8. Sammappadhānavibhaṅgo

1. Suttantabhājanīyaṃ

390. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

391. Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame anuppannā pāpakā akusalā dhammā? Tīṇi akusalamūlāni – lobho, doso, moho. Tadekaṭṭhā ca kilesā. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime vuccanti ‘‘anuppannā pāpakā akusalā dhammā’’. Iti imesaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

392. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā [chandīkatā (syā.)] kattukamyatā kusalo dhammacchando – ayaṃ vuccati ‘‘chando’’. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti [uṭṭhāpeti samuṭṭhāpeti (syā.) evamuparipi] nibbatteti abhinibbatteti. Tena vuccati ‘‘chandaṃ janetī’’ti.

393. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati ‘‘vāyāmo’’. Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘vāyamatī’’ti.

394. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati ‘‘vīriyaṃ’’. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati ‘‘vīriyaṃ ārabhatī’’ti.

395. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati ‘‘cittaṃ paggaṇhātī’’ti.

396. Padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati ‘‘padhānaṃ’’. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati ‘‘padahatī’’ti.

397. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame uppannā pāpakā akusalā dhammā? Tīṇi akusalamūlāni – lobho, doso, moho. Tadekaṭṭhā ca kilesā. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime vuccanti ‘‘uppannā pāpakā akusalā dhammā’’. Iti imesaṃ uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

398. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati ‘‘chando’’. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati ‘‘chandaṃ janetī’’ti.

399. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati ‘‘vāyāmo’’. Iminā vāyāmena upeto hoti…pe… samannāgato. Tena vuccati ‘‘vāyamatī’’ti.

400. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati ‘‘vīriyaṃ’’. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati ‘‘vīriyaṃ ārabhatī’’ti.

401. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati ‘‘cittaṃ paggaṇhātī’’ti.

402. Padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati ‘‘padhānaṃ’’. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati ‘‘padahatī’’ti.

403. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame anuppannā kusalā dhammā? Tīṇi kusalamūlāni – alobho, adoso, amoho. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. Taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime vuccanti ‘‘anuppannā kusalā dhammā’’. Iti imesaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

404. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho …pe… sammāvāyāmo – idaṃ vuccati ‘‘padhānaṃ’’. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati ‘‘padahatī’’ti.

405. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame uppannā kusalā dhammā? Tīṇi kusalamūlāni – alobho, adoso, amoho. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho , taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime vuccanti ‘‘uppannā kusalā dhammā’’. Iti imesaṃ uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

406. Ṭhitiyāti. Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo , yo bhiyyobhāvo taṃ vepullaṃ, yaṃ vepullaṃ sā bhāvanā, yā bhāvanā sā pāripūrī.

407. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati ‘‘padhānaṃ’’. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati ‘‘padahatī’’ti.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

408. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

409. Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

410. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati ‘‘chando’’. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati ‘‘chandaṃ janetī’’ti.

411. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘vāyāmo’’. Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘vāyamatī’’ti.

412. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘vīriyaṃ’’. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati ‘‘vīriyaṃ ārabhatī’’ti.

413. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati ‘‘cittaṃ paggaṇhātī’’ti.

414. Padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘sammappadhānaṃ’’. Avasesā dhammā sammappadhānasampayuttā.

415. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

416. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘sammappadhānaṃ’’. Avasesā dhammā sammappadhānasampayuttā.

417. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

418. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘sammappadhānaṃ’’. Avasesā dhammā sammappadhānasampayuttā.

419. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

420. Ṭhitiyāti . Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyobhāvo taṃ vepullaṃ, yaṃ vepullaṃ sā bhāvanā, yā bhāvanā sā pāripūrī.

421. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati ‘‘chando’’. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati ‘‘chandaṃ janetī’’ti.

422. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘vāyāmo’’. Iminā vāyāmena upeto hoti…pe… samannāgato. Tena vuccati ‘‘vāyamatī’’ti.

423. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘vīriyaṃ’’. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati ‘‘vīriyaṃ ārabhatī’’ti.

424. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati ‘‘cittaṃ paggaṇhātī’’ti.

425. Padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘sammappadhānaṃ’’. Avasesā dhammā sammappadhānasampayuttā.

426. Tattha katamaṃ sammappadhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘sammappadhānaṃ’’. Avasesā dhammā sammappadhānasampayuttā.

Abhidhammabhājanīyaṃ.

3. Pañhāpucchakaṃ

427. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

428. Catunnaṃ sammappadhānānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

429. Kusalāyeva . Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Vipākadhammadhammā . Anupādinnaanupādāniyā. Asaṃkiliṭṭhaasaṃkilesikā. Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Apacayagāmino. Sekkhā. Appamāṇā. Appamāṇārammaṇā. Paṇītā. Sammattaniyatā. Na maggārammaṇā. Maggahetukā. Siyā maggādhipatino, siyā na vattabbā maggādhipatinoti. Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Bahiddhārammaṇā. Anidassanaappaṭighā.

2. Dukaṃ

430. Na hetū. Sahetukā. Hetusampayuttā. Na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Na hetū sahetukā. Sappaccayā. Saṅkhatā. Anidassanā. Appaṭighā. Arūpā . Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā. No āsavā. Anāsavā. Āsavavippayuttā. Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi. Na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā. Anāsavā. No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā. Cetasikā. Cittasampayuttā. Cittasaṃsaṭṭhā. Cittasamuṭṭhānā. Cittasahabhuno. Cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Bāhirā. No upādā. Anupādinnā. No upādānā…pe… no kilesā…pe… na dassanena pahātabbā. Na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā. Siyā savitakkā, siyā avitakkā . Siyā savicārā, siyā avicārā. Siyā sappītikā, siyā appītikā. Siyā pītisahagatā, siyā na pītisahagatā. Siyā sukhasahagatā, siyā na sukhasahagatā. Siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Niyyānikā. Niyatā. Anuttarā. Araṇāti.

Pañhāpucchakaṃ.

Sammappadhānavibhaṅgo niṭṭhito.

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app