5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttaṃ 144. Sāvatthiyaṃ viharati…pe… ‘‘santuṭṭhāyaṃ [santuṭṭhoyaṃ (sī.)], bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; na ca cīvarahetu anesanaṃ appatirūpaṃ

ĐỌC BÀI VIẾT

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttaṃ 85. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti

ĐỌC BÀI VIẾT

1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavagga-aṭṭhakathā 1. Nidānasaṃyuttaṃ   1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app