9. Supaṇṇasaṃyuttaṃ

open all | close all

1. Suddhikasuttaṃ

392. Sāvatthinidānaṃ . ‘‘Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā supaṇṇā, jalābujā supaṇṇā, saṃsedajā supaṇṇā, opapātikā supaṇṇā – imā kho, bhikkhave, catasso supaṇṇayoniyo’’ti. Paṭhamaṃ.

2. Harantisuttaṃ

393. Sāvatthinidānaṃ . ‘‘Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā…pe… imā kho, bhikkhave, catasso supaṇṇayoniyo. Tatra, bhikkhave, aṇḍajā supaṇṇā aṇḍajeva nāge haranti, na jalābuje, na saṃsedaje, na opapātike. Tatra, bhikkhave, jalābujā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti, na saṃsedaje, na opapātike. Tatra, bhikkhave, saṃsedajā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca nāge haranti, na opapātike. Tatra, bhikkhave, opapātikā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca opapātike ca nāge haranti. Imā kho, bhikkhave, catasso supaṇṇayoniyo’’ti. Dutiyaṃ.

3. Dvayakārīsuttaṃ

394. Sāvatthinidānaṃ. Aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – ‘aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya’nti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo , yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti. Tatiyaṃ.

4-6. Dutiyādidvayakārīsuttattikaṃ

395-397. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ supaṇṇānaṃ…pe… saṃsedajānaṃ supaṇṇānaṃ…pe… opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – ‘opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya’nti. So kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti. Chaṭṭhaṃ.

7-16. Aṇḍajadānūpakārasuttadasakaṃ

398-407. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – ‘aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti. Soḷasamaṃ.

17-46. Jalābujādidānūpakārasuttatiṃsakaṃ

408-437. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ supaṇṇānaṃ…pe… saṃsedajānaṃ supaṇṇānaṃ…pe… opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – ‘opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… pānaṃ deti…pe… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī’’ti. Chacattālīsamaṃ.

(Evaṃ piṇḍakena chacattālīsaṃ suttantā honti.)

Supaṇṇasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Suddhikaṃ haranti ceva, dvayakārī ca caturo;

Dānūpakārā tālīsaṃ, supaṇṇe suppakāsitāti.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app