6. Lābhasakkārasaṃyuttaṃ

open all | close all

1. Paṭhamavaggo

1. Dāruṇasuttaṃ

157. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Paṭhamaṃ.

2. Baḷisasuttaṃ

158. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Seyyathāpi, bhikkhave, bāḷisiko āmisagataṃ baḷisaṃ gambhīre udakarahade pakkhipeyya. Tamenaṃ aññataro āmisacakkhu maccho gileyya. Evañhi so, bhikkhave, maccho gilabaḷiso bāḷisikassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa’’.

‘‘Bāḷisikoti kho, bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Baḷisanti kho, bhikkhave , lābhasakkārasilokassetaṃ adhivacanaṃ. Yo hi koci , bhikkhave, bhikkhu uppannaṃ lābhasakkārasilokaṃ assādeti nikāmeti, ayaṃ vuccati, bhikkhave, bhikkhu gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato. Evaṃ dāruṇo kho, bhikkhave , lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.

3. Kummasuttaṃ

159. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo , bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Bhūtapubbaṃ, bhikkhave, aññatarasmiṃ udakarahade mahākummakulaṃ ciranivāsi ahosi. Atha kho, bhikkhave, aññataro kummo aññataraṃ kummaṃ etadavoca – ‘mā kho tvaṃ, tāta kumma, etaṃ padesaṃ agamāsī’ti. Agamāsi kho, bhikkhave, so kummo taṃ padesaṃ. Tamenaṃ luddo papatāya vijjhi. Atha kho, bhikkhave, so kummo yena so kummo tenupasaṅkami. Addasā kho, bhikkhave, so kummo taṃ kummaṃ dūratova āgacchantaṃ. Disvāna taṃ kummaṃ etadavoca – ‘kacci tvaṃ, tāta kumma, na taṃ padesaṃ agamāsī’ti? ‘Agamāsiṃ khvāhaṃ, tāta kumma, taṃ padesa’nti. ‘Kacci panāsi, tāta kumma, akkhato anupahato’ti? ‘Akkhato khomhi, tāta kumma, anupahato, atthi ca me idaṃ suttakaṃ piṭṭhito piṭṭhito anubandha’nti. ‘Tagghasi, tāta kumma, khato, taggha upahato. Etena hi te, tāta kumma, suttakena pitaro ca pitāmahā ca anayaṃ āpannā byasanaṃ āpannā. Gaccha dāni tvaṃ, tāta kumma, na dāni tvaṃ amhāka’’’nti.

‘‘Luddoti kho, bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Papatāti kho, bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Suttakanti kho, bhikkhave, nandirāgassetaṃ adhivacanaṃ. Yo hi koci, bhikkhave, bhikkhu uppannaṃ lābhasakkārasilokaṃ assādeti nikāmeti – ayaṃ vuccati, bhikkhave, bhikkhu giddho papatāya [bhikkhu papatāya (syā. kaṃ.), bhikkhu viddho papatāya (?)] anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Tatiyaṃ.

4. Dīghalomikasuttaṃ

160. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Seyyathāpi, bhikkhave, dīghalomikā eḷakā kaṇṭakagahanaṃ paviseyya. Sā tatra tatra sajjeyya, tatra tatra gayheyya [gaccheyya (sī.), gaṇheyya (syā. kaṃ. pī. ka.)], tatra tatra bajjheyya, tatra tatra anayabyasanaṃ āpajjeyya. ‘Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tatra tatra sajjati, tatra tatra gayhati, tatra tatra bajjhati, tatra tatra anayabyasanaṃ āpajjati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’’nti. Catutthaṃ.

5. Mīḷhakasuttaṃ

161. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Seyyathāpi, bhikkhave, mīḷhakā gūthādī gūthapūrā puṇṇā gūthassa. Purato cassa mahāgūthapuñjo. Sā tena aññā mīḷhakā atimaññeyya – ‘ahamhi gūthādī gūthapūrā puṇṇā gūthassa, purato ca myāyaṃ mahāgūthapuñjo’ti. Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tattha bhuttāvī ca hoti yāvadattho, nimantito ca svātanāya, piṇḍapāto cassa pūro. So ārāmaṃ gantvā bhikkhugaṇassa majjhe vikatthati – ‘bhuttāvī camhi yāvadattho, nimantito camhi svātanāya, piṇḍapāto ca myāyaṃ pūro, lābhī camhi cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajjaparikkhārānaṃ, ime panaññe bhikkhū appapuññā appesakkhā na lābhino cīvara-piṇḍapātasenāsana-gilānappaccaya-bhesajja-parikkhārāna’nti. So tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto aññe pesale bhikkhū atimaññati. Tañhi tassa, bhikkhave , moghapurisassa hoti dīgharattaṃ ahitāya dukkhāya. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo bhikkhave, sikkhitabba’’nti. Pañcamaṃ.

6. Asanisuttaṃ

162. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… adhigamāya. [upari tatiyavagge tatiyacatutthasuttesu ‘‘mā ca kho tvaṃ tāta sekhaṃ… anupāpuṇātū’’ti āgataṃ. tena nayena idhāpi attho gahetabbo. ettha hi kiṃ saddena paṭikkhepatthopi sakkā ñātuṃ, yathā ‘‘sayaṃ abhiññāya kamuddiseyya’’nti. tasmā kaṃ… āgacchatūti ettha kamapi… mā āgacchatūti ca, kaṃ sekhaṃ… anupāpuṇātūti ettha kamapi sekhaṃ… mā pāpuṇātūti ca attho veditabbo. aṭṭhakathāṭīkāsu ca ayamevattho ñāpito] Kaṃ, bhikkhave, asanivicakkaṃ āgacchatu [upari tatiyavagge tariyacatutthasuttesu ‘‘mā ca kho tvaṃ tāta sekhaṃ… anupāpuṇātū’’ti āgataṃ. tena nayena idhāpi attho gahetabbo. ettha hi kiṃ saddena paṭikkhepatthopi sakkā ñātuṃ, yathā ‘‘sayaṃ abhiññāya kamuddiseyya’’nti. tasmā kaṃ… āgacchatūti ettha kamapi… mā āgacchatūtica, taṃ sekhaṃ… anupāpuṇātūti ettha kamapi sekhaṃ… mā pāpuṇātūti ca attho veditabbo. aṭṭhakathāṭīkāsu ca ayamevattho ñāpito], sekhaṃ [asanivicakkaṃ, taṃ sekhaṃ (pī. ka.), asanivicakkaṃ, sekhaṃ (syā. kaṃ.), asanivicakkaṃ āgacchatu, kaṃ sekhaṃ (?)] appattamānasaṃ lābhasakkārasiloko anupāpuṇātu’’ [anupāpuṇāti (pī. ka.)].

‘‘Asanivicakkanti kho, bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Chaṭṭhaṃ.

7. Diddhasuttaṃ

163. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo , bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Kaṃ, bhikkhave, diddhagatena visallena sallena [diṭṭhigatena visallena (ka. sī.), diṭṭhigatena sallena (syā. kaṃ.), diṭṭhigatena visallena sallena (ka.), diṭṭhagatena visallena sallena (pī.)] vijjhatu, sekhaṃ [vijjhatu, taṃ sekhaṃ (sī.), vijjhati, taṃ sekhaṃ (pī. ka.)] appattamānasaṃ lābhasakkārasiloko anupāpuṇātu’’ [anupāpuṇāti (pī. ka.)].

‘‘Sallanti kho, bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Sattamaṃ.

8. Siṅgālasuttaṃ

164. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa [siṅgālassa (ka.), jarasigālassa (sī. syā. kaṃ.)] vassamānassā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena [ukkaṇḍakena (sī.), ukkaṇṇakena (syā. kaṃ. pī.)] nāma rogajātena phuṭṭho neva bilagato ramati, na rukkhamūlagato ramati, na ajjhokāsagato ramati; yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati; tattha tattha anayabyasanaṃ āpajjati. Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto neva suññāgāragato ramati, na rukkhamūlagato ramati, na ajjhokāsagato ramati; yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati; tattha tattha anayabyasanaṃ āpajjati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Aṭṭhamaṃ.

9. Verambhasuttaṃ

165. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Upari, bhikkhave, ākāse verambhā [verambā (sī. pī.)] nāma vātā vāyanti. Tattha yo pakkhī gacchati tamenaṃ verambhā vātā khipanti. Tassa verambhavātakkhittassa aññeneva pādā gacchanti, aññena pakkhā gacchanti, aññena sīsaṃ gacchati, aññena kāyo gacchati. Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Tassa aññe cīvaraṃ haranti, aññe pattaṃ haranti, aññe nisīdanaṃ haranti, aññe sūcigharaṃ haranti, verambhavātakkhittasseva sakuṇassa. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Navamaṃ.

10. Sagāthakasuttaṃ

166. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ passāmi sakkārena abhibhūtaṃ pariyādiṇṇacittaṃ, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ, bhikkhave , ekaccaṃ puggalaṃ passāmi asakkārena abhibhūtaṃ pariyādiṇṇacittaṃ, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ, bhikkhave, ekaccaṃ puggalaṃ passāmi sakkārena ca asakkārena ca tadubhayena abhibhūtaṃ pariyādiṇṇacittaṃ, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Yassa sakkariyamānassa, asakkārena cūbhayaṃ;

Samādhi na vikampati, appamāṇavihārino [appamādavihārino (pī. ka.) appamāṇoti hettha phalasamādhi, na sati].

‘‘Taṃ jhāyinaṃ sātatikaṃ, sukhumaṃ diṭṭhivipassakaṃ;

Upādānakkhayārāmaṃ, āhu sappuriso itī’’ti. dasamaṃ;

Paṭhamo vaggo.

Tassuddānaṃ –

Dāruṇo baḷisaṃ kummaṃ, dīghalomi ca mīḷhakaṃ;

Asani diddhaṃ siṅgālaṃ, verambhena sagāthakanti.

2. Dutiyavaggo

1. Suvaṇṇapātisuttaṃ

167. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… adhigamāya. Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Paṭhamaṃ.

2. Rūpiyapātisuttaṃ

168. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.

3-10. Suvaṇṇanikkhasuttādiaṭṭhakaṃ

169. Sāvatthiyaṃ viharati…pe… ‘‘idhāhaṃ , bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘na cāyamāyasmā suvaṇṇanikkhassāpi hetu…pe… suvaṇṇanikkhasatassāpi hetu… siṅgīnikkhassāpi hetu… siṅgīnikkhasatassāpi hetu… pathaviyāpi jātarūpaparipūrāya hetu… āmisakiñcikkhahetupi… jīvitahetupi… janapadakalyāṇiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Dasamaṃ.

Dutiyo vaggo.

Tassuddānaṃ –

Dve pāti dve suvaṇṇā ca, siṅgīhi apare duve;

Pathavī kiñcikkhajīvitaṃ, janapadakalyāṇiyā dasāti.

3. Tatiyavaggo

1. Mātugāmasuttaṃ

170. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… na tassa, bhikkhave, mātugāmo eko ekassa cittaṃ pariyādāya tiṭṭhati yassa lābhasakkārasiloko cittaṃ pariyādāya tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Paṭhamaṃ.

2. Kalyāṇīsuttaṃ

171. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… na tassa, bhikkhave, janapadakalyāṇī ekā ekassa cittaṃ pariyādāya tiṭṭhati yassa lābhasakkārasiloko cittaṃ pariyādāya tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.

3. Ekaputtakasuttaṃ

172. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… saddhā, bhikkhave, upāsikā ekaputtakaṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya – ‘tādiso, tāta, bhavāhi yādiso citto ca gahapati hatthako ca āḷavako’ti. Esā, bhikkhave , tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ, yadidaṃ citto ca gahapati hatthako ca āḷavako. Sace kho tvaṃ, tāta, agārasmā anagāriyaṃ pabbajasi; tādiso, tāta, bhavāhi yādisā sāriputtamoggallānāti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ, yadidaṃ sāriputtamoggalānā . Mā ca kho tvaṃ, tāta, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātūti. Tañce, bhikkhave, bhikkhuṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so tassa hoti antarāyāya. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Tatiyaṃ.

4. Ekadhītusuttaṃ

173. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko…pe… saddhā bhikkhave upāsikā ekaṃ dhītaraṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya – ‘tādisā, ayye, bhavāhi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā [veḷukaṇḍakī (sī. chakkaṅguttarepi)] ca nandamātā’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā. Sace kho tvaṃ, ayye, agārasmā anagāriyaṃ pabbajasi; tādisā, ayye, bhavāhi yādisā khemā ca bhikkhunī uppalavaṇṇā cāti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ, yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca. Mā ca kho tvaṃ, ayye, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātūti. Taṃ ce, bhikkhave, bhikkhuniṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so tassā hoti antarāyāya. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Catutthaṃ.

5. Samaṇabrāhmaṇasuttaṃ

174. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Pañcamaṃ.

6. Dutiyasamaṇabrāhmaṇasuttaṃ

175. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Chaṭṭhaṃ.

7. Tatiyasamaṇabrāhmaṇasuttaṃ

176. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ yathābhūtaṃ nappajānanti, lābhasakkārasilokasamudayaṃ nappajānanti, lābhasakkārasilokanirodhaṃ nappajānanti, lābhasakkārasilokanirodhagāminiṃ paṭipadaṃ nappajānanti …pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Sattamaṃ.

8. Chavisuttaṃ

177. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko , bhikkhave, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo bhikkhave, sikkhitabba’’nti. Aṭṭhamaṃ.

9. Rajjusuttaṃ

178. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko, bhikkhave, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati’’.

‘‘Seyyathāpi , bhikkhave, balavā puriso daḷhāya vāḷarajjuyā jaṅghaṃ veṭhetvā ghaṃseyya. Sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nhāruṃ chindeyya, nhāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya. Evameva kho, bhikkhave, lābhasakkārasiloko chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhiṃmiñjaṃ āhacca tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Navamaṃ.

10. Bhikkhusuttaṃ

179. Sāvatthiyaṃ viharati…pe… ‘‘yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo tassapāhaṃ lābhasakkārasiloko antarāyāya vadāmī’’ti. Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘kissa pana, bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyā’’ti? ‘‘Yā hissa sā, ānanda, akuppā cetovimutti nāhaṃ tassā lābhasakkārasilokaṃ antarāyāya vadāmi. Ye ca khvassa, ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihārā adhigatā tesāhamassa lābhasakkārasilokaṃ antarāyāya vadāmi. Evaṃ dāruṇo kho, ānanda, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātihānanda, evaṃ sikkhitabbaṃ – ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, ānanda, sikkhitabba’’nti. Dasamaṃ.

Tatiyo vaggo.

Tassuddānaṃ –

Mātugāmo ca kalyāṇī, putto ca ekadhītu ca;

Samaṇabrāhmaṇā tīṇi, chavi rajju ca bhikkhunāti.

4. Catutthavaggo

1. Bhindisuttaṃ

180. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūto pariyādiṇṇacitto, bhikkhave, devadatto saṅghaṃ bhindi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… sikkhitabba’’nti. Paṭhamaṃ.

2. Kusalamūlasuttaṃ

181. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūtassa pariyādiṇṇacittassa, bhikkhave, devadattassa kusalamūlaṃ samucchedamagamā. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… sikkhitabba’’nti. Dutiyaṃ.

3. Kusaladhammasuttaṃ

182. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūtassa pariyādiṇṇacittassa, bhikkhave, devadattassa kusalo dhammo samucchedamagamā. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… sikkhitabba’’nti. Tatiyaṃ.

4. Sukkadhammasuttaṃ

183. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasilokena abhibhūtassa pariyādiṇṇacittassa, bhikkhave, devadattassa sukko dhammo samucchedamagamā. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… sikkhitabba’’nti . Catutthaṃ.

5. Acirapakkantasuttaṃ

184. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi – ‘‘attavadhāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi’’.

‘‘Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi , bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko. Evañhi vo, bhikkhave, sikkhitabba’’nti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathāti’’. pañcamaṃ;

6. Pañcarathasatasuttaṃ

185. Rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘devadattassa, bhante, ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyatī’’ti. ‘‘Mā, bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca, bhikkhave, devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro āharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi’’.

‘‘Seyyathāpi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ , evañhi so, bhikkhave , kukkuro bhiyyosomattāya caṇḍataro assa; evameva, bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro āharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabba’’nti. Chaṭṭhaṃ.

7. Mātusuttaṃ

186. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ , bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘na cāyamāyasmā mātupi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Sattamaṃ.

8-13. Pitusuttādichakkaṃ

187. Sāvatthiyaṃ viharati…pe… ‘‘dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ , bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi – ‘na cāyamāyasmā pitupi hetu…pe… bhātupi hetu… bhaginiyāpi hetu… puttassapi hetu… dhītuyāpi hetu… pajāpatiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Terasamaṃ.

Catuttho vaggo.

Tassuddānaṃ –

Bhindi mūlaṃ duve dhammā, pakkantaṃ ratha mātari;

Pitā bhātā ca bhaginī, putto dhītā pajāpatīti.

Lābhasakkārasaṃyuttaṃ samattaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app