14. Sikkhāpadavibhaṅgo

1. Abhidhammabhājanīyaṃ

703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.

704. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’ .

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā.

705. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena pāṇātipātā viramantassa phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’.

706. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ…pe… kāmesumicchācārā veramaṇī sikkhāpadaṃ…pe… musāvādā veramaṇī sikkhāpadaṃ…pe… surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’.

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā.

707. Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena surāmerayamajjapamādaṭṭhānā viramantassa , yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’.

708. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ , musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.

709. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā cetanāya sampayuttā.

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ … paṇītaṃ pāṇātipātā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’.

Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā…pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘pāṇātipātā veramaṇī sikkhāpadaṃ’’.

710. Tattha katamaṃ adinnādānā veramaṇī sikkhāpadaṃ…pe… kāmesumicchācārā veramaṇī sikkhāpadaṃ…pe… musāvādā veramaṇī sikkhāpadaṃ…pe… surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ … cittādhipateyyaṃ… vīmaṃsādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīmaṃsādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā …pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’.

711. Tattha katamaṃ surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacare kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ… majjhimaṃ… paṇītaṃ… chandādhipateyyaṃ… vīriyādhipateyyaṃ… cittādhipateyyaṃ… chandādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… vīriyādhipateyyaṃ hīnaṃ… majjhimaṃ… paṇītaṃ… cittādhipateyyaṃ hīnaṃ… majjhimaṃ paṇītaṃ surāmerayamajjapamādaṭṭhānā viramantassa, yā tasmiṃ samaye surāmerayamajjapamādaṭṭhānā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’. Avasesā dhammā veramaṇiyā sampayuttā…pe… avasesā dhammā cetanāya sampayuttā…pe… phasso…pe… paggāho avikkhepo – idaṃ vuccati ‘‘surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ’’.

712. Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.

Katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.

713. Katame dhammā sikkhā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti…pe… arūpūpapattiyā maggaṃ bhāveti…pe… lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā sikkhā.

Abhidhammabhājanīyaṃ.

2. Pañhāpucchakaṃ

714. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ.

715. Pañcannaṃ sikkhāpadānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

716. Kusalāyeva. Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, vipākadhammadhammā, anupādinnupādāniyā, asaṃkiliṭṭhasaṃkilesikā, savitakkasavicārā, siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, ācayagāmino , nevasekkhanāsekkhā, parittā, parittārammaṇā, majjhimā, aniyatā, na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi. Siyā uppannā, siyā anuppannā , na vattabbā uppādinoti, siyā atītā, siyā anāgatā, siyā paccuppannā, paccuppannārammaṇā, siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā, bahiddhārammaṇā, anidassanaappaṭighā.

2. Dukaṃ

717. Na hetū sahetukā, hetusampayuttā. Na vattabbā ‘‘hetū ceva sahetukā cā’’ti, sahetukā ceva na ca hetū, na vattabbā ‘‘hetū ceva hetusampayuttā cā’’ti, hetusampayuttā ceva na ca hetū, na hetu sahetūkā, sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, lokiyā, kenaci viññeyyā, kenaci na viññeyyā.

No āsavā, sāsavā, āsavavippayuttā, na vattabbā ‘‘āsavā ceva sāsavā cā’’ti, sāsavā ceva no ca āsavā, na vattabbā ‘‘āsavā ceva āsavasampayuttā cā’’tipi, ‘‘āsavasampayuttā ceva no ca āsavā’’tipi. Āsavavippayuttā sāsavā, no saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā , cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino , bāhirā, no upādā, anupādinnā, no upādānā…pe… no kilesā.

Na dassanena pahātabbā, na bhāvanāyapahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā, savitakkā, savicārā, siyā sappītikā, siyā appītikā, siyā pītisahagatā, siyā na pītisahagatā, siyā sukhasahagatā, siyā na sukhasahagatā, siyā upekkhāsahagatā, siyā na upekkhāsahagatā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, aniyyānikā, aniyatā, sauttarā, araṇāti.

Pañhāpucchakaṃ.

Sikkhāpadavibhaṅgo niṭṭhito.

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app