6. Pāsādikasuttavaṇṇanā

Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā

164. Lakkhassa saravedhaṃ avirajjhitvāna vijjhanavidhiṃ jānantīti vedhaññā. Tenāha ‘‘dhanumhi katasikkhā’’ti. Sippaṃ uggahaṇatthāyāti dhanusippādisippassa uggahaṇatthāya. Majjhimena pamāṇena sarapātayogyatāvasena katattā dīghapāsādo.

Sampati kālaṃ katoti acirakālaṃ kato. Dvedhikajātāti jātadvedhikā sañjātabhedā. Dvejjhajātāti duvidhabhāvappattā. Bhaṇḍanti paribhāsanti etenāti bhaṇḍanaṃ, viruddhacittaṃ. Tanti bhaṇḍanaṃ. ‘‘Idaṃ nahānādi na kattabba’’nti paññattavattaṃ paṇṇatti. Dhammavinayanti pāvacanaṃ siddhantaṃ. Vijjhantā mukhasattīhi. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ pubbāparasambandhaṃ atthayuttaṃ kāraṇayuttaṃ. Tenāha ‘‘atthasaṃhita’’nti. Adhiciṇṇanti āciṇṇaṃ. Viparāvattanti virodhadassanavasena parāvattitaṃ, parāvattaṃ dūsitanti attho. Tenāha ‘‘cirakālavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivatta’’nti. Pariyesamāno vicara tattha gantvā sikkhāti attho. Sace sakkosi, idāniyeva mayā veṭhitaṃ dosaṃ nibbeṭhehi. Maraṇamevāti aññamaññaghātanavasena maraṇameva. Nāṭaputtassa imeti nāṭaputtiyā, te pana tassa sissāti āha ‘‘antevāsikesū’’ti. Purimapaṭipattito paṭinivattanaṃ paṭivānaṃ, taṃ rūpaṃ sabhāvo etesanti paṭivānarūpā. Tenāha ‘‘nivattanasabhāvā’’ti. Kathanaṃ atthassa ācikkhanaṃ. Pavedanaṃ hetudāharaṇāni āharitvā bodhanaṃ. Tenāha ‘‘duppavediteti duviññāpite’’ti. Na upasamāya saṃvattatīti anupasamasaṃvattanaṃ, tadeva anupasamasaṃvattanikaṃ, tasmiṃ. Samussitaṃ hutvā patiṭṭhāhetubhāvato thūpaṃ, patiṭṭhāti āha ‘‘bhinnathūpeti bhinnapatiṭṭhe’’ti, thūpoti vā dhammassa niyyānabhāvo veditabbo aññe dhamme abhibhuyya samussitaṭṭhena, so nigaṇṭhassa samaye. Kehici abhinnasammatopi bhinno vinaṭṭho eva sabbena sabbaṃ abhāvatoti so bhinnathūpo, so eva niyyānabhāvo vaṭṭadukkhato muccitukāmānaṃ paṭisaraṇaṃ, tamettha natthīti appaṭisaraṇo, tasmiṃ bhinnathūpe appaṭisaraṇeti evamettha attho veditabbo.

Ācariyappamāṇanti ācariyamuṭṭhi hutvā pamāṇabhūtaṃ. Nānānīhārenāti nānākārena.

165.Tatheva samudācariṃsu bhūtapubbagatiyā. Sāmākānanti sāmākadhaññānaṃ.

‘‘Yenassa upajjhāyo’’ti vatvā yathāssa āyasmato cundassa dhammabhaṇḍāgāriko upajjhāyo ahosi, taṃ vitthārena dassetuṃ ‘‘buddhakāle kirā’’tiādi vuttaṃ. Tattha buddhakāleti bhūtakathanametaṃ, na visesanaṃ. Satthu parinibbānato puretarameva hi dhammasenāpati parinibbuto.

Dhammaratanapūjāvaṇṇanā

Saddhivihārikaṃadāsīti saddhivihārikaṃ katvā adāsi.

Kathāya mūlanti bhagavato santikā labhitabbadhammakathāya kāraṇaṃ. Samuṭṭhāpetīti uṭṭhāpeti, dāliddiyapaṅkato uddharatīti adhippāyo. Sandhamanti sammadeva dhamanto. Ekekasmiṃ pahāreyeva tayo tayo vāre katvā divā navavāre rattiṃ navavāre.Upaṭṭhānameva gacchati buddhupaṭṭhānavasena, pañhāpucchanādivasena pana antarantarāpi gacchateva, gacchanto ca divasassa…pe… gacchati. Ñātuṃ icchitassa atthassa uddharaṇabhāvato pañhova pañhuddhāro, taṃ gahetvāva gacchati attano mahāpaññatāya, satthu ca dhammadesanāyaṃ akilāsubhāvato.

Asammāsambuddhappaveditadhammavinayavaṇṇanā

166.Ārocitepi tasmiṃ atthe. Sāmiko hoti, tassa sāmikabhāvaṃ dassetuṃ ‘‘sova tassā ādimajjhapariyosānaṃ jānātī’’ti āha. Evanti vacanasampaṭicchanaṃ. Cundattherena hi ānītaṃ kathāpābhataṃ bhagavā sampaṭicchanto ‘‘eva’’nti āha. ‘‘Eva’’nti durakkhāte dhammavinaye sāvakānaṃ dvedhikādibhāvena viharaṇakiriyāparāmasanañhetaṃ.

Yasmā…pe… pākaṭaṃ hoti byatirekamukhena ca neyyassa atthassa vibhūtabhāvāpattito. Atha vā yasmā…pe… pākaṭaṃ hoti dosesu ādīnavadassanena tappaṭipakkhesu guṇesu ānisaṃsassa vibhūtabhāvāpattito. Vokkammāti apasakketvā. Āmeḍitalopena cāyaṃ niddeso, vokkamma vokkammāti vuttaṃ hoti, tena tassa vokkamanassa antarantarāti ayamattho labbhatīti āha ‘‘na nirantara’’ntiādi. Dhammānudhammapaṭipattiādayoti tena satthārā vuttamuttidhammassa anudhammaṃ appaṭipajjanādayo . Ādi-saddena pāḷiyaṃ āgatā asāmīcipaṭipadādayo ca saṅgayhanti. Manussattampīti pi-saddena ‘‘vicāraṇapaññāya asambhavo, dosesu anabhinivesitā, asandiṭṭhiparāmāsitā’’ti evamādīnaṃ saṅgaho daṭṭhabbo. ‘‘Tathā eva’’nti padehi yathākkamaṃ pakārassa kāmaṃ tirokkhatā, paccakkhatā vuccati, tathāpi yathā ‘‘tathā paṭipajjatū’’ti padena paṭipajjanākāro niyametvā vihito, tathā ‘‘evaṃ paṭipajjatū’’ti imināpīti idaṃ tassa atthadassanabhāvena vuttaṃ. Samādapitattā micchāpaṭipadāya apuññaṃ pasavati.

167. Ñāyati muttidhammo etenāti ñāyo, tena satthārā vutto dhammānudhammo, taṃ paṭipannoti ñāyappaṭipanno, so pana yasmā tassa muttidhammassa adhigame kāraṇasammato, tasmā vuttaṃ ‘‘kāraṇappaṭipanno’’ti. Nipphādessatīti sādhessati, siddhiṃ gamissatīti vuttaṃ hoti. Dukkhanibbattakanti sampati, āyatiñca dukkhassa nibbattakaṃ. Vīriyaṃ karoti micchāpaṭipannattā.

Sammāsambuddhappaveditadhammavinayādivaṇṇanā

168.Niyyātīti vattati, saṃvattatīti vā attho.

170. Idha sāvakassa sammāpaṭipattiyā ekantikaapassayadassanatthaṃ satthu sammāsambuddhatā, dhammassa ca svākkhātatā kittitāti ‘‘sammāpaṭipannassa kulaputtassa pasaṃsaṃ dassetvā’’ti vuttaṃ. Evañhi imissā desanāya saṃkilesabhāgiyabhāvena uṭṭhitāya vodānabhāgiyabhāvena yathānusandhinā pavatti dīpitā hoti. Abodhitatthāti appaveditatthā, paramatthaṃ catutthasaccapaṭivedhaṃ apāpitāti attho. Pāḷiyaṃ ‘‘assā’’ti padaṃ ‘‘sāvakā saddhamme’’ti dvīhi padehi yojetabbaṃ ‘‘assa sammāsambuddhassa sāvakā, assa saddhamme’’ti. Sabbasaṅgahapadehi katanti sabbassa sāsanatthassa saṅgaṇhanapadehi ekajjhaṃ kataṃ. Tenāha ‘‘sabbasaṅgāhikaṃ kataṃ na hotīti attho’’ti. Pubbenāparaṃ sambandhatthabhāvena saṅgahetabbatāya vā saṅgahāni padāni katāni etassāti saṅgahapadakataṃ, brahmacariyaṃ. Tappaṭikkhepena na ca saṅgahapadakatanti yojanā. Rāgādipaṭipakkhaharaṇaṃ, yathānusiṭṭhaṃ vā paṭipajjamānānaṃ vaṭṭadukkhato paṭiharaṇaṃ nibbānapāpanaṃ paṭihāro, so eva ā-kārassa i-kāraṃ katvā paṭihiro, paṭihiro eva pāṭihiro, saha pāṭihirenāti sappāṭihiraṃ, tathā suppaveditatāya sappāṭihiraṃ katanti sappāṭihirakataṃ. Tādisaṃ pana vaṭṭato niyyāne niyuttaṃ, niyyānappayojanañca hotīti āha ‘‘niyyānika’’nti. Devalokatoti devalokato paṭṭhāya rūpīdevanikāyato pabhuti. Suppakāsitanti suṭṭhu pakāsitaṃ. Yāva devamanussehīti vā yāva devamanussehi yattakā devā manussā ca, tāva te sabbe abhibyāpetvā suppakāsitaṃ. Anutāpāya hotīti anutappo, so pana anutāpaṃ karonto viya hotīti vuttaṃ ‘‘anutāpakaro hotī’’ti.

172.Thiroti ṭhitadhammo kenaci asaṃhāriyo, asekkhā sīlakkhandhādayo therakārakā dhammā.

173.Yogehi khemattāti yogehi anupaddutattā. Saddhammassāti assa saddhammassa. Assāti ca assa satthuno.

174. Upāsakā brahmacārino nāma visesato anāgāmino. Sotāpannasakadāgāminopi tādisā tathā vuccantīti ‘‘brahmacariyavāsaṃ vasamānā ariyasāvakā’’ icceva vuttaṃ.

176.Sabbakāraṇasampannanti yattakehi kāraṇehi sampannaṃ nāma hoti, tehi sabbehi kāraṇehi sampannaṃ sampattaṃ upagataṃ paripuṇṇaṃ, samannāgataṃ vā. Imameva dhammanti imameva sāsanadhammaṃ.

Udakena padesaññunā attano paññāveyyattiyataṃ dassetuṃ aniyyānike atthe payuttaṃ paheḷikasadisaṃ vacanaṃ, bhagavatā attano sabbaññutāya niyyānike atthe yojetvā dassetuṃ ‘‘udako suda’’ntiādi vuttanti taṃ dassetuṃ ‘‘so kirā’’tiādimāha.

Saṅgāyitabbadhammādivaṇṇanā

177.Saṅgamma samāgammāti tasmiṃyeva ṭhāne labbhamānānaṃ gativasena saṅgamma ṭhānantarato pakkosanena samāgatānaṃ vasena samāgamma. Tenāha ‘‘saṅgantvā samāgantvā’’ti. Atthena atthanti padantare āgataatthena saha tattha tattha āgatamatthaṃ. Byañjanena byañjananti etthāpi eseva nayo. Samānentehīti samānaṃ karontehi, opammaṃ vā ānentehi. Saṅgāyitabbanti sammadeva gāyitabbaṃ kathetabbaṃ, taṃ pana saṅgāyanaṃ vācanāmaggoti āha ‘‘vācetabba’’nti.

178.Tassa vā bhāsiteti tassa bhikkhuno bhāsite atthe ceva byañjane ca. Atthamicchāgahaṇaropanāni yathā honti, taṃ dassetuṃ ‘‘cattāro satipaṭṭhānā’’tiādi vuttaṃ. Ārammaṇaṃ ‘‘satipaṭṭhāna’’nti gaṇhāti, na satiyeva ‘‘satipaṭṭhāna’’nti. ‘‘Satipaṭṭhānānī’’tibyañjanaṃ ropeti tasmiṃ atthe, na ‘‘satipaṭṭhānā’’ti. Upapannatarānīti yuttatarāni. Allīnatarānīti siliṭṭhatarāni. Yā cevāti liṅgavipallāsena vuttaṃ, vibhattilopena vā. Puna yā cevāti liṅgavipallāseneva niddeso. Neva ussādetabboti na ukkaṃsetabbo virajjhitvā vuttattā. Na apasādetabboti na santajjetabbo vivādapariharaṇatthaṃ. Dhāraṇatthanti upadhāraṇatthaṃ sallakkhaṇatthaṃ.

181.Atthena upetanti aviparītena atthena upetaṃ taṃ ‘‘ayamettha attho’’ti upecca paṭijānitvā ṭhitaṃ. Tathārūpo ca tassa bujjhitā nāma hotīti āha ‘‘atthassa viññātāra’’nti. Evametaṃ bhikkhuṃ pasaṃsathāti vuttanayena dhammabhāṇakaṃ amuṃ bhikkhuṃ ‘‘evaṃ lābhā no āvuso’’tiādiākārena pasaṃsatha. Idānissa pasaṃsabhāvaṃ dassetuṃ ‘‘eso hī’’tiādi vuttaṃ. Esāti pariyattidhammassa satthukiccakaraṇato, tattha cassa sammadeva avaṭṭhitabhāvato ‘‘buddho nāma esā’’ti vutto. ‘‘Lābhā no’’tiādinā cassa bhikkhūnaṃ piyagarubhāvaṃ vibhāvento satthā taṃ attano ṭhāne ṭhapesīti vutto.

Paccayānuññātakāraṇādivaṇṇanā

182.Tatopi uttaritaranti yā pubbe sammāpaṭipannassa bhikkhuno pasaṃsanavasena ‘‘idha pana cunda satthā ca hoti sammāsambuddho’’tiādinā (dī. ni. 3.167, 169) pavattitadesanāya upari ‘‘idha cunda satthā ca loke udapādī’’tiādinā (dī. ni. 3.170, 171) desanā vaḍḍhitā. Tatopi uttaritaraṃ savisesaṃ desanaṃ vaḍḍhento ‘‘paccayahetū’’tiādimāha. Tattha paccayahetūti paccayasaṃvattanahetu. Uppajjanakā āsavāti paccayānaṃ pariyesanahetu ceva paribhogahetu ca uppajjanakā kāmāsavādayo. Tesaṃ diṭṭhadhammikānaṃ āsavānaṃ ‘‘idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappetī’’ti (saṃ. ni. 5.8) ‘‘idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevatī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) ca sammāpaṭipattiṃ upadisanto bhagavā paṭighātāya dhammaṃ deseti nāma. ‘‘Yo tumhesu pāḷiyā atthabyañjanāni micchā gaṇhāti, so neva ussādetabbo, na apasādetabbo, sādhukaṃ saññāpetabbo tasseva atthassa nisantiyā’’ti evaṃ pariyattidhamme micchāpaṭipanne sammāpaṭipattiyaṃ bhikkhū niyojento bhagavā bhaṇḍanahetu uppajjanakānaṃ samparāyikānaṃ āsavānaṃ paṭighātāya dhammaṃ deseti nāma. Yathā te na pavisantīti te āsavā attano cittasantānaṃ yathā na otaranti. Mūlaghātena paṭihananāyāti yathā mūlaghāto hoti, evaṃ mūlaghātavasena pajahanāya. Tanti cīvaraṃ. Yathā cīvaraṃ idamatthikatameva upādāya anuññātaṃ, evaṃ piṇḍapātādayopi.

Sukhallikānuyogādivaṇṇanā

183.Sukhitanti sañjātasukhaṃ. Pīṇitanti dhātaṃ suhitaṃ. Tathābhūto pana yasmā thūlasarīro hoti, tasmā ‘‘thūlaṃ karotī’’ti vuttaṃ.

186.Naṭhitasabhāvāti anavaṭṭhitasabhāvā, evarūpāya kathāya anavaṭṭhānabhāvato sabhāvopi tesaṃ anavaṭṭhitoti adhippāyo. Tenāha ‘‘jivhā no atthī’’tiādi. Kāmaṃ ‘‘pañcahi cakkhūhī’’ti vuttaṃ, aggahitaggahaṇena pana cattāri cakkhūni veditabbāni. Sabbaññutaññāṇañhi samantacakkhūti. Tassa vā ñeyyadhammesu jānanavasena pavattiṃ upādāya ‘‘jānatā’’ti vuttaṃ. Hatthāmalakaṃ viya paccakkhato dassanavasena pavattiṃ upādāya ‘‘passatā’’ti vuttaṃ. Nemaṃ vuccati thambhādīhi anupaviṭṭhabhūmippedesoti āha ‘‘gambhīrabhūmiṃ anupaviṭṭho’’ti. Suṭṭhu nikhātoti bhūmiṃ nikhanitvā sammadeva ṭhapito. Tasminti khīṇāsave. Anajjhācāro acalo asampavedhī, yasmā ajjhācāro setughāto khīṇāsavānaṃ. Sotāpannādayoti ettha ādi-saddena gahitesu anāgāmino tāva navasupi ṭhānesu khīṇāsavā viya abhabbā, sotāpannasakadāgāmino pana ‘‘tatiyapañcamaṭṭhānesu abhabbā’’ti na vattabbā, itaresu sattasu ṭhānesu abhabbāva.

Pañhabyākaraṇavaṇṇanā

187.Gihibyañjanenāti gihiliṅgena. Khīṇāsavo pana gihibyañjanena arahattaṃ pattopi na tiṭṭhati vivekaṭṭhānassa abhāvāti adhippāyo. Tassa vasenāti bhummadevattabhāve ṭhatvā arahattappattassa vasena. Ayaṃ pañhoti ‘‘abhabbo so nava ṭhānāni ajjhācaritu’’nti ayaṃ pañho āgato itarassa pabbajjāya, parinibbānena vā abhabbatāya avuttasiddhattā. Yadi evaṃ kathaṃ bhikkhugahaṇanti āha ‘‘bhinnadosattā’’tiādi. Aparicchedanti apariyantaṃ, tayidaṃ suvipulanti āha ‘‘mahanta’’nti. Ñeyyassa hi vipulatāya ñāṇassa vipulatā veditabbā, etena ‘‘apariccheda’’nti vuccamānampi ñeyyaṃ satthu ñāṇassa vasena paricchedamevāti dassitaṃ hoti. Vuttañhetaṃ ‘‘ñāṇapariyantikaṃ neyya’’nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) anāgateapaññāpananti anāgate visaye ñāṇassa apaññāpanaṃ. ‘‘Paccakkhaṃ viya katvā’’ti kasmā viya-saddaggahaṇaṃ kataṃ, nanu buddhānaṃ sabbampi ñāṇaṃ attano visayaṃ paccakkhameva katvā pavattati ekappamāṇabhāvatoti? Saccametaṃ, ‘‘akkha’’nti pana cakkhādiindriyaṃ vuccati, taṃ akkhaṃ pati vattatīti cakkhādinissitaṃ viññāṇaṃ, tassa ca ārammaṇaṃ ‘‘paccakkha’’nti loke niruḷhametanti taṃ nidassanaṃ katvā dassento ‘‘paccakkhaṃ viya katvā’’ti avoca, na pana bhagavato ñāṇassa appaccakkhākārena pavattanato. Tathā hi vadanti –

‘‘Āvibhūtaṃ pakāsanaṃ, anupaddutacetasaṃ;

Atītānāgate ñāṇaṃ, paccakkhānaṃ vasissatī’’ti.

Aññattha vihitakenāti aññasmiṃ visaye pavattitena. Saṅgāhetabbanti samaṃ katvā kathayitabbaṃ, kathanaṃ pana paññāpanaṃ nāma hotīti paññāpetabbanti attho vutto. Tādisanti satataṃ samitaṃ pavattakaṃ. Ñāṇaṃ nāma natthīti āvajjanena vinā ñāṇuppattiyā asambhavato. Ekākārena ca ñāṇe pavattamāne nānākārassa visayassa avabodho na siyā. Athāpi siyā, anirupitarūpeneva avabodho siyā, tena ca ñāṇaṃ ñeyyaṃ aññātasadisameva siyā. Na hi ‘‘idaṃ ta’’nti vivekena anavabuddho attho ñāto nāma hoti, tasmā ‘‘carato ca tiṭṭhato cā’’tiādi bālalāpanamattaṃ. Tenāha ‘‘yathariva bālā abyattā, evaṃ maññantī’’ti.

Satiṃ anussaratīti satānusāri, satiyānuvattanavasena pavattañāṇaṃ. Tenāha ‘‘pubbenivāsānussatisampayuttaka’’nti . Ñāṇaṃ pesesīti ñāṇaṃ pavattesi. Sabbatthakameva ñeyyāvaraṇassa suppahīnattā appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati pavattaticceva attho. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. 211) vacanato catumaggañāṇaṃ bodhi, tato tassa adhigatattā uppajjanakaṃ paccavekkhaṇañāṇaṃ ‘‘bodhijaṃ ñāṇaṃ uppajjatī’’ti vuttaṃ. Bodhijaṃ bodhimūle jātaṃ catumaggañāṇaṃ, tañca kho anāgataṃ ārabbha uddissa tassa appavattiatthaṃ tathāgatassa uppajjati tassa uppannattā āyatiṃ punabbhavābhāvato. Kathaṃ tathāgato anāgatamaddhānaṃ ārabbha atīrakaṃ ñāṇadassanaṃ paññāpetīti? Atītassa pana addhuno mahantatāya atīrakaṃ ñāṇadassanaṃ tattha paññāpetīti ko ettha virodho. Titthiyā pana imamatthaṃ yāthāvato ajānantā – ‘‘tayidaṃ kiṃ su, tayidaṃ kathaṃsū’’ti attano aññāṇameva pākaṭaṃ karonti. Tasmā bhagavatā sasantatipariyāpannadhammappavattiṃ sandhāya ‘‘aññavihitakaṃ ñāṇadassana’’ntiādi vuttaṃ. Itaraṃ pana sandhāya vuccamāne sati tathārūpe payojane anāgatampi addhānaṃ ārabbha atīrakameva ñāṇadassanaṃ paññāpeyya bhagavāti anatthasaṃhitanti ayamettha atthoti āha ‘‘na idhalokatthaṃ vā paralokatthaṃ vā nissita’’nti. Yaṃ pana sattānaṃ anatthāvahattā anatthasaṃhitaṃ, tattha setughāto tathāgatassa. ‘‘Bhāratayuddhasītāharaṇasadisa’’nti iminā tassā kathāya yebhuyyena abhūtatthataṃ dīpeti. Sahetukanti ñāpakena hetunā sahetukaṃ. So pana hetu yena nidassanena sādhīyati, taṃ tassa kāraṇanti tena sakāraṇaṃ katvā. Yathā hi paṭiññātatthasādhanato hetu, evaṃ sādhakaṃ nidassananti. Yuttapattakāleyevāti yuttānaṃ pattakāle eva. Ye hi veneyyā tassā kathāya yuttā anucchavikā, tesaṃyeva yojane sandhāya vā kathāya patto upakārāvaho kālo, tadā eva kathetīti attho.

188.‘‘Tathā tatheva gadanato’’ti iminā ‘‘tathāgato’’ti āmeḍitalopenāyaṃ niddesoti dasseti. Tathā tathevāti ca dhammaatthasabhāvānurūpaṃ, veneyyajjhāsayānurūpañcāti adhippāyo. Diṭṭhanti rūpāyatanaṃ daṭṭhabbato, tena yaṃ diṭṭhaṃ, yaṃ dissati, yaṃ dakkhati, yaṃ sati samavāye passeyyaṃ, taṃ sabbaṃ ‘‘diṭṭhaṃ’’ tveva gahitaṃ kālavisesassa anāmaṭṭhabhāvato. ‘‘Suta’’ntiādīsupi eseva nayo. Sutanti saddāyatanaṃ sotabbato. Mutanti sanissayena ghānādiindriyena sayaṃ patvā pāpuṇitvā gahetabbaṃ. Tenāha ‘‘patvā gahetabbato’’ti. Viññātanti vijānitabbaṃ, taṃ pana diṭṭhādivinimuttaṃ viññeyyanti āha ‘‘sukhadukkhādidhammāyatana’’nti. Pattanti yathā tathā pattaṃ, hatthagataṃ adhigatanti attho. Tenāha ‘‘pariyesitvā vā apariyesitvā vā’’ti. Pariyesitanti pattiyāmatthaṃ pariyiṭṭhaṃ, taṃ pana pattaṃ vā siyā appattaṃ vā ubhayathāpi pariyesitamevāti āha ‘‘pattaṃ vā appattaṃ vā’’ti. Padadvayenāpi dvippakārampi pattaṃ, dvippakārampi pariyesitaṃ, tena tena pakārena tathāgatena abhisambuddhanti dasseti. Cittena anusañcaritanti copanaṃ apāpetvā citteneva anusaṃcaritaṃ, parivitakkitanti attho. Pītakanti ādīti ādi-saddena lohitakaodātādi sabbaṃ rūpārammaṇavibhāgaṃ saṅgaṇhāti. Sumanoti rāgavasena, lobhavasena, saddhādivasena vā sumano. Dummanoti byāpādavitakkavasena, vihiṃsāvitakkavasena vā dummano. Majjhattoti aññāṇavasena vā ñāṇavasena vā majjhatto. Eseva nayo sabbattha. Tattha tattha ādi-saddena saṅkhasaddo paṇavasaddo, pattagandho pupphagandho, pattaraso phalaraso, upādinnaṃ anupādinnaṃ, majjhattavedanā kusalakammaṃ akusalakammanti evaṃ ādīnaṃ saṅgaho daṭṭhabbo.

Appattanti ñāṇena asampattaṃ, aviditanti attho. Tenāha ‘‘ñāṇena asacchikata’’nti. Tatheva gatattāti tatheva ñātattā abhisambuddhattā. Gata-saddena ekatthaṃ buddhiatthanti attho. ‘‘Gatiatthā hi dhātavo buddhiatthā bhavantī’’ti akkharacintakā.

Abyākataṭṭhānādivaṇṇanā

189. ‘‘Asamataṃ kathetvā’’ti vatvā samopi nāma koci natthi, kuto uttaritaroti dassetuṃ ‘‘anuttarata’’nti vuttaṃ. Sā panāyaṃ asamatā, anuttaratā ca sabbaññutaṃ pūretvā ṭhitāti dassetuṃ ‘‘sabbaññuta’’nti vuttaṃ. Sā sabbaññutā saddhammavaracakkavattibhāvena loke pākaṭā jātāti dassetuṃ ‘‘dhammarājabhāvaṃ kathetvā’’ti vuttaṃ. Tathā sabbaññubhāvena ca satthā imesu diṭṭhigatavipallāsesu evaṃ paṭipajjatīti dassento ‘‘idānī’’tiādimāha. Tattha sīhanādanti abhītanādaṃ seṭṭhanādaṃ. Seṭṭhanādo hesa, yadidaṃ ṭhapanīyassa pañhassa ṭhapanīyabhāvadassanaṃ. Ṭhapanīyatā cassa pāḷiāruḷhā eva ‘‘na heta’’ntiādinā. Yathā upacitakammakilesena itthattaṃ āgantabbaṃ, tathā naṃ āgatoti tathāgato, satto. Tathā hi so rūpādīsu satto visattoti katvā ‘‘satto’’ti ca vuccati. Itthattanti ca paṭiladdhattā tathā paccakkhabhūto attabhāvoti veditabbo.

‘‘Atthasaṃhitaṃ na hotī’’ti iminā ubhayattha vidhuratādassanena niratthakavippalāpataṃ tassa vādassa vibhāveti, ubhayalokatthavidhurampi samānaṃ ‘‘kiṃ nu kho vivaṭṭanissita’’nti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ ‘‘na ca dhammasaṃhita’’nti vuttaṃ. Tenāha ‘‘navalokuttaradhammanissitaṃ na hotī’’ti. Yadipi taṃ na vivaṭṭogataṃ hoti, vivaṭṭassa pana adhiṭṭhānabhūtaṃ nu khoti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ ‘‘na ādibrahmacariyaka’’ntiādi vuttaṃ.

190. Kāmaṃ taṇhāpi dukkhasabhāvattā ‘‘dukkha’’nti byākātabbā, pabhavabhāvena pana sā tato visuṃ kātabbāti ‘‘taṇhaṃ ṭhapetvā’’ti vuttaṃ. Tenāha ‘‘tasseva dukkhassa pabhāvikā’’tiādi. Nanu ca avijjādayopi dukkhassa samudayoti? Saccaṃ samudayo, tassā pana kammassa vicittabhāvahetuto, dukkhuppādane visesapaccayabhāvato ca sātisayo samudayaṭṭhoti sā eva suttesu tathā vuttā. Tenāha ‘‘taṇhā dukkhasamudayotibyākata’’nti. Ubhinnaṃ appavattīti dukkhasamudayānaṃ appavattinimittaṃ. ‘‘Dukkhaparijānano’’tiādi maggakiccadassanaṃ, tena maggassa bhāvanatthopi atthato dassitovāti daṭṭhabbaṃ. Na hi bhāvanābhisamayena vinā pariññābhisamayādayo sambhavantīti. Saccavavatthāpanaṃ appamādapaṭipattibhāvato asammohakalyāṇakittisaddādinimittatāya yathā sātisayaṃ idhalokatthāvahaṃ, evaṃ yāva ñāṇassa tikkhavisadabhāvappattiyā abhāvena navalokuttaradhammasampāpakaṃ na hoti, tāva tattha tattha sampattibhave abbhudayasampatti anugatameva siyāti vuttaṃ ‘‘etaṃ idhalokaparalokatthanissita’’nti. Navalokuttaradhammanissitanti navavidhampi lokuttaradhammaṃ nissāya pavattaṃ tadadhigamūpāyabhāvato. Yasmā saccasambodhaṃ uddissa sāsanabrahmacariyaṃ vussati, na aññadatthaṃ, tasmā etaṃ saccavavatthāpanaṃ ‘‘ādipadhāna’’nti vuttaṃ paṭhamataraṃ citte ādātabbato.

Pubbantasahagatadiṭṭhinissayavaṇṇanā

191.Taṃ mayā byākatamevāti taṃ mayā tathā byākatameva, byākātabbaṃ nāma mayā abyākataṃ natthīti byākaraṇāvekallena attano dhammasudhammatāya buddhasubuddhataṃ vibhāveti. Tenāha ‘‘sīhanādaṃ nadanto’’ti. Purimuppannā diṭṭhiyo aparāparuppannānaṃ diṭṭhīnaṃ avassayā hontīti ‘‘diṭṭhiyova diṭṭhinissayā’’ti vuttaṃ. Diṭṭhigatikāti diṭṭhigatiyo, diṭṭhippavattiyoti attho. Idameva dassanaṃ saccanti ‘‘sassato attā ca loko cā’’ti idameva dassanaṃ saccaṃ amoghaṃ aviparītaṃ. Aññesaṃ vacanaṃ moghanti ‘‘asassato attā ca loko cā’’ti evamādikaṃ aññesaṃ samaṇabrāhmaṇānaṃ vacanaṃ moghaṃ tucchaṃ, micchāti attho. Na sayaṃ kātabboti asayaṃkāroti āha ‘‘asayaṃkato’’ti, yādicchikattāti adhippāyo.

192.Atthikhoti ettha kho-saddo pucchāyaṃ, atthi nūti ayamettha atthoti āha ‘‘atthikho idaṃ āvuso vuccatī’’tiādi. Āvuso yaṃ tumhehi ‘‘sassato attā ca loko cā’’ti vuccati, idamatthi kho idaṃ vācāmattaṃ, no natthi, tasmā vācāvatthumattato tassa yaṃ kho te evamāhaṃsu ‘‘idameva saccaṃ moghaṃ añña’’nti, taṃ tesaṃ nānujānāmīti evamettha attho ca yojanā ca veditabbā. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.30) vuttameva. Diṭṭhipaññattiyāti diṭṭhiyā paññāpane ‘‘evaṃ esā diṭṭhi uppannā’’ti tassā diṭṭhiyā samudayato, atthaṅgamato, assādato, ādīnavato, nissaraṇato ca yāthāvato paññāpane. Aviparītavuttiyā samena ñāṇena samaṃ kañci neva samanupassāmi. Adhipaññattīti abhiññeyyadhammapaññāpanā. Yaṃ ajānantā bāhirakā diṭṭhipaññattiyeva allīnāti tañca paññattito ajānantā thāmasā parāmāsā abhinivissa voharanti. Ettha ca yāyaṃ ‘‘diṭṭhipaññatti nāmā’’ti vuttā diṭṭhiyā diṭṭhigatikehi evaṃ gahitatāya vibhāvanā, tattha ca bhagavato uttaritaro nāma koci natthi, svāyamattho brahmajāle (dī. ni. aṭṭha. 1.30) vibhāvito eva. ‘‘Adhipaññattī’’ti vuttā pana vibhāviyamānā lokassa nibbidāhetubhāvena bahulīkārāti tassā vasena bhagavā anuttarabhāvaṃ pavedento ‘neva attanā samasamaṃ samanupassāmī’ti sīhanādaṃ nadī’’ti keci. Aṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.192) pana ‘‘yañca vuttaṃ ‘paññattiyā’ti yañca ‘adhipaññattī’ti , ubhayametaṃ atthato eka’’nti ‘‘idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpī’’ti ca vuttā, ubhayassapi vasenettha bhagavā sīhanādaṃ nadīti viññāyati. Ubhayaṃ petaṃ atthato ekanti ca paññattibhāvasāmaññaṃ sandhāya vuttaṃ, na bhedābhāvato. Tenāha ‘‘bhedato hī’’tiādi. Khandhapaññattīti khandhānaṃ ‘‘khandhā’’ti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā. ‘‘Ācikkhati dasseti paññāpeti paṭṭhapetī’’ti (saṃ. ni. 2.20, 97) āgataṭṭhāne hi paññāpanā dassanā pakāsanā paññatti nāma, ‘‘supaññattaṃ mañcapīṭha’’nti (pārā. 269) āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma, idha ubhayampi yujjati.

Diṭṭhinissayappahānavaṇṇanā

196.Pajahanatthanti accantāya paṭinissajjanatthaṃ. Yasmā tena pajahanena sabbe diṭṭhinissayā sammadeva atikkantā honti vītikkantā, tasmā ‘‘samatikkamāyāti tasseva vevacana’’nti avoca. Na kevalaṃ satipaṭṭhānā kathitamattā, atha kho veneyyasantāne patiṭṭhāpitāti dassetuṃ ‘‘desitā’’ti vatvā ‘‘paññattā’’ti vuttanti āha ‘‘desitāti kathitā. Paññattāti ṭhapitā’’ti. Idāni satipaṭṭhānadesanāya diṭṭhinissayānaṃ ekantikaṃ pahānāvahabhāvaṃ dassetuṃ ‘‘satipaṭṭhānabhāvanāya hī’’tiādi vuttaṃ. Tattha satipaṭṭhānabhāvanāyāti iminā tesaṃ bhāvanāya eva nesaṃ pahānaṃ, desanā pana tadupanissayabhāvato tathā vuttāti dasseti. Sesaṃ sabbaṃ suviññeyyamevāti.

Pāsādikasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app