19. Paññāsanipāto

1. Tālapuṭattheragāthāvaṇṇanā

Paññāsanipāte kadā nuhantiādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe aññatarasmiṃ naṭakule nibbattitvā viññutaṃ patto kulānurūpesu naccaṭṭhānesu nipphattiṃ gantvā sakalajambudīpe pākaṭo naṭagāmaṇi ahosi. So pañcasatamātugāmaparivāro mahatā naṭavibhavena gāmanigamarājadhānīsu samajjaṃ dassetvā, mahantaṃ pūjāsakkāraṃ labhitvā, vicaranto rājagahaṃ āgantvā, nagaravāsīnaṃ samajjaṃ dassetvā, laddhasammānasakkāro ñāṇassa paripākaṃ gatattā satthu santikaṃ gantvā, vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca – ‘‘sutametaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti, idha bhagavā kimāhā’’ti. Atha naṃ bhagavā tikkhattuṃ paṭikkhipi ‘‘mā maṃ etaṃ pucchī’’ti. Catutthavāraṃ puṭṭho āha – ‘‘gāmaṇi, ime sattā pakatiyāpi rāgabandhanabaddhā dosabandhanabaddhā mohabandhanabaddhā tesaṃ bhiyyopi rajanīye dosanīye mohanīye dhamme upasaṃharanto pamādetvā kāyassa bhedā paraṃ maraṇā niraye upapajjati. Sace panassa evaṃdiṭṭhi hoti ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’’’ti sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa ca dvinnaṃ gatīnaṃ aññatarā gati icchitabbā, nirayassa vā tiracchānayoniyā vāti. Taṃ sutvā tālapuṭo gāmaṇi parodi. Nanu gāmaṇi pageva mayā paṭikkhitto ‘‘mā maṃ etaṃ pucchī’’ti (saṃ. ni. 4.354)? ‘‘Nāhaṃ, bhante, etaṃ rodāmi, yaṃ maṃ bhagavā naṭānaṃ abhisamparāyaṃ evamāhā’’ti. Api cāhaṃ, bhante, pubbakehi ācariyapācariyehi naṭehi vañcito ‘‘naṭo mahājanassa naṭasamajjaṃ dassetvā sugatiṃ upapajjatī’’ti. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampanno vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi, adhigatārahatto pana arahattappattito pubbe yenākārena attano cittaṃ niggaṇhanavasena yonisomanasikāro udapādi, taṃ anekadhā vibhajitvā dassetuṃ –

1094.

‘‘Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;

Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.

1095.

‘‘Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;

Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.

1096.

‘‘Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;

Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.

1097.

‘‘Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;

Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.

1098.

‘‘Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;

Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.

1099.

‘‘Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;

Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.

1100.

‘‘Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;

Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.

1101.

‘‘Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;

Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.

1102.

‘‘Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;

Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.

1103.

‘‘Kadā nuhaṃ dubbacanena vutto, tato nimittaṃ vimano na hessaṃ;

Atho pasatthopi tato nimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.

1104.

‘‘Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;

Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.

1105.

‘‘Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;

Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.

1106.

‘‘Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;

Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.

1107.

‘‘Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca;

Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.

1108.

‘‘Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;

Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.

1109.

‘‘Kadā iṇaṭṭova daliddako nidhiṃ, ārādhayitvā dhanikehi pīḷito;

Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.

1110.

‘‘Bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idaṃ;

Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.

1111.

‘‘Nanu ahaṃ citta tayāmhi yācito, giribbaje citrachadā vihaṅgamā;

Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

1112.

‘‘Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;

Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.

1113.

‘‘Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;

Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.

1114.

‘‘Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi;

Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ.

1115.

‘‘Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;

Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.

1116.

‘‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;

Kāye apekkhaṃ jaha mā virādhaya, itissu maṃ citta pure niyuñjasi.

1117.

‘‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;

Tisso ca vijjā phusa buddhasāsane, itissu maṃ citta pure niyuñjasi.

1118.

‘‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;

Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ, itissu maṃ citta pure niyuñjasi.

1119.

‘‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;

Idheva dukkhassa karohi antaṃ, itissu maṃ citta pure niyuñjasi.

1120.

‘‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;

Manovicāre uparundha cetaso, itissu maṃ citta pure niyuñjasi.

1121.

‘‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;

Yuñjassu satthuvacane mahesino, itissu maṃ citta pure niyuñjasi.

1122.

‘‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;

Cando yathā dosinapuṇṇamāsiyā, itissu maṃ citta pure niyuñjasi.

1123.

‘‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;

Nesajjiko hohi sadā dhute rato, itissu maṃ citta pure niyuñjasi.

1124.

‘‘Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;

Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.

1125.

‘‘Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;

Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.

1126.

‘‘Nāhaṃ alakkhyā ahirikkatāya vā,

Na cittahetū na ca dūrakantanā;

Ājīvahetū ca ahaṃ na nikkhamiṃ,

Kato ca te citta paṭissavo mayā.

1127.

‘‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa;

Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.

1128.

‘‘Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;

Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.

1129.

‘‘Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu namesi kopito;

Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.

1130.

‘‘Tvaññeva no citta karosi brāhmaṇo, tvaṃ khattiyo rājadasī karosi;

Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.

1131.

‘‘Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;

Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.

1132.

‘‘Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;

Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.

1133.

‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅgusaggaho.

1134.

‘‘Satthā ca me lokamimaṃ adhiṭṭhahi, aniccato addhuvato asārato;

Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.

1135.

‘‘Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ;

Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.

1136.

‘‘Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;

Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.

1137.

‘‘Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;

Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ navasotasandaniṃ.

1138.

‘‘Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;

Navambunā pāvusasittakānane, tahiṃ guhāgehagato ramissasi.

1139.

‘‘Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;

Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

1140.

‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;

Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.

1141.

‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.

1142.

‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

Viriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.

1143.

‘‘Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;

Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.

1144.

‘‘Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;

Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.

1145.

‘‘Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;

Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.

1146.

‘‘Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;

Nanu saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.

1147.

‘‘Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ;

Anākule tattha nage ramissaṃ, asaṃsayaṃ citta parā bhavissasi.

1148.

‘‘Ye tuyha chandena vasena vattino,

Narā ca nārī ca anubhonti yaṃ sukhaṃ;

Aviddasū māravasānuvattino,

Bhavābhinandī tava citta sāvakā’’ti.

Tattha kadā nuhanti kadā nu ahaṃ. Pabbatakandarāsūti pabbatesu ca kandaresu ca, pabbatassa vā kandarāsu. Ekākiyoti ekako. Addutiyoti nittaṇho. Taṇhā hi purisassa dutiyā nāma. Vihassanti viharissāmi. Aniccato sabbabhavaṃ vipassanti kāmabhavādibhedaṃ sabbampi bhavaṃ ‘‘hutvā abhāvaṭṭhena anicca’’nti vipassanto kadā nu viharissanti yojanā. Nidassanamattañcetaṃ, ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti vacanato (saṃ. ni. 3.15) itarampi lakkhaṇadvayaṃ vuttamevāti daṭṭhabbaṃ. Taṃ me idaṃ taṃ nu kadā bhavissatīti taṃ idaṃ me parivitakkitaṃ kadā nu bhavissati, kadā nu kho matthakaṃ pāpuṇissatīti attho. Taṃ nūti cettha tanti nipātamattaṃ. Ayañhettha saṅkhepattho – kadā nu kho ahaṃ mahāgajo viya saṅkhalikabandhanaṃ, gihibandhanaṃ chinditvā pabbajitvā kāyavivekaṃ paribrūhayanto ekākī pabbatakandarāsu adutiyo sabbattha nirapekkho sabbasaṅkhāragataṃ aniccādito vipassanto viharissāmīti.

Bhinnapaṭandharoti bhinnavatthadharo, gāthāsukhatthaṃ nakārāgamaṃ katvā vuttaṃ. Satthakacchinnaagghaphassavaṇṇabhinnaṃ paṭacīvaraṃ dhārentoti attho. Munīti pabbajito. Amamoti kule vā gaṇe vā mamattābhāvena amamo. Katthacipi ārammaṇe āsīsanāya abhāvena nirāso. Hantvā sukhī pavanagato vihassanti rāgādike kilese ariyamaggena samucchinditvā maggasukhena phalasukhena sukhī mahāvanagato kadā nu kho ahaṃ viharissāmi.

Vadharoganīḷanti maraṇassa ca rogassa ca kulāvakabhūtaṃ. Kāyaṃ imanti imaṃ khandhapañcakasaṅkhātaṃ kāyaṃ. Khandhapañcakopi hi ‘‘avijjāgatassa, bhikkhave, purisapuggalassa taṇhānugatassa ayameva kāyo bahiddhā nāmarūpa’’ntiādīsu kāyo vuccati. Maccujarāyupaddutanti maraṇena ceva jarāya ca pīḷitaṃ, vipassamāno ahaṃ bhayahetupahānena vītabhayo, taṃ nu kadā bhavissatīti attho.

Bhayajananinti pañcavīsatiyā mahābhayānaṃ uppādakāraṇabhūtaṃ kāyikassa ca cetasikassa ca sakalassapi vaṭṭadukkhassa āvahanato dukhāvahaṃ. Taṇhālataṃ bahuvidhānuvattaninti bahuvidhañca ārammaṇaṃ bhavameva vā anuvattati santanotīti bahuvidhānuvattaniṃ, taṇhāsaṅkhātalataṃ. Paññāmayanti maggapaññāmayaṃ sunisitaṃ asikhaggaṃ vīriyapaggahitena saddhāhatthena gahetvā samucchinditvā ‘‘kadā nuhaṃ vase’’ti yaṃ parivitakkitaṃ, tampi kadā bhavissatīti yojanā.

Uggatejanti samathavipassanāvasena nisitatāya tikkhatejaṃ. Satthaṃ isīnanti buddhapaccekabuddhaariyasāvakaisīnaṃ satthabhūtaṃ . Māraṃ sasenaṃ sahasā bhañjissanti kilesasenāya sasenaṃ abhisaṅkhārādimāraṃ sahasā sīghameva bhañjissāmi. Sīhāsaneti thirāsane, aparājitapallaṅketi attho.

Sabbhi samāgamesu diṭṭho bhaveti dhammagāravayuttatāya dhammagarūhi tādilakkhaṇappattiyā tādīhi aviparītadassitāya yāthāvadassīhi ariyamaggeneva pāpajitindriyatāya jitindriyehi buddhādīhi sādhūhi samāgamesu ‘‘kadā nu ahaṃ padhāniyoti diṭṭho bhaveyya’’nti yaṃ me parivitakkitaṃ, taṃ nu kadā bhavissatīti yojanā. Iminā nayena sabbattha padayojanā veditabbā, padatthamattameva vaṇṇayissāma.

Tandīti ālasiyaṃ. Khudāti jighacchā. Kīṭasarīsapāti kīṭañceva sarīsapā ca. Na bādhayissantīti maṃ na byādhayissanti sukhadukkhasomanassadomanassānaṃ jhānehi paṭibāhitattāti adhippāyo. Giribbajeti pabbatakandarāya. Atthatthiyanti sadatthasaṅkhātena atthena atthikaṃ.

Yaṃ viditaṃ mahesināti yaṃ catusaccaṃ mahesinā sammāsambuddhena sayambhūñāṇena ñātaṃ paṭividdhaṃ, tāni cattāri saccāni anupacitakusalasambhārehi suṭṭhu duddasāni maggasamādhinā samāhitatto, sammāsatiyā satimā, ariyamaggapaññāya ahaṃ agacchaṃ paṭivijjhissaṃ adhigamissanti attho.

Rūpeti cakkhuviññeyyarūpe. Amiteti ñāṇena amite, aparicchinne apariññāteti attho. Phusitabbeti, phoṭṭhabbe. Dhammeti manoviññeyyadhamme. Amiteti vā aparimāṇe nīlādivasena anekabhedabhinne rūpe bherisaddādivasena, mūlarasādivasena, kakkhaḷamudutādivasena, sukhadukkhādivasena ca, anekabhedasaddādike cāti attho. Ādittatoti ekādasahi aggīhi ādittabhāvato. Samathehi yuttoti jhānavipassanāmaggasamādhīhi samannāgato. Paññāya dacchanti vipassanāpaññāsahitāya maggapaññāya dakkhissaṃ.

Dubbacanena vuttoti duruttavacanena ghaṭṭito. Tato nimittanti pharusavācāhetu. Vimano na hessanti domanassito na bhaveyyaṃ. Athoti atha. Pasatthoti kenaci pasaṃsito.

Kaṭṭheti dārukkhandhe. Tiṇeti tiṇānaṃ khandhe. Imeti ime mama santatipariyāpanne pañca khandhe . Amite ca dhammeti tato aññena indriyakkhandhena amite rūpadhamme. Tenāha – ‘‘ajjhattikāneva ca bāhirāni cā’’ti. Samaṃ tuleyyanti aniccādivasena ceva asārādiupamāvasena ca sabbaṃ samameva katvā tīreyyaṃ.

Isippayātamhipathe vajantanti buddhādīhi mahesīhi sammadeva payāte samathavipassanāmagge vajantaṃ paṭipajjantaṃ. Pāvusasamaye kālamegho navena toyena vassodakena sacīvaraṃ pavane kadā nu ovassati, temetīti attano abbhokāsikabhāvaparivitakkitaṃ dasseti.

Mayūrassa sikhaṇḍino vane dijassāti mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyanavasena dijassa, sikhāsambhavena sikhaṇḍino ca mayūrassa vane kadā pana girigabbhare rutaṃ kekāravaṃ sutvā velaṃ sallakkhitvā sayanato vuṭṭhahitvā amatassa pattiyā nibbānādhigamāya. Saṃcintayeti vuccamāne bhave aniccādito manasi kareyyaṃ vipasseyyanti attho.

Gaṅgaṃ yamunaṃ sarassatinti etā mahānadiyo asajjamāno bhāvanāmayāya iddhiyā kadā nu patareyyanti yojanā. Pātālakhittaṃ baḷavāmukhañcāti pātāya alaṃ pariyattanti pātālaṃ, tadeva khittaṃ, pathaviyā saṇṭhahanakāle tathā ṭhitanti pātālakhittaṃ. Yojanasatikādibhedāni samuddassa antopathaviyā tīraṭṭhānāni, yesu kānici nāgādīnaṃ vasanaṭṭhānāni honti, kānici suññāniyeva hutvā tiṭṭhanti. Baḷavāmukhanti mahāsamudde mahantaṃ āvaṭṭamukhaṃ. Mahānirayadvārassa hi vivaṭakāle mahāaggikkhandho tato nikkhanto tadabhimukhaṃ anekayojanasatāyāmavitthāraṃ heṭṭhā samuddapadesaṃ ḍahati, tasmiṃ daḍḍhe upari udakaṃ āvaṭṭākārena paribbhamantaṃ mahatā saddena heṭṭhā nipatati. Tattha baḷavāmukhasamaññā, iti tañca pātālakhittaṃ baḷavāmukhañca vibhiṃsanaṃ bhayānakaṃ asajjamāno iddhiyā kadā nu patareyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissati, bhāvanāmayaṃ iddhiṃ nibbattetvā kadā nu evaṃ iddhiṃ vaḷañjissāmīti attho.

Nāgova asaṅgacārī padālayeti yathā mattavāraṇo daḷhathambhaṃ bhinditvā ayasaṅkhalikaṃ viddhaṃsetvā asaṅgacārī vanaṃ pavisitvā eko adutiyo hutvā attano rucivasena carati, evamahaṃ kadā nu sabbasubhaṃ nimittaṃ nibbajjayaṃ niravasesato vajjayanto kāmacchandavaso ahutvā jhāne yuto payutto kāmaguṇesu chandaṃ sammadeva padāleyyaṃ chindeyyaṃ pajaheyyanti yaṃ parivitakkitaṃ, taṃ nu kadā bhavissati.

Iṇaṭṭovadaliddako nidhiṃ ārādhayitvāti yathā koci daliddo jīvikapakato iṇaṃ gahetvā taṃ sodhetuṃ asakkonto iṇaṭṭo iṇena aṭṭito dhanikehi pīḷito nidhiṃ ārādhayitvā adhigantvā iṇañca sodhetvā sukhena ca jīvanto tuṭṭho bhaveyya, evaṃ ahampi kadā nu iṇasadisaṃ kāmacchandaṃ pahāya mahesino ariyadhanasampuṇṇatāya maṇikanakādiratanasampuṇṇanidhisadisaṃ buddhassa sāsanaṃ adhigantvā tuṭṭho bhaveyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissatīti.

Evaṃ pabbajjato pubbe nekkhammavitakkavasena pavattaṃ attano vitakkapavattiṃ dassetvā idāni pabbajitvā yehākārehi attānaṃ ovaditvā adhigacchi, te dassento ‘‘bahūni vassānī’’tiādikā gāthā abhāsi. Tattha bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idanti anekasaṃvaccharāni vividhadukkhānubandhena agāramajjhe vāsena alaṃ pariyattameva teti, ambho citta, idaṃ tayā anekāni saṃvaccharāni ahaṃ amhi nanu yācito. Taṃ dāni maṃ pabbajitaṃ samānanti taṃ maṃ tayā tathā ussāhanena pabbajitaṃ samānaṃ kena kāraṇena citta tuvaṃ na yuñjasi, samathavipassanaṃ chaḍḍetvā nihīne ālasiye niyojesīti attho.

Nanu ahaṃ, citta, tayāmhi yācitoti, ambho citta, ahaṃ tayā nanu yācito amhi āyācito maññe. Yadi yācito, kasmā idāni tadanurūpaṃ na paṭipajjasīti adhippāyo. ‘‘Giribbaje’’tiādinā yācitākāraṃ dasseti. Citrachadā vihaṅgamā vicitrapekhuṇapakkhino, mayūrāti attho. Mahindaghosatthanitābhigajjinoti jalaghosatthanitena hetunā suṭṭhu gajjanasīlā. Te taṃ ramessanti vanamhi jhāyinanti te mayūrā taṃ vane jhānapasutaṃ ramessantīti nanu tayā yācitoti dasseti.

Kulamhīti kulaparivaṭṭe. Imamajjhupāgatoti imaṃ araññaṭṭhānaṃ pabbajjaṃ vā ajjhupāgato. Athopi tvaṃ, citta, na mayha tussasīti tvaṃ anuvattitvā ṭhitampi maṃ nārādhessasīti attho.

Mameva etaṃ na hi tvaṃ paresanti etaṃ, citta, mameva tasmā tvaṃ paresaṃ na hosi. Tvaṃ pana aññesaṃ viya katvā sannāhakāle kilesamāre yujjhituṃ bhāvanāsannāhakāle nati vatvā paridevitena kiṃ payojanaṃ, idāni taṃ aññathā vattituṃ na dassāmīti adhippāyo. Sabbaṃ idaṃ calamiti pekkhamānoti yasmā ‘‘idaṃ cittaṃ aññañca sabbaṃ tebhūmakasaṅkhāraṃ calaṃ anavaṭṭhita’’nti paññācakkhunā olokento gehato kāmehi ca abhinikkhamiṃ amatapadaṃ nibbānaṃ jigīsaṃ pariyesanto, tasmā, citta, ananuvattanto nibbānaṃ pariyesanameva karomīti adhippāyo.

Avītarāgena sudunnivārayaṃ cittaṃ calaṃ makkaṭasannibhaṃ vanamakkaṭasadisaṃ iti suyuttavādī subhāsitavādī dvipadānamuttamo mahābhisakko naradammasārathīti yojanā.

Aviddasū yattha sitā puthujjanāti yattha yesu vatthukāmesu kilesakāmesu ca sitā paṭibaddhā te andhaputhujjanā tena kāmarāgena punabbhavesino ekanteneva dukkhamicchanti. Icchantā ca cittena nītā niraye nirākatāti cittavasikā nirayasaṃvattanikaṃ kammaṃ karontā hitasukhato nirākatā hutvā attano citteneva niraye nītā na aññathāti cittasseva niggahetabbataṃ dasseti.

Punapi cittaṃyeva niggahetuṃ mantento ‘‘mayūrakoñcābhirutamhī’’tiādimāha. Tattha mayūrakoñcābhirutamhīti sikhīhi sārasehi ca abhikūjite. Dīpīhi byagghehi purakkhato vasanti mettāvihāritāya evarūpehi tiracchānagatehi purakkhato parivārito hutvā vane vasanto, etena suññabhāvaparibrūhanamāha. Kāye apekkhaṃ jahāti sabbaso kāye nirapekkho jaha, etena pahitattataṃ vadati. Mā virādhayāti imaṃ sudullabhaṃ navamaṃ khaṇaṃ mā virādhehi. Itissu maṃ, citta, pure niyuñjasīti evañhi tvaṃ, citta, maṃ pabbajjato pubbe sammāpaṭipattiyaṃ uyyojesīti attho.

Bhāvehīti uppādehi vaḍḍhehi ca. Jhānānīti paṭhamādīni cattāri jhānāni. Indriyānīti saddhādīni pañcindriyāni. Balānīti tāniyeva pañca balāni. Bojjhaṅgasamādhibhāvanāti satta bojjhaṅge catasso samādhibhāvanā ca. Tisso ca vijjāti pubbenivāsañāṇādikā tisso vijjā ca. Phusa pāpuṇāhi buddhasāsane sammāsambuddhaovāde ṭhito.

Niyyānikanti vaṭṭadukkhato niyhānavahaṃ. Sabbadukkhakkhayogadhanti amatogadhaṃ nibbānapatiṭṭhaṃ nibbānārammaṇaṃ. Sabbakilesasodhananti anavasesakilesamalavisodhanaṃ.

Khandheti upādānakkhandhe. Paṭipassa yonisoti rogato gaṇḍato sallato aghato ābādhatoti evamādīhi vividhehi pakārehi vipassanāñāṇena sammā upāyena nayena passa. Taṃ jahāti taṃ dukkhassa samudayaṃ taṇhaṃ pajaha, samucchinda. Idhevāti imasmiṃyeva attabhāve.

Aniccantiādi antavantato aniccantikato tāvakālikato niccapaṭikkhepato ca aniccanti vā passa. Dukkhanti te udayabbayapaṭipīḷanato sappaṭibhayato dukkhamato sukhapaṭikkhepato dukkhanti vā passa. Suññanti avasavattanato asāmikato asārato attapaṭikkhepato ca suññaṃ, tato eva anattāti. Vigarahitabbato avaḍḍhiābādhanato ca aghanti ca vadhanti ca vipassa yonisoti yojanā. Manovicāreuparundha cetasoti manovicārasaññino gehasitasomanassupavicārādike aṭṭhārasa cetaso uparundha vārehi nirodhehi.

Muṇḍoti muṇḍabhāvaṃ upagato, ohāritakesamassuko. Virūpoti tena muṇḍabhāvena parūḷhalomatāya chinnabhinnakāsāya vatthatāya virūpo vevaṇṇiyaṃ upagato. Abhisāpamāgatoti ‘‘piṇḍolo vicarati pattapāṇī’’ti ariyehi kātabbaṃ abhisāpaṃ upagato. Vuttañhetaṃ – ‘‘abhisāpoyaṃ, bhikkhave, lokasmiṃ piṇḍolo vicarasi pattapāṇī’’ti (saṃ. ni. 3.80). Tenāha ‘‘kapālahatthova kulesu bhikkhasū’’ti. Yuñjassu satthuvacaneti sammāsambuddhassa ovāde yogaṃ karohi anuyuñjassu.

Susaṃvutattoti suṭṭhu kāyavācācittehi sammadeva saṃvuto. Visikhantare caranti bhikkhācariyāya icchāvisesesu caranto. Cando yathā dosinapuṇṇamāsiyāti vigatadosāya puṇṇamāya kulesu niccanavasāya pāsādikatāya candimā viya carāti yojanā.

Sadā dhute ratoti sabbakālañca dhutaguṇe abhirato. Tathūpamaṃ cittamidaṃ karosīti yathā koci puriso phalāni icchanto phalarukkhe ropetvā tato aladdhaphalova te mūlato chindituṃ icchati, citta, tvaṃ tathūpamaṃ tappaṭibhāgaṃ idaṃ karosi. Yaṃ maṃ aniccamhi cale niyuñjasīti yaṃ maṃ pabbajjāya niyojetvā pabbajitvā addhāgataṃ pabbajjāphalaṃ aniccamhi cale saṃsāramukhe niyuñjasi niyojanavasena pavattesi.

Rūpābhāvato arūpā. Cittassa hi tādisaṃ saṇṭhānaṃ nīlādivaṇṇabhedo vā natthi, tasmā vuttaṃ arūpāti. Dūraṭṭhānappavattiyā dūraṅgama. Yadipi cittassa makkaṭasuttamattampi puratthimādidisābhāgena gamanaṃ nāma natthi, dūre santaṃ pana ārammaṇaṃ sampaṭicchatīti dūraṅgama. Ekoyeva hutvā caraṇavasena pavattanato ekacāri, antamaso dve tīṇipi cittāni ekato uppajjituṃ samatthāni nāma natthi, ekameva pana cittaṃ ekasmiṃ santāne uppajjati. Tasmiṃ niruddhe aparampi ekameva uppajjati, tasmā ekacāri. Na te karissaṃ vacanaṃ idānihanti yadipi pubbe tava vase anuvattiṃ, idāni pana satthu ovādaṃ laddhakālato paṭṭhāya cittavasiko na bhavissāmi. Kasmāti ce? Dukkhā hi kāmā kaṭukā mahabbhayā kāmā nāmete atītepi dukkhā, āyatimpi kaṭukaphalā, attānuvādādibhedena mahatā bhayena anubandhantā mahabbhayā. Nibbānamevābhimano carissaṃ tasmā nibbānameva uddissa abhimukhacitto viharissaṃ.

Tameva nibbānābhimukhabhāvaṃ dassento ‘‘nāhaṃ alakkhyā’’tiādimāha. Tattha nāhaṃ alakkhyāti alakkhikatāya nissirīkatāya nāhaṃ gehato nikkhaminti yojanā.

Ahirikkatāyāti yathāvajjaṃ keḷiṃ karonto viya nillajjatāya. Cittahetūti ekadā nigaṇṭho, ekadā paribbājakādiko honto anavaṭṭhitacitto puriso viya cittavasiko hutvā. Dūrakantanāti rājādīhi mettaṃ katvā tesu dubbhitvā dubbhibhāvena. Ājīvahetūti ājīvakāraṇā jīvikāpakato hutvā ājīvikābhayena ahaṃ na nikkhamiṃ na pabbajiṃ. Kato ca te, citta, paṭissavo mayāti, ‘‘pabbajitakālato paṭṭhāya na tava vase vattāmi, mameva pana vase vattāmī’’ti, citta, mayā nanu paṭiññā katāti dasseti.

Appicchatā sappurisehi vaṇṇitāti ‘‘paccayesu sabbaso appicchā nāma sādhū’’ti buddhādīhi pasaṭṭhā, tathā makkhappahānaṃ paresaṃ guṇe makkhanassa pahānaṃ vūpasamo sabbassa dukkhassa vūpasamo nibbāpanaṃ sappurisehi vaṇṇitaṃ. Itissu maṃ, citta, tadā niyuñjasi, ‘‘samma, tayā tesu guṇesu patiṭṭhātabba’’nti, citta, tvaṃ evaṃ tadā niyuñjasi. Idāni tvaṃ gacchasi pubbaciṇṇaṃ idāni maṃ tvaṃ pahāya attano purimāciṇṇaṃ mahicchatādiṃ paṭipajjasi, kiṃ nāmetanti adhippāyo.

Yamatthaṃ sandhāya ‘‘gacchasi pubbaciṇṇa’’nti vuttaṃ. Taṃ dassetuṃ ‘‘taṇhā avijjā cā’’tiādi vuttaṃ. Tattha taṇhāti paccayesu taṇhā, avijjāti tattheva ādīnavapaṭicchādikā avijjā. Piyāpiyanti puttadārādīsu pemasaṅkhāto piyabhāvo ceva pantasenāsanesu adhikusaladhammesu anabhiratisaṅkhāto appiyabhāvo ca ubhayattha anurodhapaṭivirodho. Subhāni rūpānīti ajjhattaṃ bahiddhā ca subharūpāni. Sukhā vedanāti iṭṭhārammaṇe paṭicca uppajjanasukhavedanā. Manāpiyā kāmaguṇāti vuttāvasesā manoramā kāmakoṭṭhāsā. Vantāti nirūpato taṃnissitassa chandarāgassa vikkhambhanapahānena chaḍḍitatāya pariccattatāya ca vantā. Vante ahaṃ āvamituṃ na ussaheti evaṃ te chaḍḍite puna paccāvamituṃ ahaṃ na sakkomi, pariccattā eva hontīti vadati.

Sabbatthāti sabbesu bhavesu sabbāsu yonīsu sabbāsu gatīsu viññāṇaṭṭhitīsu ca. Vaco kataṃ mayāti, ambho citta, tava vacanaṃ mayā kataṃ. Karonto ca bahūsu jātīsu na mesi kopitoti anekāsu jātīsu pana mayā na kopito asi. Mayā neva paribhavito. Tathāpi ajjhattasambhavo attani sambhūto hutvāpi tava akataññutāya dukkhe cīraṃ saṃsaritaṃ tayā kateti tayā nibbattite anādimati saṃsāradukkhe sucirakālaṃ mayā saṃsaritaṃ paribbhamitaṃ.

Idāni ‘‘dukkhe ciraṃ saṃsaritaṃ tayā kate’’ti saṅkhepato vuttamatthaṃ uppattibhedena gatibhedena ca vitthārato dassento ‘‘tvaññevā’’tiādimāha. Tattha rājadasīti rājā asi, dakāro padasandhikaro, vessā ca suddā ca bhavāma ekadā taveva vāhasāti yojanā . Devattanaṃ vāpīti devabhāvaṃ vāpi tvaṃyeva no amhākaṃ, citta, karosīti yojanā. Vāhasāti kāraṇabhāvena.

Taveva hetūti taveva hetubhāvena. Tvaṃmūlakanti tvaṃnimittaṃ.

Nanu dubbhissasi maṃ punappunanti punappunaṃ dubbhissasi nuna, yathā pubbe tvaṃ anantāsu jātīsu, citta, mittapaṭirūpako sapatto hutvā mayhaṃ punappunaṃ dubbhi, idāni tathā dubbhissasi maññe, pubbe viya cāretuṃ na dassāmīti adhippāyo. Muhuṃ muhuṃ cāraṇikaṃva dassayanti abhiṇhato caraṇārahaṃ viya mano dassento caraṇārahaṃ purisaṃ vañcetvā caragopakaṃ nipphādento viya punappunaṃ taṃ taṃ bhavaṃ dassento. Ummattakeneva mayā palobhasīti ummattakapurisena viya mayā saddhiṃ kīḷanto taṃ taṃ palobhanīyaṃ dassetvā palobhasi. Kiñcāpi te, citta, virādhitaṃ mayāti, ambho citta, kiṃ nāma te mayā viraddhaṃ, taṃ kathehīti adhippāyo.

Idaṃ pure cittanti idaṃ cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu rajjanādinā, yena ākārena icchati, yattheva cassa kāmo uppajjati, tassa vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti, tatheva ca caranto yathāsukhaṃ dīgharattaṃ cārikaṃ acari. Ajjāhaṃ pabhinnamadaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena naṃ niggahessāmi, nassa vītikkamituṃ dassāmīti.

Satthā ca me lokamimaṃ adhiṭṭhahīti mama satthā sammāsambuddho imaṃ anavasesakhandhalokaṃ ñāṇena adhiṭṭhahi. Kinti? Hutvā abhāvaṭṭhena aniccato, kassacipi dhuvassa thāvarassa abhāvato addhuvato sukhasārādīnaṃ abhāvato asāratoPakkhanda maṃ, citta, jinassa sāsaneti tasmā yāthāvato paṭipajjituṃ, citta, maṃ jinassa bhagavato sāsane pakkhandehi anuppavesehi. ‘‘Pakkhandima’’ntipi pāḷi, jinassa sāsane imaṃ lokaṃ ñāṇena pakkhanda, yāthāvato tārehi, pakkhandanto ca vipassanāñāṇamaggena yāpento suduttarato mahantato saṃsāramahoghato maṃ tārehi.

Na te idaṃ, citta, yathā purāṇakanti, ambho citta, idaṃ attabhāvagehaṃ porāṇakaṃ viya tava na hotīti attho. Kasmā? Nāhaṃ alaṃ tuyha vase nivattitunti idānāhaṃ tava vase nivattituṃ na yutto. Yasmā mahesino bhagavato pabbajitomhi sāsane. Pabbajitakālato ca paṭṭhāya samaṇā nāma mādisāva na honti vināsadhārino, ekaṃsato samaṇāyeva hontīti attho.

Nagāti sineruhimavantādayo sabbe pabbatā. Samuddāti puratthimasamuddādayo sītasamuddādayo, na sabbe samuddā. Saritāti gaṅgādayo sabbā nadiyo ca. Vasundharāti pathavī. Disā catassoti puratthimādibhedā catasso disā. Vidisāti puratthimadakkhiṇādayo catasso anudisā. Adhoti heṭṭhā yāva udakasandhārakavāyukhandhā. Divāti devalokā. Divāggahaṇena cettha tattha gate sattasaṅkhāre vadati. Sabbe aniccā tibhavā upaddutāti sabbe kāmabhavādayo tayo bhavā aniccā ceva jātiādīhi rāgādīhi kilesehi upaddutā pīḷitā ca, na ettha kiñci khemaṭṭhānaṃ nāma atthi, tadabhāvato kuhiṃ gato, citta, sukhaṃ ramissasi, tasmā tato nissaraṇañcettha pariyesāhīti adhippāyo.

Dhitipparanti dhitiparāyaṇaṃ paramaṃ thirabhāve ṭhitaṃ mamaṃ, citta, kiṃ kāhisi, tato īsakampi maṃ cāletuṃ nāsakkhissasīti attho. Tenāha ‘‘na te alaṃ, citta, vasānuvattako’’ti. Idāni tamevatthaṃ pākaṭataraṃ katvā dassento ‘‘na jātu bhastaṃ ubhatomukhaṃ chupe , dhiratthu pūraṃ navasotasandani’’nti āha. Tattha bhastanti ruttiṃ. Ubhatomukhanti putoḷiyā ubhatomukhaṃ. Na jātu chupeti ekaṃseneva pādenāpi na chupeyya, tathā dhiratthu pūraṃ navasotasandaninti nānappakārassa asucino pūraṃ navahi sotehi vaṇamukhehi asucisandaniṃ savatiṃ. Tāya vaccakuṭiyā dhī atthu, tassā garahā hotu.

Evaṃ aṭṭhavīsatiyā gāthāhi niggaṇhanavasena cittaṃ ovaditvā idāni vivekaṭṭhānācikkhaṇādinā sampahaṃsento ‘‘varāhaeṇeyyavigāḷhasevite’’tiādimāha. Tattha varāhaeṇeyyavigāḷhaseviteti varāhehi ceva eṇeyyehi ca ogāhetvā sevite. Pabbhārakuṭṭeti pabbhāraṭṭhāne ceva pabbatasikhare ca. Pakateva sundareti pakatiyā eva sundare atittimanohare. ‘‘Pakativasundhare’’ti vā pāṭho, pākatike bhūmipadeseti attho. Navambunā pāvusasittakānaneti pāvusavasena vuṭṭhena meghodakena upasittavasse sutheve vane. Tahiṃ guhāgehagato ramissasīti tasmiṃ pabbatakānane guhāsaṅkhātaṃ gehaṃ upagato bhāvanāratiyā abhiramissasi.

Te taṃ ramessantīti te mayūrādayo vanasaññaṃ uppādentā taṃ ramessantīti attho.

Vuṭṭhamhi deveti meghe adhippavuṭṭhe. Caturaṅgule tiṇeti teneva gassodakapātena tattha tattha tiṇe surattavaṇṇakambalasadise caturaṅgule jāte. Saṃpupphite meghanibhamhi kānaneti pāvusameghasaṅkāse kānane sammadeva pupphite. Nagantareti pabbatantare. Viṭapisamo sayissanti tarusadiso apariggaho hutvā nipajjissaṃ. Taṃ me mudū hehiti tūlasannibhanti taṃ tiṇapaccattharaṇaṃ mudu sukhasamphassaṃ tūlasannibhaṃ tūlikasadisaṃ sayanaṃ me bhavissati.

Tathātu kassāmi yathāpi issaroti yathā koci issarapuriso attano vacanakaradāsādiṃ vase vatteti, ahampi, citta, taṃ tathā karissāmi, mayhaṃ vase vattemiyeva. Kathaṃ? Yaṃ labbhati tenapi hotu me alanti catūsu paccayesu yaṃ yādisaṃ vā tādisaṃ vā labbhati, tena ca mayhaṃ alaṃ pariyattaṃ hotu. Etena idaṃ dasseti – yasmā idhekacce sattā taṇhuppādahetu cittassa vase anuvattanti, ahaṃ pana taṇhuppādaṃ dūrato vajjento cittaṃ dāsaṃ viya karonto attano vase vattemīti. Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditanti citta taṇhuppādaparivajjanahetu, puna tanti cittaṃ āmasati, yathā aññopi koci sammappadhānayogena bhāvanāya atandito attano cittaṃ kammakkhamaṃ, kammayoggaṃ karoti, tathā ahampi, citta, taṃ kammakkhamaṃ, kammayoggaṃ mayhaṃ vase vattaṃ karissāmi . Yathā kiṃ? Biḷārabhastaṃva yathā sumadditaṃ, naiti nipātamattaṃ. Yathā suṭṭhu madditaṃ biḷārabhastaṃ kammakkhamaṃ, kammayoggaṃ sukhena pariharaṇīyañca hoti, tathāhaṃ taṃ karissāmi.

Vīriyena taṃ mayha vasānayissanti, ambho citta, taṃ attano vīriyena bhāvanābalaṃ uppādetvā tena mayhaṃ vasaṃ ānayissaṃ. Gajaṃva mattaṃ kusalaṅkusaggahoti yathā kusalo cheko aṅkusaggaho hatthācariyo attano sikkhābalena mattahatthiṃ attano vasaṃ āneti, tathevāti attho.

Tayā sudantena avaṭṭhitena hīti ti nipātamattaṃ, citta, samathavipassanābhāvanāhi suṭṭhu dantena tato eva sammadeva vipassanāvīthiṃ paṭipannattā avaṭṭhitena tayā. Hayena yoggācariyova ujjunāti yathā sudantena sudantattā eva ujunā avaṅkagatinā assājānīyena yoggācariyo assadammasārathi akhemaṭṭhānato khemantabhūmiṃ paṭipajjituṃ sakkoti, evaṃ pahomi maggaṃ paṭipajjituṃ sivanti asivabhāvakarānaṃ kilesānaṃ abhāvena sivaṃ. Cittānurakkhīhīti attano cittaṃ anurakkhaṇasīlehi buddhādīhi sabbakālaṃ sevitaṃ ariyamaggaṃ ahaṃ paṭipajjituṃ adhigantuṃ pahomi sakkomīti.

Ārammaṇetaṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāyarajjuyāti yathā hatthācariyo mahāhatthiṃ āḷānathambhe daḷhāya thirāya rajjuyā nibandhati, evamahaṃ, citta, kammaṭṭhānārammaṇe bhāvanābalena nibandhissaṃ. Taṃ me suguttaṃ satiyā subhāvitanti taṃ tvaṃ, citta, mama satiyā suguttaṃ subhāvitañca hutvā. Anissitaṃ sabbabhavesu hehisīti ariyamaggabhāvanādibalena kāmabhavādīsu sabbesupi bhavesu taṇhādinissayehi anissitaṃ bhavissasi.

Paññāya chetvā vipathānusārinanti uppathagāminaṃ āyatanasamudayaṃ yāthāvato disvā yena samudayena uppathagāmī, tassa kilesavissandanaṃ kilesavipphanditaṃ indriyasaṃvarūpanissayāya paṭisaṅkhānapaññāya chinditvā sotavicchedanavasena āvaraṇaṃ katvā. Yogena niggayhāti vipassanābhāvanāsaṅkhātena yogena sāmatthiyavidhamanena niggahetvā. Pathe nivesiyāti vipassanāvīthiyaṃ nivesetvā, patiṭṭhapetvā. Yadā pana vipassanā ussukkāpitā maggena ghaṭṭeti, tadā maggapaññāya ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (mahāva. 16; saṃ. ni. 5.1081) nidassanena sabbaso āyatanasamudayassa vibhavaṃ sambhavañca asammohato disvā sadevake loke aggavādino sammāsambuddhassa dāyādo orasaputto hehisi bhavissasīti attho.

Catubbipallāsavasaṃadhiṭṭhitanti anicce niccanti, asubhe subhanti, dukkhe sukhanti, anattani attāti imesaṃ catunnaṃ vipallāsānaṃ vasaṃ adhiṭṭhitaṃ anuvattantaṃ. Gāmaṇḍalaṃva parinesi, citta, manti, ambho citta, maṃ gāmadārakaṃ viya parikaḍḍhasi, ito cito parikaḍḍhasi. Nanu saṃyojanabandhanacchidanti saṃyojanasaṅkhātānaṃ dasannaṃ bandhanānaṃ chedakaṃ kāruṇikaṃ mahāmuniṃ sammāsambuddhaṃ saṃsevasi nanu, ‘‘tathārūpe mahānubhāve dūratova vajjesi, mādise pana tapassine yathāruci parinesī’’ti appasādalesena satthāraṃ pasaṃsati.

Migo yathāti yathā migo rukkhagacchalatādīhi suṭṭhu cittavicitte anākule kānane seri sayaṃvasī ramati. Rammaṃ giriṃ pāvusaabbhamālininti evaṃ pāvusakāle samantato sumālinīhi thalajajalajamālāhi samannāgatattā abbhamāliniṃ janavivittatāya manoramatāya ca rammaṃ pabbataṃ labhitvā tattha nage ramissaṃ, asaṃsayaṃ ekaṃseneva tvaṃ, citta, parābhavissasi, saṃsārabyasanehi ṭhassasīti attho.

Ye tuyha chandena vasena vattinoti sabbe puthujjane cittasāmaññena gahetvā vadati. Tassattho – ye naranāriyo, ambho citta, tuyhaṃ chandena vasena ruciyā ṭhitā yaṃ gehanissitaṃ sukhaṃ anubhonti anubhavissanti, te aviddasū andhabālā, māravasānuvattino kilesamārādīnaṃ vase anuvattanasīlā, bhavābhinandī kāmādibhavameva abhinandanato, tava sāvakā anusiṭṭhikarā. Mayaṃ pana sammāsambuddhassa sāvakā, na tuyhaṃ vase anuvattāmāti.

Evaṃ thero pubbe attano uppannaṃ yonisomanasikāraṃ cittassa niggaṇhanavasena pavattaṃ nānappakārato vibhajitvā samīpe ṭhitānaṃ bhikkhūnaṃ ovādadānavasena dhammaṃ kathesi. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānatthamevāti.

Tālapuṭattheragāthāvaṇṇanā niṭṭhitā.

Paññāsanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app