16. Ñāṇavibhaṅgo

1. Ekakamātikā

751. Ekavidhena ñāṇavatthu – pañca viññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saṃyojaniyā, ganthaniyā, oghaniyā, yoganiyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, abyākatā, sārammaṇā, acetasikā, vipākā, upādinnupādāniyā, asaṃkiliṭṭhasaṃkilesikā, na savitakkasavicārā, na avitakkavicāramattā, avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, nevasekkhanāsekkhā , parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā,

Uppannavatthukā uppannārammaṇā,

(3) Purejātavatthukā purejātārammaṇā

(4) Ajjhattikavatthukā bāhirārammaṇā

(5) Asambhinnavatthukā asambhinnārammaṇā

(6) Nānāvatthukā nānārammaṇā

(7) Na aññamaññassa gocaravisayaṃ paccanubhonti

(8) Na asamannāhārā uppajjanti

(9) Na amanasikārā uppajjanti

(10) Na abbokiṇṇā uppajjanti

(11) Na apubbaṃ acarimaṃ uppajjanti

(12) Na aññamaññassa samanantarā uppajjanti

(13) Pañca viññāṇā anābhogā

(14) Pañcahi viññāṇehi na kañci [kiñci (sī. ka.)] dhammaṃ paṭivijānāti aññatra abhinipātamattā

(15) Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānāti

(16) Pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti

(17) Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappeti

(18) Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti

(19) Pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti

(20) Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati

(21) Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyati

(22) Pañcahi viññāṇehi na samāpajjati na vuṭṭhāti

(23) Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhāti

(24) Pañcahi viññāṇehi na cavati na uppajjati

(25) Pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjati

(26) Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati

(27) Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passati, yāthāvakavatthuvibhāvanā paññā

Evaṃ ekavidhena ñāṇavatthu.

2. Dukamātikā

752.Duvidhenañāṇavatthu –

(1) Lokiyā paññā, lokuttarā paññā

(2) Kenaci viññeyyā paññā, kenaci na viññeyyā paññā

(3) Sāsavā paññā , anāsavā paññā

(4) Āsavavippayuttā sāsavā paññā, āsavavippayuttā anāsavā paññā

(5) Saṃyojaniyā paññā, asaṃyojaniyā paññā

(6) Saṃyojanavippayuttā saṃyojaniyā paññā, saṃyojanavippayuttā asaṃyojaniyā paññā

(7) Ganthaniyā paññā, aganthaniyā paññā

(8) Ganthavippayuttā ganthaniyā paññā, ganthavippayuttā aganthaniyā paññā

(9) Oghaniyā paññā, anoghaniyā paññā

(10) Oghavippayuttā oghaniyā paññā, oghavippayuttā anoghaniyā paññā

(11) Yoganiyā paññā, ayoganiyā paññā

(12) Yogavippayuttā yoganiyā paññā, yogavippayuttā ayoganiyā paññā

(13) Nīvaraṇiyā paññā, anīvaraṇiyā paññā

(14) Nīvaraṇavippayuttā nīvaraṇiyā paññā, nīvaraṇavippayuttā anīvaraṇiyā paññā

(15) Parāmaṭṭhā paññā, aparāmaṭṭhā paññā

(16) Parāmāsavippayuttā parāmaṭṭhā paññā, parāmāsavippayuttā aparāmaṭṭhā paññā

(17) Upādinnā paññā, anupādinnā paññā

(18) Upādāniyā paññā, anupādāniyā paññā

(19) Upādānavippayuttā upādāniyā paññā, upādānavippayuttā anupādāniyā paññā

(20) Saṃkilesikā paññā, asaṃkilesikā paññā

(21) Kilesavippayuttā saṃkilesikā paññā, kilesavippayuttā asaṃkilesikā paññā

(22) Savitakkā paññā, avitakkā paññā

(23) Savicārā paññā, avicārā paññā

(24) Sappītikā paññā, appītikā paññā

(25) Pītisahagatā paññā, na pītisahagatā paññā

(26) Sukhasahagatā paññā, na sukhasahagatā paññā

(27) Upekkhāsahagatā paññā, na upekkhāsahagatā paññā

(28) Kāmāvacarā paññā , na kāmāvacarā paññā

(29) Rūpāvacarā paññā, na rūpāvacarā paññā

(30) Arūpāvacarā paññā, na arūpāvacarā paññā

(31) Pariyāpannā paññā, apariyāpannā paññā

(32) Niyyānikā paññā, aniyyānikā paññā

(33) Niyatā paññā, aniyatā paññā

(34) Sauttarā paññā , anuttarā paññā

(35) Atthajāpikā paññā, jāpitatthā paññā

Evaṃ duvidhena ñāṇavatthu.

3. Tikamātikā

753. Tividhena ñāṇavatthu –

(1) Cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā

(2) Dānamayā paññā, sīlamayā paññā, bhāvanāmayā paññā

(3) Adhisīle paññā, adhicitte paññā, adhipaññāya paññā

(4) Āyakosallaṃ, apāyakosallaṃ, upāyakosallaṃ

(5) Vipākā paññā, vipākadhammadhammā paññā, nevavipākanavipākadhammadhammā paññā

(6) Upādinnupādāniyā paññā, anupādinnupādāniyā paññā, anupādinnaanupādāniyā paññā

(7) Savitakkasavicārā paññā, avitakkavicāramattā paññā, avitakkaavicārā paññā

(8) Pītisahagatā paññā, sukhasahagatā paññā, upekkhāsahagatā paññā

(9) Ācayagāminī paññā, apacayagāminī paññā, nevācayagāmināpacayagāminī paññā

(10) Sekkhā paññā, asekkhā paññā, nevasekkhanāsekkhā paññā

(11) Parittā paññā, mahaggatā paññā, appamāṇā paññā

(12) Parittārammaṇā paññā, mahaggatārammaṇā paññā, appamāṇārammaṇā paññā

(13) Maggārammaṇā paññā, maggahetukā paññā, maggādhipatinī paññā

(14) Uppannā paññā , anuppannā paññā, uppādinī paññā

(15) Atītā paññā, anāgatā paññā, paccuppannā paññā

(16) Atītārammaṇā paññā, anāgatārammaṇā paññā, paccuppannārammaṇā paññā

(17) Ajjhattā paññā, bahiddhā paññā, ajjhattabahiddhā paññā

(18) Ajjhattārammaṇā paññā, bahiddhārammaṇā paññā, ajjhattabahiddhārammaṇā paññā

(19) Savitakkasavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā

(20) Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā

(21) Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā

(22) Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī

(23) Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā

(24) Atthi parittā, atthi mahaggatā, atthi appamāṇā

(25) Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā

(26) Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī

(27) Atthi uppannā, atthi anuppannā, atthi uppādinī

(28) Atthi atītā, atthi anāgatā , atthi paccuppannā

(29) Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā

(30) Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā

(31) Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā

(32) Avitakkavicāramattā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā

(33) Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā

(34) Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī

(35) Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā

(36) Atthi uppannā, atthi anuppannā, atthi uppādinī

(37) Atthi atītā, atthi anāgatā, atthi paccuppannā

(38) Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā

(39) Avitakkaavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā

(40) Atthi upādinnupādāniyā, atthi anuppādinnupādāniyā, atthi anuppādinnaanupādāniyā

(41) Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā

(42) Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī

(43) Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā

(44) Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā

(45) Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī

(46) Atthi uppannā, atthi anuppannā, atthi uppādinī

(47) Atthi atītā, atthi anāgatā, atthi paccuppannā

(48) Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā

(49) Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā

(50) Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā

(51) Pītisahagatā paññā sukhasahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā

(52) Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā

(53) Atthi savitakkasavicārā, atthi avitakkavicāramattā, atthi avitakkaavicārā

(54) Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī

(55) Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā

(56) Atthi parittā, atthi mahaggatā, atthi appamāṇā

(57) Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā

(58) Atthi maggārammaṇā , atthi maggahetukā, atthi maggādhipatinī

(59) Atthi uppannā, atthi anuppannā, atthi uppādinī

(60) Atthi atītā, atthi anāgatā, atthi paccuppannā

(61) Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā

(62) Atthi ajjhatā, atthi bahiddhā, atthi ajjhattabahiddhā

(63) Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā

(64) Upekkhāsahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā

(65) Atthi upādinnupādāniyā, atthi anupādinnupādāniyā, atthi anupādinnaanupādāniyā

(66) Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī

(67) Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā

(68) Atthi parittā, atthi mahaggatā, atthi appamāṇā

(69) Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā

(70) Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī

(71) Atthi uppannā, atthi anuppannā, atthi uppādinī

(72) Atthi atītā, atthi anāgatā, atthi paccuppannā

(73) Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā

(74) Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā

(75) Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā

Evaṃ tividhena ñāṇavatthu.

4. Catukkamātikā

754. Catubbidhena ñāṇavatthu –

(1) Kammassakatañāṇaṃ, saccānulomikaṃ ñāṇaṃ, maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇaṃ

(2) Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ

(3) Kāmāvacarā paññā, rūpāvacarā paññā, arūpāvacarā paññā, apariyāpannā paññā

(4) Dhamme ñāṇaṃ, anvaye ñāṇaṃ, pariye [paricce (sabbattha) passa dīghanikāye] ñāṇaṃ, sammutiñāṇaṃ [sammatiñāṇaṃ (syā.) passa dīghanikāye]

(5) Atthi paññā ācayāya no apacayāya, atthi paññā apacayāya no ācayāya, atthi paññā ācayāya ceva apacayāya ca, atthi paññā nevācayāya no apacayāya

(6) Atthi paññā nibbidāya no paṭivedhāya, atthi paññā paṭivedhāya no nibbidāya, atthi paññā nibbidāya ceva paṭivedhāya ca, atthi paññā neva nibbidāya no paṭivedhāya

(7) Hānabhāginī paññā, ṭhitibhāginī paññā, visesabhāginī paññā, nibbedhabhāginī paññā

(8) Catasso paṭisambhidā

(9) Catasso paṭipadā

(10) Cattāri ārammaṇāni

(11) Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ

(12-21) Jātiyā ñāṇaṃ…pe… bhave ñāṇaṃ…pe… upādāne ñāṇaṃ…pe… taṇhāya ñāṇaṃ…pe… vedanāya ñāṇaṃ…pe… phasse ñāṇaṃ…pe… saḷāyatane ñāṇaṃ…pe… nāmarūpe ñāṇaṃ…pe… viññāṇe ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Evaṃ catubbidhena ñāṇavatthu.

5. Pañcakamātikā

755. Pañcavidhena ñāṇavatthu –

(1) Pañcaṅgiko sammāsamādhi (2) pañcañāṇiko sammāsamādhi

Evaṃ pañcavidhena ñāṇavatthu.

6. Chakkamātikā

756. Chabbidhena ñāṇavatthu –

(1) Chasu abhiññāsu paññā

Evaṃ chabbidhena ñāṇavatthu.

7. Sattakamātikā

757. Sattavidhena ñāṇavatthu –

(1) Sattasattati ñāṇavatthūni

Evaṃ sattavidhena ñāṇavatthu.

8. Aṭṭhakamātikā

758. Aṭṭhavidhena ñāṇavatthu –

(1) Catūsu maggesu, catūsu phalesu paññā

Evaṃ aṭṭhavidhena ñāṇavatthu.

9. Navakamātikā

759. Navavidhena ñāṇavatthu –

(1) Navasu anupubbavihārasamāpattīsu paññā

Evaṃ navavidhena ñāṇavatthu.

10. Dasakamātikā

760.Dasavidhena ñāṇavatthu – dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa?

(1) Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti .

(2) Puna caparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(3) Puna caparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. Yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(4) Puna caparaṃ tathāgato anekadhātu nānādhātulokaṃ [anekadhātuṃ nānādhātuṃ lokaṃ (syā.) ma. ni. 1.148] yathābhūtaṃ pajānāti. Yampi tathāgato anekadhātu nānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(5) Puna caparaṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(6) Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. Yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti , idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(7) Puna caparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(8) Puna caparaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti. Yampi tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(9) Puna caparaṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti. Yampi tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(10) Puna caparaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti. Yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Evaṃ dasavidhena ñāṇavatthu.

Mātikā

1. Ekakaniddeso

761. Pañca viññāṇā na hetumeva, ahetukameva, hetuvippayuttameva, sappaccayameva, saṅkhatameva, arūpameva, lokiyameva, sāsavameva, saṃyojaniyameva, ganthaniyameva, oghaniyameva, yoganiyameva, nīvaraṇiyameva, parāmaṭṭhameva, upādāniyameva, saṃkilesikameva, abyākatameva, sārammaṇameva, acetasikameva, vipākameva, upādinnupādāniyameva, asaṃkiliṭṭhasaṃkilesikameva, na savitakkasavicārameva, na avitakkavicāramattameva, avitakkaavicārameva, na pītisahagatameva, neva dassanena na bhāvanāya pahātabbameva, neva dassanena na bhāvanāya pahātabbahetukameva, nevācayagāmināpacayagāmimeva, nevasekkhanāsekkhameva, parittameva, kāmāvacarameva, na rūpāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva, aniyatameva, aniyyānikameva, uppannaṃ manoviññāṇaviññeyyameva, aniccameva, jarābhibhūtameva.

762. Pañca viññāṇā uppannavatthukā, uppannārammaṇāti uppannasmiṃ vatthusmiṃ uppanne ārammaṇe uppajjanti.

Purejātavatthukā, purejātārammaṇāti purejātasmiṃ vatthusmiṃ purejāte ārammaṇe uppajjanti.

Ajjhattikavatthukā , bāhirārammaṇāti pañcannaṃ viññāṇānaṃ vatthu ajjhattikā ārammaṇā bāhirā.

Asambhinnavatthukā, asambhinnārammaṇāti asambhinnasmiṃ vatthusmiṃ asambhinne ārammaṇe uppajjanti.

Nānāvatthukā, nānārammaṇāti aññaṃ cakkhuviññāṇassa vatthu ca ārammaṇañca, aññaṃ sotaviññāṇassa vatthu ca ārammaṇañca, aññaṃ ghānaviññāṇassa vatthu ca ārammaṇañca, aññaṃ jivhāviññāṇassa vatthu ca ārammaṇañca, aññaṃ kāyaviññāṇassa vatthu ca ārammaṇañca.

763. Na aññamaññassa gocaravisayaṃ paccanubhontīti cakkhuviññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sotaviññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti. Cakkhuviññāṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti, ghānaviññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti. Cakkhuviññāṇassa gocaravisayaṃ jivhāviññāṇaṃ na paccanubhoti, jivhāviññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti. Cakkhuviññāṇassa gocaravisayaṃ kāyaviññāṇaṃ na paccanubhoti, kāyaviññāṇassa gocaravisayampi cakkhuviññāṇaṃ na paccanubhoti. Sotaviññāṇassa…pe… ghānaviññāṇassa…pe… jivhāviññāṇassa…pe… kāyaviññāṇassa gocaravisayaṃ cakkhuviññāṇaṃ na paccanubhoti, cakkhuviññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti. Kāyaviññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti, sotaviññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti. Kāyaviññāṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti, ghānaviññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti. Kāyaviññāṇassa gocaravisayaṃ jivhāviññāṇaṃ na paccanubhoti, jivhāviññāṇassa gocaravisayampi kāyaviññāṇaṃ na paccanubhoti.

764. Na asamannāhārā uppajjantīti samannāharantassa uppajjanti.

Na amanasikārā uppajjantīti manasikarontassa uppajjanti.

Na abbokiṇṇā uppajjantīti na paṭipāṭiyā uppajjanti.

Na apubbaṃ acarimaṃ uppajjantīti na ekakkhaṇe uppajjanti.

765. Na aññamaññassa samanantarā uppajjantīti cakkhuviññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati, sotaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati. Cakkhuviññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati, ghānaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati. Cakkhuviññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati, jivhāviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati. Cakkhuviññāṇassa uppannasamanantarā kāyaviññāṇaṃ na uppajjati, kāyaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati. Sotaviññāṇassa…pe… ghānaviññāṇassa…pe… jivhāviññāṇassa…pe… kāyaviññāṇassa uppannasamanantarā cakkhuviññāṇaṃ na uppajjati, cakkhuviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati. Kāyaviññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati, sotaviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati. Kāyaviññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati, ghānaviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati. Kāyaviññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati, jivhāviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati.

766. Pañca viññāṇā anābhogāti pañcannaṃ viññāṇānaṃ natthi āvaṭṭanā vā ābhogo vā samannāhāro vā manasikāro vā.

Pañcahi viññāṇehi na kañci dhammaṃ paṭivijānātīti pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti.

Aññatra abhinipātamattāti aññatra āpātamattā.

Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānātīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci dhammaṃ paṭivijānāti.

Pañcahi viññāṇehi na kañci iriyāpathaṃ kappetīti pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti – gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā.

Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappetīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci iriyāpathaṃ kappeti – gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā.

Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti.

Pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti.

Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyatīti pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati.

Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kusalākusalaṃ dhammaṃ samādiyati.

Pañcahi viññāṇehi na samāpajjati na vuṭṭhātīti pañcahi viññāṇehi na samāpajjati na vuṭṭhāti.

Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhātīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti.

Pañcahi viññāṇehi na cavati na uppajjatīti pañcahi viññāṇehi na cavati na uppajjati.

Pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na cavati na uppajjati.

Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passatīti pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati.

Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na supati na paṭibujjhati na supinaṃ passati. Evaṃ yāthāvakavatthuvibhāvanā paññā.

Evaṃ ekavidhena ñāṇavatthu.

Ekakaṃ.

2. Dukaniddeso

767. (1) Tīsu bhūmīsu kusalābyākate paññā lokiyā paññā, catūsu maggesu catūsu phalesu paññā lokuttarā paññā.

(2) Sabbāva paññā kenaci viññeyyā, kenaci na viññeyyā.

(3) Tīsu bhūmīsu kusalābyākate paññā sāsavā paññā, catūsu maggesu catūsu phalesu paññā anāsavā paññā.

(4) Tīsu bhūmīsu kusalābyākate paññā āsavavippayuttā sāsavā paññā, catūsu maggesu catūsu phalesu paññā āsavavippayuttā anāsavā paññā.

(5) Tīsu bhūmīsu kusalābyākate paññā saṃyojaniyā paññā, catūsu maggesu catūsu phalesu paññā asaṃyojaniyā paññā.

(6) Tīsu bhūmīsu kusalābyākate paññā saṃyojanavippayuttā saṃyojaniyā paññā, catūsu maggesu catūsu phalesu paññā saṃyojanavippayuttā asaṃyojaniyā paññā.

(7) Tīsu bhūmīsu kusalābyākate paññā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā aganthaniyā paññā.

(8) Tīsu bhūmīsu kusalābyākate paññā ganthavippayuttā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā ganthavippayuttā aganthaniyā paññā.

(9) Tīsu bhūmīsu kusalābyākate paññā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā anoghaniyā paññā.

(10) Tīsu bhūmīsu kusalābyākate paññā oghavippayuttā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā oghavippayuttā anoghaniyā paññā.

(11) Tīsu bhūmīsu kusalābyākate paññā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā ayoganiyā paññā.

(12) Tīsu bhūmīsu kusalābyākate paññā yogavippayuttā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā yogavippayuttā ayoganiyā paññā.

(13) Tīsu bhūmīsu kusalābyākate paññā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā anīvaraṇiyā paññā.

(14) Tīsu bhūmīsu kusalābyākate paññā nīvaraṇavippayuttā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā nīvaraṇavippayuttā anīvaraṇiyā paññā.

(15) Tīsu bhūmīsu kusalābyākate paññā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā aparāmaṭṭhā paññā.

(16) Tīsu bhūmīsu kusalābyākate paññā parāmāsavippayuttā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā parāmāsavippayuttā aparāmaṭṭhā paññā.

(17) Tīsu bhūmīsu vipāke paññā upādinnā paññā, tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate catūsu maggesu catūsu phalesu paññā anupādinnā paññā.

(18) Tīsu bhūmīsu kusalābyākate paññā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā anupādāniyā paññā.

(19) Tīsu bhūmīsu kusalābyākate paññā upādānavippayuttā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā upādānavippayuttā anupādāniyā paññā.

(20) Tīsu bhūmīsu kusalābyākate paññā saṃkilesikā paññā, catūsu maggesu catūsu phalesu paññā asaṃkilesikā paññā.

(21) Tīsu bhūmīsu kusalābyākate paññā kilesavippayuttā saṃkilesikā paññā, catūsu maggesu catūsu phalesu paññā kilesavippayuttā asaṃkilesikā paññā.

(22) Vitakkasampayuttā paññā savitakkā paññā, vitakkavippayuttā paññā avitakkā paññā.

(23) Vicārasampayuttā paññā savicārā paññā, vicāravippayuttā paññā avicārā paññā.

(24) Pītisampayuttā paññā sappītikā paññā, pītivippayuttā paññā appītikā paññā.

(25) Pītisampayuttā paññā pītisahagatā paññā, pītivippayuttā paññā na pītisahagatā paññā.

(26) Sukhasampayuttā paññā sukhasahagatā paññā, sukhavippayuttā paññā na sukhasahagatā paññā.

(27) Upekkhāsampayuttā paññā upekkhāsahagatā paññā, upekkhāvippayuttā paññā na upekkhāsahagatā paññā.

(28) Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacarā paññā arūpāvacarā paññā, apariyāpannā paññā na kāmāvacarā paññā.

(29) Rūpāvacarakusalābyākate paññā rūpāvacarā paññā, kāmāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na rūpāvacarā paññā.

(30) Arūpāvacarakusalābyākate paññā arūpāvacarā paññā, kāmāvacarā paññā rūpāvacarā paññā apariyāpannā paññā na arūpāvacarā paññā.

(31) Tīsu bhūmīsu kusalābyākate paññā pariyāpannā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.

(32) Catūsu maggesu paññā niyyānikā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyyānikā paññā.

(33) Catūsu maggesu paññā niyatā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyatā paññā.

(34) Tīsu bhūmīsu kusalābyākate paññā sauttarā paññā, catūsu maggesu catūsu phalesu paññā anuttarā paññā.

(35) Tattha katamā atthajāpikā paññā?

Catūsu bhūmīsu kusale arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākate paññā atthajāpikā paññā, catūsu bhūmīsu vipāke arahato uppannāya abhiññāya uppannāya samāpattiyā kiriyābyākate paññā jāpitatthā paññā.

Evaṃ duvidhena ñāṇavatthu.

Dukaṃ.

3. Tikaniddeso

768. (1. Ka) tattha katamā cintāmayā paññā?

Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā…pe… saññā… saṅkhārā… viññāṇaṃ aniccanti vā, yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato assutvā paṭilabhati – ayaṃ vuccati ‘‘cintāmayā paññā’’.

(Kha) tattha katamā sutamayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā…pe… saññā… saṅkhārā… viññāṇaṃ aniccanti vā, yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato sutvā paṭilabhati – ayaṃ vuccati ‘‘sutamayā paññā’’.

(Ga) sabbāpi samāpannassa paññā bhāvanāmayā paññā.

769. (2. Ka) tattha katamā dānamayā paññā? Dānaṃ ārabbha dānādhigaccha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘dānamayā paññā’’.

(Kha) tattha katamā sīlamayā paññā? Sīlaṃ ārabbha sīlādhigaccha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘sīlamayā paññā’’.

(Ga) sabbāpi samāpannassa paññā bhāvanāmayā paññā.

770. (3. Ka) tattha katamā adhisīle paññā? Pātimokkhasaṃvaraṃ saṃvarantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘adhisīle paññā’’.

(Kha) tattha katamā adhicitte paññā? Rūpāvacarārūpāvacarasamāpattiṃ samāpajjantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘adhicitte paññā’’.

(Ga) tattha katamā adhipaññāya paññā? Catūsu maggesu catūsu phalesu paññā – ayaṃ vuccati ‘‘adhipaññāya paññā’’.

771. (4. Ka) tattha katamaṃ āyakosallaṃ? ‘‘Ime dhamme manasikaroto anuppannā ceva akusalā dhammā na uppajjanti, uppannā ca akusalā dhammā pahīyanti. Ime vā panime dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantī’’ti – yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘āyakosallaṃ’’.

(Kha) tattha katamaṃ apāyakosallaṃ? ‘‘Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti. Ime vā panime dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī’’ti – yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘apāyakosallaṃ’’.

(Ga) sabbāpi tatrupāyā paññā upāyakosallaṃ.

772. (5. Ka) catūsu bhūmīsu vipāke paññā vipākā paññā.

(Kha) catūsu bhūmīsu kusale paññā vipākadhammadhammā paññā.

(Ga) tīsu bhūmīsu kiriyābyākate paññā nevavipākanavipākadhammadhammā paññā.

773. (6. Ka) tīsu bhūmīsu vipāke paññā upādinnupādāniyā paññā.

(Kha) tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā anupādinnupādāniyā paññā.

(Ga) catūsu maggesu catūsu phalesu paññā anupādinnaanupādāniyā paññā.

774. (7. Ka) vitakkavicārasampayuttā paññā savitakkasavicārā paññā.

(Kha) vitakkavippayuttā vicārasampayuttā paññā avitakkavicāramattā paññā.

(Ga) vitakkavicāravippayuttā paññā avitakkaavicārā paññā.

775. (8. Ka) pītisampayuttā paññā pītisahagatā paññā.

(Kha) sukhasampayuttā paññā sukhasahagatā paññā.

(Ga) upekkhāsampayuttā paññā upekkhāsahagatā paññā.

776. (9. Ka) tīsu bhūmīsu kusale paññā ācayagāminī paññā.

(Kha) catūsu maggesu paññā apacayagāminī paññā.

(Ga) catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevācayagāmināpacayagāminī paññā.

777. (10. Ka) catūsu maggesu tīsu phalesu paññā sekkhā paññā.

(Kha) upariṭṭhimā [upariṭṭhime (syā.), upariṭṭhimaṃ (ka.)] arahattaphale paññā asekkhā paññā.

(Ga) tīsu bhūmīsu kusale tīsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevasekkhanāsekkhā paññā.

778. (11. Ka) kāmāvacarakusalābyākate paññā parittā paññā.

(Kha) rūpāvacarārūpāvacarakusalābyākate paññā mahaggatā paññā.

(Ga) catūsu maggesu catūsu phalesu paññā appamāṇā paññā.

779. (12. Ka) tattha katamā parittārammaṇā paññā? Paritte dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘parittārammaṇā paññā’’.

780. (Kha) tattha katamā mahaggatārammaṇā paññā? Mahaggate dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘mahaggatārammaṇā paññā’’.

781. (Ga) tattha katamā appamāṇārammaṇā paññā? Appamāṇe dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘appamāṇārammaṇā paññā’’.

782. (13. Ka) tattha katamā maggārammaṇā paññā? Ariyamaggaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘maggārammaṇā paññā’’.

(Kha) catūsu maggesu paññā maggahetukā paññā.

783. (Ga) tattha katamā maggādhipatinī paññā? Ariyamaggaṃ adhipatiṃ karitvā yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘maggādhipatinī paññā’’.

784. (14) Catūsu bhūmīsu vipāke paññā siyā uppannā, siyā uppādinī, na vattabbā anuppannāti. Catūsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā siyā uppannā, siyā anuppannā, na vattabbā uppādinīti.

785. (15) Sabbāva paññā siyā atītā, siyā anāgatā, siyā paccuppannā.

786. (16. Ka) tattha katamā atītārammaṇā paññā? Atīte dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘atītārammaṇā paññā’’.

787. (Kha) tattha katamā anāgatārammaṇā paññā? Anāgate dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘anāgatārammaṇā paññā’’.

788. (Ga) tattha katamā paccuppannārammaṇā paññā? Paccuppanne dhamme ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘paccuppannārammaṇā paññā’’.

789. (17) Sabbāva paññā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

790. (18. Ka) tattha katamā ajjhattārammaṇā paññā? Ajjhatte dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘ajjhattārammaṇā paññā’’.

791. (Kha) tattha katamā bahiddhārammaṇā paññā? Bahiddhādhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘bahiddhārammaṇā paññā’’.

792. (Ga) tattha katamā ajjhattabahiddhārammaṇā paññā? Ajjhattabahiddhā dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘ajjhattabahiddhārammaṇā paññā’’.

Evaṃ tividhena ñāṇavatthu.

Tikaṃ.

4. Catukkaniddeso

793. (1. Ka) tattha katamaṃ kammassakatañāṇaṃ? ‘‘Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’ti – yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘kammassakatañāṇaṃ’’. Ṭhapetvā saccānulomikaṃ ñāṇaṃ, sabbāpi sāsavā kusalā paññā kammassakatañāṇaṃ.

(Kha) tattha katamaṃ saccānulomikaṃ ñāṇaṃ? ‘‘Rūpaṃ anicca’’nti vā vedanā…pe… saññā… saṅkhārā… ‘‘viññāṇaṃ anicca’’nti vā yā evarūpī anulomikā khanti diṭṭhi ruci mudi pekkhā dhammanijjhānakkhanti – idaṃ vuccati ‘‘saccānulomikaṃ ñāṇaṃ’’.

(Ga) catūsu maggesu paññā maggasamaṅgissa ñāṇaṃ.

(Gha) catūsu phalesu paññā phalasamaṅgissa ñāṇaṃ.

794. (2) Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

(Ka) tattha katamaṃ dukkhe ñāṇaṃ? Dukkhaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘dukkhe ñāṇaṃ’’.

(Kha-gha) dukkhasamudayaṃ ārabbha…pe… dukkhanirodhaṃ ārabbha…pe… dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ’’.

795. (3) Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacarakusalābyākate paññā rūpāvacarā paññā, arūpāvacarakusalābyākate paññā arūpāvacarā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.

796. (4. Ka) tattha katamaṃ dhamme ñāṇaṃ? Catūsu maggesu catūsu phalesu paññā dhamme ñāṇaṃ.

(Kha) so iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṃ neti. ‘‘Ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abbhaññaṃsu [abbhaññiṃsu (syā.) evamuparipi], dukkhasamudayaṃ abbhaññaṃsu, dukkhanirodhaṃ abbhaññaṃsu, dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, imaññeva te dukkhaṃ abbhaññaṃsu, imaññeva te dukkhasamudayaṃ abbhaññaṃsu, imaññeva te dukkhanirodhaṃ abbhaññaṃsu, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu. Ye hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abhijānissanti, dukkhasamudayaṃ abhijānissanti, dukkhanirodhaṃ abhijānissanti, dukkhanirodhagāminiṃ paṭipadaṃ abhijānissanti, imaññeva te dukkhaṃ abhijānissanti, imaññeva te dukkhasamudayaṃ abhijānissanti, imaññeva te dukkhanirodhaṃ abhijānissanti, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abhijānissantī’’ti – yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘anvaye ñāṇaṃ’’.

(Ga) tattha katamaṃ pariye ñāṇaṃ? Idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ ‘‘sarāgaṃ citta’’nti pajānāti, vītarāgaṃ vā cittaṃ ‘‘vītarāgaṃ citta’’nti pajānāti, sadosaṃ vā cittaṃ ‘‘sadosaṃ citta’’nti pajānāti, vītadosaṃ vā cittaṃ ‘‘vītadosaṃ citta’’nti pajānāti, samohaṃ vā cittaṃ ‘‘samohaṃ citta’’nti pajānāti, vītamohaṃ vā cittaṃ ‘‘vītamohaṃ citta’’nti pajānāti , saṃkhittaṃ vā cittaṃ ‘‘saṃkhittaṃ citta’’nti pajānāti, vikkhittaṃ vā cittaṃ ‘‘vikkhittaṃ citta’’nti pajānāti, mahaggataṃ vā cittaṃ ‘‘mahaggataṃ citta’’nti pajānāti, amahaggataṃ vā cittaṃ ‘‘amahaggataṃ citta’’nti pajānāti, sauttaraṃ vā cittaṃ ‘‘sauttaraṃ citta’’nti pajānāti, anuttaraṃ vā cittaṃ ‘‘anuttaraṃ citta’’nti pajānāti, samāhitaṃ vā cittaṃ ‘‘samāhitaṃ citta’’nti pajānāti, asamāhitaṃ vā cittaṃ ‘‘asamāhitaṃ citta’’nti pajānāti, vimuttaṃ vā cittaṃ ‘‘vimuttaṃ citta’’nti pajānāti, avimuttaṃ vā cittaṃ ‘‘avimuttaṃ citta’’nti pajānātīti – yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘pariye ñāṇaṃ’’.

(Gha) ṭhapetvā dhamme ñāṇaṃ anvaye ñāṇaṃ pariye ñāṇaṃ, avasesā paññā sammutiñāṇaṃ.

797. (5. Ka) tattha katamā paññā ācayāya no apacayāya? Kāmāvacarakusale paññā ācayāya no apacayāya.

(Kha) catūsu maggesu paññā apacayāya no ācayāya.

(Ga) rūpāvacarārūpāvacarakusale paññā ācayāya ceva apacayāya ca.

(Gha) avasesā paññā neva ācayāya no apacayāya.

798. (6. Ka) tattha katamā paññā nibbidāya no paṭivedhāya? Yāya paññāya kāmesu vītarāgo hoti, na ca abhiññāyo paṭivijjhati na ca saccāni – ayaṃ vuccati ‘‘paññā nibbidāya no paṭivedhāya’’.

(Kha) sveva paññāya kāmesu vītarāgo samāno abhiññāyo paṭivijjhati na ca saccāni – ayaṃ vuccati ‘‘paññā paṭivedhāya no nibbidāya’’.

(Ga) catūsu maggesu paññā nibbidāya ceva paṭivedhāya ca.

(Gha) avasesā paññā neva nibbidāya no paṭivedhāya.

799. (7. Ka) tattha katamā hānabhāginī paññā? Paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.

(Kha) tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.

(Ga) avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.

(Gha) nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Dutiyassa jhānassa lābhiṃ vitakkasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Upekkhāsahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Tatiyassa jhānassa lābhiṃ pītisukhasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Adukkhamasukhasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Catutthassa jhānassa lābhiṃ upekkhāsahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.

800. (8) Tattha katamā catasso paṭisambhidā? Atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā . Imā catasso paṭisambhidā.

801. (9) Tattha katamā catasso paṭipadā? Dukkhapaṭipadā dandhābhiññā paññā, dukkhapaṭipadā khippābhiññā paññā, sukhapaṭipadā dandhābhiññā paññā, sukhapaṭipadā khippābhiññā paññā.

(Ka) tattha katamā dukkhapaṭipadā dandhābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘dukkhapaṭipadā dandhābhiññā paññā’’.

(Kha) tattha katamā dukkhapaṭipadā khippābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘dukkhapaṭipadā khippābhiññā paññā’’.

(Ga) tattha katamā sukhapaṭipadā dandhābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘sukhapaṭipadā dandhābhiññā paññā’’.

(Gha) tattha katamā sukhapaṭipadā khippābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘sukhapaṭipadā khippābhiññā paññā’’. Imā catasso paṭipadā.

802. (10) Tattha katamāni cattāri ārammaṇāni? Parittā parittārammaṇā paññā, parittā appamāṇārammaṇā paññā, appamāṇā parittārammaṇā paññā, appamāṇā appamāṇārammaṇā paññā.

(Ka) tattha katamā parittā parittārammaṇā paññā? Samādhissa na nikāmalābhissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘parittā parittārammaṇā paññā’’.

(Kha) tattha katamā parittā appamāṇārammaṇā paññā? Samādhissa na nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘parittā appamāṇārammaṇā paññā’’.

(Ga) tattha katamā appamāṇā parittārammaṇā paññā? Samādhissa nikāmalābhissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘appamāṇā parittārammaṇā paññā’’.

(Gha) tattha katamā appamāṇā appamāṇārammaṇā paññā? Samādhissa nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘appamāṇā appamāṇārammaṇā paññā’’. Imāni cattāri ārammaṇāni.

(11) Maggasamaṅgissa ñāṇaṃ jarāmaraṇepetaṃ ñāṇaṃ, jarāmaraṇasamudayepetaṃ ñāṇaṃ, jarāmaraṇanirodhepetaṃ ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

(Ka) tattha katamaṃ jarāmaraṇe ñāṇaṃ? Jarāmaraṇaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘jarāmaraṇe ñāṇaṃ’’.

(Kha-gha) jarāmaraṇasamudayaṃ ārabbha…pe… jarāmaraṇanirodhaṃ ārabbha…pe… jarāmaraṇanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ’’.

803. (12-21) Dhammasamaṅgissa ñāṇaṃ jātiyāpetaṃ ñāṇaṃ…pe… bhavepetaṃ ñāṇaṃ…pe… upādānepetaṃ ñāṇaṃ…pe… taṇhāyapetaṃ ñāṇaṃ…pe… vedanāyapetaṃ ñāṇaṃ…pe… phassepetaṃ ñāṇaṃ…pe… saḷāyatanepetaṃ ñāṇaṃ…pe… nāmarūpepetaṃ ñāṇaṃ…pe… viññāṇepetaṃ ñāṇaṃ…pe… saṅkhāresupetaṃ ñāṇaṃ, saṅkhārasamudayepetaṃ ñāṇaṃ, saṅkhāranirodhepetaṃ ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

Tattha katamaṃ saṅkhāresu ñāṇaṃ? Saṅkhāre ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘saṅkhāresu ñāṇaṃ’’.

Saṅkhārasamudayaṃ ārabbha…pe… saṅkhāranirodhaṃ ārabbha…pe… saṅkhāranirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Evaṃ catubbidhena ñāṇavatthu.

Catukkaṃ.

5. Pañcakaniddeso

804. (1) Tattha katamo pañcaṅgiko sammāsamādhi? Pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇānimittaṃ. Dvīsu jhānesu paññā pītipharaṇatā. Tīsu jhānesu paññā sukhapharaṇatā. Paracitte ñāṇaṃ cetopharaṇatā. Dibbacakkhu ālokapharaṇatā. Tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇāñāṇaṃ paccavekkhaṇānimittaṃ. Ayaṃ vuccati pañcaṅgiko sammāsamādhi.

(2) Tattha katamo pañcañāṇiko sammāsamādhi? ‘‘Ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti paccattaññeva ñāṇaṃ uppajjati. ‘‘Ayaṃ samādhi ariyo nirāmiso’’ti paccattaññeva ñāṇaṃ uppajjati. ‘‘Ayaṃ samādhi akāpurisasevito’’ti paccattaññeva ñāṇaṃ uppajjati. ‘‘Ayaṃ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato’’ti paccattaññeva ñāṇaṃ uppajjati. So kho panāhaṃ imaṃ samādhiṃ sato samāpajjāmi sato vuṭṭhahāmī’’ti paccattaññeva ñāṇaṃ uppajjati. Ayaṃ pañcañāṇiko sammāsamādhi. Evaṃ pañcavidhena ñāṇavatthu.

Pañcakaṃ.

6. Chakkaniddeso

805. Tattha katamā chasu abhiññāsu paññā? Iddhividhe ñāṇaṃ, sotadhātuvisuddhiyā ñāṇaṃ, paracitte ñāṇaṃ, pubbenivāsānussatiyā ñāṇaṃ, sattānaṃ cutūpapāte ñāṇaṃ, āsavānaṃ khaye ñāṇaṃ – imā chasu abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.

Chakkaṃ.

7. Sattakaniddeso

806. Tattha katamāni sattasattati ñāṇavatthūni? Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ; bhavapaccayā jātīti ñāṇaṃ…pe… upādānapaccayā bhavoti ñāṇaṃ…pe… taṇhāpaccayā upādānanti ñāṇaṃ…pe… vedanāpaccayā taṇhāti ñāṇaṃ…pe… phassapaccayā vedanāti ñāṇaṃ…pe… saḷāyatanapaccayā phassoti ñāṇaṃ…pe… nāmarūpapaccayā saḷāyatananti ñāṇaṃ…pe… viññāṇapaccayā nāmarūpanti ñāṇaṃ…pe… saṅkhārapaccayā viññāṇanti ñāṇaṃ…pe… avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni sattasattati ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu.

Sattakaṃ.

8. Aṭṭhakaniddeso

807. Tattha katamā catūsu maggesu catūsu phalesu paññā? Sotāpattimagge paññā, sotāpattiphale paññā , sakadāgāmimagge paññā, sakadāgāmiphale paññā, anāgāmimagge paññā, anāgāmiphale paññā, arahattamagge paññā, arahattaphale paññā – imā catūsu maggesu catūsu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.

Aṭṭhakaṃ.

9. Navakaniddeso

808. Tattha katamā navasu anupubbavihārasamāpattīsu paññā? Paṭhamajjhānasamāpattiyā paññā, dutiyajjhānasamāpattiyā paññā, tatiyajjhānasamāpattiyā paññā, catutthajjhānasamāpattiyā paññā, ākāsānañcāyatanasamāpattiyā paññā, viññāṇañcāyatanasamāpattiyā paññā, ākiñcaññāyatanasamāpattiyā paññā, nevasaññānāsaññāyatanasamāpattiyā paññā, saññāvedayitanirodhasamāpattiyā vuṭṭhitassa paccavekkhaṇāñāṇaṃ – imā navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

Navakaṃ.

10. Dasakaniddeso

809. (1) Tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ? Idha tathāgato ‘‘aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ atthato upagaccheyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci dhammaṃ atthato upagaccheyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī’’ti pajānāti.

Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya…pe… arahantaṃ jīvitā voropeyya…pe… paduṭṭhena cittena tathāgatassa lohitaṃ uppādeyya…pe… saṅghaṃ bhindeyya…pe… aññaṃ satthāraṃ uddiseyya…pe… aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puthujjano aṭṭhamaṃ bhavaṃ nibbatteyya, ṭhānametaṃ vijjatī’’ti pajānāti.

‘‘Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattī [cakkavatti (sī. syā.)] apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjatī’’ti pajānāti.

‘‘Aṭṭhānametaṃ anavakāso yaṃ itthī arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, ṭhānametaṃ vijjatī’’ti pajānāti.

‘‘Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī’’ti pajānāti.

‘‘Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa…pe… yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritassa…pe… yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī’’ti pajānāti.

‘‘Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī’’ti pajānāti.

‘‘Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī’’ti pajānāti. ‘‘Ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritasamaṅgī …pe… yaṃ manosucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī’’ti pajānāti. ‘‘Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā upādāya taṃ taṃ ṭhānaṃ, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū appaccayā upādāya taṃ taṃ aṭṭhāna’’nti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ.

810. (2) Tattha katamaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti – ‘‘atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni kālasampattipaṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni payogasampattipaṭibāḷhāni na vipaccanti.

‘‘Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni upadhivipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni kālavipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni payogavipattiṃ āgamma vipaccanti.

‘‘Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhivipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni kālavipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni payogavipattipaṭibāḷhāni na vipaccanti.

‘‘Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhisampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni kālasampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni payogasampattiṃ āgamma vipaccantī’’ti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ.

811. (3) Tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ‘‘ayaṃ maggo ayaṃ paṭipadā nirayagāmī’’ti [nirayagāminīti (syā.)] pajānāti, ‘‘ayaṃ maggo ayaṃ paṭipadā tiracchānayonigāmī’’ti [tiracchānagāminīti (syā.) evamuparipi. aṭṭhakathā oloketabbā] pajānāti, ‘‘ayaṃ maggo ayaṃ paṭipadā pettivisayagāmī’’ti pajānāti, ‘‘ayaṃ maggo ayaṃ paṭipadā manussalokagāmī’’ti pajānāti, ‘‘ayaṃ maggo ayaṃ paṭipadā devalokagāmī’’ti pajānāti, ‘‘ayaṃ maggo ayaṃ paṭipadā nibbānagāmī’’ti pajānātīti . Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ.

812. (4) Tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato khandhanānattaṃ pajānāti, āyatananānattaṃ pajānāti, dhātunānattaṃ pajānāti, anekadhātunānādhātulokanānattaṃ pajānātīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ.

813. (5) Tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti – ‘‘santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti.

‘‘Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu, paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu.

‘‘Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti, paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissantī’’ti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ.

814. (6) Tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato sattānaṃ āsayaṃ pajānāti, anusayaṃ pajānāti, caritaṃ pajānāti, adhimuttiṃ pajānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.

815. Katamo ca sattānaṃ āsayo? ‘‘Sassato loko’’ti vā, ‘‘asassato loko’’ti vā, ‘‘antavā loko’’ti vā, ‘‘anantavā loko’’ti vā, ‘‘taṃ jīvaṃ taṃ sarīra’’nti vā, ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti vā, ‘‘hoti tathāgato paraṃ maraṇāti vā, ‘‘na hoti tathāgato paraṃ maraṇā’’ti vā, ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti vā, ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vā, iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā. Ete vā pana ubho ante anupagamma idappaccayatā paṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṃ ñāṇaṃ. Ayaṃ sattānaṃ āsayo.

816. Katamo ca sattānaṃ anusayo? Sattānusayā – kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo. Yaṃ loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ rāgānusayo anuseti. Yaṃ loke appiyarūpaṃ asātarūpaṃ ettha sattānaṃ paṭighānusayo anuseti. Iti imesu dvīsu dhammesu avijjānupatitā. Tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā. Ayaṃ sattānaṃ anusayo.

817. Katamañca sattānaṃ caritaṃ? Puññābhisaṅkhāro, apuññābhisaṅkhāro , āneñjābhisaṅkhāro, parittabhūmako vā mahābhūmako vā – idaṃ sattānaṃ caritaṃ.

818. Katamā ca sattānaṃ adhimutti? Santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti.

Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu. Paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu.

Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti. Ayaṃ sattānaṃ adhimutti.

819. Katame te sattā mahārajakkhā? Dasa kilesavatthūni – lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappaṃ. Yesaṃ sattānaṃ imāni dasa kilesavatthūni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā mahārajakkhā.

820. Katame te sattā apparajakkhā? Yesaṃ sattānaṃ imāni dasa kilesavatthūni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā apparajakkhā.

821. Katame te sattā mudindriyā? Pañcindriyāni – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yesaṃ sattānaṃ imāni pañcindriyāni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā mudindriyā.

822. Katame te sattā tikkhindriyā? Yesaṃ sattānaṃ imāni pañcindriyāni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā tikkhindriyā.

823. Katame te sattā dvākārā? Ye te sattā pāpāsayā pāpānusayā pāpacaritā pāpādhimuttikā mahārajakkhā mudindriyā, ime te sattā dvākārā.

824. Katame te sattā svākārā? Ye te sattā kalyāṇāsayā kalyāṇacaritā kalyāṇādhimuttikā apparajakkhā tikkhindriyā, ime te sattā svākārā.

825. Katame te sattā duviññāpayā? Ye ca te sattā dvākārā, teva te sattā duviññāpayā. Ye ca te sattā svākārā, teva te sattā suviññāpayā.

826. Katame te sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā.

827. Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā bhabbāti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ.

828. (7) Tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ yathābhūtaṃ ñāṇaṃ? Jhāyīti. Cattāro jhāyī. Atthekacco jhāyī sampattiyeva [sampattiyeva (ka.)] samānaṃ vipattīti pacceti, atthekacco jhāyī vipattiṃyeva [vipattiyeva (ka.)] samānaṃ sampattīti pacceti, atthekacco jhāyī sampattiyeva samānaṃ sampattīti pacceti, atthekacco jhāyī vipattiyeva samānaṃ vipattīti pacceti – ime cattāro jhāyī.

Aparepi cattāro jhāyī. Atthekacco jhāyī dandhaṃ samāpajjati khippaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī dandhaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati khippaṃ vuṭṭhāti – ime cattāro jhāyī.

Aparepi cattāro jhāyī. Atthekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ samāpattikusalo; atthekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ samādhikusalo; atthekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ samāpattikusalo ca; atthekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na samādhismiṃ samāpattikusalo – ime cattāro jhāyī.

‘‘Jhāna’’nti . Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

‘‘Vimokkho’’ti. Aṭṭha vimokkhā. Rūpī rūpāni passati – ayaṃ paṭhamo vimokkho.

Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati – ayaṃ dutiyo vimokkho.

Subhanteva adhimutto hoti – ayaṃ tatiyo vimokkho.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ananto ākāso’’ti ākāsānañcāyatanaṃ upasampajja viharati – ayaṃ catuttho vimokkho.

Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘‘anantaṃ viññāṇa’’nti viññāṇañcāyatanaṃ upasampajja viharati – ayaṃ pañcamo vimokkho.

Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘‘natthi kiñci’’ti ākiñcaññāyatanaṃ upasampajja viharati – ayaṃ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati – ayaṃ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati – ayaṃ aṭṭhamo vimokkho.

‘‘Samādhī’’ti. Tayo samādhī – savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi.

‘‘Samāpattī’’ti . Nava anupubbavihārasamāpattiyo – paṭhamajjhānasamāpatti, dutiyajjhānasamāpatti, tatiyajjhānasamāpatti, catutthajjhānasamāpatti, ākāsānañcāyatanasamāpatti, viññāṇañcāyatanasamāpatti, ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti, saññāvedayitanirodhasamāpatti.

‘‘Saṃkilesa’’nti hānabhāgiyo dhammo. ‘‘Vodāna’’nti visesabhāgiyo dhammo. ‘‘Vuṭṭhāna’’nti. Vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānanti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ.

829. (8) Tattha katamaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñāṇaṃ ? Idha tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe ‘‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñāṇaṃ.

830. (9) Tattha katamaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – ‘‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ.

831. (10) Tattha katamaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇanti.

Dasakaṃ.

Ñāṇavibhaṅgo niṭṭhito.

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app