Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Ekakanipāta-ṭīkā

Ganthārambhakathā

Anantañāṇaṃ karuṇāniketaṃ,

Namāmi nāthaṃ jitapañcamāraṃ;

Dhammaṃ visuddhaṃ bhavanāsahetuṃ,

Saṅghañca seṭṭhaṃ hatasabbapāpaṃ.

Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ;

Dīpasmiṃ tambapaṇṇimhi, sāsanodayakārakaṃ.

Paṭipattiparādhīnaṃ, sadāraññanivāsinaṃ;

Pākaṭaṃ gagane canda-maṇḍalaṃ viya sāsane.

Saṅghassa pitaraṃ vande, vinaye suvisāradaṃ;

Yaṃ nissāya vasantohaṃ, vuḍḍhippattosmi sāsane.

Anutheraṃ mahāpaññaṃ, sumedhaṃ sutivissutaṃ;

Avikhaṇḍitasīlādi-parisuddhaguṇodayaṃ.

Bahussutaṃ satimantaṃ, dantaṃ santaṃ samāhitaṃ;

Namāmi sirasā dhīraṃ, garuṃ me gaṇavācakaṃ.

Āgatāgamatakkesu , saddasatthanayaññusu;

Yassantevāsibhikkhūsu, sāsanaṃ suppatiṭṭhitaṃ.

Yo sīhaḷindo dhitimā yasassī,

Uḷārapañño nipuṇo kalāsu;

Jāto visuddhe ravisomavaṃse,

Mahabbalo abbhutavuttitejo.

Jitvārivaggaṃ atiduppasayhaṃ,

Anaññasādhāraṇavikkamena;

Pattābhiseko jinadhammasevī,

Abhippasanno ratanattayamhi.

Ciraṃ vibhinne jinasāsanasmiṃ,

Paccatthike suṭṭhu viniggahetvā;

Sudhaṃva sāmaggirasaṃ pasatthaṃ,

Pāyesi bhikkhū parisuddhasīle.

Katvā vihāre vipule ca ramme,

Tatrappitenekasahassasaṅkhe;

Bhikkhū asese catupaccayehi,

Santappayanto suciraṃ akhaṇḍaṃ.

Saddhammavuddhiṃ abhikaṅkhamāno,

Sayampi bhikkhū anusāsayitvā;

Niyojayaṃ ganthavipassanāsu,

Akāsi vuddhiṃ jinasāsanassa.

Tenāhamaccantamanuggahīto,

Anaññasādhāraṇasaṅgahena;

Yasmā parakkantabhujavhayena,

Ajjhesito bhikkhugaṇassa majjhe.

Tasmā anuttānapadānamatthaṃ,

Seṭṭhāya aṅguttaravaṇṇanāya;

Sandassayissaṃ sakalaṃ suboddhuṃ,

Nissāya pubbācariyappabhāvaṃ.

Ganthārambhakathāvaṇṇanā

1. Saṃvaṇṇanārambhe ratanattayaṃ namassitukāmo tassa visiṭṭhaguṇayogasandassanatthaṃ ‘‘karuṇāsītalahadaya’’ntiādimāha. Visiṭṭhaguṇayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetamatthaṃ sādheti. Ettha ca saṃvaṇṇanārambhe ratanattayappaṇāmakaraṇappayojanaṃ tattha tattha bahudhā papañcenti ācariyā, mayaṃ pana idhādhippetameva payojanaṃ dassayissāma, tasmā saṃvaṇṇanārambhe ratanattayappaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṃ. Idameva hi payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati –

‘‘Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvenā’’ti.

Ratanattayappaṇāmakaraṇena cettha yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanaṃ ratanattayapūjāya paññāpāṭavato, tāya paññāpāṭavañca rāgādimalavidhamanato. Vuttañhetaṃ –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hotī’’tiādi (a. ni. 6.10; 11.11).

Tasmā ratanattayapūjanena vikkhālitamalāya paññāya pāṭavasiddhi.

Atha vā ratanattayapūjanassa paññāpadaṭṭhānasamādhihetuttā paññāpāṭavaṃ. Vuttañhi tassa samādhihetuttaṃ –

‘‘Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyatī’’ti (a. ni. 6.10; 11.11).

Samādhissa ca paññāya padaṭṭhānabhāvo vuttoyeva – ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 3.5; 4.99; 5.1071). Tato evaṃ paṭubhūtāya paññāya paṭiññāmahattakataṃ khedamabhibhuyya anantarāyena saṃvaṇṇanaṃ samāpayissati.

Atha vā ratanattayapūjāya āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpanaṃ veditabbaṃ. Ratanattayappaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañhetaṃ –

‘‘Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala’’nti. (dha. pa. 109) –

Tato āyuvaṇṇasukhabalavuddhiyā hoteva kāriyaniṭṭhānaṃ.

Atha vā ratanattayagāravassa paṭibhānāparihānāvahattā. Aparihānāvahañhi tīsupi ratanesu gāravaṃ. Vuttañhetaṃ –

‘‘Sattime, bhikkhave, aparihānīyā dhammā. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā’’ti (a. ni. 7.34).

Hoteva ca tato paṭibhānāparihānena yathāpaṭiññātaparisamāpanaṃ.

Atha vā pasādavatthūsu pūjāya puññātisayabhāvato. Vuttañhi tassā puññātisayattaṃ –

‘‘Pūjārahe pūjayato, buddhe yadi va sāvake;

Papañcasamatikkante, tiṇṇasokapariddave.

Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī’’ti. (dha. pa. 195-196; apa. thera 1.10.1-2);

Puññātisayo ca yathādhippetaparisamāpanūpāyo. Yathāha –

‘‘Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti. (khu. pā. 8.10);

Upāyesu ca paṭipannassa hoteva kāriyaniṭṭhānaṃ. Ratanattayapūjā hi niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Tasmā vuttaṃ – ‘‘saṃvaṇṇanārambhe ratanattayappaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanattha’’nti.

Evañca sappayojanaṃ ratanattayavandanaṃ kattukāmo paṭhamaṃ tāva bhagavato vandanaṃ kātuṃ tammūlakattā sesaratanānaṃ ‘‘karuṇāsītalahadayaṃ…pe… gativimutta’’nti āha. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya karuṇāpadhānā, nāpi abhidhammadesanā viya paññāpadhānā, atha kho karuṇāpaññāpadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ ‘‘karuṇāsītalahadayaṃ, paññāpajjotavihatamohatama’’nti vuttaṃ. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.

Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi dukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsabhūtā karuṇā visesena bhagavato cittassa cittappassaddhi viya sītibhāvanimittanti vuttaṃ – ‘‘karuṇāsītalahadaya’’nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ. Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena hadayasītalabhāvahetūti āha – ‘‘karuṇāsītalahadaya’’nti. Atha vā satipi mettāmuditānaṃ sātisaye hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato ‘‘hadayasītalabhāvakāraṇa’’nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniratassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.

Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ samugghātitaṃ vihataṃ. Paññāpajjotena vihataṃ paññāpajjotavihataṃ , muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā. Sveva visayasabhāvappaṭicchādanato andhakārasarikkhatāya tamo viyāti mohatamo, paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāpahānena bhagavantaṃ thomento āha – ‘‘paññāpajjotavihatamohatama’’nti.

Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā, tattha ca sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha – ‘‘paññāpajjotavihatamohatama’’nti. Imasmiñca atthavikappe ‘‘paññāpajjoto’’ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti daṭṭhabbaṃ.

Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ – ‘‘paññāpajjotavihatamohatama’’nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇopacārena sasantānamohatamavidhamanaṃ daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇappahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato anāvaraṇañāṇaṃ ‘‘mohatamavidhamana’’nti vuccatīti.

Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaniravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātassa vuttattā. Na hi so tādiso kileso atthi, yo niravasesaavijjāpahānena na pahīyatīti.

Atha vā vijjā viya sakalakusaladhammasamuppattiyā, niravasesākusaladhammanibbattiyā saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto vutto eva hotīti vuttaṃ – ‘‘paññāpajjotavihatamohatama’’nti.

Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garūti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakārataṃ dasseti. Na cettha padhānappadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Īdisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā ‘‘sarājikāya parisāyā’’ti (cūḷava. 336). Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni tabbipāko cāti ‘‘loko’’ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.

Atha vā samūhattho lokasaddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amarasaddena cettha visuddhidevāpi saṅgayhanti. Tepi hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca gahaṇaṃ ukkaṭṭhaniddesavasena yathā ‘‘satthā devamanussāna’’nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamagāravaṭṭhānaṃ. Tena vuttaṃ – ‘‘sanarāmaralokagaru’’nti.

Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanūpasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanappaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākuṭilatādi- dosarahitamavahasitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi anavajjatāya sobhanamevāti. Atha vā sayambhuñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato, tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminipaṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. ‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato’’tiādinā (cūḷani. mettagūmāṇavapucchāniddeso 27) nayena ayamattho vibhāvetabbo. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato, yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadatīti sugato, da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.

Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā. Tāhi sakalassapi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha – ‘‘gativimutta’’nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato bhagavā ‘‘devātidevo’’ti vuccati. Tenevāha –

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

Taṃtaṃgatisaṃvattanikānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto, taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.

Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi ākārehi bhagavato thomanā veditabbā attahitasampattito parahitappaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato anupādisesanibbānappattito ca veditabbā, parahitappaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato viruddhesupi niccaṃ hitajjhāsayato ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā, parahitappaṭipatti tividhā ca, attahitasampatti pakāsitā hoti. Kathaṃ? ‘‘Karuṇāsītalahadaya’’nti etena āsayato parahitappaṭipatti , sammāgadanatthena sugatasaddena payogato parahitappaṭipatti, ‘‘paññāpajjotavihatamohatamaṃ gativimutta’’nti etehi catusaccasampaṭivedhanatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhena ‘‘paññāpajjotavihatamohatama’’nti etena cāpi attahitasampatti parahitappaṭipatti pakāsitā hotīti.

Atha vā tīhi ākārehi bhagavato thomanā veditabbā hetuto, phalato, upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā, pahānasampadā, ānubhāvasampadā, rūpakāyasampadā cāti. Tāsu ñāṇappahānasampadā dutiyapadena saccappaṭivedhanatthena ca sugatasaddena pakāsitā honti, ānubhāvasampadā tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So sammāgadanatthena sugatasaddena pakāsito hotīti veditabbaṃ.

Tattha ‘‘karuṇāsītalahadaya’’nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. ‘‘Paññāpajjotavihatamohatama’’nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccatīti. Sammāgamanatthena sugatasaddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogasassatucchedābhinivesādiantadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugatasaddassa. Itarehi sammāsambodhiyā padhānappadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitappaṭipattiṃ dasseti, itarena attahitasampattiṃ. Tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ uttamavandaneyyabhāvaṃ attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.

Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho ‘‘sanarāmaralokagaru’’ntiādinā papañcīyatīti . Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ. Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāgahaṇena samaññāya anatidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ, catupaṭisambhidāñāṇaṃ, catuvesārajjañāṇaṃ. Karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, catucattālīsa ñāṇavatthūni, sattasattati ñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo, paññāgahaṇena kataññutā. Tathā karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā. Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃtaraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.

Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttarikaraṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbesaṃ buddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggahaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ? Tenevāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.4; apa. aṭṭha. 2.7.parappasādakattheraapadānavaṇṇanā);

Teneva ca āyasmatā sāriputtattherenapi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ, bhante’’ti paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti vuttaṃ.

2. Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ ‘‘buddhopī’’tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso. Tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ anuttaranti ca tabbisesanaṃ.

Tattha buddhasaddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddeso 97; paṭi. ma. 1.162) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā ‘‘dikkhito na dadātī’’ti. Atthato pana pāramitāparibhāvito sayambhuñāṇena saha vāsanāya vihataviddhaṃsitaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha –

‘‘Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddeso 97; paṭi. ma. 1.161).

Api-saddo sambhāvane. Tena ‘‘evaṃ guṇavisesayutto sopi nāma bhagavā’’ti vakkhamānaguṇadhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho. Etassa buddhabhāvanti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato ca saṃsārato ca apatamāne katvā dhāretīti dhammo. Ayañhettha saṅkhepattho – evaṃ vividhaguṇagaṇasamannāgato buddhopi bhagavā yaṃ ariyamaggasaṅkhātaṃ dhammaṃ bhāvetvā, phalanibbānaṃ pana sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tamevaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassapi tappakāsanattā idha saṅgaho daṭṭhabbo.

Atha vā ‘‘abhidhammanayasamuddaṃ adhigañchi, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyāsammasanapariyāyo labbhatīti sopi idha vutto evāti daṭṭhabbaṃ. Tathā ‘‘yaṃ dhammaṃ bhāvetvā sacchikatvā’’ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhammasaddena saṅgahitāti veditabbā. Tāpi hi vigatappaṭipakkhatāya gatamalā, anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇāya katamahābhinīhāro mahākaruṇādhivāsanapesalajjhāsayo paññāvisesapariyodātanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesānaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo adhisīlaadhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.

Ettha ca ‘‘bhāvetvā’’ti etena vijjāsampadāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Paṭhamena vā vijjūpamatāya, dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā ‘‘yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato’’ti etena svākkhātatāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi. ‘‘Gatamala’’nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti, ‘‘anuttara’’nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena pabhavasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanāguṇena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi taduttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā ‘‘bhāvetvā’’ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti. ‘‘Sacchikatvā’’ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.

3. Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā idāni ariyasaṅghaṃ thometuṃ ‘‘sugatassā’’tiādimāha. Tattha sugatassāti sambandhaniddeso. ‘‘Tassa puttāna’’nti etena sambandho. Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso tena kilesappahānameva bhagavato orasaputtabhāve kāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso. Tena ca satipi tesaṃ sattavisesabhāvena anekasatasahassabhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti maggaṭṭhaphalaṭṭhabhāvānativattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṃhatabhāvaniddeso. Tena asatipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti diṭṭhisīlasāmaññena saṃhatabhāvato.

Tattha urasi bhavā jātā saṃbaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajatāya pitu santakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa savanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa ariyadhammaratanassa ekantena bhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā bhagavato ure vāyāmajanitābhijātitāya nippariyāyena orasaputtāti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā ‘‘bhagavato dhammadesanā’’icceva vuccati taṃmūlakattā lakkhaṇādivisesābhāvato ca.

Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro , māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha – ‘‘mārasenamathanāna’’nti. Imasmiṃ panatthe ‘‘māramārasenamathanāna’’nti vattabbe ‘‘mārasenamathanāna’’nti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassapi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo ‘‘senā’’ti vuccati. Yathāha – ‘‘kāmā te paṭhamā senā’’tiādi (su. ni. 438; mahāni. 28, 68, 149). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇappaharaṇehi odhiso vimathitā vihatā viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.

Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, ariyānaṃ saṅghoti ariyasaṅgho, ariyo ca so saṅgho cāti vā ariyasaṅgho, taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva ‘‘sirasā vande’’ti vuttanti daṭṭhabbaṃ.

Ettha ca ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, ‘‘mārasenamathanāna’’nti etena pahānasampadaṃ sakalasaṃkilesappahānadīpanato. ‘‘Aṭṭhannampi samūha’’nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato. ‘‘Ariyasaṅgha’’nti etena pabhavasampadaṃ dasseti sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā ‘‘sugatassa orasānaṃ puttāna’’nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ, ‘‘mārasenamathanāna’’nti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ, ‘‘aṭṭhannampi samūha’’nti āhuneyyādibhāvadīpanaṃ, ‘‘ariyasaṅgha’’nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. ‘‘Mārasenamathanāna’’nti etena abhinīhārasampadāsiddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ māraparisaṃ vā abhivijinanti. ‘‘Aṭṭhannampi samūha’’nti etena viddhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. ‘‘Ariyasaṅgha’’nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgappaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.

4. Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃnipaccakāraṃ yathādhippete payojane pariṇāmento ‘‘iti me’’tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi ‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 6.10; 11.11).

Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226);

Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti.

Vandanāva vandanāmayaṃ yathā ‘‘dānamayaṃ, sīlamaya’’nti (dī. ni. 3.305; itivu. 60). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhāvaphalanibbattanato puññaṃ, attano santānaṃ punātīti vā. Suvihatantarāyoti suṭṭhu vihatantarāyo. Etena attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā. Tassa ‘‘atthaṃ pakāsayissāmī’’ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.

5. Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ ‘‘ekakadukādipaṭimaṇḍitassā’’tiādimāha, ekakādīni aṅgāni uparūpari vaḍḍhetvā desitehi suttantehi paṭimaṇḍitassa visiṭṭhassāti attho. Etena ‘‘aṅguttaro’’ti ayaṃ imassa āgamassa atthānugatā samaññāti dasseti. Nanu ca ekakādivasena desitāni suttāniyeva āgamo. Kassa pana ekakadukādīhi paṭimaṇḍitabhāvoti? Saccametaṃ paramatthato, suttāni pana upādāya paññatto āgamo. Yatheva hi atthabyañjanasamudāye suttanti vohāro, evaṃ suttasamudāye āgamoti vohāro. Ekakādīhi aṅgehi uparūpari uttaro adhikoti aṅguttaro, āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo, ādikalyāṇādiguṇasampattiyā uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato varo, āgamo ca so varo ca seṭṭhaṭṭhenāti āgamavaro, āgamasammatehi vā varoti āgamavaro. Aṅguttaro ca so āgamavaro cāti aṅguttarāgamavaro, tassa.

Puṅgavā vuccanti usabhā, asantasanaparissayasahanassa paripālanādiguṇehi taṃsadisatāya dhammakathikā eva puṅgavāti dhammakathikapuṅgavā, tesaṃ. Hetūpamādippaṭimaṇḍitanānāvidhadesanānayavicittatāya vicittapaṭibhānajananassa. Sumaṅgalavilāsinīādīsu (dī. ni. aṭṭha. 1.ganthārambhakathā; ma. ni. aṭṭha. 1.ganthārambhakathā; saṃ. ni. aṭṭha. 1.1.ganthārambhakathā) pana ‘‘buddhānubuddhasaṃvaṇṇitassā’’ti vuttaṃ. Buddhānañhi saccappaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā buddhānubuddhā. Ayampi āgamo tehi atthasaṃvaṇṇanāvasena guṇasaṃvaṇṇanāvasena ca saṃvaṇṇito eva. Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi tiṇṇaṃ piṭakānaṃ atthavaṇṇanākkamo bhāsito, yā ‘‘pakiṇṇakadesanā’’ti vuccati. Tato saṅgāyanādivaseneva sāvakehīti ācariyā vadanti. Idha pana ‘‘dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa’’icceva thomanā katā. Saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yā taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi sumaṅgalavilāsinīpapañcasūdanīsāratthappakāsanīsu aṭṭhasālinīādīsu ca yathākkamaṃ ‘‘saddhāvahaguṇassa, paravādamathanassa, ñāṇappabhedajananassa, tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassā’’tiādinā thomanā katā.

6. Attho kathīyati etāyāti atthakathā, sā eva aṭṭhakathā, ttha-kārassa ṭṭha-kāraṃ katvā yathā ‘‘dukkhassa pīḷanaṭṭho’’ti (paṭi. ma. 1.17; 2.8). Āditotiādimhi paṭhamasaṅgītiyaṃ . Chaḷabhiññatāya paramena cittavasībhāvena samannāgatattā jhānādīsu pañcavidhavasitāsabbhāvato ca vasino, therā mahākassapādayo, tesaṃ satehi pañcahi. Yāti yā aṭṭhakathā. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne ‘‘ayaṃ etassa attho, ayaṃ etassa attho’’ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu. Iminā attano saṃvaṇṇanāya āgamanavisuddhiṃ dasseti.

7. Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tena sā mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha – ‘‘dīpavāsīnamatthāyā’’ti. Tattha dīpavāsīnanti jambudīpavāsīnaṃ, dīpavāsīnanti vā sīhaḷadīpavāsīnaṃ atthāya sīhaḷabhāsāya ṭhapitāti yojanā.

8.Apanetvānāti kañcukasadisaṃ sīhaḷabhāsaṃapanetvāna. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitānaṃ manaṃ ramayatīti. Tenevāha – ‘‘tantinayānucchavika’’nti, pāḷigatiyā anulomikaṃ pāḷicchāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.

9.Samayaṃ avilomentoti siddhantaṃ avirodhento. Etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsīyissanti. Theravaṃsadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā , mahākassapādayo, tehi āgatā ācariyaparamparā theravaṃso. Tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsadīpā, mahāvihāravāsino therā, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedakathā. Suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttatthavisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti sunipuṇavinicchayā. Etena mahākassapādittheraparamparābhato, tatoyeva ca aviparīto saṇhasukhumo mahāvihāravāsīnaṃ vinicchayoti tassa pamāṇabhūtataṃ dasseti.

10.Sujanassacāti ca-saddo sampiṇḍanattho. Tena ‘‘na kevalaṃ jambudīpavāsīnaṃyeva atthāya, atha kho sādhujanānaṃ tosanatthañcā’’ti dasseti. Tena ca ‘‘tambapaṇṇidīpavāsīnampi atthāyā’’ti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahūpakārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālāvaṭṭhānāyāti attho. Idañhi atthappakāsanaṃ aviparītabyañjanasunikkhepassa atthasunītassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā saṃvattati. Vuttañhetaṃ bhagavatā –

‘‘Dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ, attho ca sunīto’’ti (a. ni. 2.21).

11-12. Yaṃ atthavaṇṇanaṃ katthukāmo, tassā mahantattaṃ pariharituṃ ‘‘sāvatthipabhūtīna’’ntiādimāha. Tenāha – ‘‘na idha vitthārakathaṃ karissāmi, na taṃ idha vicārayissāmī’’ti ca. Tattha dīghassāti dīghanikāyassa. Majjhimassāti majjhimanikāyassa. ‘‘Saṅgītīnaṃ dvinnaṃ yā me atthaṃ vadantenā’’tipi pāṭho. Tatthapi saṅgītīnaṃ dvinnanti dīghamajjhimanikāyānanti attho gahetabbo. Meti karaṇatthe sāmivacanaṃ, mayāti attho. Sudanti nipātamattaṃ. Heṭṭhā dīghassa majjhimassa ca atthaṃ vadantena sāvatthipabhutīnaṃ nagarānaṃ yā vaṇṇanā katā, tassā vitthārakathaṃ na idha bhiyyo karissāmīti yojetabbaṃ. Yāni ca tattha vatthūni vitthāravasena vuttāni, tesampi vitthārakathaṃ na idha bhiyyo karissāmīti sambandho.

13. Idāni ‘‘na idha vitthārakathaṃ karissāmī’’ti sāmaññato vuttassa atthassa pavaraṃ dassetuṃ – ‘‘suttānaṃ panā’’tiādi vuttaṃ. Suttānaṃ ye atthā vatthūhi vinā na pakāsantīti yojetabbaṃ.

14. Yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo ca gahetabboti kathikānaṃ upadesaṃ karonto tattha vicāritadhamme uddesavasena dasseti – ‘‘sīlakathā’’tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlassa vitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhatiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso āruppasamāpattiyo . Aṭṭhapi vā paṭiladdhamattāni jhānāni samāpajjanavasībhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.

15. Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya saṃkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.

16. Paccayadhammānaṃ hetuādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana ghanavinibbhogassa sudukkaratāya saṇhasukhumā, nikāyantaraladdhisaṅkararahitā, ekattanayādisahitā ca tattha vicāritāti āha – ‘‘suparisuddhanipuṇanayā’’ti. Paṭisambhidādīsu āgatanayaṃ avissajjetvāva vicāritattā avimuttatantimaggā.

17.Iti pana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāya na vicārayissāmi punaruttibhāvatoti adhippāyo.

18. Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento ‘‘majjhe visuddhimaggo’’tiādimāha. Tattha ‘‘majjhe ṭhatvā’’ti etena majjhabhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. ‘‘Visesato’’ti ca idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti evāti katvā vuttaṃ.

19.Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti manorathapūraṇiyā. Ettha ca ‘‘sīhaḷadīpaṃ ābhatā’’tiādinā atthappakāsanassa nimittaṃ dasseti, ‘‘dīpavāsīnamatthāya sujanassa ca tuṭṭhatthaṃ ciraṭṭhitatthañca dhammassā’’ti etena payojanaṃ, apanetvāna tatohaṃ, sīhaḷabhāsa’’ntiādinā. ‘‘Sāvatthipabhutīna’’ntiādinā ca karaṇappakāraṃ. Heṭṭhimanikāyesu visuddhimagge ca vicāritānaṃ atthānaṃ avicāraṇampi hi idha karaṇappakāro evāti.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app