4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1. Cakkhusuttaṃ 302. Sāvatthinidānaṃ . ‘‘Cakkhuṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaṃ aniccaṃ vipariṇāmi aññathābhāvi; ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi; jivhā

ĐỌC BÀI VIẾT

7. Sāriputtasaṃyuttaṃ

7. Sāriputtasaṃyuttaṃ 1. Vivekajasuttaṃ 332. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya

ĐỌC BÀI VIẾT

9. Supaṇṇasaṃyuttaṃ

9. Supaṇṇasaṃyuttaṃ 1. Suddhikasuttaṃ 392. Sāvatthinidānaṃ . ‘‘Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā supaṇṇā, jalābujā supaṇṇā, saṃsedajā supaṇṇā, opapātikā supaṇṇā

ĐỌC BÀI VIẾT

10. Gandhabbakāyasaṃyuttaṃ

10. Gandhabbakāyasaṃyuttaṃ 1. Suddhikasuttaṃ 438. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… bhagavā etadavoca – ‘‘gandhabbakāyike vo, bhikkhave, deve desessāmi.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app