10. Bojjhaṅgavibhaṅgo

1. Suttantabhājanīyaṃ

466. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

467. Tattha katamo satisambojjhaṅgo? Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā – ayaṃ vuccati ‘‘satisambojjhaṅgo’’.

So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati – ayaṃ vuccati ‘‘dhammavicayasambojjhaṅgo’’.

Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ – ayaṃ vuccati ‘‘vīriyasambojjhaṅgo’’.

Āraddhavīriyassa uppajjati pīti nirāmisā – ayaṃ vuccati ‘‘pītisambojjhaṅgo’’.

Pītimanassa kāyopi passambhati, cittampi passambhati – ayaṃ vuccati ‘‘passaddhisambojjhaṅgo’’.

Passaddhakāyassa sukhino cittaṃ samādhiyati – ayaṃ vuccati ‘‘samādhisambojjhaṅgo’’ .

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti – ayaṃ vuccati ‘‘upekkhāsambojjhaṅgo’’.

468. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

469. Tattha katamo satisambojjhaṅgo? Atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu sati. Yadapi ajjhattaṃ dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo dhammavicayasambojjhaṅgo? Atthi ajjhattaṃ dhammesu pavicayo, atthi bahiddhā dhammesu pavicayo. Yadapi ajjhattaṃ dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi bahiddhā dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo vīriyasambojjhaṅgo? Atthi kāyikaṃ vīriyaṃ, atthi cetasikaṃ vīriyaṃ. Yadapi kāyikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi cetasikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati .

Tattha katamo pītisambojjhaṅgo? Atthi savitakkasavicārā pīti, atthi avitakkaavicārā pīti. Yadapi savitakkasavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo passaddhisambojjhaṅgo? Atthi kāyapassaddhi [kāyappassaddhi (syā. ka.)], atthi cittapassaddhi [cittappassaddhi (syā. ka.)]. Yadapi kāyapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi cittapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo samādhisambojjhaṅgo? Atthi savitakko savicāro samādhi, atthi avitakko avicāro samādhi. Yadapi savitakko savicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo upekkhāsambojjhaṅgo? Atthi ajjhattaṃ dhammesu upekkhā, atthi bahiddhā dhammesu upekkhā. Yadapi ajjhattaṃ dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi bahiddhā dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

470. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

471. Tattha katamo satisambojjhaṅgo? Idha bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

472. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

473. Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye satta bojjhaṅgā honti – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

474. Tattha katamo satisambojjhaṅgo? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘satisambojjhaṅgo’’.

Tattha katamo dhammavicayasambojjhaṅgo? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘dhammavicayasambojjhaṅgo’’.

Tattha katamo vīriyasambojjhaṅgo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘vīriyasambojjhaṅgo’’.

Tattha katamo pītisambojjhaṅgo? Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ [odaggaṃ (sī.) dha. sa. 9] attamanatā cittassa pītisambojjhaṅgo – ayaṃ vuccati ‘‘pītisambojjhaṅgo’’.

Tattha katamo passaddhisambojjhaṅgo? Yā vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo – ayaṃ vuccati ‘‘passaddhisambojjhaṅgo’’.

Tattha katamo samādhisambojjhaṅgo? Yā cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘samādhisambojjhaṅgo’’.

Tattha katamo upekkhāsambojjhaṅgo? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati ‘‘upekkhāsambojjhaṅgo’’. Ime vuccanti satta bojjhaṅgā. Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

475. Satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

476. Tattha katamo satisambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘satisambojjhaṅgo’’. Avasesā dhammā satisambojjhaṅgasampayuttā…pe… avasesā dhammā dhammavicayasambojjhaṅgasampayuttā…pe… avasesā dhammā vīriyasambojjhaṅgasampayuttā…pe… avasesā dhammā pītisambojjhaṅgasampayuttā…pe… avasesā dhammā passaddhisambojjhaṅgasampayuttā…pe… avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati ‘‘upekkhāsambojjhaṅgo’’. Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

477. Satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

478. Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye satta bojjhaṅgā honti – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

479. Tattha katamo satisambojjhaṅgo? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘satisambojjhaṅgo’’…pe….

Tattha katamo upekkhāsambojjhaṅgo? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati ‘‘upekkhāsambojjhaṅgo’’. Ime vuccanti ‘‘satta bojjhaṅgā’’. Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

480. Satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

481. Tattha katamo satisambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘satisambojjhaṅgo’’. Avasesā dhammā satisambojjhaṅgasampayuttā…pe… avasesā dhammā dhammavicayasambojjhaṅgasampayuttā …pe… avasesā dhammā vīriyasambojjhaṅgasampayuttā…pe… avasesā dhammā pītisambojjhaṅgasampayuttā…pe… avasesā dhammā passaddhisambojjhaṅgasampayuttā…pe… avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati ‘‘upekkhāsambojjhaṅgo’’ . Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

Abhidhammabhājanīyaṃ.

3. Pañhāpucchakaṃ

482. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

483. Sattannaṃ bojjhaṅgānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

484. Siyā kusalā, siyā abyākatā. Pītisambojjhaṅgo sukhāya vedanāya sampayutto; cha bojjhaṅgā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Siyā vipākā, siyā vipākadhammadhammā. Anupādinnaanupādāniyā. Asaṃkiliṭṭhaasaṃkilesikā. Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Pītisambojjhaṅgo na pītisahagato, sukhasahagato, na upekkhāsahagato; cha bojjhaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Siyā sekkhā, siyā asekkhā. Appamāṇā. Appamāṇārammaṇā. Paṇītā. Siyā sammattaniyatā , siyā aniyatā. Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino; siyā na vattabbā maggahetukātipi, maggādhipatinotipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Bahiddhārammaṇā. Anidassanaappaṭighā.

2. Dukaṃ

485. Dhammavicayasambojjhaṅgo hetu, cha bojjhaṅgā hetusampayuttā. Dhammavicayasambojjhaṅgo hetu ceva sahetuko ca, cha bojjhaṅgā na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Dhammavicayasambojjhaṅgo hetu ceva hetusampayutto ca, cha bojjhaṅgā na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Cha bojjhaṅgā na hetū sahetukā, dhammavicayasambojjhaṅgo na vattabbo na hetusahetukotipi, na hetuahetukotipi. Sappaccayā. Saṅkhatā. Anidassanā. Appaṭighā. Arūpā. Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā. No āsavā. Anāsavā āsavavippayuttā. Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi. Āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā. Anāsavā. No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā. Cetasikā. Cittasampayuttā. Cittasaṃsaṭṭhā . Cittasamuṭṭhānā. Cittasahabhuno. Cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Bāhirā. No upādā. Anupādinnā. No upādānā…pe… no kilesā…pe… na dassanena pahātabbā. Na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā. Siyā savitakkā, siyā avitakkā. Siyā savicārā, siyā avicārā.

Pītisambojjhaṅgo appītiko, cha bojjhaṅgā siyā sappītikā, siyā appītikā. Pītisambojjhaṅgo na pītisahagato, cha bojjhaṅgā siyā pītisahagatā, siyā na pītisahagatā. Pītisambojjhaṅgo sukhasahagato, cha bojjhaṅgā siyā sukhasahagatā, siyā na sukhasahagatā. Pītisambojjhaṅgo na upekkhāsahagato, cha bojjhaṅgā siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Siyā niyyānikā, siyā aniyyānikā. Siyā niyatā, siyā aniyatā. Anuttarā. Araṇāti.

Pañhāpucchakaṃ.

Bojjhaṅgavibhaṅgo niṭṭhito.

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app