabhāgo dvinnampi vasenetaṃ sambandhanti. Tenāha ‘‘idhaloke patiṭṭhita’’ntiādi. Viññāṇassa khaṇe khaṇe bhijjantassa kāmaṃ natthi kassaci patiṭṭhitatā, taṇhāvasena pana taṃ ‘‘patiṭṭhita’’nti vuccatīti āha ‘‘chandarāgavasenā’’ti. Vuttañhetaṃ –

‘‘Kabaḷīkāre ce bhikkhave āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ viruḷhaṃ…pe… atthi tattha āyatiṃ punabbhavābhinibbattī’’tiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7).

Kammanti kusalākusalakammaṃ, upayogavacanametaṃ. Kammato upagacchantanti kammabhāvena upagacchantaṃ, viññāṇanti adhippāyo. Abhisaṅkhāraviññāṇañhi yena kammunā sahagataṃ, aññadatthu tabbhāvameva upagataṃ hutvā pavattati. Idhaloke patiṭṭhitaṃ nāma idha katūpacitakammabhāvūpagamanato. Kammabhavaṃ ākaḍḍhantanti kammaviññāṇaṃ attanā sampayuttakammaṃ javāpetvā paṭisandhinibbattanena tadabhimukhaṃ ākaḍḍhantaṃ. Teneva paṭisandhinibbattanasāmatthiyena paraloke patiṭṭhitaṃ nāma attano phalassa tattha patiṭṭhāpanena. Keci pana ‘‘abhisaṅkhāraviññāṇaṃ parato vipākaṃ dātuṃ asamatthaṃ idhaloke patiṭṭhitaṃ nāma, dātuṃ samatthaṃ pana paraloke patiṭṭhitaṃ nāmā’’ti vadanti, taṃ tesaṃ matimattaṃ ‘‘ubhayato abbocchinna’’nti vuttattā. Yañca tehi ‘‘paraloke patiṭṭhita’’nti vuttaṃ, taṃ idhalokepi patiṭṭhitameva. Na hi tassa idhaloke patiṭṭhitabhāvena vinā paraloke patiṭṭhitabhāvo sambhavati. Sekkhaputhujjanānaṃcetopariyañāṇanti sekkhānaṃ , puthujjanānañca cetaso paricchindanakañāṇaṃ. Kathitaṃ paricchinditabbassa cetaso chandarāgavasena patiṭṭhitabhāvajotanato.

Catutthāya dassanasamāpattiyā tatiyadassanasamāpattiyaṃ vuttappaṭikkhepena attho veditabbo.

Purimānaṃ dvinnaṃ samāpattīnaṃ pubbe samathavasena atthassa vuttattā idāni vipassanāvasena dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Niccalameva pubbe vuttassa atthassa apanetabbato. Atthantaratthatāya dassiyamānāya padaṃ calitaṃ nāma hoti. Aparo nayoti ettha paṭhamajjhānassa paṭhamadassanasamāpattibhāve apubbaṃ natthi. Dutiyajjhānaṃ dutiyāti ettha pana ‘‘aṭṭhikavaṇṇakasiṇavasena paṭiladdhadutiyajjhānaṃ dutiyā dassanasamāpattī’’ti vadanti, tatiyajjhānampi tatheva paṭiladdhaṃ. Dassanasamāpattibhāvo pana yo bhikkhu ālokakasiṇe catutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuko hutvā saviññāṇake aṭṭhiṃ pariggahetvā tattha vaṇṇakasiṇavasena heṭṭhimāni tīṇi jhānāni nibbatteti, tassa. Tatiyajjhānaṃ tatiyā dassanasamāpatti adhiṭṭhānabhūtassa dibbacakkhuñāṇassa vasena. Catutthajjhānaṃ catutthāti rūpāvacaracatutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuñāṇassa taṃ catutthajjhānaṃ catutthā dassanasamāpatti. Idhāpi sekkhaputhujjanānaṃ cetaso paricchindanena tatiyā dassanasamāpatti, arahato cittassa paricchindanena catutthā dassanasamāpatti veditabbā. Evañhesā atthavaṇṇanā pāḷiyā saṃsandeyya. ‘‘Paṭhamamaggo’’tiādīsu aṭṭhiārammaṇapaṭhamajjhānapādako paṭhamamaggo paṭhamā dassanasamāpatti. Aṭṭhiārammaṇadutiyajjhānapādako dutiyamaggo dutiyā dassanasamāpatti. Paracittañāṇasahagatā catutthajjhānapādakā tatiyacatutthamaggā tatiyacatutthadassanasamāpattiyoti . Purisassa viññāṇapajānanaṃ panettha asammohavasena daṭṭhabbaṃ.

Puggalapaṇṇattidesanāvaṇṇanā

150.Puggalapaṇṇattīsūti puggalānaṃ paññāpanesu. Guṇavisesavasena aññamaññaṃ asaṅkarato ṭhapanesu. Lokavohāravasenāti lokasammutivasena. Lokavohāro hesa, yadidaṃ ‘‘satto puggalo’’tiādi. Rūpādīsu sattavisattatāya satto. Tassa tassa sattanikāyassa pūraṇato galanato, maraṇavasena patanato ca puggalo. Santatiyā nayanato naro. Attabhāvassa posanato poso. Evaṃ paññāpetabbāsu voharitabbāsu. ‘‘Sabbametaṃ puggalo’’ti imissā sādhāraṇapaññattiyā vibhāvanavasena vuttaṃ, na idhādhippetaasādhāraṇapaññattiyā, tasmā lokapaññattīsūti sattalokagatapaññattīsu. Anuttaro hoti anaññasādhāraṇattā tassa paññāpanassa.

Dvīhi bhāgehīti kāraṇe, nissakke cetaṃ puthuvacanaṃ, āvuttiādivasena cāyamattho veditabboti āha ‘‘arūpasamāpattiyā’’tiādi, etena ‘‘samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷanāgattheravādo, ‘‘nāmakāyato, rūpakāyato ca vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakamahādhammarakkhitattheravādo, ‘‘samāpattiyā vikkhambhanavimokkhena ekavāraṃ vimuttova maggena samucchedavimokkhena ekavāraṃ vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷābhayattheravādo cāti imesaṃ tiṇṇampi theravādānaṃ ekajjhaṃ saṅgaho katoti daṭṭhabbaṃ. Vimuttoti kilesehi vimutto, kilesavikkhambhanasamucchedanehi vā kāyadvayato vimuttoti attho. Arūpasamāpattīnanti niddhāraṇe sāmivacanaṃ. Arahattappattaanāgāminoti bhūtapubbagatiyā vuttaṃ. Na hi arahattappatto anāgāmī nāma hoti. Pāḷīti puggalapaññattipāḷi. Aṭṭha vimokkhe kāyena phusitvāti aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā. Paññāya cassa disvā āsavā parikkhīṇā hontīti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā parikkhīṇā honti. Disvāti dassanahetu. Na hi āsave paññāya passanti, dassanakāraṇā pana parikkhīṇā ‘‘disvā parikkhīṇā’’ti vuttā dassanāyattaparikkhīṇattā. Evañhi dassanaṃ āsavānaṃ khayassa purimakiriyābhāvena vuttaṃ.

Paññāya visesato muttoti paññāvimutto anavasesato āsavānaṃ parikkhīṇattā. Aṭṭhavimokkhapaṭikkhepavaseneva, na tadekadesabhūtarūpajjhānapaṭikkhepavasena. Evañhi arūpajjhānekadesābhāvepi aṭṭhavimokkhapaṭikkhepo na hotīti siddhaṃ hoti. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti, na paññāvimuttoti.

Phuṭṭhantaṃ sacchikarotīti phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo, accantasaṃyoge cetaṃ upayogavacanaṃ, phuṭṭhānantarakālameva sacchikātabbaṃ, sacchikato sacchikaraṇūpāyenāti vuttaṃ hoti. Tenāha ‘‘so jhānaphassa’’ntiādi. Ekacce āsavāti heṭṭhimamaggattayavajjhā āsavā. Yo hi arūpajjhānena rūpakāyato, nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato. Nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena sacchikato hoti, tasmā so sacchikātabbaṃ nirodhaṃ yathālocitaṃ nāmakāyena sacchikarotīti kāyasakkhīti vuccati, na tu vimuttoti ekaccānaṃ āsavānaṃ aparikkhīṇattā.

Diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. ‘‘Diṭṭhattā patto’’tipi pāṭho, tena catusaccadassanasaṅkhātāya diṭṭhiyā nirodhassa pattataṃ dīpeti. Tenāha ‘‘dukkhā saṅkhārā’’tiādi. Paṭhamaphalato paṭṭhāya yāva aggamaggā diṭṭhippattoti āha ‘‘esopi kāyasakkhī viya chabbidho hotī’’ti. Idaṃ dukkhanti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito uddhaṃ dukkha’’nti yathābhūtaṃ pajānāti. Yasmā idaṃ yāthāvasarasato pajānāti, pajānanto ca ṭhapetvā taṇhaṃ pañcupādānakkhandhe ‘‘dukkhasacca’’nti pajānāti. Taṇhaṃ pana idaṃ dukkhaṃ ito samudeti, tasmā ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti. Yasmā idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhanti vūpasamanti appavattiṃ gacchanti, tasmā taṃ ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo taṃ dukkhanirodhaṃ gacchati, tena taṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Ettāvatā nānakkhaṇe saccavavatthānaṃ dassitaṃ. Idāni taṃ ekakkhaṇe dassetuṃ ‘‘tathāgatappaveditā’’tiādi vuttaṃ. Tathāgatappaveditāti tathāgatena bodhimaṇḍe paṭividdhā viditā pākaṭā katā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā honti. Vocaritāti sucaritā, tesu tena paññā suṭṭhu carāpitāti attho. Ayanti ayaṃ evarūpo puggalo ‘‘diṭṭhippatto’’ti vuccati.

Saddhāyavimuttoti saddahanavasena vimutto, etena sabbathā avimuttassapi saddhāmattena vimuttabhāvaṃ dasseti. Saddhāvimuttoti vā saddhāya adhimuttoti attho. Vuttanayenevāti kāyasakkhimhi vuttanayeneva. No ca kho yathā diṭṭhippattassāti yathā diṭṭhippattassa āsavā parikkhīṇā, na evaṃ saddhāya vimuttassāti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippatto hi āgamanamhi kilese vikkhambhento appadukkhena, akilamanto ca sakkoti vikkhambhetuṃ, saddhāvimutto dukkhena kilamanto vikkhambheti, tasmā diṭṭhippattaṃ na pāpuṇāti. Tenāha ‘‘etesu hī’’tiādi.

Ārammaṇaṃ yāthāvato dhāreti avadhāretīti dhammo, paññā. Paññāpubbaṅgamanti paññāpadhānaṃ. Paññaṃ vāhetīti paññāvāhī, paññaṃ sātisayaṃ pavattetīti attho. Paññā vā imaṃ puggalaṃ vāheti, nibbānābhimukhaṃ gametīti attho. Saddhānusāriniddesepi eseva nayo.

Tasmāti visuddhimagge (visuddhi. 2.770, 776) vuttattā, tato eva visuddhimagge, taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 2.776) vuttanayenettha attho veditabbo.

Padhānadesanāvaṇṇanā

151.Padahanavasenāti bhāvanānuyogavasena. Satta bojjhaṅgā padhānāti vuttā vivekanissitādibhāvena padahitabbato bhāvetabbato.

Paṭipadādesanāvaṇṇanā

152.Dukkhenakasirena samādhiṃ uppādentassāti pubbabhāge āgamanakāle kicchena dukkhena sasaṅkhārena sappayogena kilamantassa kilese vikkhambhetvā lokuttarasamādhiṃ uppādentassa. Dandhaṃ taṃ ṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa, sacchikarontassa pāpuṇantassāti attho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanapaṭipadāya dukkhattā, vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena ‘‘dukkhapaṭipadā dandhābhiññā nāmā’’ti vuccati. Upari tīsu padesupi imināva nayena attho veditabbo.

Bhassasamācārādidesanāvaṇṇanā

153.Bhassasamācāreti vacīsamācāre. Ṭhitoti yathāraddhaṃ taṃ avicchedavasena kathento. Tenāha ‘‘kathāmaggaṃ anupacchinditvā kathento’’ti. Musāvādūpasañhitanti antarantarā pavattena musāvādena upasaṃhitaṃ. Vibhūti vuccati visuṃbhāvo, tattha niyuttanti vebhūtikaṃ, tadeva vebhūtiyaṃ, pesuññaṃ. Tenāha ‘‘bhedakaravāca’’nti. Karaṇuttariyalakkhaṇato sārambhato jātāti sārambhajā. Tassā pavattiākāradassanatthaṃ ‘‘tvaṃ dussīlo’’tiādi vuttaṃ. Bahiddhākathā amanāpā, manāpāpi parassa cittavighātāvahattā karaṇuttariyapakkhiyamevāti dassento ‘‘tuyha’’ntiādimāha. Vikkhepakathāpavattanti vikkhepakathāvasena pavattaṃ. Jayapurekkhāro hutvāti attano jayaṃ purakkhatvā. Yaṃ kiñci na bhāsatīti yojanā. ‘‘Mantā’’ti vuccati paññā, mantanaṃ jānananti katvā. ‘‘Mantā’’ti idaṃ ‘‘mantetvā’’ti iminā samānatthaṃ nipātapadanti āha ‘‘upaparikkhitvā’’ti. Yuttakathamevāti attano, suṇantassa ca yuttarūpameva kathaṃ. Hadaye nidahitabbayuttanti atthasampattiyā, byañjanasampattiyā atthavedādipaṭilābhanimittattā citte ṭhapetabbaṃ, vimuttāyatanabhāvena manasi kātabbanti attho. Sabbaṅgasampannāpi vācā akāle bhāsitā abhājane bhāsitā viya na atthāvahāti āha ‘‘yuttapattakālenā’’ti. Ayañca caturaṅgasamannāgatā subhāsitavācā saccasambodhāvahāditāya sattānaṃ mahiddhikā mahānisaṃsāti dassetuṃ ‘‘evaṃ bhāsitā hī’’tiādi vuttaṃ.

Sīlācāreti sīle ca ācāre ca parisuddhasīle ceva parisuddhamanosamācāre ca. Ṭhitoti patiṭṭhahanto. Saccaṃ etassa atthīti saccoti āha ‘‘saccakatho’’ti. Esa nayo saddhoti etthāpi. Tenāha ‘‘saddhāsampanno’’ti. ‘‘Nanu ca heṭṭhā saccaṃ kathitamevā’’ti kasmā vuttaṃ? Heṭṭhā hi vacīsamācāraṃ kathentena saccaṃ kathitaṃ, paṭipakkhapaṭikkhepavasena idha sīlaṃ kathentena taṃ paripuṇṇaṃ katvā dassetuṃ saccaṃ sarūpeneva kathitaṃ. ‘‘Puggalādhiṭṭhānāya kathāya ārabbhantarañcetaṃ, tathāpi saccaṃ vatvā anantarameva saccassa kathanaṃ punaruttaṃ hotīti parassa codanāvasaro mā hotū’’ti tattha parihāraṃ dātukāmo ‘‘idha kasmā puna vutta’’nti āha. Heṭṭhā vācāsaccaṃ kathitaṃ caturaṅgasamannāgataṃ subhāsitavācaṃ dassentena. Antamaso…pe… dassetuṃ idha vuttaṃ ‘‘evaṃ sīlaṃ suparisuddhaṃ hotī’’ti. Imasmiṃ panatthe ‘‘evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjā’’tiādi nayappavattaṃ rāhulovādasuttaṃ dassetabbaṃ.

Guttā satikavāṭena pidahitā dvārā etenāti guttadvāroti āha ‘‘chasu indriyesū’’tiādi . Pariyesanapaṭiggaṇhanaparibhogavissajjanavasena bhojane mattaṃ jānātīti bhojane mattaññū. Samanti avisamaṃ. Samacāritā hi kāyavisamādīni pahāya kāyasamādipūraṇaṃ. Nisajjāyāti ettha iti-saddo ādiattho, tena ‘‘āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti evamādiṃ saṅgaṇhāti. Bhāvanāya cittaparisodhanañhi jāgariyānuyogo, na niddāvinodanamattaṃ. Nittandīti vigatathinamiddho. Sā pana nittanditā kāyālasiyavigamane pākaṭā hotīti vuttaṃ ‘‘kāyālasiyavirahito’’ti. ‘‘Āraddhavīriyo’’ti iminā duvidhopi vīriyārambho gahitoti taṃ vibhajitvā dassetuṃ ‘‘kāyikavīriyenāpī’’tiādi vuttaṃ. Saṅgamma gaṇavihāro sahavāso saṅgaṇikā, sā pana kilesehipi evaṃ hotīti tato visesetuṃ ‘‘gaṇasaṅgaṇika’’nti vuttaṃ. Gaṇena saṅgaṇikaṃ gaṇasaṅgaṇikanti. Ārambhavatthuvasenāti anadhigatavisesādhigamakāraṇavasena ekavihārī, na kevalaṃ ekībhāvavasena. Kilesasaṅgaṇikanti kilesasahitacittataṃ. Yathā tathāti vipassanāvasena, paṭisaṅkhānavasena vā. Samathavasena ārammaṇūpanijjhānaṃ. Vipassanāvasena lakkhaṇūpanijjhānaṃ.

Kalyāṇapaṭibhānoti sundarapaṭibhāno, sā panassa paṭibhānasampadā vacanacāturiyasahitāva icchitāti āha ‘‘vākkaraṇa…pe… sampanno cā’’ti. ‘‘Paṭibhāna’’nti hi ñāṇampi vuccati ñāṇassa upaṭṭhitavacanampi. Tattha atthayuttaṃ kāraṇayuttaṃ paṭibhānamassāti yuttapaṭibhāno. Pucchitānantarameva sīghaṃ byākātuṃ asamatthatāya no muttapaṭibhānaṃ assāti no muttapaṭibhāno. Idha pana vikiṇṇavāco muttapaṭibhāno adhippetoti adhippāyena ‘‘sīlasamācārasmiñhi ṭhitabhikkhu muttapaṭibhāno na hotī’’ti vuttaṃ. Gamanasamatthāyāti assutaṃ dhammaṃ gametuṃ samatthāya. Dhāraṇasamatthāyāti sātisayaṃ sativīriyasahitatāya yathāsutaṃ yathāpariyattaṃ dhammaṃ dhāretuṃ samatthāya. Munanato anuminanato mutīti anumāna paññāya nāmaṃ. Tīhi padehīti ‘‘gatimā dhitimā mutimā’’ti tīhi padehi. Heṭṭhāti heṭṭhā ‘‘āraddhavīriyo’’ti vuttaṭṭhāne. Idhāti ‘‘dhitimā’’ti vuttaṭṭhāne. Vīriyampi heṭṭhā guṇabhūtaṃ gahitanti vuttovāyamattho. Heṭṭhāti ‘‘jāgariyānuyogamanuyutto, jhāyī’’ti ettha vipassanāpaññā kathitā. Idhāti ‘‘dhitimā mutimā’’ti ettha buddhavacanagaṇhanapaññā kathitā karaṇapubbāparakosallapaññādīpanato. Kilesakāmopi vatthukāmo viya yathāpavatto assādīyatīti vuttaṃ ‘‘vatthukāmakilesakāmesu agiddho’’ti.

Anusāsanavidhādesanādivaṇṇanā

154.Attano upāyamanasikārenāti attani sambhūtena pathamanasikārena bhāvanāmanasikārena. Paṭipajjamānoti visuddhiṃ paṭipajjamāno.

155.Kilesavimuttiñāṇeti kilesappahānajānane.

156.Pariyādiyamānoti paricchijja gaṇhantoti attho. Suddhakkhandheyeva anussarati nāmagottaṃ pariyādiyituṃ asakkonto. Vuttamevatthaṃ vivarituṃ ‘‘eko hī’’tiādi vuttaṃ. Sakkoti pariyādiyituṃ. Asakkontassavasena gahitaṃ, ‘‘amutrāsiṃ evaṃnāmo’’tiādi vuttanti attho. Asakkontassāti ca ārohane asakkontassa, orohane pana ñāṇassa thirabhūtattā. Tenāha ‘‘suddhakkhandheyeva anussaranto’’tiādi. Etanti pubbāparavirodhaṃ. Na sallakkhesi diṭṭhābhinivesena kuṇṭhañāṇattā. Tenāha ‘‘diṭṭhigatikattā’’ti. Ṭhānanti ekasmiṃ pakkhe avaṭṭhānaṃ. Niyamoti vādaniyamo paṭiniyatavādatā. Tenāha ‘‘imaṃ gahetvā’’tiādi.

157.Piṇḍagaṇanāyāti ‘‘ekaṃ dve’’tiādinā agaṇetvā saṅkalanapaduppādanādinā piṇḍanavasena gaṇanāya. Acchiddakavasenāti avicchindakagaṇanāvasena gaṇanā kamagaṇanaṃ muñcitvā ‘‘imasmiṃ rukkhe ettakāni paṇṇānī’’ti vā ‘‘imasmiṃ jalāsaye ettakāni udakāḷhakānī’’ti vā evaṃ gaṇetabbassa ekajjhampi piṇḍetvā gaṇanā. Kamagaṇanā hi antarantarā vicchijja pavattiyā pacchindikā. Sā panesā gaṇanā savanantaraṃ anapekkhitvā manasāva gaṇetabbato ‘‘manogaṇanā’’tipi vuccatīti āha ‘‘manogaṇanāyā’’ti. Piṇḍagaṇanameva dasseti, na vibhāgagaṇanaṃ. Saṅkhātuṃ na sakkā aññehi asaṅkhyeyyābhāvato. Paññāpāramiyā pūritabhāvaṃ dassento itarāsaṃ pūraṇena vinā tassā pūraṇaṃ natthīti ‘‘dasannaṃ pāramīnaṃ pūritattā’’ti āha. Tenāha ‘‘sabbaññutaññāṇassa suppaṭividdhattā’’ti. Ettakanti dassethāti dīpeti thero. Yaṃ pana pāḷiyaṃ ‘‘sākāraṃ sauddesaṃ anussaratī’’ti vuttaṃ, taṃ tassa anussaraṇamattaṃ sandhāya vuttaṃ, na āyuno vassādigaṇanāya paricchindanaṃ tassa avisayabhāvato.

158.Tumhākaṃ sammāsambuddhānaṃ yeva anuttarā anaññasādhāraṇattā. Idāni tassā desanāya majjhe bhinnasuvaṇṇassa viya vibhāgābhāvaṃ dassetuṃ ‘‘atītabuddhāpī’’tiādi vuttaṃ. Imināpi kāraṇenāti anuttarabhāvena, aññehi buddhehi ekasadisabhāvena ca.

159. Āsavānaṃ ārammaṇabhāvūpagamanena sāsavā. Upecca ādhīyantīti upādhī, dosāropanāni, saha upādhīhīti saupādhikā. Anariyiddhiyañhi attano cittadosena ekacce upārambhaṃ dadanti, svāyamattho kevaṭṭasuttena dīpetabbo. No ‘‘ariyā’’ti vuccati sāsavabhāvato. Niddosehi khīṇāsavehi pavattetabbato niddosā dosehi saha appavattanato. Tato eva anupārambhā. Ariyānaṃ iddhīti ariyiddhīti vuccati.

Appaṭikkūlasaññīti iṭṭhasaññī iṭṭhākārena pavattacitto. Paṭikkūleti amanuññe aniṭṭhe . Dhātusaññanti ‘‘dhātuyo’’ti saññaṃ. Upasaṃharatīti upaneti pavatteti. Aniṭṭhasmiṃ vatthusminti aniṭṭhe sattasaññite ārammaṇe. Mettāya vā pharatīti mettaṃ hitesitaṃ upasaṃharanto sabbatthakameva taṃ tattha pharati. Dhātuto vā upasaṃharatīti dhammasabhāvacintanena dhātuso, paccavekkhaṇāya dhātumanasikāraṃ vā tattha pavatteti. Appaṭikkūle satte ñātimittādike yāthāvato dhammasabhāvacintanena aniccasaññāya visabhāgabhūte ‘‘kesādi asucikoṭṭhāsamevā’’ti asubhasaññaṃ pharati asubhamanasikāraṃ pavatteti. Chaḷaṅgupekkhāyāti iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇāya chasu dvāresu pavattanato ‘‘chaḷaṅgupekkhāyā’’ti laddhanāmāya tatramajjhattupekkhāya.

Taṃ desananti taṃ dvīsu iddhividhāsu desanappakāraṃ desanāvidhiṃ. Asesaṃ sakalanti asesaṃ niravasesaṃ sampuṇṇaṃ abhivisiṭṭhena ñāṇena jānāti. Asesaṃ abhijānato tato uttari abhiññeyyaṃnatthi. Itoti bhagavato abhiññātato. Añño paramatthavasena dhammo vā paññattivasena puggalo vā ayaṃ nāma yaṃ bhagavā na jānātīti idaṃ natthi na upalabbhati sabbasseva sammadeva tumhehi abhiññātattā. Dvīsu iddhividhāsu abhijānane, desanāyañca bhagavato uttaritaro natthi. Imināpīti pi-saddo na kevalaṃ vuttatthasamuccayattho, atha kho avuttatthasamuccayatthopi daṭṭhabbo. Yaṃ taṃ bhantetiādināpi hi bhagavato guṇadassanaṃ tasseva pasādassa kāraṇavibhāvanaṃ.

Aññathāsatthuguṇadassanādivaṇṇanā

160. Pubbe ‘‘etadānuttariyaṃ bhante’’tiādinā yathāvuttabuddhaguṇā dassitā, tato añño evāyaṃ pakāro ‘‘yaṃ taṃ bhante’’tiādinā āraddhoti āha ‘‘aparenāpi ākārenā’’ti. Buddhānaṃ sammāsambodhiyā saddahanato visesato saddhā kulaputtā nāma bodhisattā, mahābodhisattāti adhippāyo. Te hi mahābhinīhārato paṭṭhāya mahābodhiyaṃ sattā āsattā laggā niyatabhāvūpagamanena kenaci asaṃhāriyabhāvato. Yato nesaṃ na kathañci tattha saddhāya aññathattaṃ hoti, eteneva tesaṃ kammaphalaṃ saddhāyapi aññathattābhāvo dīpito daṭṭhabbo. Tasmāti yasmā atisayavacanicchāvasena, ‘‘anuppattaṃ taṃ bhagavatā’’ti saddantarasannidhānena ca visiṭṭhavisayaṃ ‘‘saddhena kulaputtenā’’ti idaṃ padaṃ, tasmā. Lokuttaradhammasamadhigamamūlakattā sabbabuddhaguṇasamadhigamassa ‘‘nava lokuttaradhammā’’ti vuttaṃ. ‘‘Āraddhavīriyenā’’tiādīsu samāsapadesu ‘‘vīriyaṃ thāmo’’tiādīni avayavapadāni. Ādi-saddena parakkamapadaṃ saṅgaṇhāti, na dhorayhapadaṃ. Na hi taṃ vīriyavevacanaṃ, atha kho vīriyavantavācakaṃ. Dhurāya niyuttoti hi dhorayho. Tenāha ‘‘taṃ dhuraṃ vahanasamatthena mahāpurisenā’’ti. Paggahitavīriyenāti asithilavīriyena. Thiravīriyenāti ussoḷhībhāvūpagamanena thirabhāvappattavīriyena. Asamadhurehīti anaññasādhāraṇadhurehi. Paresaṃ asayhasahanā hi lokanāthā. Taṃ sabbaṃ acinteyyāparimeyyabhedaṃ buddhānaṃ guṇajātaṃ. Pāramitā, buddhaguṇā, veneyyasattāti yasmā idaṃ tayaṃ sabbesampi buddhānaṃ samānameva, tasmā āha ‘‘atītānāgata…pe… ūno natthī’’ti.

Kāmasukhallikānuyoganti kāmasukhe allīnā hutvā anuyuñjanaṃ. Ko jānāti paralokaṃ ‘‘atthī’’ti, ettha ‘‘ko ekavisayoyaṃ indriyagocaro’’ti evaṃdiṭṭhi hutvāti adhippāyo. Sukhoti iṭṭho sukhāvaho. Paribbājikāyāti tāpasaparibbājikāya taruṇiyā. Mudukāyāti sukhumālāya. Lomasāyāti taruṇamudulomavatiyā. Moḷibandhāhīti moḷiṃ katvā bandhakesāhi. Paricārentīti attano pāricārikaṃ karonti, indriyāni vā tattha parito cārenti. Lāmakanti paṭikiliṭṭhaṃ. Gāmavāsīnaṃ bālānaṃ dhammaṃ. Puthujjanānamidanti pothujjanikaṃ. Yathā pana taṃ ‘‘puthujjanānamida’’nti vattabbataṃ labhati, taṃ dassetuṃ ‘‘puthujjanehi sevitabba’’nti āha. Anariyehi sevitabbanti vā anariyaṃ. Yasmā pana niddosattho ariyattho, tasmā ‘‘anariyanti na niddosa’’nti vuttaṃ. Anatthasaṃyuttanti diṭṭhadhammikasamparāyikādivividhavipulānatthasañhitaṃ. Attakilamathānuyoganti attano kilamathassa khedanassa anuyuñjanaṃ. Dukkhaṃ etassa atthīti dukkhaṃ. Dukkhamanaṃ etassāti dukkhamaṃ.

Ābhicetasikānanti abhiceto vuccati abhikkantaṃ visuddhaṃ cittaṃ, adhicittaṃ vā, tasmiṃ abhicetasi jātānīti ābhicetasikāni, abhicetosannissitāni vā. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ, diṭṭhadhammo vuccati paccakkho attabhāvo, tattha sukhavihārabhūtānanti attho, rūpāvacarajhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccantīti. Kathitā ‘‘diṭṭhadhammasukhavihāro’’ti sappītikattā, lokuttaravipākasukhumasañhitattā ca. Saha maggena vipassanāpādakajjhānaṃ kathitaṃ ‘‘cattārome cunda sukhallikānuyogā ekantanibbidāyā’’tiādinā (dī. ni. 3.184) catutthajjhānikaphalasamāpattīti catutthajjhānikā phalasamāpatti diṭṭhadhammasukhavihārabhāvena kathitā. Cattāri rūpāvacarāni ‘‘diṭṭhadhammasukhavihārajjhānānī’’ti kathitānīti attho. Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī. Icchiticchitakkhaṇe samāpajjituṃ samatthoti attho . Tenāha ‘‘yathākāmalābhī’’ti. Adukkhalābhīti sukheneva paccanīkadhammānaṃ samucchinnattā samāpajjituṃ samattho. Akasiralābhīti akasirānaṃ vipulānaṃ lābhī, yathāparicchedeneva vuṭṭhātuṃ samattho. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco tathā samāpajjituṃ sakkoti, pāribandhake pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāribandhake ca akiccheneva vikkhambheti , na sakkoti nāḷikayantaṃ viya yathāparicchede vuṭṭhātuṃ. Bhagavā pana sabbaso samucchinnapāribandhakattā vasibhāvassa sammadeva samadhigatattā sabbametaṃ sammadeva sakkoti.

Anuyogadānappakāravaṇṇanā

161.Dasasahassilokadhātuyāti imāya lokadhātuyā saddhiṃ imaṃ lokadhātuṃ parivāretvā ṭhitāya dasasahassilokadhātuyā. Jātikhettabhāvena hi taṃ ekajjhaṃ gahetvā ‘‘ekissā lokadhātuyā’’ti vuttaṃ, tattakāya eva jātikhettabhāvo dhammatāvasena veditabbo. ‘‘Pariggahavasenā’’ti keci. Sabbesampi buddhānaṃ tattakaṃ eva jātikhettaṃ. ‘‘Tannivāsīnaṃyeva ca devānaṃ dhammābhisamayo’’ti vadanti. Pakampanadevatūpasaṅkamanādinā jātacakkavāḷena samānayogakkhamaṭṭhānaṃ jātikhettaṃ. Saraseneva āṇāpavattanaṭṭhānaṃ āṇākhettaṃ. Buddhañāṇassa visayabhūtaṃ ṭhānaṃ visayakhettaṃ. Okkamanādīnaṃ channameva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanalabbhanato. Āṇākhettaṃ nāma, yaṃ ekaccaṃ saṃvaṭṭati, vivaṭṭati ca. Āṇā vattati tannivāsidevatānaṃ sirasā sampaṭicchanena, tañca kho kevalaṃ buddhānaṃ ānubhāveneva, na adhippāyavasena. ‘‘Yāvatā pana ākaṅkheyyā’’ti (a. ni. 3.81) vacanato tato parampi āṇā pavatteyyeva.

Nuppajjantīti pana atthīti ‘‘na me ācariyo atthi, sadiso me na vijjatī’’ti (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405) imissā lokadhātuyā ṭhatvā vadantena bhagavatā, imasmiṃyeva sutte ‘‘kiṃ panāvuso, sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā samasamo sambodhiya’’nti (dī. ni. 3.161) evaṃ puṭṭho ‘‘ahaṃ bhante noti vadeyya’’nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.277; netti. 57; mi. pa. 5.1.1) imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

Ekatoti saha, ekasmiṃ kāleti attho. So pana kālo kathaṃ paricchinnoti? Carimabhave paṭisandhiggahaṇato paṭṭhāya yāva dhātuparinibbānanti dassento ‘‘tattha bodhipallaṅke’’tiādimāha. Nisinnakālato paṭṭhāyāti paṭilomakkamena vadati. Khettapariggaho katova hoti ‘‘idaṃ buddhānaṃ jātikhetta’’nti. Kena pana pariggaho kato? Uppajjamānena bodhisattena. Parinibbānato paṭṭhāyāti anupādisesāya nibbānadhātuyā parinibbānato paṭṭhāya. Etthantareti carimabhave bodhisattassa paṭisandhiggahaṇaṃ, dhātuparinibbānanti imehi dvīhi paricchinne etasmiṃ antare.

Tipiṭakaantaradhānakathāvaṇṇanā

‘‘Na nivāritā’’ti vatvā tattha kāraṇaṃ dassetuṃ ‘‘tīṇi hī’’tiādi vuttaṃ. Paṭipattiantaradhānena sāsanassa osakkitattā aparassa uppatti laddhāvasarā hoti. Paṭipadāti paṭivedhāvahā pubbabhāgapaṭipadā.

‘‘Pariyatti pamāṇa’’nti vatvā tamatthaṃ bodhisattaṃ nidassanaṃ katvā dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Tayidaṃ hīnaṃ nidassanaṃ katanti daṭṭhabbaṃ. Niyyānikadhammassa hi ṭhitiṃ dassento aniyyānikadhammaṃ nidasseti.

Mātikāya antarahitāyāti ‘‘yo pana bhikkhū’’tiādi (pārā. 39, 44; pāci. 45) nayappavattāya sikkhāpadapāḷimātikāya antarahitāya. Nidānuddesasaṅkhāte pātimokkhe, pabbajjāupasampadākammesu ca sāsanaṃ tiṭṭhati. Yathā vā pātimokkhe dharante eva pabbajjā upasampadā ca, evaṃ sati eva tadubhaye pātimokkhaṃ tadubhayābhāve pātimokkhābhāvato. Tasmā tayidaṃ tayaṃ sāsanassa ṭhitihetūti āha ‘‘pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhatī’’ti. Yasmā vā upasampadādhīnaṃ pātimokkhaṃ anupasampannassa anicchitattā, upasampadā ca pabbajjādhīnā, tasmā pātimokkhe, taṃ siddhiyā siddhāsu pabbajjupasampadāsu ca sāsanaṃ tiṭṭhati. Osakkitaṃ nāmāti pacchimakapaṭivedhasīlabhedadvayaṃ ekato katvā tato paraṃ vinaṭṭhaṃ nāma hoti, pacchimakapaṭivedhato paraṃ paṭivedhasāsanaṃ, pacchimakasīlabhedato paraṃ paṭipattisāsanaṃ vinaṭṭhaṃ nāma hotīti attho.

Sāsanaantarahitavaṇṇanā

Etena kāmaṃ ‘‘sāsanaṭṭhitiyā pariyatti pamāṇa’’nti vuttaṃ, pariyatti pana paṭipattihetukāti paṭipattiyā asati sā appatiṭṭhā hoti paṭivedho viya, tasmā paṭipattiantaradhānaṃ sāsanosakkanassa visesakāraṇanti dassetvā tayidaṃ sāsanosakkanaṃ dhātuparinibbānosānanti dassetuṃ ‘‘tīṇi parinibbānānī’’tiādi vuttaṃ. Dhātūnaṃ sannipātanādi buddhānaṃ adhiṭṭhānenevāti veditabbaṃ.

ti rasmiyo. Kāruññanti paridevanakāruññaṃ. Jambudīpe, dīpantaresu, devanāgabrahmalokesu ca vippakiritvā ṭhitānaṃ dhātūnaṃ mahābodhipallaṅkaṭṭhāne ekajjhaṃ sannipātanaṃ, rasmivissajjanaṃ, tattha tejodhātuyā uṭṭhānaṃ, ekajālibhāvo cāti sabbametaṃ satthu adhiṭṭhānavasenevāti veditabbaṃ.

Anacchariyattāti dvīsupi uppajjamānesu acchariyattābhāvadosatoti attho. Buddhā nāma majjhe bhinnasuvaṇṇaṃ viya ekasadisāti tesaṃ desanāpi ekarasā evāti āha ‘‘desanāya ca visesābhāvato’’ti, etena ca anacchariyattameva sādheti. ‘‘Vivādabhāvato’’ti etena vivādābhāvatthaṃ dve ekato na uppajjantīti dasseti.

Tatthāti milindapañhe (mi. pa. 5.1.1). Ekuddesoti eko ekavidho abhinno uddeso. Sesapadesupi eseva nayo.

Ekaṃ eva buddhaṃ dhāretīti ekabuddhadhāraṇī, etena evaṃsabhāvā ete buddhaguṇā, yena dutiyaṃ buddhaguṇaṃ dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi dhammānaṃ sabhāvaviseso na sakkā nivāretunti. ‘‘Na dhāreyyā’’ti vatvā tameva adhāraṇaṃ pariyāyehi pakāsento ‘‘caleyyā’’tiādimāha. Tattha caleyyāti paripphandeyya. Kampeyyāti pavedheyya. Nameyyāti ekapassena natā bhaveyya. Oṇameyyāti osīdeyya. Vinameyyāti vividhā ito cito ca nameyya. Vikireyyāti vātena bhusamuṭṭhi viya vippakireyya. Vidhameyyāti vinasseyya. Viddhaṃseyyāti sabbaso viddhastā bhaveyya. Tathābhūtā ca na katthaci tiṭṭheyyāti āha ‘‘na ṭhānaṃ upagaccheyyā’’ti.

Idāni tattha nidassanaṃ dassento ‘‘yathā mahārājā’’tiādimāha. Tattha samupādikāti samaṃ uddhaṃ pajjati pavattatīti samupādikā, udakassa upari samaṃgāminīti attho. Vaṇṇenāti saṇṭhānena. Pamāṇenāti ārohena. Kisathūlenāti kisathūlabhāvena, pariṇāhenāti attho. Dvinnampīti dvepi, dvinnampi vā sarīrabhāraṃ.

Chādentanti rocentaṃ ruciṃ uppādentaṃ. Tandīkatoti tena bhojanena tandībhūto. Anoṇamitadaṇḍajātoti yāvadatthabhojanena oṇamituṃ asamatthatāya anoṇamitadaṇḍo viya jāto. Sakiṃbhuttovāti ekaṃ vaḍḍhitakaṃ bhuttamattova mareyyāti. Atidhammabhārenāti dhammena nāma pathavī tiṭṭheyya, sakiṃ teneva calati vinassatīti adhippāyena pucchati. Puna thero ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ, abhimatañca lokena; taṃ attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhamevaṃ dhammo ca hitasukhavisesehi taṃsamaṅginaṃ dhārento, abhimato ca viññūnaṃ gambhīrappameyyabhāvena garusabhāvattā atibhārabhūto pathavicalanassa kāraṇaṃ hotīti dassento ‘‘idha mahārāja dve sakaṭā’’tiādimāha, eteneva tathāgatassa mātukucchiokkamanādikāle pathavikampanakāraṇaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Ekassāti ekasmā, ekassa vā sakaṭassa ratanaṃ tasmā sakaṭato gahetvāti attho.

Osāritanti uccāritaṃ, kathitanti attho.

Aggoti sabbasattehi aggo.

Sabhāvapakatikāti sabhāvabhūtā akittimā pakatikā. Kāraṇamahantattāti kāraṇānaṃ mahantatāya, mahantehi buddhakaradhammehi pāramisaṅkhātehi kāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathaviādīni mahantāni vatthūni, mahantā ca sakkabhāvādayo attano attano visaye ekekāva, evaṃ sammāsambuddhopi mahanto attano visaye eko eva. Ko ca tassa visayo? Buddhabhūmi, yāvatakaṃ vā ñeyyamevaṃ ‘‘ākāso viya anantavisayo bhagavā eko eva hotī’’ti vadanto ‘‘ekissā lokadhātuyā’’ti vuttalokadhātuto aññesupi cakkavāḷesu aparassa buddhassa abhāvaṃ dasseti.

‘‘Sammukhā meta’’ntiādinā pavattitaṃ attano byākaraṇaṃ aviparītatthatāya satthari pasāduppādanena sammāpaṭipajjamānassa anukkamena lokuttaradhammāvahampi hotīti āha ‘‘dhammassa…pe… paṭipada’’nti. Vādassa anupatanaṃ anuppavatti vādānupātoti āha ‘‘vādoyevā’’ti.

Acchariyaabbhutavaṇṇanā

162.Udāyīti nāmaṃ, mahāsarīratāya pana thero mahāudāyīti paññāyittha, yassa vasena vinaye nisīdanassa dasā anuññātā. Pañcavaṇṇāti khuddikādibhedato pañcappakārā. Pītisamuṭṭhānehi paṇītarūpehi atibyāpitadeho ‘‘nirantaraṃ pītiyā phuṭasarīro’’ti vutto, tato evassā pariyāyato pharaṇalakkhaṇampi vuttaṃ. Appa-saddo ‘‘appakasirenevā’’tiādīsu (saṃ. ni. 1.101; 5.158; a. ni. 7.71) viya idha abhāvatthoti āha ‘‘appicchatāti nittaṇhatā’’ti. Tīhākārehīti yathālābhayathābalayathāsāruppappakārehi.

Na na katheti kathetiyeva. Cīvarādihetunti cīvaruppādādihetubhūtaṃ payuttakathaṃ na katheti. Veneyyavasenāti vinetabbapuggalavasena. Katheti ‘‘evamayaṃ vinayaṃ upagacchatī’’ti. ‘‘Sabbābhibhū sabbavidūhamasmī’’tiādikā (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; dha. pa. 353) gāthāpi ‘‘dasabalasamannāgato, bhikkhave, tathāgato’’tiādikā (saṃ. ni. 2.21, 22) suttantāpi.

163.Abhikkhaṇanti abhiṇhaṃ. Niggāthakattā, pucchanavissajjanavasena pavattitattā ca ‘‘veyyākaraṇa’’nti vuttaṃ. Sesaṃ sabbaṃ suviññeyyaṃ evāti.

Sampasādanīyasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app