18. Cattālīsanipāto

1. Mahākassapattheragāthāvaṇṇanā

Cattālīsanipāte na gaṇena purakkhatotiādikā āyasmato mahākassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vedeho nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako, dhammamāmako, saṅghamāmako upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.

Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ, yadidaṃ nisabho’’ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā ‘‘sve mayhaṃ bhikkhaṃ adhivāsethā’’ti nimantesi. ‘‘Mahā kho, upāsaka , bhikkhusaṅgho’’ti. ‘‘Kittako, bhante’’ti? ‘‘Aṭṭhasaṭṭhibhikkhusatasahassa’’nti. ‘‘Bhante, ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ adhivāsethā’’ti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.

Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā ‘‘pattaṃ, bhante, dethā’’ti āha. Thero pattaṃ adāsi. ‘‘Bhante, idheva pavisatha, satthāpi gehe nisinno’’ti. ‘‘Na vaṭṭissati, upāsakā’’ti. So therassa pattaṃ gahetvā piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – ‘‘mahānisabhatthero, bhante, ‘satthāpi gehe nisinno’ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo’’ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha – ‘‘upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so pana bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati, mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati, mayaṃ channe vasāma, so abbhokāseyeva vasatī’’ti bhagavā ‘‘ayañca ayañcetassa guṇo’’ti mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi.

Upāsako pakatiyāpi jalamānapadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – ‘‘kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī’’ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – ‘‘yaṃ me, bhante, satta divase dānaṃ dentassa mettaṃ kāyakammaṃ, mettaṃ vacīkammaṃ, mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū’’ti. Satthā ‘‘mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no’’ti olokento samijjhanabhāvaṃ disvā āha – ‘‘manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati , tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī’’ti byākāsi. Taṃ sutvā upāsako ‘‘buddhānaṃ dve kathā nāma natthī’’ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ dānaṃ datvā, sīlaṃ samādāya rakkhitvā, nānappakāraṃ kalyāṇakammaṃ katvā, kālaṃ katvā, sagge nibbatti.

Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavute kappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathesi, mahantaṃ kolāhalaṃ hoti. Sakalajambudīpe devatā ‘‘satthā dhammaṃ kathessatī’’ti ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi . Tassa ca nivāsanasāṭako ekoyeva hoti, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare ‘‘ekasāṭakabrāhmaṇo’’ti paññāyi. So brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ pārupitvā gacchati. Brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha – ‘‘bhoti, kiṃ rattiṃ dhammaṃ suṇissasi, divā’’ti? ‘‘Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmā’’ti brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.

Tasmiṃ samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya, sineruṃ manthaṃ katvā sāgaraṃ nimmathento viya, dhammakathaṃ kathesi. Brāhmaṇassa parisapariyante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā ‘‘dasabalassa dassāmī’’ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So ‘‘brāhmaṇiyā mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi vicarituṃ na sakkā’’ti sabbathāpi adātukāmo ahosi, athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji. Tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji. Tadā so ‘‘yaṃ vā hotu taṃ vā pacchāpi jānissāmī’’ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā ‘‘jitaṃ me, jitaṃ me’’ti tayo vāre nadi.

Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma ‘‘jitaṃ me’’ti saddo amanāpo hoti . So purisaṃ pesesi – ‘‘gaccha, etaṃ puccha kiṃ vadasī’’ti. So tena gantvā pucchito ‘‘avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jita’’nti āha. So puriso āgantvā taṃ pavattiṃ rañño ārocesi. Rājā āha – ‘‘amhe, bhaṇe, dasabalassa anurūpaṃ na jānimha, brāhmaṇo jānī’’ti vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi – ‘‘ayaṃ mayhaṃ tuṇhīnisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi. Satthu guṇe paṭicca uppannena pana mayhaṃ ko attho’’ti tampi vatthayugaṃ dasabalasseva adāsi. Rājāpi ‘‘kiṃ brāhmaṇena kata’’nti pucchitvā ‘‘tampi tena vatthayugaṃ tathāgatasseva dinna’’nti sutvā aññānipi dve vatthayugāni pesesi, so tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsavatthayugāni pesesi. Atha brāhmaṇo ‘‘idaṃ vaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī’’ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā tiṃsayugāni tathāgatasseva adāsi. Tato paṭṭhāya ca so satthu vissāsiko jāto.

Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attanā pārutarattakambalaṃ datvā āha – ‘‘ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī’’ti. So ‘‘kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā’’ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocati. Rājā ullokento sañjānitvā āha – ‘‘amhākaṃ, bhante, esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno’’ti. ‘‘Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitā’’ti. Rājā ‘‘brāhmaṇo yuttaṃ aññāsi, na maya’’nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi ‘‘aṭṭhaṭṭhakaṃ nāla catusaṭṭhi hotī’’ti catusaṭṭhi salākabhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.

Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto. So vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā ‘‘kasmā, bhante, saṅgharitvā ṭhapethā’’ti āha. ‘‘Anuvāto nappahotī’’ti. ‘‘Iminā, bhante, karothā’’ti uttarasāṭakaṃ datvā ‘‘nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū’’ti patthanaṃ paṭṭhapesi.

Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya ‘‘evarūpaṃ bālaṃ yojanasatena parivajjeyya’’nti patthanaṃ paṭṭhapesi. Sā gehaṅgaṇe ṭhitā sutvā ‘‘imāya dinnabhattaṃ mā esa bhuñjatū’’ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā ‘‘bāle, tvaṃ maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta’’nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā ‘‘tiṭṭhatha, bhante’’ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena . Ubbaṭṭetvā paṇītabhattassa catumadhurassa ca pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā ‘‘yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū’’ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi.

Tepi jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti. Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro ‘‘kassāyaṃ gandho’’ti pucchitvā, ‘‘seṭṭhikaññāyā’’ti sutvā, ‘‘nīharatha, nīharathā’’ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā.

Tena ca samayena kassapadasabalo parinibbāyi. Tassa ghanakoṭṭimāhi satasahassagghanikāhi rattasuvaṇṇiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye karīyamāne sā seṭṭhidhītā cintesi – ‘‘ahaṃ sattasu ṭhānesu paṭinivattitā, kiṃ me jīvitenā’’ti attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthinnaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti, seṭṭhidhītā vaḍḍhakiṃ āha – ‘‘imaṃ iṭṭhakaṃ ettha ṭhapethā’’ti. ‘‘Amma, bhaddake kāle āgatāsi, sayameva ṭhapehī’’ti. Sā āruyha telena haritālamanosilāpiṇḍaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā ‘‘nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho’’ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā agamāsi.

Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha – ‘‘tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā’’ti? ‘‘Kulagehe sāmī’’ti. ‘‘Ānetha naṃ, nakkhattaṃ kīḷissāmā’’ti. Te gantvā taṃ vanditvā ṭhitā ‘‘kiṃ, tātā, āgatatthā’’ti tāya puṭṭhā taṃ pavattiṃ ācikkhiṃsu. ‘‘Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī’’ti . Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, piḷandhanaṃ labhissatīti. Te ānayiṃsu. Tassā saha gharapavesanena sakalagehaṃ candanagandho ceva nīluppalagandho ca vāyi. Seṭṭhiputto taṃ pucchi – ‘‘paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati. Kiṃ eta’’nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto ‘‘niyyānikaṃ vata buddhasāsana’’nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti.

So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti, seṭṭhikaññāpi devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti. Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha – ‘‘sāṭakaṃ me, amma, dehi, nakkhattaṃ kīḷissāmī’’ti . Sā dhotavatthaṃ nīharitvā adāsi. ‘‘Amma, thūlaṃ ida’’nti āha. Sā aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña’’nti. ‘‘Tena hi labhanaṭṭhānaṃ gacchāmi ammā’’ti. ‘‘Putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhampi icchāmī’’ti. So mātaraṃ vanditvā āha – ‘‘gacchāmi, ammā’’ti. ‘‘Gaccha, tātā’’ti. Evaṃ kirassā cittaṃ ahosi – ‘‘kahaṃ gamissati? Idha vā ettha vā gehe nisīdissatī’’ti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālaṅkatassa sattamo divaso hoti.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ nassati, ko rājā hotī’’ti? ‘‘Tvaṃ hohi, tvaṃ hohī’’ti āhaṃsu. Purohito āha – ‘‘bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā’’ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi. ‘‘Paricayena uyyānābhimukho gacchati, nivattemā’’ti keci āhaṃsu. Purohito ‘‘mā nivattayitthā’’ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi, purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento, ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu mahādīpesu esa rajjaṃ kāretuṃ yutto’’ti vatvā ‘‘punapi tūriyāni paggaṇhatha, punapi paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpesi.

Atha kumāro mukhaṃ vivaritvā oloketvā, ‘‘kena kammena āgatatthā’’ti āha. ‘‘Deva, tumhākaṃ rajjaṃ pāpuṇātī’’ti. ‘‘Rājā kaha’’nti? ‘‘Devattaṃ gato, sāmī’’ti. ‘‘Kati divasā atikkantā’’ti? ‘‘Ajja sattamo divaso’’ti. ‘‘Putto vā dhītā vā natthī’’ti? ‘‘Dhītā atthi deva, putto natthī’’ti. ‘‘Karissāmi rajja’’nti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā, uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ vatthaṃ upahariṃsu. So ‘‘kimidaṃ, tātā’’ti āha. ‘‘Nivāsanavatthaṃ devā’’ti. ‘‘Nanu, tātā, thūla’’nti? ‘‘Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi, devā’’ti. ‘‘Tumhākaṃ rājā evarūpaṃ nivāsesī’’ti? ‘‘Āma, devā’’ti. ‘‘Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ āharatha, labhissāma vattha’’nti. Suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri. Tāvadeva ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāyaṃ pacchimāyaṃ uttarāyanti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭhaṭṭhakaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.

Evaṃ kāle gacchante ekadivasaṃ devī rañño mahāsampattiṃ disvā, ‘‘aho tapassī’’ti kāruññākāraṃ dasseti. ‘‘Kimidaṃ, devī’’ti ca puṭṭhā ‘‘atimahatī te, deva, sampatti. Atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā’’ti āha. ‘‘Kassa dassāma, sīlavanto natthī’’ti? ‘‘Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī’’ti āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā ‘‘sace etissaṃ disāyaṃ arahanto atthi, sveva āgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu. Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi, ‘‘mārisā, nandarājā, tumhe nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā, ākāsena āgantvā uttaradvāre otariṃsu. Manussā disvā gantvā ‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañjo ārocesuṃ. Rājā saddhiṃ deviyā gantvā, vanditvā, pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā, tatra nesaṃ dānaṃ datvā, bhattakiccāvasāne rājā saṅghattherassa, devī, saṅghanavakassa pādamūle nipajjitvā ‘‘ayyā paccayehi na kilamissanti, mayaṃ puññena na hāyissāma. Amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā’’ti paṭiññaṃ kāretvā uyyāne pañcapaṇṇasālāsatāni pañcacaṅkamanasatānīti sabbākārena nivāsanaṭṭhānāni sampādetvā tattha vasāpesuṃ.

Evaṃ kāle gacchante rañño paccanto kupito. So ‘‘ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī’’ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritūpalittaṃ kāretvā pupphāni vikiritvā, dhūpaṃ datvā tesaṃ āgamanaṃ olokayantī nisinnā āgamanaṃ apassantī purisaṃ pesesi – ‘‘gaccha, tāta, jānāhi, kiṃ ayyānaṃ kiñci aphāsuka’’nti? So gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā ‘‘kālo, bhante’’ti āha. ‘‘Parinibbutasarīraṃ kiṃ kathessati? So niddāyati maññe’’ti gantvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā, dutiyassa santikaṃ agamāsi. Evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato. ‘‘Kahaṃ, tāta, paccekabuddhā’’ti puṭṭho ‘‘parinibbutā, devī’’ti āha. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi.

Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi – ‘‘kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā’’ti? ‘‘Parinibbutā devā’’ti. Rājā cinteti ‘‘evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho’’ti. So nagaraṃ agantvā, uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā, tassa rajjaṃ niyyātetvā, sayaṃ samaṇapabbajjaṃ pabbaji. Devīpi ‘‘imasmiṃ pabbajite ahaṃ kiṃ karissāmī’’ti tattheva uyyāne pabbajitvā dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.

Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāvisi. Satthari tattha paṭivasante ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchimhi nibbatto. Ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime, bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā ‘‘tāta, tvaṃ vayappatto, kulavaṃso nāma patiṭṭhapetabbo’’ti ativiya nippīḷayiṃsu. Māṇavo āha ‘‘mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha. Ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī’’ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu. Sopi tatheva paṭikkhipi. Tato paṭṭhāya nirantaraṃ kathetiyeva.

Māṇavo ‘‘mama mātaraṃ saññāpessāmī’’ti rattasuvaṇṇassa nikkhasahassaṃ datvā sabbakāmehi santappetvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha ‘‘amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi alabhanto na vasissāmī’’ti. Paṇḍitā brāhmaṇī cintesi – ‘‘mayhaṃ putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena sahakatapuññā suvaṇṇarūpapaṭibhāgāva bhavissatī’’ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā ‘‘gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samāne kule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ paṇṇākāraṃ katvā ethā’’ti uyyojesi.

Te ‘‘amhākaṃ nāma etaṃ kamma’’nti nikkhamitvā ‘‘kattha gamissāmā’’ti cintetvā ‘‘maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā’’ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamante nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā, alaṅkaritvā, sirigabbhe nisīdāpetvā sayaṃ nhāyituṃ udakatitthaṃ gatā tattha taṃ suvaṇṇarūpakaṃ disvā ‘‘kissāyaṃ avinītā idhāgantvā ṭhitā’’ti piṭṭhipasse paharitvā ‘‘suvaṇṇarūpaka’’nti ñatvā ‘‘ayyadhītā me’’ti saññaṃ uppādesiṃ, ‘‘ayaṃ pana me ayyadhītāya nivāsanapaṭiggāhikāyāpi asadisā’’ti āha. Atha naṃ te manussā parivāretvā ‘‘evarūpā te sāmidhītā’’ti pucchiṃsu. ‘‘Kiṃ esā, imāya suvaṇṇapaṭimāya sataguṇena sahassaguṇena mayhaṃ ayyadhītā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatī’’ti. ‘‘Tena hi āgacchā’’ti taṃ khujjaṃ gahetvā suvaṇṇarūpakaṃ rathe āropetvā kosiyagottassa brāhmaṇassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu.

Brāhmaṇo paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. ‘‘Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato’’ti. ‘‘Kiṃ kāraṇā āgatā’’ti? ‘‘Iminā nāma kāraṇenā’’ti. ‘‘Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārika’’nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu ‘‘laddhā dārikā , kattabbaṃ karothā’’ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu ‘‘laddhā kira dārikā’’ti. Māṇavo ‘‘ahaṃ ‘na labhissantī’ti cintesiṃ, ime ‘laddhā’ti vadanti, anatthiko hutvā paṇṇaṃ pesessāmī’’ti rahogato paṇṇaṃ likhi ‘‘bhaddā, attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī’’ti. Bhaddāpi ‘‘asukassa kira maṃ dātukāmo’’ti sutvā ‘‘paṇṇaṃ pesessāmī’’ti rahogatā paṇṇaṃ likhi ‘‘ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ pabbajissāmi, mā pacchā vippaṭisārī ahosī’’ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. ‘‘Idaṃ kassa paṇṇa’’nti? ‘‘Pippalimāṇavena bhaddāya pahita’’nti. ‘‘Idaṃ kassā’’ti? ‘‘Bhaddāya pippalimāṇavassa pahita’’nti ca vutte te dvepi vācetvā ‘‘passatha dārakānaṃ kamma’’nti phāletvā araññe chaḍḍetvā aññaṃ taṃsamānaṃ paṇṇaṃ likhitvā ito etto ca pesesuṃ. Iti kumārassa kumārikāya ca sadisaṃ paṇṇaṃ lokassādarahitamevāti anicchamānānaṃyeva dvinnaṃ samāgamo ahosi.

Taṃ divasaṃyeva pippalimāṇavo ekaṃ pupphadāmaṃ ganthāpesi bhaddāpi. Tāni sayanamajjhe ṭhapesuṃ bhuttasāyamāsā ubhopi ‘‘sayanaṃ āruhissāmā’’ti māṇavo dakkhiṇapassena sayanaṃ āruhi. Bhaddā vāmapassena abhiruhitvā āha – ‘‘yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na alliyitabba’’nti. Te pana aññamaññaṃ sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hasitamattampi nāhosi. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti – ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇaṃ eva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhimahātaḷākāni, kammanto dvādasayojaniko, anurādhapurapamāṇā cuddasa gāmā, cuddasa hatthānīkāni, cuddasa assānīkāni, cuddasa rathānīkāni.

So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādipāṇake uddharitvā khādante disvā, ‘‘tātā, ime kiṃ khādantī’’ti pucchi. ‘‘Gaṇḍuppāde, ayyā’’ti. ‘‘Etehi kataṃ pāpaṃ kassa hotī’’ti? ‘‘Tumhākaṃ, ayyā’’ti. So cintesi – ‘‘sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ, kiṃ dvādasayojano kammanto, kiṃ yantabaddhāni taḷākāni, kiṃ cuddasa gāmā, sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī’’ti.

Bhaddāpi kāpilānī tasmiṃ khaṇe antaravatthumhi tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā, ‘‘ammā, kiṃ ime khādantī’’ti pucchi. ‘‘Pāṇake ayye’’ti. ‘‘Akusalaṃ kassa hotī’’ti? ‘‘Tumhākaṃ, ayye’’ti. Sā cintesi – ‘‘mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā. Ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī’’ti.

Māṇavo āgantvā, nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi. Athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – ‘‘bhadde, imaṃ gharaṃ āgacchantī tvaṃ kittakaṃ dhanaṃ āharasī’’ti? ‘‘Pañcapaṇṇāsa sakaṭasahassāni, ayyā’’ti. ‘‘Taṃ sabbaṃ, yā ca imasmiṃ ghare sattaasītikoṭiyo yantabaddhasaṭṭhitaḷākādibhedā ca sampatti atthi, taṃ sabbañca tuyhaṃyeva niyyādemī’’ti. ‘‘Tumhe pana kahaṃ gacchatha, ayyā’’ti? ‘‘Ahaṃ pabbajissāmī’’ti. ‘‘Ayya, ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā. Ahampi pabbajissāmī’’ti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te antarāpaṇato kasāyarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese oropetvā ‘‘ye loke arahanto, te uddissa amhākaṃ pabbajjā’’ti pabbajitvā, thavikāsu patte pakkhipitvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu vā kammakaresu vā na koci sañjāni.

Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu nipatitvā ‘‘kiṃ, amhe, anāthe karotha ayyā’’ti āhaṃsu. ‘‘Mayaṃ, ‘bhaṇe, ādittapaṇṇasālā viya tayo bhavā’ti pabbajimhā. Sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā’’ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu.

Thero purato gacchanto nivattitvā olokento cintesi – ‘‘ayaṃ, bhaddā kāpilānī, sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati, ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya ‘ime pabbajitāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī’ti, koci pāpena manaṃ padūsetvā apāyapūrako bhaveyya, imaṃ pahāya mayhaṃ gantuṃ vaṭṭatī’’ti cittaṃ uppādesi. So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā, vanditvā aṭṭhāsi. Atha naṃ āha – ‘‘bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā ‘ime pabbajitāpi vinā bhavituṃ na sakkontī’ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahamekena gamissāmī’’ti. ‘‘Āma, ayya, pabbajitānaṃ mātugāmo palibodho, ‘pabbajitvāpi vinā na bhavantī’ti amhākaṃ dosaṃ dassessanti, tumhe ekaṃ maggaṃ gaṇhatha, vinā bhavissāmā’’ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha ‘‘satasahassakappaparimāṇe addhāne kato mittasanthavo ajja bhijjatī’’ti vatvā ‘‘tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī’’ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī ‘‘ahaṃ cakkavāḷasinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī’’ti vadantī viya viravamānā kampi, ākāse asanisaddo viya pavatti, cakkavāḷasinerupabbato unnadi.

Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā ‘‘kissa nu kho pathavī kampatī’’ti āvajjento ‘‘pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā. Tesaṃ viyogaṭṭhāne ubhinnaṃ guṇabalena ayaṃ pathavīkampo jāto. Mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī’’ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañcipi anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthaghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vippharantiyo vidhāvantiyo candasahassasūriyasahassauggamanakālo viya kurumānā taṃ vanantaṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇena viya gaganaṃ, supupphitakamalakuvalayena viya salilaṃ, vanantaṃ virocittha. Nigrodharukkhassa nāma khandho seto hoti, pattāni nīlāni, pakkāni rattāni. Tasmiṃ pana divase satasākho nigrodho suvaṇṇavaṇṇova ahosi.

Mahākassapatthero ‘‘ayaṃ amhākaṃ satthā bhavissati, imaṃ ahaṃ uddissa pabbajito’’ti diṭṭhaṭṭhānato paṭṭhāya oṇatoṇatova gantvā tīsu ṭhānesu vanditvā ‘‘satthā me, bhante, bhagavā, sāvakohamasmi, satthā me, bhante, bhagavā sāvakohamasmī’’ti (saṃ. ni. 2.154) āha. Atha naṃ bhagavā āha ‘‘kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ, lomampi cāletuṃ na sakkoti. Nisīda, kassapa, dāyajjaṃ te dassāmī’’ti. Athassa bhagavā tīhi ovādehi upasampadamadāsi. Datvā bahuputtakanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sarīraṃ sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ, so kañcanamahānāvāya pacchābaddho viya satthu padānupadikaṃ anugacchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi. Thero ‘‘nisīditukāmo satthā’’ti ñatvā attano pārupitapaṭapilotikasaṅghāṭiṃ catugguṇaṃ katvā paññapesi.

Satthā tattha nisīditvā hatthena cīvaraṃ parimajjanto ‘‘mudukā kho tyāyaṃ, kassapa, paṭapilotikasaṅghāṭī’’ti (saṃ. ni. 2.154) āha. Thero ‘‘satthā mama saṅghāṭiyā mudubhāvaṃ katheti, pārupitukāmo bhavissatī’’ti ñatvā ‘‘pārupatu, bhante, bhagavā saṅghāṭi’’nti āha. ‘‘Tvaṃ kiṃ pārupissasi, kassapā’’ti? ‘‘Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhante’’ti. ‘‘Kiṃ pana tvaṃ, kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi? Mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī kampi, imaṃ buddhānaṃ paribhogajiṇṇacīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena jātipaṃsukūlikena dhāretuṃ vaṭṭatī’’ti vatvā therena saddhiṃ cīvaraṃ parivattesi.

Evaṃ pana cīvaraparivattanaṃ katvā therassa pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye acetanāpi ayaṃ mahāpathavī ‘‘dukkaraṃ, bhante, akattha, attanā pārutacīvaraṃ sāvakassa dinnapubbo nāma natthi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī’’ti vadantī viya udakapariyantaṃ katvā kampi. Theropi ‘‘laddhaṃ dāni mayā buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabbaṃ atthī’’ti unnatiṃ akatvā buddhānaṃ santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi, aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.1.398-420) –

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Nibbute lokanāthamhi, pūjaṃ kubbanti satthuno.

‘‘Udaggacittā janatā, āmoditapamoditā;

Tesu saṃvegajātesu, pīti se udapajjatha.

‘‘Ñātimitte samānetvā, idaṃ vacanamabraviṃ;

Parinibbuto mahāvīro, handa pūjaṃ karomase.

‘‘Sādhūti te paṭissutvā, bhiyyo hāsaṃ janiṃsu me;

Buddhasmiṃ lokanāthamhi, kāhāma puññasañcayaṃ.

‘‘Agghiyaṃ sukataṃ katvā, satahatthasamuggataṃ;

Diyaḍḍhahatthapatthaṭaṃ, vimānaṃ nabhamuggataṃ.

‘‘Katvāna hammiyaṃ tattha, tālapantīhi cittitaṃ;

Sakaṃ cittaṃ pasādetvā, cetiyaṃ pūjayuttamaṃ.

‘‘Aggikkhandhova jalito, kiṃsuko iva phullito;

Indalaṭṭhīva ākāse, obhāseti catuddisā.

‘‘Tattha cittaṃ pasādetvā, katvāna kusalaṃ bahuṃ;

Pubbakammaṃ saritvāna, tidasaṃ upapajjahaṃ.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

‘‘Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ;

Jalanti sakatejena, disā sabbā pabhāsayaṃ.

‘‘Santi aññepi niyyūhā, lohitaṅgamayā tadā;

Tepi jotanti ābhāya, samantā caturo disā.

‘‘Puññakammābhinibbattā, kūṭāgārā sunimmitā;

Maṇimayāpi jotanti, disā dasa samantato.

‘‘Tesaṃ ujjotamānānaṃ, obhāso vipulo ahu;

Sabbe deve abhibhomi, puññakammassidaṃ phalaṃ.

‘‘Saṭṭhikappasahassamhi, ubbiddho nāma khattiyo;

Cāturanto vijitāvī, pathaviṃ āvasiṃ ahaṃ.

‘‘Tatheva bhaddake kappe, tiṃsakkhattuṃ ahosahaṃ;

Sakakammābhiraddhomhi, cakkavattī mahabbalo.

‘‘Sattaratanasampanno, catudīpamhi issaro;

Tatthāpi bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ.

‘‘Āyāmato catubbīsaṃ, vitthārena ca dvādasa;

Rammaṇaṃ nāma nagaraṃ, daḷhapākāratoraṇaṃ.

‘‘Āyāmato pañcasataṃ, vitthārena tadaḍḍhakaṃ;

Ākiṇṇaṃ janakāyehi, tidasānaṃ puraṃ viya.

‘‘Yathā sūcighare sūcī, pakkhittā paṇṇavīsati;

Aññamaññaṃ paghaṭṭenti, ākiṇṇaṃ hoti laṅkataṃ.

‘‘Evampi nagaraṃ mayhaṃ, hatthissarathasaṃkulaṃ;

Manussehi sadākiṇṇaṃ, rammaṇaṃ nagaruttamaṃ.

‘‘Tattha bhutvā pivitvā ca, puna devattanaṃ gato;

Bhave pacchimake mayhaṃ, ahosi kulasampadā.

‘‘Brahmaññakulasambhūto, mahāratanasañcayo;

Asītikoṭiyo hitvā, hiraññassāpi pabbajiṃ.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana’’nti.

Atha naṃ satthā ‘‘kassapo, bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṃ, apakassa cittaṃ, niccanavako kulesu appagabbho’’ti evamādinā (saṃ. ni. 2.146) pasaṃsitvā aparabhāge ariyagaṇamajjhe nisinno ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti (a. ni. 1.188, 191) dhutaṅgadharānaṃ aggaṭṭhāne ṭhapesi. So vivekābhiratikittanamukhena bhikkhūnaṃ ovādaṃ dento attano paṭipattiṃ pakāsento –

1054.

‘‘Na gaṇena purakkhato care, vimano hoti samādhi dullabho;

Nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.

1055.

‘‘Na kulāni upabbaje muni, vimano hoti samādhi dullabho;

So ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.

1056.

‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.

1057.

‘‘Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ;

Bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.

1058.

‘‘So me pakkena hatthena, ālopaṃ upanāmayi;

Ālopaṃ pakkhipantassa, aṅguli cettha chijjatha.

1059.

‘‘Kuṭṭamūlañca nissāya, ālopaṃ taṃ abhuñjisaṃ;

Bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.

1060.

‘‘Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ;

Senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ;

Yassete abhisambhutvā, sa ve cātuddiso naro.

1061.

‘‘Yattha eke vihaññanti, āruhantā siluccayaṃ;

Tattha buddhassa dāyādo, sampajāno paṭissato;

Iddhibalenupatthaddho, kassapo abhirūhati.

1062.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, pahīnabhayabheravo.

1063.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, ḍayhamānesu nibbuto.

1064.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, katakicco anāsavo.

1065.

‘‘Karerimālāvitatā, bhūmibhāgā manoramā;

Kuñjarābhirudā rammā, te selā ramayanti maṃ.

1066.

‘‘Nīlabbhavaṇṇā rucirā, vārisītā sucindharā;

Indagopakasañchannā, te selā ramayanti maṃ.

1067.

‘‘Nīlabbhakūṭasadisā, kūṭāgāravarūpamā;

Vāraṇābhirudā rammā, te selā ramayanti maṃ.

1068.

‘‘Abhivuṭṭhā rammatalā, nagā isibhi sevitā;

Abbhunnaditā sikhīhi, te selā ramayanti maṃ.

1069.

‘‘Alaṃ jhāyitukāmassa, pahitattassa me sato;

Alaṃ me atthakāmassa, pahitattassa bhikkhuno.

1070.

‘‘Alaṃ me phāsukāmassa, pahitattassa bhikkhuno;

Alaṃ me yogakāmassa, pahitattassa tādino.

1071.

‘‘Umāpupphena samānā, gaganāvabbhachāditā;

Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.

1072.

‘‘Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā;

Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.

1073.

‘‘Acchodikā puthusilā, gonaṅgulamigāyutā;

Ambusevālasañchannā, te selā ramayanti maṃ.

1074.

‘‘Na pañcaṅgikena tūriyena, rati me hoti tādisī;

Yathā ekaggacittassa, sammā dhammaṃ vipassato.

1075.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;

Ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.

1076.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ;

Kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.

1077.

‘‘Oṭṭhappahatamattena, attānampi na passati;

Patthaddhagīvo carati, ahaṃ seyyoti maññati.

1078.

‘‘Aseyyo seyyasamānaṃ, bālo maññati attānaṃ;

Na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.

1079.

‘‘Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana;

Hīno taṃsadiso vāti, vidhāsu na vikampati.

1080.

‘‘Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ;

Cetosamathamanuyuttaṃ, tañce viññū pasaṃsare.

1081.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti saddhammā, nabhato puthavī yathā.

1082.

‘‘Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ;

Virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.

1083.

‘‘Uddhato capalo bhikkhu, paṃsukūlena pāruto;

Kapīva sīhacammena, na so tenupasobhati.

1084.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Sobhati paṃsukūlena, sīhova girigabbhare.

1085.

‘‘Ete sambahulā devā, iddhimanto yasassino;

Dasadevasahassāni, sabbe te brahmakāyikā.

1086.

‘‘Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ;

Sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.

1087.

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyati.

1088.

‘‘Accheraṃ vata buddhānaṃ, gambhīro gocaro sako;

Ye mayaṃ nābhijānāma, vālavedhisamāgatā.

1089.

‘‘Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ;

Sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.

1090.

‘‘Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ;

Dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.

1091.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, natthi dāni punabbhavo.

1092.

‘‘Na cīvare na sayane, bhojane nupalimpati;

Gotamo anappameyyo, mūḷālapupphaṃ vimalaṃva;

Ambunā nekkhammaninno, tibhavābhinissaṭo.

1093.

‘‘Satipaṭṭhānagīvo so, saddhāhattho mahāmuni;

Paññāsīso mahāñāṇī, sadā carati nibbuto’’ti. –

Imā gāthā abhāsi. Tattha ādito tisso gāthā gaṇesu kulesu ca saṃsaṭṭhe bhikkhū disvā tesaṃ ovādadānavasena vuttā.

Tattha na gaṇena purakkhato careti bhikkhugaṇehi purakkhato parivārito hutvā na careyya na vihareyya. Kasmā? Vimano hoti samādhi dullabho gaṇaṃ pariharantassa dukkhuppattiyā byākulamanatāya, uddesena ovādena anusāsaniyā anuggahaṃ karonto yathānusiṭṭhaṃ appaṭipattiyā ca vimano vikāribhūtacitto hoti, tato saṃsaggena ekaggataṃ alabhantassa samādhi dullabho hoti. Tathārūpassa hi upacārasamādhimattampi na ijjhati, pageva itaro. Nānājanasaṅgahoti nānajjhāsayassa nānārucikassa janassa peyyakhajjādinā saṅgaho. Dukhoti kiccho kasiro. Iti disvānāti evaṃ gaṇasaṅgahe bahuvidhaṃ ādīnavaṃ disvā ñāṇacakkhunā oloketvā. Gaṇaṃ gaṇavāsaṃ na rocaye na roceyya na iccheyya.

Na kulāni upabbaje munīti imasmiṃ sāsane pabbajito khattiyādikulūpako hutvā na upagaccheyya. Kiṃkāraṇā? Vimano hoti samādhi dullabho. So ussukko kulūpasaṅkamane ussukkaṃ āpanno kulesu laddhabbesu madhurādirasesu anugiddho gedhaṃ āpanno tattha uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjanto. Atthaṃ riñcati yo sukhāvahoti yo attano maggaphalanibbānasukhāvaho taṃ sīlavisuddhiādisaṅkhātaṃ atthaṃ riñcati jahati, nānuyuñjatīti attho.

Tatiyagāthā heṭṭhā vuttā eva.

Senāsanamhā oruyhātiādikā catasso gāthā paccayesu attano santosadassanamukhena ‘‘bhikkhunā nāma evaṃ paṭipajjitabba’’nti bhikkhūnaṃ ovādadānavasena vuttā. Tattha senāsanamhā oruyhāti pabbatasenāsanattā vuttaṃ. Sakkaccaṃ taṃ upaṭṭhahinti taṃ kuṭṭhipurisaṃ uḷārasampattiṃ pāpetukāmatāya bhikkhāya atthiko hutvā paṇītabhikkhadāyakaṃ kulaṃ mahicchapuggalo viya ādarena upagantvā aṭṭhāsiṃ.

Pakkenāti aṭṭhigatakuṭṭharogatāya upakkena kuthitena. Aṅguli cettha chijjathāti ettha patte tassa aṅguli chijjitvā āhārena saddhiṃ patatīti attho.

Kuṭṭamūlaṃ nissāyāti tassa purisassa pasādajananatthaṃ tādise gharabhittisamīpe nisīditvā ālopaṃ taṃ abhuñjisaṃ paribhuñjiṃ. Ayaṃ pana therassa paṭipatti sikkhāpade apaññatteti daṭṭhabbaṃ. Paṭikkūle ca appaṭikkūle iva appaṭikkūlasaññitāya ariyiddhiyā ukkaṃsagatattā therassa taṃ ajjhoharantassa jigucchā na uppajji, puthujjanassa pana tādisaṃ bhuñjantassa antāni nikkhameyyuṃ. Tenāha ‘‘bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjatī’’ti.

Uttiṭṭhapiṇḍoti uttiṭṭhitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍo, jaṅghabalaṃ nissāya anugharaṃ gantvā laddhabbamissakabhikkhāti attho. Pūtimuttanti gomuttaparibhāvitaharīṭakādi ca. Yassete abhisambhutvāti, yo bhikkhu ete uttiṭṭhapiṇḍādayo cattāro paccaye antimantena abhiramitvā paribhuñjati. Sa ve cātuddiso naroti so puggalo ekaṃsena cātuddiso puratthimādicatudisāyogyo, katthaci appaṭigho yāya kāyaci disāya viharituṃ sakkotīti attho.

Atha thero attano mahallakakāle manussehi ‘‘kathaṃ, bhante, tumhe evarūpāya jarāya vattamānāya dine dine pabbataṃ abhiruhathā’’ti vutte ‘‘yattha eke’’tiādikā catasso gāthā abhāsi. Tattha yatthāti yasmiṃ pacchimavaye. Eketi ekacce. Vihaññantīti sarīrakilamathena cittena vighātaṃ āpajjanti. Siluccayanti pabbataṃ. Tatthāti tasmiṃ jarājiṇṇakālepi. Sampajāno paṭissatoti iminā cittakhedābhāvaṃ dasseti, iddhibalenupatthaddhoti iminā sarīrakhedābhāvaṃ.

Bhayahetūnaṃ kilesānaṃ samucchinnattā pahīnabhayabheravo.

Ḍayhamānesūti rāgaggiādīhi ekādasahi aggīhi sattesu ḍayhamānesu. Saṃkilesapariḷāhābhāvena nibbuto sītibhūto.

Puna manussehi ‘‘kiṃ, bhante, jiṇṇakālepi araññapabbateyeva viharatha, nanu ime veḷuvanādayo vihārā manoramā’’ti vutte araññapabbatā eva mayhaṃ manoramāti dassento ‘‘karerimālāvitatā’’tiādikā dvādasa gāthā abhāsi. Tattha karerimālāvitatāti varuṇarukkhapantīhi samāgatā. ‘‘Kālavaṇṇapupphehi otthaṭā’’tipi vadanti. Kuñjarābhirudāti paṭighosādiguṇībhūtehi hatthīnaṃ gocaresīnaṃ gajjitehi abhitthanitā.

Abhivuṭṭhāti mahāmeghena abhippavuṭṭhā. Rammatalāti teneva rajojallapaṇṇeyyādīnaṃ apagamena ramaṇīyatalā. Nagāti desantaraṃ agamanato ‘‘nagā’’ti selamayatāya ‘‘selā’’ti ca laddhanāmā pabbatā. Abbhunnaditā sikhīhīti madhurassarena unnaditā.

Alanti yuttaṃ samatthaṃ vā. Jhāyitukāmassa atthakāmassātiādīsupi iminā nayena yojetabbaṃ. Bhikkhunoti bhinnakilesabhikkhuno, meti sambandho.

Umāpupphenasamānāti mecakanibhatāya umākusumasadisā. Gaganāvabbha chāditāti tato eva saradassa gaganaabbhā viya kāḷameghasañchāditā, nīlavaṇṇāti attho.

Anākiṇṇāti asaṃkiṇṇā asambādhā. Pañcaṅgikenāti ātatādīhi pañcahi aṅgehi yuttena tūriyena parivāriyamānassa tādisīpi na hoti, yathā yādisī ekaggacittassa samāhitacittassa sammadeva rūpārūpadhammaṃ aniccādivasena vipassantassa rati hoti. Tenāha bhagavā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374)

Kammaṃ bahukantiādinā dve gāthā kammārāmānaṃ paccayagiddhānaṃ bhikkhūnaṃ ovādadānavasena vuttā. Tattha kammaṃ bahukaṃ na kārayeti kammārāmo hutvā bahuṃ nāma kammaṃ na kāraye na adhiṭṭhahe, khaṇḍaphullapaṭisaṅkharaṇaṃ pana satthārā anuññātameva. Parivajjeyya jananti akalyāṇamittabhūtaṃ janaṃ vajjeyya. Na uyyameti paccayuppādanagaṇabandhādivasena vāyāmaṃ na kareyya.

Anattaneyyametanti etaṃ navakammādhiṭṭhānādikaṃ attano atthāvahaṃ na hotīti attho. Tattha kāraṇamāha ‘‘kicchati kāyo kilamatī’’ti. Navakammādipasutassa hi tahaṃ tahaṃ vicarato kāyasukhādialābhena kicchappatto hoti kilamati khedaṃ āpajjati, tena ca kāyakilamathena dukkhito. Vatthuvisadaattaneyyakiriyādīnaṃ abhāvena so puggalo samathaṃ na vindati cittasamādhānaṃ na labhatīti.

Oṭṭhappahatamattenātiādinā dve gāthā sutaparamassa paṇḍitamānino garahavasena, tato parā dve paṇḍitassa pasaṃsāvasena vuttā. Tattha oṭṭhappahatamattenāti sajjhāyasīsena oṭṭhaparivattanamattena, buddhavacanaṃ sajjhāyakaraṇamattenāti attho. Attānampi na passatīti anatthaññutāya attano paccakkhabhūtampi atthaṃ na jānāti, yāthāvato attano pamāṇaṃ na paricchindatīti attho. Patthaddhagīvo caratīti ‘‘ahaṃ bahussuto, satimā, paññavā, na mayā sadiso añño atthī’’ti mānatthaddho hutvā garuṭṭhāniyānampi apacitiṃ adassento ayosalākaṃ gilitvā ṭhito viya thaddhagīvo carati. Ahaṃ seyyoti maññatīti ahameva seyyo uttamoti maññati.

Aseyyo seyyasamānaṃ, bālo maññati attānanti ayaṃ aseyyo hīno samāno aññena seyyena uttamena samānaṃ sadisaṃ katvā attānaṃ bālo mandabuddhi bālabhāveneva maññatīti. Na taṃ viññū pasaṃsantīti taṃ tādisaṃ bālaṃ paggahitacittatāya patthaddhamānasaṃ thambhitattaṃ naraṃ viññū paṇḍitā na pasaṃsanti, aññadatthu garahantiyeva.

Seyyohamasmīti yo pana paṇḍito puggalo ‘‘seyyohamasmī’’ti vā hīnasadisamānavasena ‘‘nāhaṃ seyyo’’ti vā kañcipi mānaṃ ajappento vidhāsu navasu mānakoṭṭhāsesu kassacipi vasena na vikampati.

Paññavantanti aggaphalapaññāvasena paññavantaṃ iṭṭhādīsu tādibhāvappattiyā tādiṃ, asekkhaphalasīlesu suṭṭhu patiṭṭhitattā sīlesu susamāhitaṃ, arahattaphalasamāpattisamāpajjanena cetosamathamanuyuttanti tādisaṃ sabbaso pahīnamānaṃ khīṇāsavaṃ viññū buddhādayo paṇḍitā pasaṃsare vaṇṇenti thomentīti attho.

Puna aññataraṃ dubbacaṃ bhikkhuṃ disvā dovacassatāya ādīnavaṃ, sovacassatāya ānisaṃsañca pakāsento ‘‘yassa sabrahmacārīsū’’tiādikā dve gāthā abhāsi. Tā vuttatthā eva.

Puna uddhataṃ unnaḷaṃ ekaṃ bhikkhuṃ disvā uddhatādibhāve dosaṃ, anuddhatādibhāve ca guṇaṃ vibhāvento ‘‘uddhato capalo bhikkhū’’tiādikā dve gāthā abhāsi. Tattha kapīva sīhacammenāti sīhacammena pāruto makkaṭo viya. So uddhatādidosasaṃyutto bhikkhu tena paṃsukūlena ariyaddhajena na upasobhati ariyaguṇānaṃ abhāvato.

Yo pana upasobhati, taṃ dassetuṃ ‘‘anuddhato’’tiādi vuttaṃ;

Ete sambahulātiādikā pañca gāthā āyasmantaṃ sāriputtaṃ namassante brahmakāyike deve disvā āyasmato kappinassa sitapātukammanimittaṃ vuttā. Tattha eteti tesaṃ paccakkhatāya vuttaṃ . Sambahulāti bahubhāvato, taṃ pana bahubhāvaṃ ‘‘dasadevasahassānī’’ti paricchinditvā āha. Devāti upapattidevā. Taṃ tesaṃ devabhāvaṃ aññehi visesetvā dassento ‘‘sabbe te brahmakāyikā’’ti āha. Yasmā te attano upapattiddhiyā mahatiyā deviddhiyā samannāgatā parivārasampannā ca, tasmā āha ‘‘iddhimanto yasassino’’ti.

‘‘Ko nu senāpati bhoto’’ti pucchāya vissajjanavasena ‘‘mayā pavattitaṃ dhammacakkaṃ anuttaraṃ sāriputto anuvattetī’’ti (ma. ni. 2.399) vadantena bhagavatā āyasmato sāriputtattherassa dhammasenāpatibhāvo anuññātoti āha – ‘‘dhammasenāpatiṃ vīraṃ mahājhāyiṃ samāhitaṃ sāriputta’’nti. Tattha vīranti kilesamārādīnaṃ nimmathanena vīriyavantaṃ mahāvikkantaṃ. Mahājhāyinti dibbavihārādīnaṃ ukkaṃsagamanena mahantaṃ jhāyiṃ. Tato eva sabbaso vikkhepaviddhaṃsanavasena samāhitaṃ. Namassantāti sirasi añjaliṃ paggayha namassamānā tiṭṭhanti.

Yampinissāyāti yaṃ nu kho ārammaṇaṃ nissāya ārabbha jhāyatīti nābhijānāmāti puthujjanabhāvena brahmāno evaṃ āhaṃsu.

Accheraṃ vatāti acchariyaṃ vata. Buddhānanti catusaccabuddhānaṃ. Gambhīro gocaro sakoti paramagambhīro atiduddaso duranubodho puthujjanehi asādhāraṇo avisayo. Idāni tassa gambhīrabhāve kāraṇaṃ dassetuṃ ‘‘ye maya’’ntiādi vuttaṃ. Tattha vālavedhisamāgatāti ye mayaṃ vālavedhidhanuggahasadisā atisukhumampi visayaṃ paṭivijjhituṃ samatthā āgatā upaparikkhantā nābhijānāma, gambhīro vata buddhānaṃ visayoti attho. Taṃ tathā devakāyehīti taṃ tathārūpaṃ sāriputtaṃ sadevakassa lokassa pūjanārahaṃ tehi brahmakāyikehi tadā tathā pūjitaṃ disvā āyasmato mahākappinassa sitaṃ ahosi. Imesaṃ lokasammatānaṃ brahmūnampi avisayo, yattha sāvakānaṃ visayoti.

Yāvatā buddhakhettamhīti gāthā therena attānaṃ ārabbha sīhanādaṃ nadantena bhāsitā. Tattha buddhakhettamhīti āṇākhettaṃ sandhāya vadati. Ṭhapayitvā mahāmuninti sammāsambuddhaṃ ṭhapetvā . Buddhā hi bhagavanto dhutaguṇehipi sabbasattehi paramukkaṃsagatā eva, kevalaṃ pana mahākaruṇāsañcoditamānasā sattānaṃ tādisaṃ mahantaṃ upakāraṃ oloketvā gāmantasenāsanavāsādiṃ anuvattantīti taṃ taṃ dhutadhammavirodhī hoti. Dhutaguṇeti kilesānaṃ dhutena guṇena āraññakādibhāvena apekkhitaguṇe. Karaṇatthe vā etaṃ bhummavacanaṃ. Sadiso me na vijjati, kuto pana uttarīti adhippāyo. Tathā hesa thero tattha aggaṭṭhāne ṭhapito.

Na cīvareti gāthāya ‘‘ṭhapayitvā mahāmuni’’nti vuttamevatthaṃ pākaṭataraṃ karoti, cīvarādīsu taṇhāya anupalepo dhutaṅgaphalaṃ. Tattha na cīvare sampatte taṇhālepenāti yojanā. Sayaneti senāsane. Gotamoti bhagavantaṃ gottena kitteti. Anappameyyoti pamāṇakarakilesābhāvato aparimāṇaguṇatāya ca anappameyyo. Muḷālapupphaṃ vimalaṃva ambunāti yathā nimmalaṃ virajaṃ naḷinaṃ udakena na limpati, evaṃ gotamo bhagavā taṇhālepādinā na limpatīti attho. Nekkhammaninno abhinikkhammaninno tato eva tibhavābhinissaṭo bhavattayato vinissaṭo visaṃyutto.

Yesaṃ satipaṭṭhānagīvādīnaṃ bhāvanāpāripūriyā yattha katthaci anupalitto nekkhammaninnova ahosi, te aṅgabhūte dassento ‘‘satipaṭṭhānagīvo’’ti osānagāthamāha. Tattha guṇarāsito uttamaṅgabhūtāya paññāya adhiṭṭhānabhāvato satipaṭṭhānaṃ gīvā etassāti satipaṭṭhānagīvo, anavajjadhammānaṃ ādāne saddhā hattho etassāti saddhāhattho. Guṇasarīrassa uttamaṅgabhāvato paññā sīsaṃ etassāti paññāsīso. Mahāsamudāgamanatāya mahāvisayatāya mahānubhāvatāya mahābalatāya ca mahantaṃ sabbaññutasaṅkhātaṃ ñāṇaṃ etassa atthīti mahāñāṇī. Sadā sabbakālaṃ nibbuto sītibhūto carati. ‘‘Susamāhito…pe… nāgo’’ti (a. ni. 6.43) suttapadañcettha nidassetabbaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.

Mahākassapattheragāthāvaṇṇanā niṭṭhitā.

Cattālīsanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app