Upālipañcakavaṇṇanā

420-421.Omaddakārakoti omadditvā abhibhavitvā kārako. Upatthambho na dātabboti sāmaggivināsāya anubalaṃ na dātabbaṃ. Diṭṭhāvikammampi katvāti ‘‘na metaṃ khamatī’’ti diṭṭhiṃ āvi katvāpi.

Vohāravaggavaṇṇanā

424. Kāyappayogena āpajjitabbā kāyappayogā. Vacīpayogena āpajjitabbā vacīpayogā. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesu. Dvīsu ṭhānesūti ñattidutiyañatticatutthakammesu. Tasmāti yasmā mahāaṭṭhakathāyaṃ vuttanayena ubhatovibhaṅgā asaṅgahitā, tasmā. Yaṃ kurundiyaṃ vuttaṃ, taṃ gahetabbanti sambandho.

Diṭṭhāvikammavaggavaṇṇanā

425. ‘‘Catūhi pañcahī’’ti vacanato dvīhi vā tīhi vā ekato desetuṃ vaṭṭati, tato paraṃ na vaṭṭati. Māḷakasīmāyāti khaṇḍasīmāya. Avippavāsasīmāyāti mahāsīmāya.

Musāvādavaggavaṇṇanā

444.Pariyāyena jānantassa vuttamusāvādoti yassa kassaci jānantassa pariyāyena vuttamusāvādoti attho.

446.Anuyogo na dātabboti tena vuttaṃ anādiyitvā tuṇhī bhavitabbanti attho.

Bhikkhunovādavaggavaṇṇanā

454.Ekūnavīsatibhedāyāti maggapaccavekkhaṇādivasena ekūnavīsatibhedāya.

Adhikaraṇavūpasamavaggavaṇṇanā

458.Pañcahi kāraṇehīti idaṃ atthanipphādanakāni tesaṃ pubbabhāgāni ca kāraṇabhāvasāmaññena ekajjhaṃ gahetvā vuttaṃ, na pana sabbesaṃ pañcannaṃ samānayogakkhemattā. Anussāvanenāti bhedassa anurūpasāvanena. Yathā bhedo hoti, evaṃ bhinditabbānaṃ bhikkhūnaṃ attano vacanassa sāvanena viññāpanenāti attho. Tenāha ‘‘nanu tumhe’’tiādi. Kaṇṇamūle vacībhedaṃ katvāti etena pākaṭaṃ katvā bhedakaravatthudīpanaṃ voharaṇaṃ. Tattha attanā vinicchitamattaṃ rahassavasena viññāpanaṃ anussāvananti dasseti. Kammameva uddeso vā pamāṇanti tehi saṅghabhedasiddhito pamāṇaṃ, itare pana tesaṃ sambhārabhūtā. Tenāha ‘‘vohārā’’tiādi. Tatthāti voharaṇe.

Kathinatthāravaggavaṇṇanā

467.Antarā vuttakāraṇenāti ‘‘tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyyā’’tiādinā vuttakāraṇena.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app