16. Vīsatinipāto

16. Vīsatinipāto 1. Adhimuttattheragāthāvaṇṇanā Vīsatinipāte yaññatthaṃ vātiādikā āyasmato aparassa adhimuttattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto

ĐỌC BÀI VIẾT

17. Tiṃsanipāto

17. Tiṃsanipāto 1. Phussattheragāthāvaṇṇanā Tiṃsanipāte pāsādike bahū disvātiādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ

ĐỌC BÀI VIẾT

18. Cattālīsanipāto

18. Cattālīsanipāto 1. Mahākassapattheragāthāvaṇṇanā Cattālīsanipāte na gaṇena purakkhatotiādikā āyasmato mahākassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vedeho nāma

ĐỌC BÀI VIẾT

19. Paññāsanipāto

19. Paññāsanipāto 1. Tālapuṭattheragāthāvaṇṇanā Paññāsanipāte kadā nuhantiādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā

ĐỌC BÀI VIẾT

20. Saṭṭhinipāto

20. Saṭṭhinipāto 1. Mahāmoggallānattheragāthāvaṇṇanā Saṭṭhinipāte āraññikātiādikā āyasmato mahāmoggallānattherassa gāthā. Kā uppatti? Tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame divase magadharaṭṭhe

ĐỌC BÀI VIẾT

21. Mahānipāto

21. Mahānipāto 1. Vaṅgīsattheragāthāvaṇṇanā Sattatinipāte nikkhantaṃ vata maṃ santantiādikā āyasmato vaṅgīsattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto, purimanayeneva

ĐỌC BÀI VIẾT

1. Ekakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Therīgāthā-aṭṭhakathā 1. Ekakanipāto 1. Aññatarātherīgāthāvaṇṇanā Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā

ĐỌC BÀI VIẾT

2. Dukanipāto

2. Dukanipāto 1. Abhirūpanandātherīgāthāvaṇṇanā Dukanipāte āturaṃ asuciṃ pūtintiādikā abhirūpanandāya sikkhamānāya gāthā. Ayaṃ kira vipassissa bhagavato kāle bandhumatīnagare gahapatimahāsālassa dhītā hutvā satthu santike

ĐỌC BÀI VIẾT

3. Tikanipāto

3. Tikanipāto 1. Aparāsāmātherīgāthāvaṇṇanā Tikanipāte paṇṇavīsativassānītiādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato

ĐỌC BÀI VIẾT

4. Catukkanipāto

4. Catukkanipāto 1. Bhaddākāpilānītherīgāthāvaṇṇanā Catukkanipāte putto buddhassa dāyādotiādikā bhaddāya kāpilāniyā theriyā gāthā. Sā kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ

ĐỌC BÀI VIẾT

5. Pañcakanipāto

5. Pañcakanipāto 1. Aññatarātherīgāthāvaṇṇanā Pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde

ĐỌC BÀI VIẾT

6. Chakkanipāto

6. Chakkanipāto 1. Pañcasatamattātherīgāthāvaṇṇanā Chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā. Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo

ĐỌC BÀI VIẾT

7. Sattakanipāto

7. Sattakanipāto 1. Uttarātherīgāthāvaṇṇanā Sattakanipāte musalāni gahetvānāti uttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhāvitakusalamūlā

ĐỌC BÀI VIẾT

8. Aṭṭhakanipāto

8. Aṭṭhakanipāto 1. Sīsūpacālātherīgāthāvaṇṇanā Aṭṭhakanipāte bhikkhunī sīlasampannātiādikā sīsūpacālāya theriyā gāthā. Imissāpi vatthu cālāya theriyā vatthumhi vuttanayameva. Ayampi hi āyasmato dhammasenāpatissa pabbajitabhāvaṃ

ĐỌC BÀI VIẾT

9. Navakanipāto

9. Navakanipāto 1. Vaḍḍhamātutherīgāthāvaṇṇanā Navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ

ĐỌC BÀI VIẾT

10. Ekādasakanipāto

10. Ekādasakanipāto 1. Kisāgotamītherīgāthāvaṇṇanā Ekādasakanipāte kalyāṇamittatātiādikā kisāgotamiyā theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app