2. Dutiyavaggo

2. Dutiyavaggo (10) 1. Parūpahārakathā 307. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ

ĐỌC BÀI VIẾT

3. Tatiyavaggo

3. Tatiyavaggo (21) 1. Balakathā 354. Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Tathāgatabalaṃ sāvakabalaṃ, sāvakabalaṃ tathāgatabalanti? Na hevaṃ vattabbe…pe…. Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Taññeva tathāgatabalaṃ

ĐỌC BÀI VIẾT

9. Iddhipādavibhaṅgo – Trùng

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyaṃ 431. Cattāro iddhipādā – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ

ĐỌC BÀI VIẾT

10. Bojjhaṅgavibhaṅgo – Trùng

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ 466. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. 467. Tattha katamo satisambojjhaṅgo? Idha

ĐỌC BÀI VIẾT

11. Maggaṅgavibhaṅgo – Trùng

11. Maggaṅgavibhaṅgo 1. Suttantabhājanīyaṃ 486. Ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. 487. Tattha

ĐỌC BÀI VIẾT

12. Jhānavibhaṅgo – Trùng

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ 508. Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo – Trùng

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyaṃ 703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ,

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo – Trùng

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāro 718. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā [paṭibhāṇapaṭisambhidā (syā.) evamuparipi]. Atthe ñāṇaṃ atthapaṭisambhidā,

ĐỌC BÀI VIẾT

17. Khuddakavatthuvibhaṅgo – Trùng

17. Khuddakavatthuvibhaṅgo 1. Ekakamātikā 832. (1)Jātimado (2)gottamado (3)ārogyamado (4)yobbanamado (5)jīvitamado (6)lābhamado (7)sakkāramado (8) garukāramado (9) purekkhāramado (10) parivāramado (11) bhogamado

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app