7. Rāhulasaṃyuttaṃ

open all | close all

1. Paṭhamavaggo

1. Cakkhusuttaṃ

188. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Taṃ kiṃ maññasi, rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sotaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe…. ‘‘Ghānaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe… ‘‘jivhā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘kāyo nicco vā anicco vā’’ti? ‘‘Anicco, bhante’’ …pe… ‘‘mano nicco vā anicco vā’’ti? ‘‘Anicco, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati …pe… sotasmimpi nibbindati… ghānasmimpi nibbindati… jivhāyapi nibbindati… kāyasmimpi nibbindati… manasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Paṭhamaṃ.

2. Rūpasuttaṃ

189. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā’’ti? ‘‘Aniccā , bhante’’…pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā niccā vā aniccā vāti? ‘‘Aniccā, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpesupi nibbindati… saddesupi nibbindati… gandhesupi nibbindati… rasesupi nibbindati… phoṭṭhabbesupi nibbindati… dhammesupi nibbindati; nibbindaṃ virajjati…pe… pajānātī’’ti. Dutiyaṃ.

3. Viññāṇasuttaṃ

190. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe… ‘‘sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’ …pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati…pe… sotaviññāṇasmimpi nibbindati… ghānaviññāṇasmimpi nibbindati… jivhāviññāṇasmimpi nibbindati… kāyaviññāṇasmimpi nibbindati… manoviññāṇasmimpi nibbindati; nibbindaṃ virajjati…pe… pajānātī’’ti. Tatiyaṃ.

4. Samphassasuttaṃ

191. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, cakkhusamphasso nicco vā anicco vā’’ti? ‘‘Anicco, bhante’’…pe… ‘‘sotasamphasso…pe… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso nicco vā anicco vā’’ti? ‘‘Anicco, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati…pe… sotasamphassasmimpi nibbindati… ghānasamphassasmimpi nibbindati… jivhāsamphassasmimpi nibbindati… kāyasamphassasmimpi nibbindati… manosamphassasmimpi nibbindati; nibbindaṃ virajjati…pe… pajānātī’’ti. Catutthaṃ.

5. Vedanāsuttaṃ

192. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘sotasamphassajā vedanā…pe… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā niccā vā aniccā vā’’ti? ‘‘Aniccā , bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusamphassajāya vedanāyapi nibbindati…pe… sota… ghāna… jivhā… kāya… manosamphassajāya vedanāyapi nibbindati…pe… pajānātī’’ti. Pañcamaṃ.

6. Saññāsuttaṃ

193. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, rūpasaññā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘saddasaññā…pe… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasaññāyapi nibbindati…pe… saddasaññāyapi nibbindati… gandhasaññāyapi nibbindati… rasasaññāyapi nibbindati… phoṭṭhabbasaññāyapi nibbindati… dhammasaññāyapi nibbindati…pe… pajānātī’’ti. Chaṭṭhaṃ.

7. Sañcetanāsuttaṃ

194. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, rūpasañcetanā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘saddasañcetanā…pe… gandhasañcetanā… rasasañcetanā … phoṭṭhabbasañcetanā… dhammasañcetanā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasañcetanāyapi nibbindati…pe… saddasañcetanāyapi nibbindati… gandhasañcetanāyapi nibbindati… rasasañcetanāyapi nibbindati… phoṭṭhabbasañcetanāyapi nibbindati… dhammasañcetanāyapi nibbindati…pe… pajānātī’’ti. Sattamaṃ.

8. Taṇhāsuttaṃ

195. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, rūpataṇhā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘saddataṇhā…pe… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpataṇhāyapi nibbindati…pe… saddataṇhāyapi nibbindati… gandhataṇhāyapi nibbindati… rasataṇhāyapi nibbindati… phoṭṭhabbataṇhāya nibbindati… dhammataṇhāyapi nibbindati …pe… pajānātī’’ti. Aṭṭhamaṃ.

9. Dhātusuttaṃ

196. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, pathavīdhātu niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘āpodhātu…pe… tejodhātu… vāyodhātu… ākāsadhātu… viññāṇadhātu niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako pathavīdhātuyāpi nibbindati…pe… āpodhātuyāpi nibbindati… tejodhātuyāpi nibbindati… vāyodhātuyāpi nibbindati… ākāsadhātuyāpi nibbindati… viññāṇadhātuyāpi nibbindati…pe… pajānātī’’ti. Navamaṃ.

10. Khandhasuttaṃ

197. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe… ‘‘vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpasmimpi nibbindati…pe… vedanāyapi nibbindati… saññāyapi nibbindati… saṅkhāresupi nibbindati… viññāṇasmimpi nibbindati; nibbindaṃ virajjati ; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Dasamaṃ.

Paṭhamo vaggo.

Tassuddānaṃ –

Cakkhu rūpañca viññāṇaṃ, samphasso vedanāya ca;

Saññā sañcetanā taṇhā, dhātu khandhena te dasāti.

2. Dutiyavaggo

1. Cakkhusuttaṃ

198. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca – ‘‘taṃ kiṃ maññasi, rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sotaṃ…pe… ghānaṃ… jivhā… kāyo… mano nicco vā anicco vā’’ti? ‘‘Anicco, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… sotasmimpi nibbindati… ghānasmimpi nibbindati … jivhāyapi nibbindati… kāyasmimpi nibbindati… manasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Etena peyyālena dasa suttantā kātabbā. Paṭhamaṃ.

2-10. Rūpādisuttanavakaṃ

199. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’…pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā….

‘‘Cakkhuviññāṇaṃ…pe… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ….

‘‘Cakkhusamphasso…pe… sotasamphasso… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso….

‘‘Cakkhusamphassajā vedanā…pe… sotasamphassajā vedanā… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā….

‘‘Rūpasaññā…pe… saddasaññā… gandhasaññā… rasasaññā… phoṭṭhabbasaññā… dhammasaññā….

‘‘Rūpasañcetanā…pe… saddasañcetanā… gandhasañcetanā… rasasañcetanā… phoṭṭhabbasañcetanā… dhammasañcetanā….

‘‘Rūpataṇhā …pe… saddataṇhā… gandhataṇhā… rasataṇhā… phoṭṭhabbataṇhā… dhammataṇhā….

‘‘Pathavīdhātu…pe… āpodhātu… tejodhātu… vāyodhātu… ākāsadhātu … viññāṇadhātu….

‘‘Rūpaṃ …pe… vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? Aniccaṃ, bhante…pe… evaṃ passaṃ rāhula…pe… nāparaṃ itthattāyāti pajānātīti. Dasamaṃ.

11. Anusayasuttaṃ

200. Sāvatthiyaṃ viharati. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti? ‘‘Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti. Ekādasamaṃ.

12. Apagatasuttaṃ

201. Sāvatthinidānaṃ . Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta’’nti? ‘‘Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti’’.

‘‘Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta’’nti. Dvādasamaṃ.

Dutiyo vaggo.

Tassuddānaṃ –

Cakkhu rūpañca viññāṇaṃ, samphasso vedanāya ca;

Saññā sañcetanā taṇhā, dhātu khandhena te dasa;

Anusayaṃ apagatañceva, vaggo tena pavuccatīti.

Rāhulasaṃyuttaṃ samattaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app