7. Sāriputtasaṃyuttaṃ

open all | close all

1. Vivekajasuttaṃ

332. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami. Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca – ‘‘vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī’’ti?

‘‘Idhāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – ‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ paṭhamaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ paṭhamā jhānā vuṭṭhito’ti vā’’ti. ‘‘Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – ‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ paṭhamaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ paṭhamā jhānā vuṭṭhito’ti vā’’ti. Paṭhamaṃ.

2. Avitakkasuttaṃ

333. Sāvatthinidānaṃ . Addasā kho āyasmā ānando…pe… āyasmantaṃ sāriputtaṃ etadavoca – ‘‘vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī’’ti?

‘‘Idhāhaṃ , āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – ‘ahaṃ dutiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ dutiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ dutiyā jhānā vuṭṭhito’ti vā’’ti. ‘‘Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – ‘ahaṃ dutiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ dutiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ dutiyā jhānā vuṭṭhito’ti vā’’ti. Dutiyaṃ.

3. Pītisuttaṃ

334. Sāvatthinidānaṃ. Addasā kho āyasmā ānando…pe… ‘‘vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī’’ti?

‘‘Idhāhaṃ, āvuso, pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedemi; yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – ‘ahaṃ tatiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ tatiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ tatiyā jhānā vuṭṭhito’ti vā’’ti. ‘‘Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – ‘ahaṃ tatiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ tatiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ tatiyā jhānā vuṭṭhito’ti vā’’ti. Tatiyaṃ.

4. Upekkhāsuttaṃ

335. Sāvatthinidānaṃ . Addasā kho āyasmā ānando…pe… ‘‘vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī’’ti?

‘‘Idhāhaṃ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – ‘ahaṃ catutthaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ catutthaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ catutthā jhānā vuṭṭhito’ti vā’’ti. ‘‘Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – ‘ahaṃ catutthaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ catutthaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ catutthā jhānā vuṭṭhito’ti vā’’ti. Catutthaṃ.

5. Ākāsānañcāyatanasuttaṃ

336. Sāvatthinidānaṃ . Addasā kho āyasmā ānando…pe… ‘‘idhāhaṃ, āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā’’ti. Pañcamaṃ.

6. Viññāṇañcāyatanasuttaṃ

337. Sāvatthinidānaṃ. Addasā kho āyasmā ānando…pe… ‘‘idhāhaṃ, āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā’’ti. Chaṭṭhaṃ.

7. Ākiñcaññāyatanasuttaṃ

338. Sāvatthinidānaṃ. Atha kho āyasmā sāriputto…pe… ‘‘idhāhaṃ, āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā’’ti. Sattamaṃ.

8. Nevasaññānāsaññāyatanasuttaṃ

339. Sāvatthinidānaṃ . Atha kho āyasmā sāriputto…pe… ‘‘idhāhaṃ, āvuso, ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā’’ti. Aṭṭhamaṃ.

9. Nirodhasamāpattisuttaṃ

340. Sāvatthinidānaṃ. Atha kho āyasmā sāriputto…pe… . ‘‘Idhāhaṃ, āvuso, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – ‘ahaṃ saññāvedayitanirodhaṃ samāpajjāmī’ti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpanno’ti vā ‘ahaṃ saññāvedayitanirodhā vuṭṭhito’ti vā’’ti. ‘‘Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – ‘ahaṃ saññāvedayitanirodhaṃ samāpajjāmī’ti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpanno’ti vā ‘ahaṃ saññāvedayitanirodhā vuṭṭhito’ti vā’’ti. Navamaṃ.

10. Sūcimukhīsuttaṃ

341. Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍapātaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍamūlaṃ (sī. syā. kaṃ.), kuḍḍaṃ (pī.)] nissāya paribhuñjati. Atha kho sūcimukhī paribbājikā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Kiṃ nu kho, samaṇa, adhomukho bhuñjasī’’ti? ‘‘Na khvāhaṃ, bhagini, adhomukho bhuñjāmī’’ti. ‘‘Tena hi, samaṇa, ubbhamukho [uddhaṃmukho (sī. aṭṭha.)] bhuñjasī’’ti? ‘‘Na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī’’ti. ‘‘Tena hi, samaṇa, disāmukho bhuñjasī’’ti? ‘‘Na khvāhaṃ, bhagini, disāmukho bhuñjāmī’’ti. ‘‘Tena hi, samaṇa, vidisāmukho bhuñjasī’’ti? ‘‘Na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī’’ti.

‘‘‘Kiṃ nu, samaṇa, adhomukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, adhomukho bhuñjāmī’ti vadesi. ‘Tena hi, samaṇa, ubbhamukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī’ti vadesi. ‘Tena hi, samaṇa, disāmukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, disāmukho bhuñjāmī’ti vadesi. ‘Tena hi, samaṇa, vidisāmukho bhuñjasī’ti iti puṭṭho samāno ‘na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī’ti vadesi’’.

‘‘Kathañcarahi , samaṇa, bhuñjasī’’ti? ‘‘Ye hi keci, bhagini, samaṇabrāhmaṇā [samaṇā vā brāhmaṇā vā (sī.) nigamanavākye pana sabbatthāpi samāsoyeva dissati] vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ [jīvitaṃ (ka.)] kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘adhomukhā bhuñjantī’ti. Ye hi keci, bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘ubbhamukhā bhuñjantī’ti. Ye hi keci, bhagini, samaṇabrāhmaṇā dūteyyapahiṇagamanānuyogāya [… nuyogā (sī. syā. kaṃ. pī.), … nuyogena (?)] micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘disāmukhā bhuñjantī’ti. Ye hi keci, bhagini, samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘vidisāmukhā bhuñjantī’’’ti.

‘‘So khvāhaṃ, bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na dūteyyapahiṇagamanānuyogāya micchājīvena jīvikaṃ kappemi, na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Dhammena bhikkhaṃ pariyesāmi; dhammena bhikkhaṃ pariyesitvā bhuñjāmī’’ti.

Atha kho sūcimukhī paribbājikā rājagahe rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamārocesi – ‘‘dhammikaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti; anavajjaṃ [anavajjena (ka.)] samaṇā sakyaputtiyā āhāraṃ āhārenti. Detha samaṇānaṃ sakyaputtiyānaṃ piṇḍa’’nti. Dasamaṃ.

Sāriputtasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Vivekajaṃ avitakkaṃ, pīti upekkhā catutthakaṃ;

Ākāsañceva viññāṇaṃ, ākiñcaṃ nevasaññinā;

Nirodho navamo vutto, dasamaṃ sūcimukhī cāti.

 

 * Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app