11. Valāhakasaṃyuttaṃ

open all | close all

1. Suddhikasuttaṃ

550. Sāvatthinidānaṃ . ‘‘Valāhakakāyike vo, bhikkhave, deve desessāmi. Taṃ suṇātha. Katame ca, bhikkhave, valāhakakāyikā devā? Santi, bhikkhave, sītavalāhakā devā; santi uṇhavalāhakā devā; santi abbhavalāhakā devā; santi vātavalāhakā devā; santi vassavalāhakā devā – ime vuccanti, bhikkhave, ‘valāhakakāyikā devā’’’ti. Paṭhamaṃ.

2. Sucaritasuttaṃ

551. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā valāhakakāyikānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā valāhakakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So kāyassa bhedā paraṃ maraṇā valāhakakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā valāhakakāyikānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dutiyaṃ.

3-12. Sītavalāhakadānūpakārasuttadasakaṃ

552-561. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dvādasamaṃ.

13-52. Uṇhavalāhakadānūpakārasuttacālīsakaṃ

562-601. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā uṇhavalāhakānaṃ devānaṃ…pe… abbhavalāhakānaṃ devānaṃ…pe… vātavalāhakānaṃ devānaṃ…pe… vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dvepaññāsamaṃ.

53. Sītavalāhakasuttaṃ

602. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yenekadā sītaṃ hotī’’ti? ‘‘Santi, bhikkhu, sītavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti – ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti [rameyyāmāti (sī. syā. kaṃ. pī.) evamuparipi], tesaṃ taṃ cetopaṇidhimanvāya sītaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā sītaṃ hotī’’ti. Tepaññāsamaṃ.

54. Uṇhavalāhakasuttaṃ

603. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yenekadā uṇhaṃ hotī’’ti? ‘‘Santi, bhikkhu, uṇhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti – ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya uṇhaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā uṇhaṃ hotī’’ti. Catupaññāsamaṃ.

55. Abbhavalāhakasuttaṃ

604. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yenekadā abbhaṃ hotī’’ti? ‘‘Santi, bhikkhu, abbhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti – ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya abbhaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā abbhaṃ hotī’’ti. Pañcapaññāsamaṃ.

56. Vātavalāhakasuttaṃ

605. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yenekadā vāto hotī’’ti? ‘‘Santi, bhikkhu, vātavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti – ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya vāto hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā vāto hotī’’ti. Chappaññāsamaṃ.

57. Vassavalāhakasuttaṃ

606. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yenekadā devo vassatī’’ti? ‘‘Santi, bhikkhu, vassavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti – ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya devo vassati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā devo vassatī’’ti. Sattapaññāsamaṃ.

Sattapaññāsasuttantaṃ niṭṭhitaṃ.

Valāhakasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Suddhikaṃ sucaritañca dānūpakārapaññāsaṃ;

Sītaṃ uṇhañca abbhañca vātavassavalāhakāti.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app