14. Etadaggavaggo

(14) 1. Paṭhamaetadaggavaggo

Etadaggapadavaṇṇanā

188. Etadaggesu paṭhamavaggassa paṭhame ādimhi dissatīti ettha aggasaddoti ānetvā yojetabbaṃ. Ajjataggeti ajjadivasaṃ ādiṃ katvāti attho. Aṅgulaggenāti aṅgulikoṭiyā. Ambilagganti ambilakoṭṭhāso. Koṭibhūtāti paramakoṭibhūtā tasmiṃ ṭhāne tādisānaṃ aññesaṃ abhāvato. Tato eva seṭṭhabhūtātipi aggā. Etadaggasannikkhepoti etadagge ṭhapanaṃ aṭṭhuppattiādīhi catūhipi kāraṇehi. Mahāpaññatāya therena etadaggaṭṭhānassa laddhabhāvaṃ vitthārato dassetuṃ – ‘‘katha’’ntiādimāha. Dve padantarānīti kaṇḍambamūle yugandharapabbateti dvīsu ṭhānesu dve padāni dassetvā. Muṇḍapīṭhakanti yaṃ sattaṅgaṃ pañcaṅgaṃ vā na hoti, kevalaṃ muṇḍakapīṭhaṃ, taṃ sandhāyetaṃ vuttaṃ. Avattharitvā nisīdīti buddhānubhāvena ajjhottharitvā nisīdi. Tenāha – ‘‘evaṃ nisīdanto’’tiādi. Kāyasakkhiṃ katvāti nāmakāyena desanāya sampaṭicchanavasena sakkhibhūtaṃ katvā. Kusalā dhammā akusalā dhammā abyākatā dhammāti iti-saddo ādyattho, tena sabbaṃ abhidhammadesanaṃ saṅgaṇhāti.

Pāṭihāriyaṭṭhāneti yamakapāṭihāriyassa kataṭṭhāne. Passathāti tesaṃ bahubhāvaṃ sandhāya vuttaṃ. Assāti manussasamūhassa ekabhāvaṃ. Ākappanti ākāraṃ. Mahājanoti sadevake loke sabbo mahājano. Yathā nirayadassanaṃ saṃvegajananatthaṃ, evaṃ devalokadassanampi saṃvegajananatthameva ‘‘anupubbikathāyaṃ saggakathā viya evaṃ sabbasampattisamupetopi saggo anicco addhuvo cavanadhammo’’ti. Sajjetvāti samapaṇṇāsāya mucchanāhi yathā kāmena nivādetuṃ sakkā, evaṃ sajjetvā.

Puthujjanapañcakaṃ pañhanti puthujjanapañhaṃ ādiṃ katvā pavattitaṃ khīṇāsavapañhapariyantaṃ pañhapañcakaṃ. Paṭhamaṃ…pe… pucchīti puthujjanavisaye pañhaṃ pucchi. Paṭisambhidā yathābhinīhāraṃ yathāsakaṃ vipassanābhinīhārena paṭhamabhūmiyādayo viya pavattitavisayāti vuttaṃ – ‘‘te attano attano paṭisambhidāvisaye ṭhatvā kathayiṃsū’’ti. Buddhavisaye pañhaṃ pucchīti –

‘‘Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā’’ti. (su. ni. 1044) –

Idaṃ pañhaṃ pucchi. Tattha saṅkhātadhammāti saṅkhātā ñātā catusaccadhammā, ye ca saṅkhātadhammā catūhi maggehi paṭividdhacatusaccadhammāti attho. Iminā asekkhā kathitā. Puthu-saddo ubhayatthapi yojetabbo ‘‘ye puthū saṅkhātadhammā, ye ca puthū sekhā’’ti. Tesanti tesaṃ dvinnaṃ sekkhāsekkhapuggalānaṃ me puṭṭhoti yojetabbaṃ, mayā puṭṭhoti attho. Iriyanti sekkhāsekkhabhūmiyā āgamanappaṭipadaṃ. Iriyati gacchati sekkhabhūmiṃ asekkhabhūmiñca etāyāti iriyā, taṃ tesaṃ iriyaṃ āgamanappaṭipadaṃ mayā puṭṭho pabrūhi kathehīti attho. Evaṃ bhagavā buddhavisaye pañhaṃ pucchitvā ‘‘imassa nu kho, sāriputta, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti āha. Thero pañhaṃ oloketvā ‘‘satthā maṃ sekkhāsekkhānaṃ bhikkhūnaṃ āgamanappaṭipadaṃ pucchatī’’ti pañhe nikkaṅkho hutvā ‘‘āgamanappaṭipadā nāma khandhādivasena bahūhipi mukhehi sakkā kathetuṃ, katarākārena nu kho kathento satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmī’’ti ajjhāsaye kaṅkhi, taṃ sandhāyetaṃ vuttaṃ – ‘‘dhammasenāpati…pe… na sakkotī’’ti. Pucchitapañhaṃ vissajjetuṃ paṭibhāne asati disāvilokanaṃ sattānaṃ sabhāvoti dassento, ‘‘puratthima…pe… nāsakkhī’’ti āha. Tattha pañhuppattiṭṭhānanti pañhuppattikāraṇaṃ.

Therassakilamanabhāvaṃ jānitvāti ‘‘sāriputto pañhe nikkaṅkho, ajjhāsaye me kaṅkhamāno kilamatī’’ti therassa kilamanabhāvaṃ ñatvā. Catumahābhūtikakāyapariggahanti etena khandhamukhena nāmarūpapariggaho vutto. ‘‘Bhūtamidanti, sāriputta, samanupassasī’’ti hi vadantena bhagavatā khandhavasena nāmarūpapariggaho dassito. Evaṃ kirassa bhagavato ahosi ‘‘sāriputto mayā naye adinne kathetuṃ na sakkhissati, dinne pana naye mamajjhāsayaṃ gahetvā khandhavasena kathessatī’’ti. Therassa saha nayadānena so pañho nayasatena nayasahassena upaṭṭhāsi. Tenāha – ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti.

Arūpāvacare paṭisandhi nāma na hotīti bodhisambhārasambharaṇassa anokāsabhāvato vuttaṃ. Tenāha – ‘‘abhabbaṭṭhānattā’’ti, laddhabyākaraṇānaṃ bodhisattānaṃ uppattiyā abhabbadesattāti attho . Rūpāvacare nibbattīti kammavasitāsambhavato arūpāvacare anibbattitvā rūpāvacare nibbatti.

Parosahassantiādinā parosahassajātakaṃ dasseti. Tattha parosahassampīti atirekasahassampi. Samāgatānanti sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ. Kandeyyuṃ te vassasataṃ apaññāti te evaṃ samāgatā apaññā ime bālattā sasā viya vassasatampi vassasahassampi rodeyyuṃ parideveyyuṃ. Rodamānāpi pana atthaṃ vā kāraṇaṃ vā neva jāneyyunti dīpeti. Ekova seyyo puriso sapaññoti evarūpānaṃ bālānaṃ parosahassatopi eko paṇḍitapurisova seyyo varataroti attho. Kīdiso sapaññoti āha – ‘‘yo bhāsitassa vijānāti attha’’nti, ayaṃ jeṭṭhantevāsiko viya yo bhāsitassa atthaṃ jānāti, so tādiso sapañño varataroti attho. Dutiye parosatajātake jhāyeyyunti yāthāvato atthaṃ jānituṃ samāhitā hutvā cinteyyuṃ. Sesamettha vuttanayameva.

Tatiyajātake ye saññinoti ṭhapetvā nevasaññānāsaññāyatanalābhino avasesacittakasatte dasseti. Tepi duggatāti tassā nevasaññānāsaññāyatanasamāpattiyā alābhato tepi duggatā dukkhaṃ upagatā saññībhave. ‘‘Saññā rogo saññā gaṇḍo saññā salla’’nti (ma. ni. 3.24) hi te saññāya ādīnavadassino. Yepi asaññinoti asaññībhave nibbatte acittakasatte dasseti. Tepi imissāyeva samāpattiyā alābhato duggatāyeva. Jhānasukhaṃ anaṅgaṇaṃ niddosaṃ yathāvuttadosābhāvato. Balavacittekaggatāsabhāvenapi taṃ anaṅgaṇaṃ nāma jātaṃ. Nevasaññī nāsaññīti āhāti atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi puṭṭho ‘‘nevasaññī nāsaññī’’ti āha. Purimajātake vuttanayeneva tāpasā jeṭṭhantevāsikassa kathaṃ na gaṇhiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhatvā imaṃ gāthamāha. Tena vuttaṃ – ‘‘sesaṃ vuttanayeneva veditabba’’nti.

Catutthajātake (jā. 1.1.135) candassa viya ābhā etassāti candābhaṃ, odātakasiṇaṃ. Sūriyābhanti sūriyassa viya ābhā etassāti sūriyābhaṃ, pītakasiṇaṃ. Yodha paññāya gādhatīti yo puggalo idha sattaloke idaṃ kasiṇadvayaṃ paññāya gādhati, ārammaṇaṃ katvā anuppavisati, tattha vā patiṭṭhahati. Avitakkena dutiyajjhānena ābhassarūpago hotīti so puggalo tathā katvā paṭiladdhena dutiyena jhānena ābhassarabrahmalokūpago hoti. Sesaṃ purimanayenevaveditabbanti iminā imaṃ dasseti (jā. aṭṭha. 1.1.135 candābhajātakavaṇṇanā) – atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito ‘‘candābhaṃ sūriyābha’’nti vatvā ābhassare nibbatto. Tāpasā jeṭṭhantevāsikassa na saddahiṃsu. Bodhisatto āgantvā ākāse ṭhito imaṃ gāthaṃ abhāsi.

Pañcamajātake āsīsethevāti āsācchedaṃ akatvā attano kammesu āsaṃ kareyyeva. Na nibbindeyyāti na nibbedaṃ uppādeyya, na ukkaṇṭheyyāti attho. Voti nipātamattaṃ. Yathā icchinti ahañhi saṭṭhihatthā narakā uṭṭhānaṃ icchiṃ, somhi tatheva jāto, tato uṭṭhitoyevāti dīpeti.

Atīte (jā. aṭṭha. 4.13.sarabhamigajātakavaṇṇanā) kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sarabhamigayoniyaṃ nibbattitvā araññe paṭivasati. Rājā migavittako ahosi thāmasampanno. Ekadivasaṃ gantvā amacce āha – ‘‘yassa passena migo palāyati, teneva so dātabbo’’ti. Athekadivasaṃ sarabhamigo uṭṭhāya rañño ṭhitaṭṭhānena palāyi. Atha naṃ amaccā uppaṇḍesuṃ. Rājā cintesi – ‘‘ime maṃ parihāsanti, mama pamāṇaṃ na jānantī’’ti gāḷhaṃ nivāsetvā pattikova khaggaṃ ādāya ‘‘sarabhaṃ gaṇhissāmī’’ti vegena pakkhandi. Atha naṃ disvā tīṇi yojanāni anubandhi. Sarabho araññaṃ pāvisi. Rājāpi pāvisiyeva. Tattha sarabhamigassa gamanamagge saṭṭhihatthamatto mahāpūtipātanarakaāvāṭo atthi, so tiṃsahatthamattaṃ udakena puṇṇo tiṇehi ca paṭicchanno. Sarabho udakagandhaṃ ghāyitvāva āvāṭabhāvaṃ ñatvā thokaṃ osakkitvā gato. Rājā pana ujukameva āgacchanto tasmiṃ pati.

Sarabho tassa padasaddaṃ asuṇanto nivattitvā taṃ apassanto ‘‘narakaāvāṭe patito bhavissatī’’ti ñatvā āgantvā olokento taṃ gambhīre udake appatiṭṭhe kilamantaṃ disvā tena katāparādhaṃ hadaye akatvā sañjātakāruñño ‘‘mā mayi passante varāko nassatu, imamhā taṃ dukkhā mocessāmī’’ti āvāṭatīre ṭhito ‘‘mā bhāyi, mahārāja, ahaṃ taṃ dukkhā mocessāmī’’ti vatvā attano piyaputtaṃ uddharituṃ ussāhaṃ karonto viya tassuddharaṇatthāya silāya yoggaṃ katvā ‘‘vijjhissāmī’’ti āgataṃ rājānaṃ saṭṭhihatthā narakā uddharitvā assāsetvā piṭṭhiṃ āropetvā araññā nīharitvā senāya avidūre otāretvā ovādamassa datvā pañcasu sīlesu patiṭṭhāpesi. Rājā senaṅgaparivuto nagaraṃ gantvā ‘‘ito paṭṭhāya sakalaraṭṭhavāsino pañca sīlāni rakkhantū’’ti dhammabheriṃ carāpesi. Mahāsattena pana attano kataguṇaṃ kassaci akathetvā sāyaṃ nānaggarasabhojanaṃ bhuñjitvā alaṅkatasayane sayitvā paccūsakāle mahāsattassa guṇaṃ saritvā uṭṭhāya sayanapiṭṭhe pallaṅkena nisīditvā pītipuṇṇena hadayena udānaṃ udānento ‘‘āsīsetheva puriso’’tiādinā imā cha gāthā abhāsi.

Tattha ahitā hitā cāti dukkhaphassā sukhaphassā ca, maraṇaphassā, jīvitaphassātipi attho. Sattānañhi maraṇaphasso ahito, jīvitaphasso hito. Tesaṃ acintito maraṇaphasso āgacchatīti dasseti . Acintitampīti mayā ‘‘āvāṭe patissāmī’’ti na cintitaṃ, ‘‘sarabhaṃ māressāmī’’ti cintitaṃ. Idāni pana me cintitaṃ naṭṭhaṃ, acintitameva jātanti udānavasena vadati. Bhogāti yasaparivārā, ete cintāmayā na honti. Tasmā ñāṇavatā vīriyameva kātabbanti vadati. Vīriyavato hi acintitampi hotiyeva.

Tassetaṃ udānaṃ udānentasseva aruṇaṃ uṭṭhahi. Purohito pātova sukhaseyyapucchanatthaṃ āgantvā dvāre ṭhito tassa udānagītasaddaṃ sutvā cintesi – ‘‘rājā hiyyo migavaṃ agamāsi, tattha sarabhamigaṃ viddho bhavissati, tena maññe udānaṃ udānetī’’ti. Evaṃ brāhmaṇassa rañño paripuṇṇabyañjanaṃ udānaṃ sutvā sumajjite ādāse mukhaṃ olokentassa chāyā viya raññā ca sarabhena ca katakāraṇaṃ pākaṭaṃ ahosi, so nakhaggena dvāraṃ ākoṭesi. Rājā ‘‘ko eso’’ti pucchi. Ahaṃ, deva, purohitoti. Athassa dvāraṃ vivaritvā ‘‘ito ehācariyā’’ti āha. So pavisitvā rājānaṃ jayāpetvā ekamantaṃ ṭhito ‘‘ahaṃ, mahārāja, tayā araññe katakāraṇaṃ jānāmi, tvaṃ ekaṃ sarabhamigaṃ anubandhanto narake patito, atha naṃ so sarabho silāya yoggaṃ katvā narakato uddhari, so tvaṃ tassa guṇaṃ saritvā udānaṃ udānesī’’ti vatvā ‘‘sarabhaṃ giriduggasmi’’ntiādinā dve gāthā abhāsi.

Tattha anusarīti anubandhi. Vikkantanti uddharaṇatthāya kataparakkamaṃ. Anujīvasīti upajīvasi, tassānubhāvena tayā jīvitaṃ laddhanti attho. Samuddharīti uddharaṇaṃ akāsi. Silāya yoggaṃ sarabho karitvāti silāya sopānasadisāya narakato uddharaṇayoggataṃ karitvā. Alīnacittanti saṅkocaṃ appattacittaṃ. Ta migaṃ vadesīti suvaṇṇasarabhamigaṃ idha sirisayane nipanno vaṇṇesi. Taṃ sutvā rājā, ‘‘ayaṃ mayā saddhiṃ na migavaṃ āgato, sabbañca pavattiṃ jānāti, kathaṃ nu kho jānāti, pucchissāmi na’’nti cintetvā – ‘‘kiṃ tvaṃ nu tatthevā’’ti navamagāthamāha . Tattha bhiṃsarūpanti kiṃ nu te ñāṇaṃ balavajātikaṃ, tenetaṃ jānāsīti vadati. Brāhmaṇo ‘‘nāhaṃ sabbaññubuddho, byañjanaṃ amakkhetvā tayā kathitagāthāya pana mayhaṃ attho upaṭṭhātī’’ti dīpento ‘‘na cevaha’’nti dasamagāthamāha . Tattha subhāsitānanti byañjanaṃ amakkhetvā suṭṭhu bhāsitānaṃ. Atthaṃ tadānentīti yo tesaṃ attho, taṃ ānenti upadhārentīti attho. Tadā purohito dhammasenāpati ahosi. Tenevāha – ‘‘atītepī’’tiādi. Sesaṃ uttānatthameva.

Aññāsikoṇḍaññattheravatthu

Aññāsikoṇḍaññattherādayotiādīsu pana yāthāvasarasaguṇavasenāti yathāsabhāvaguṇavasena. Pabbajjāvasena paṭivedhavasena suciraṃ sunipuṇaṃ rattindivaparicchedajānanavasena ca rattaññutā veditabbāti taṃ dassento ‘‘ṭhapetvā hi sammāsambuddha’’ntiādimāha. Pākaṭova hotīti satipaññāvepullappattiko pākaṭo vibhūto hoti. Aññāsikoṇḍaññoti sāvakesu sabbapaṭhamaṃ cattāri ariyasaccāni ñātakoṇḍañño. Sabbesupi etadaggesūti sabbesupi etadaggasuttesu, sabbesu vā etadaggaṭṭhapanesu.

Dhurapattānīti pattānaṃ pamukhabhūtāni bāhirapattāni. Navutihatthānīti majjhimapurisassa hatthena navutiratanāni. Padumeneva taṃ taṃ padesaṃ uttarati atikkamatīti padumuttaro, bhagavā. Gandhadāmamālādāmādīhīti ādisaddena pattadāmādiṃ saṅgaṇhāti. Tattha gandhadāmehi katamālā gandhadāmaṃ. Lavaṅgatakkolajātipupphādīhi katamālā mālādāmaṃ. Tamālapattādīhi katamālā pattadāmaṃ. Vaṅgapaṭṭeti vaṅgadese uppannaghanasukhumavatthe. Uttamasukhumavatthanti kāsikavatthamāha.

Teparivaṭṭadhammacakkappavattanasuttantapariyosāneti ettha ‘‘idaṃ dukkhaṃ ariyasacca’’ntiādinā saccavasena, ‘‘dukkhaṃ ariyasaccaṃ pariññeyya’’ntiādinā kiccavasena, ‘‘dukkhaṃ ariyasaccaṃ pariññāta’’ntiādinā katavasena ca tīhi ākārehi parivaṭṭetvā catunnaṃ saccānaṃ desitattā tayo parivaṭṭā etassa atthīti tiparivaṭṭaṃ, tiparivaṭṭameva teparivaṭṭaṃ, teparivaṭṭañca taṃ dhammacakkappavattanañcāti teparivaṭṭadhammacakkappavattanaṃ, tadeva suttantaṃ, tassa pariyosāneti attho.

Sāligabbhaṃ phāletvā ādāyāti sāligabbhaṃ phāletvā tattha labbhamānaṃ sālikhīrarasaṃ ādāya. Anucchavikanti buddhānaṃ anucchavikaṃ khīrapāyasaṃ pacāpema. Veṇiyo purisabhāvavasena bandhitvā kalāpakaraṇe kalāpaggaṃ. Khale kalāpānaṃ ṭhapanadivase khalaggaṃ. Madditvā vīhīnaṃ rāsikaraṇadivase khalabhaṇḍaggaṃ. Koṭṭhesu hi dhaññassa pakkhipanadivase koṭṭhaggaṃ.

Dve gatiyoti dve eva nipphattiyo, dve niṭṭhāti attho. Tasmiṃ kumāre sabbaññutaṃ patteti koṇḍaññamāṇavasseva laddhiyaṃ ṭhatvā itarepi cha janā putte anusāsiṃsu. Bodhirukkhamūle pācīnapassaṃ acalaṭṭhānaṃ nāma, yaṃ ‘‘vajirāsana’’ntipi vuccati. Mahataṃ mahatiyo vahatīti ‘‘pācīnamukho’’ti avatvā ‘‘pācīnalokadhātuabhimukho’’ti vuttaṃ. Maṃsacakkhupi lokanāthassa appaṭighātaṃ mahāvisayañcāti. Caturaṅgasamannāgatanti ‘‘kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’tiādinā (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; mahāni. 196) vuttacaturaṅgasamannāgataṃ.

Idaṃ pana sabbamevāti ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desessāmī’’tiādinayappavattaṃ (ma. ni. 1.284; 2.341; mahāva. 10) sabbameva. Parivitakkamattameva tathā atthasiddhiyā abhāvato. Pupphitaphalitaṃ katvāti abhiññāpaṭisambhidāhi sabbapāliphullaṃ, maggaphalehi sabbaso phalabhārabharitañca karonto pupphitaṃ phalitaṃ katvā. Apakkamitukāmo hutvāti dvepi aggasāvake attano nipaccakāraṃ karonte disvā tesaṃ guṇātirekataṃ bahu maññanto buddhānaṃ santikā apakkamitukāmo hutvā. Tatthevāti chaddantadahatīreyeva.

Sāriputta-moggallānattheravatthu

189-190. Dutiyatatiyesu iddhimantānanti ettha manta-saddo atisayatthavisayoti therassa atisayikaiddhitaṃ dassetuṃ – ‘‘iddhiyā sampannāna’’nti vuttaṃ. Saha paṃsūhi kīḷiṃsūti sahapaṃsukīḷitā. Idhalokattabhāvamevāti diṭṭhadhammikaattabhāvameva. Soḷasa paññā paṭivijjhitvā ṭhitoti majjhimanikāye anupadasuttantadesanāya ‘‘mahāpañño, bhikkhave, sāriputto, puthupañño, bhikkhave, sāriputto, hāsapañño, bhikkhave, sāriputto, javanapañño, bhikkhave, sāriputto, tikkhapañño, bhikkhave, sāriputto, nibbedhikapañño, bhikkhave, sāriputto’’ti (ma. ni. 3.93) evamāgatā mahāpaññādikā cha, tasmiṃyeva sutte āgatā navānupubbavihārasamāpattipaññā, arahattamaggapaññāti imā soḷasavidhā paññā paṭivijjhitvā sacchikatvā ṭhito.

Pañhasākacchanti pañhassa pucchanavasena vissajjanavasena ca sākacchaṃ karoti. Atthikehi upaññātaṃ magganti etaṃ anubandhanassa kāraṇavacanaṃ. Idañhi vuttaṃ hoti – yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Kasmā? Yasmā idaṃ piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upaññātaṃ maggaṃ, ñāto ceva upagato ca maggoti attho. Atha vā atthikehi amhehi maraṇe sati amatenapi bhavitabbanti evaṃ kevalaṃ atthīti upaññātaṃ, anumānañāṇena upagantvā ñātaṃ nibbānaṃ nāma atthi, taṃ magganto pariyesantoti evampettha attho daṭṭhabbo.

Nesaṃ parisāyāti dvinnaṃ aggasāvakānaṃ parivārabhūtaparisāya. Dve aggasāvaketi sāriputtamoggallāne dve mahānubhāve sāvake. Ṭhānantareti aggasāvakattasaññite ṭhānantare ṭhapesi. Kasmā panettha ‘‘aggasāvake’’ti avatvā ‘‘mahāsāvake’’ti vuttaṃ. Yadi aññepi mahātherā abhiññātādiguṇavisesayogena ‘‘mahāsāvakā’’ti vattabbataṃ labhanti, imeyeva pana sāvakesu anaññasādhāraṇabhūtā visesato ‘‘mahāsāvakā’’ti vattabbāti dassanatthaṃ ‘‘dvepi mahāsāvake’’ti vuttaṃ.

Mahākassapattheravatthu

191. Catutthe yasmā dhutavādadhutadhammadhutaṅgāni dhutamūlakāni, tasmā ‘‘dhuto veditabbo’’ti āraddhaṃ, tattha kilese dhuni dhutavāti dhuto, dhutakileso puggalo, kilesadhunano vā dhammo, kilesadhunano dhammoti ca sapubbabhāgo ariyamaggo daṭṭhabbo. Taṃ dhutasaññitaṃ kilesadhunanadhammaṃ vadati, pare tattha patiṭṭhāpetīti dhutavādo. Catukkañcettha sambhavatīti taṃ dassetuṃ – ‘‘ettha panā’’tiādi āraddhaṃ. Tayidanti nipāto, tassa so ayanti attho. Dhutabhūtassa dhutabhūtā dhammā dhutadhammā. Appicchatā santuṭṭhitā heṭṭhā vuttā eva . Kilese sammā likhati tacchatīti sallekho, kilesajegucchī, tassa bhāvo sallekhatā. Dvīhipi kāmehi viviccatīti paviveko, yonisomanasikārabahulo puggalo, tassa bhāvo pavivekatā. Iminā sarīraṭṭhapanamattena atthīti idamaṭṭhi ttha-kārassa ṭṭha-kāraṃ katvā, tassa bhāvo idamaṭṭhitā, imehi vā kusaladhammehi atthi idamaṭṭhi, yena ñāṇena ‘‘pabbajitena nāma paṃsukūlikaṅgādīsu patiṭṭhitena bhavitabba’’nti yathānusiṭṭhaṃ dhutaguṇe samādiyati ceva pariharati ca, taṃ ñāṇaṃ idamaṭṭhitā. Tenāha – ‘‘idamaṭṭhitā ñāṇamevā’’ti. Dhutadhammā nāmāti dhutaṅgasevanāya paṭipakkhabhūtānaṃ pāpadhammānaṃ dhunanavasena pavattiyā dhutoti laddhanāmāya dhutaṅgacetanāya upakārakā dhammāti katvā dhutadhammā nāma . Anupatantīti tadantogadhā tappariyāpannā honti tadubhayasseva pavattivisesabhāvato. Paṭikkhepavatthūsūti dhutaṅgasevanāya paṭikkhipitabbavatthūsu pahātabbavatthūsu.

Paṃsukūlikaṅgaṃ…pe… nesajjikaṅganti uddesopi peyyālanayena dassito. Yadettha vattabbaṃ, taṃ sabbaṃ visuddhimagge (visuddhi. 1.22 ādayo) vitthārato vuttaṃ. Dhutavādaggahaṇeneva therassa dhutabhāvopi gahito hotīti ‘‘dhutavādāna’’nteva vuttaṃ. Ayaṃ mahāti abhinīhārādimahantatāyapi sāsanassa upakāritāyapi ayaṃ thero mahā, guṇamahantatāya pasaṃsāvacanameva vā etaṃ therassa yadidaṃ mahākassapoti yathā ‘‘mahāmoggallāno’’ti.

Satthu dhammadesanāya vatthuttaye sañjātappasādatāya upāsakabhāve ṭhitattā vuttaṃ – ‘‘uposathaṅgāni adhiṭṭhāyā’’tiādi. Etassa aggabhāvassāti yojetabbaṃ. Saccakāroti saccabhāvāvaho kāro, avisaṃvādanavasena vā tadatthasādhanoti attho. Kolāhalanti kutūhalavipphāro. Satthā sattame sattame saṃvacchare dhammaṃ kathento sattānaṃ savanayoggaṃ kālaṃ sallakkhento divā sāyanhasamayaṃ katheti, rattiyaṃ sakalayāmaṃ. Tenāha – ‘‘brāhmaṇo brāhmaṇe āha – ‘bhoti kiṃ rattiṃ dhammaṃ suṇissasi divā’’’ti. Vissāsikoti vissāsikabhāvo. ‘‘Tato paṭṭhāya so’’ti vā pāṭho.

Dveasaṅkhyeyyāni pūritapāramissāti idaṃ sā paramparāya sotapatitaṃ atthaṃ gahetvā āha. Adinnavipākassāti avipakkavipākassa. Bhaddake kāleti yutte kāle. Nakkhattanti nakkhattena lakkhitaṃ chaṇaṃ. Tasmiṃ tasmiñhi nakkhatte anubhavitabbachaṇāni nakkhattāni nāma, itarāni pana chaṇāni nāma. Sammāpatitadukkhato vimocanena tato niyyānāvahatāya icchitatthassa labhāpanato ca niyyānikaṃ. Tesanti suvaṇṇapadumānaṃ. Olambakāti suvaṇṇaratanavicittā ratanadāmā. Puññaniyāmenāti puññānubhāvasiddhena niyāmena. Svassa bārāṇasirajjaṃ dātuṃ katokāso. Phussarathanti maṅgalarathaṃ. Setacchattauṇhīsavālabījanikhaggamaṇipādukāni pañcavidhaṃ rājakakudhabhaṇḍanti vadanti. Idha pana setacchattaṃ visuṃ gahitanti sīhāsanaṃ pañcamaṃ katvā vadanti. Pārupanakaṇṇanti pārupanavatthassa dasantaṃ. Dibbavatthadāyipuññānubhāvacodito ‘‘nanu tātā thūla’’nti āha. Aho tapassīti aho kapaṇo ahaṃ rājāti attho. Buddhānaṃ saddahitvāti buddhānaṃ sāsanaṃ saddahitvā. Caṅkamanasatānīti iti-saddo ādyattho. Tena hi aggisālādīni pabbajitasāruppāni ṭhānāni saṅgaṇhāti.

Sādhukīḷitanti ariyānaṃ parinibbutaṭṭhāne kātabbasakkāraṃ vadati. Nappamajji, nirogā ayyāti pucchitākāradassanaṃ. Parinibbutā devāti devī paṭivacanaṃ adāsi. Paṭiyādetvāti niyyātetvā. Samaṇakapabbajjanti samitapāpehi ariyehi anuṭṭhātabbapabbajjaṃ. So hi rājā paccekabuddhānaṃ vesassa diṭṭhattā ‘‘idameva bhaddaka’’nti tādisaṃyeva liṅgaṃ gaṇhi. Tatthevāti brahmaloke eva. Vīsatime vasse sampatteti āharitvā sambandho. Brahmalokato cavitvā nibbattattā, brahmacariyādhikārassa ca cirakālasambhūtattā ‘‘evarūpaṃ kathaṃ mā kathethā’’ti āha. Vīsati dharaṇāni nikkhanti vadanti, pañcapalaṃ nikkhanti apare. Itthākaroti itthiratanassa uppattiṭṭhānaṃ. Ayyadhītāti amhākaṃ ayyassa dhītā, bhaddakāpilānīti attho. Samānapaṇṇanti sadisapaṇṇaṃ sadisalekhaṃ kumārassa kumārikāya ca yuttaṃ paṇṇalekhaṃ. Te purisā samāgataṭṭhānato magadharaṭṭhe mahātitthagāmaṃ maddaraṭṭhe sāgalanagarañca uddissa apakkamantā aññamaññaṃ vissajjantā nāma hontīti ‘‘ito ca etto ca pesesu’’nti vuttā.

Pupphadāmanti hatthihatthappamāṇaṃ pupphadāmaṃ. Tānīti tāni ubhohi ganthāpitāni dve pupphadāmāni. Teti ubho bhaddā ceva pippalikumāro ca . Lokāmisenāti kāmassādena. Asaṃsaṭṭhāti na saṃyuttā ghaṭe jalantena viya padīpena ajjhāsaye samujjalantena vimokkhabījena samussāhitacittattā. Yantabaddhānīti sassasampādanatthaṃ tattha tattha dvārakavāṭayojanavasena baddhāni nikkhamanatumbāni. Kammantoti kasikammakaraṇaṭṭhānaṃ. Dāsikagāmāti dāsānaṃ vasanagāmā. Osāretvāti pakkhipitvā. Ākappakuttavasenāti ākāravasena kiriyāvasena. Ananucchavikanti pabbajitabhāvassa ananurūpaṃ. Tassa matthaketi dvedhāpathassa dvidhābhūtaṭṭhāne. Etesaṃ saṅgahaṃ kātuṃ vaṭṭatīti nisīdatīti sambandho. Sā pana tattha satthu nisajjā edisīti dassetuṃ – ‘‘nisīdanto panā’’tiādi vuttaṃ. Tattha yā buddhānaṃ aparimitakālasambhūtācinteyyāpariññeyyapuññasambhārūpacayanibbattā rūpappabhāvabuddhaguṇavijjotitā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanasamujjalitā byāmappabhāketumālālaṅkatā sabhāvasiddhitāya akittimā rūpakāyasirī, taṃyeva mahākassapassa adiṭṭhapubbappasādasaṃvaddhanatthaṃ aniggūhitvā nisinno bhagavā ‘‘buddhavesaṃ gahetvā…pe… nisīdī’’ti vutto. Asītihatthappadesaṃ byāpetvā pavattiyā asītihatthāti vuttā. Satasākhoti bahusākho anekasākho. Suvaṇṇavaṇṇova ahosi nirantaraṃ buddharasmīhi samantato samokiṇṇabhāvato.

Tīsu ṭhānesūti dūrato nātidūre āsanneti tīsu ṭhānesu. Tīhi ovādehīti ‘‘tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū’ti. Evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘yaṃ kiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbaṃ cetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī’ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘sātasahagatā ca me kāyagatāsati na vijahissatī’ti, evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154) imehi tīhi ovādehi. Ettha hi bhagavā paṭhamaṃ ovādaṃ therassa brāhmaṇajātikattā jātimānappahānatthamabhāsi, dutiyaṃ bāhusaccaṃ nissāya uppajjanakaahaṃkārappahānatthaṃ, tatiyaṃ upadhisampattiṃ nissāya uppajjanakaattasinehappahānatthaṃ . Mudukā kho tyāyanti mudukā kho te ayaṃ. Kasmā pana bhagavā evamāha? Therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? Theraṃ attano ṭhāne ṭhapetukāmatāya. Kiṃ sāriputtamoggallānā natthīti? Atthi, evaṃ panassa ahosi ‘‘imena ciraṃ ṭhassanti, kassapo pana vīsativassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ vasitvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇakālappavattanakaṃ karissatīti attano ṭhāne ṭhapesi. Evaṃ bhikkhū kassapassa sussūsitabbaṃ maññissantī’’ti. Tasmā evamāha.

Candūpamoti candasadiso hutvā. Kiṃ parimaṇḍalatāya? No, apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā sinehaṃ vā ālayaṃ vā karoti, na ca na hoti mahājanassa piyo manāpo, ayampi evaṃ kenaci saddhiṃ santhavādīnaṃ akaraṇena bahujanassa piyo manāpo candūpamo hutvā khattiyakulādīni cattāri kulāni upasaṅkamatīti attho. Apakasseva kāyaṃ apakassa cittanti teneva santhavādīnaṃ akaraṇena kāyañca cittañca apakaḍḍhitvā, apanetvāti attho. Niccaṃ navoti niccanavakova, āgantukasadiso hutvāti attho. Āgantuko hi paṭipāṭiyā sampattagehaṃ pavisitvā sace naṃ gharasāmikā disvā ‘‘amhākampi puttabhātaro vippavāsaṃ gantvā evaṃ vicariṃsū’’ti anukampamānā nisīdāpetvā bhojenti, bhuttamattoyeva ‘‘tumhākaṃ bhājanaṃ gaṇhathā’’ti uṭṭhāya pakkamati, na tehi saddhiṃ santhavaṃ vā karoti, kiccakaraṇīyāni vā saṃvidahati, evamayampi paṭipāṭiyā sampattaṃ gharaṃ pavisitvā yaṃ iriyāpathe pasannā manussā denti, taṃ gahetvā chinnasanthavo tesaṃ kiccakaraṇīye abyāvaṭo hutvā nikkhamatīti dīpeti.

Appagabbhoti nappagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitoti attho. Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ nāma saṅghagaṇapuggalabhojanasālajantāgharanahānatitthabhikkhācāramaggesu antaragharapavesane ca kāyena appatirūpakaraṇaṃ. Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā kāmavitakkādīnaṃ vitakkanaṃ. Sabbesampi imesaṃ pāgabbhiyānaṃ abhāvena appagabbho hutvā kulāni upasaṅkamatīti attho. Kassapasaṃyuttena ca candūpamappaṭipadāditherassa dhutavādesu aggabhāvassa bodhitattā vuttaṃ ‘‘etadeva kassapasaṃyuttaṃ aṭṭhuppattiṃ katvā’’ti.

Anuruddhattheravatthu

192. Pañcame bhojanapapañcamattanti gocaragāme piṇḍāya caraṇāhāraparibhogasaññitaṃ bhojanapapañcamattaṃ. Dīparukkhānanti lohadantakaṭṭhamayānaṃ mahantānaṃ dīparukkhānaṃ. Lohamayesupi hi tesu dīpādhāresu dīparukkhakāti ruḷhiresā daṭṭhabbā. Olambakadīpamaṇḍaladīpasañcaraṇadīpādikā sesadīpā.

Anupariyāyi padakkhiṇakaraṇavasena. Ahaṃ tenāti yena tuyhaṃ attho, ahaṃ tena pavāremi, tasmā taṃ āharāpetvā gaṇhāti attho. Suvaṇṇapātiyaṃyevassa bhattaṃ uppajjīti devatānubhāvena uppajji, na kiñci pacanakiccaṃ atthi. Satta mahāpurisavitakke vitakkesīti ‘‘appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā’’tiādike satta mahāpurisavitakke vitakkesi. Aṭṭhameti ‘‘nippapañcārāmassāyaṃ dhammo, nāyaṃ dhammo papañcārāmassā’’ti etasmiṃ purisavitakke.

Mama saṅkappamaññāyāti ‘‘appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā’’tiādinā (dī. ni. 3.358; a. ni. 8.30) mahāpurisavitakkavasena āraddhamattaṃ matthakaṃ pāpetuṃ asamatthabhāvena ṭhitaṃ mama saṅkappaṃ jānitvā. Manomayenāti manomayena viya manasā nimmitasadisena, pariṇāmitenāti attho. Iddhiyāti ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti evaṃ pavattāya adhiṭṭhāniddhiyā.

Yadā me ahu saṅkappoti yasmiṃ kāle mayhaṃ ‘‘kīdiso nu kho aṭṭhamo mahāpurisavitakko’’ti parivitakko ahosi, yadā me ahu saṅkappo, tato mama saṅkappamaññāya iddhiyā upasaṅkami, uttari desayīti yojanā. Uttari desayīti ‘‘nippapañcārāmassāyaṃ dhammo nippapañcaratino , nāyaṃ dhammo papañcārāmassa papañcaratino’’ti (dī. ni. 3.358; a. ni. 8.30) imaṃ aṭṭhamaṃ mahāpurisavitakkaṃ pūrento upari desayi. Taṃ pana desitaṃ dassento āha – ‘‘nippapañcarato buddho, nippapañcamadesayī’’ti, papañcā nāma rāgādayo kilesā, tesaṃ vūpasamanatāya tadabhāvato ca lokuttaradhammā nippapañcā nāma. Yathā taṃ pāpuṇāti, tathā dhammaṃ desesi, sāmukkaṃsikaṃ catusaccadesanaṃ adesayīti attho.

Tassāhaṃ dhammamaññāyāti tassa satthu desanādhammaṃ jānitvā. Vihāsinti yathānusiṭṭhaṃ paṭipajjanto vihariṃ. Sāsane ratoti sikkhattayasaṅgahe sāsane abhirato. Tisso vijjā anuppattāti pubbenivāsañāṇaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti imā tisso vijjā mayā anuppattā sacchikatā. Tato eva kataṃ buddhassa sāsanaṃ, anusiṭṭhi ovādo anuṭṭhitoti attho.

Bhaddiyattheravatthu

193. Chaṭṭhe ucca-saddena samānattho uccā-saddoti āha – ‘‘uccākulikānanti ucce kule jātāna’’nti. Kāḷī sā devīti kāḷavaṇṇatāya kāḷī sā devī. Kulānukkamena rajjānuppatti mahākulinassevāti vuttaṃ – ‘‘soyeva cā’’tiādi.

Lakuṇḍakabhaddiyattheravatthu

194. Sattame rittakoti deyyavatthurahito. Guṇe āvajjetvāti bhagavato rūpaguṇe ceva ākappasampadādiguṇe ca attano adhippāyaṃ ñatvā ambapakkassa paṭiggahaṇaṃ paribhuñjananti evamādike yathāupaṭṭhite guṇe āvajjetvā.

Piṇḍolabhāradvājattheravatthu

195. Aṭṭhame abhītanādabhāvena sīhassa viya nādo sīhanādo, so etesaṃ atthīti sīhanādikā, tesaṃ sīhanādikānaṃ. Garahitabbapasaṃsitabbadhamme yāthāvato jānantasseva garahā pasaṃsā ca yuttarūpāti āha – ‘‘buddhā ca nāmā’’tiādi. Khīṇā jātītiādīhi paccavekkhaṇañāṇassa bhūmiṃ dasseti. Tena hi ñāṇena ariyasāvako paccavekkhanto ‘‘khīṇā jātī’’tiādiṃ pajānāti. Katamā panassa jāti khīṇā, kathañca pajānātīti? Na tāvassa atītā khīṇā pubbeva khīṇattā, na anāgatā anāgate vāyāmābhāvato, na paccuppannā vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī’’ti jānanto pajānāti.

Vusitanti vuṭṭhaṃ parivuṭṭhaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā maggabrahmacariyaṃ vasanti nāma, khīṇāsavo vuṭṭhavāso. Tasmā ariyasāvako attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena soḷasavidhaṃ kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā ariyasāvako attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasavidhakiccabhāvāya, kilesakkhayāya vā maggabhāvanāya kiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti.

Mantāṇiputtapuṇṇattheravatthu

196. Navame aṭṭhārasasupi vijjāṭṭhānesu nipphattiṃ gatattā ‘‘sabbasippesu kovido hutvā’’ti vuttaṃ. Abhidayāabbhaññāvahasseva dhammassa tattha upalabbhanato ‘‘mokkhadhammaṃ adisvā’’ti vuttaṃ. Tenāha – ‘‘idaṃ vedattayaṃ nāmā’’tiādi . Tathā hi anena duggatiparimuccanampi dullabhaṃ, abhiññāparivārānaṃ aṭṭhannaṃ samāpattīnaṃ lābhitāya sayaṃ ekadesena upasanto paramukkaṃsagataṃ uttamadamathasamathaṃ anaññasādhāraṇaṃ bhagavantaṃ sambhāvento ‘‘ayaṃ puriso’’tiādimāha. Piṭakāni gahetvā āgacchantīti phalabhājanāni gahetvā assāmikāya āgacchanti. Buddhānanti gāravavasena bahuvacananiddeso kato. Paribhuñjīti devatāhi pakkhittadibbojaṃ vanamūlaphalāphalaṃ paribhuñji. Patte patiṭṭhāpitasamanantarameva hi devatā tattha dibbojaṃ pakkhipiṃsu. Sammasitvāti paccavekkhitvā, parivattetvāti ca vadanti. Arahattaṃ pāpuṇiṃsūti mahādevattherassa anumodanakathāya anupubbikathāsakkhikāya suvisodhitacittasantānā arahattaṃ pāpuṇiṃsu.

Dasahi kathāvatthūhīti appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlasampadākathā samādhisampadākathā paññāsampadākathā vimuttisampadākathā vimuttiñāṇadassanasampadākathāti imehi dasahi kathāvatthūhi. Jātibhūmiraṭṭhavāsinoti jātibhūmivantadesavāsino, satthu jātadesavāsinoti attho. Sīsānulokikoti purato gacchantassa sīsaṃ anu anu passanto. Okāsaṃ sallakkhetvāti sākacchāya avasaraṃ sallakkhetvā. Sattavisuddhikkamaṃ pucchīti ‘‘kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’tiādinā (ma. ni. 1.257) satta visuddhiyo pucchi. Dhammakathikānaṃ aggaṭṭhāne ṭhapesi savisesena dasakathāvatthulābhitāya.

Mahākaccānattheravatthu

197. Dasame saṃkhittena kathitadhammassāti madhupiṇḍikasuttantadesanāsu viya saṅkhepena desitadhammassa. Taṃ desanaṃ vitthāretvāti taṃ saṅkhepadesanaṃ āyatanādivasena vitthāretvā. Atthaṃ vibhajamānānanti tassā saṅkhepadesanāya atthaṃ vibhajitvā kathentānaṃ. Atthavasena vāti ‘‘ettakā etassa atthā’’ti atthavasena vā desanaṃ pūretuṃ sakkonti. Byañjanavasena vāti ‘‘ettakāni ettha byañjanāni desanāvasena vattabbānī’’ti byañjanavasena vā pūretuṃ sakkonti. Ayaṃ pana mahākaccānatthero ubhayavasenapi sakkoti tassa saṅkhepena uddiṭṭhassa vitthārena satthu ajjhāsayānurūpaṃ desanato, tasmā tattha aggoti vutto. Vuttanayenevāti ‘‘pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāyā’’tiādinā heṭṭhā vuttanayeneva. Aññehīti aññāsaṃ itthīnaṃ kesehi ativiya dīghā. Na kevalañca dīghā eva, atha kho siniddhanīlamudukañcikā ca. Nikkesīti appakesī yathā ‘‘anudarā kaññā’’ti.

Paṇiyanti vikketabbabhaṇḍaṃ. Āvajjetvāti upanissayaṃ kesānaṃ pakatibhāvāpattiñca āvajjetvā. Gāravenāti muṇḍasīsāpi there gāravena ekavacaneneva āgantvā. Nimantetvāti svātanāya nimantetvā. Imissā itthiyāti yathāvuttaseṭṭhidhītaramāha. Diṭṭhadhammikovāti avadhāraṇaṃ aṭṭhānapayuttaṃ, diṭṭhadhammiko yasapaṭilābhova ahosīti attho. Yasapaṭilābhoti ca bhavasampattipaṭilābho. Sattasu hi javanacetanāsu paṭhamā diṭṭhadhammavedanīyaphalā, pacchimā upapajjavedanīyaphalā, majjhe pañca aparāpariyavedanīyaphalā, tasmā paṭhamaṃ ekaṃ cetanaṃ ṭhapetvā sesā yathāsakaṃ paripuṇṇaphaladāyino honti, paṭhamacetanāya pana diṭṭhadhammiko yasapaṭilābhova ahosi.

Paṭhamaetadaggavaggavaṇṇanā niṭṭhitā.

14. Etadaggavaggo

(14) 2. Dutiyaetadaggavaggavaṇṇanā

Cūḷapanthakattheravatthu

198-200. Dutiyassa paṭhame manena nibbattitanti abhiññāmanena uppāditaṃ. Manena katakāyoti abhiññācittena desantaraṃ pattakāyo. Manena nibbattitakāyoti abhiññāmanasā nimmitakāyo ‘‘aññaṃ kāyaṃ abhinimminātī’’tiādīsu (dī. ni. 1.236-237; paṭi. ma. 3.14) viya. Ekasadiseyevāti attasadiseyeva. Ekavidhamevāti attanā katappakārameva. Etapparamo hi yebhuyyena sāvakānaṃ iddhinimmānavidhi. Aggo nāma jāto ekadesena satthu iddhinimmānānuvidhānato.

Lābhitāyāti ettha lābhīti īkāro atisayattho. Tena therassa catunnaṃ rūpāvacarajjhānānaṃ atisayena savisesalābhitaṃ dasseti. Arūpāvacarajjhānānaṃ lābhitāyāti etthāpi eseva nayo. Na kevalañcetā cetosaññāvivaṭṭakusalatā rūpārūpajjhānalābhitāya eva, atha kho imehipi kāraṇehīti dassetuṃ – ‘‘cūḷapanthako cā’’tiādi vuttaṃ. Cetoti cettha cittasīsena samādhi vutto, tasmā cetaso samādhissa vivaṭṭanaṃ cetovivaṭṭo, ekasmiṃyevārammaṇe samādhicittaṃ vivaṭṭetvā heṭṭhimassa heṭṭhimassa uparūpari hāpanato rūpāvacarajjhānalābhī cetovivaṭṭakusalo nāma. ‘‘Sabbaso rūpasaññāna’’ntiādinā (dha. sa. 265) vuttasaññā atikkamitvā ‘‘ākāsānañcāyatanasaññāsahagataṃ…pe… nevasaññānāsaññāyatanasaññāsahagata’’nti (dha. sa. 265-268) saññāsīsena vuttajjhānānaṃ vivaṭṭakusalo, tathā itthipurisādisaññā niccasaññādito cittaṃ vivaṭṭetvā kevale rūpārūpadhammamatte asaṅkhate nibbāne ca visesato vaṭṭanato ca suññatānupassanābahulo saññāvivaṭṭakusalo. Samādhikusalatāya cetovivaṭṭakusalatā tabbahulavihāritāya. Tathā vipassanākusalatāya saññāvivaṭṭakusalatā. Ekoti cūḷapanthakattheraṃ vadati. Samādhilakkhaṇeti savitakkasavicārādisamādhisabhāve. Puna ekoti mahāpanthakattheramāha. Vipassanālakkhaṇeti sattaanupassanā aṭṭhārasamahāvipassanādivipassanāsabhāve. Samādhigāḷhoti samādhismiṃ ogāḷhacitto subhāvitabhāvanatā. Aṅgasaṃkhitteti caturaṅgikativaṅgikādivasena jhānaṅgānaṃ saṅkhipane. Ārammaṇasaṃkhitteti kasiṇugghāṭimākāsādinibbattanena kasiṇādiārammaṇānaṃ saṃkhipane. Aṅgavavatthāpaneti vitakkādīnaṃ jhānaṅgānaṃ vavatthāpane. Ārammaṇavavatthāpaneti pathavīkasiṇādijjhānārammaṇānaṃ vavatthāpane.

Jhānaṅgehīti rūpāvacarajjhānaṅgehi, jhānaṅgāneva jhānaṃ. Puna jhānaṅgehīti arūpāvacarajjhānaṅgehi. Bhātāti jeṭṭhabhātā. Assāti kuṭumbiyassa. Suvaṇṇapūjanti sovaṇṇamayaṃ pupphapūjaṃ katvā. Devapureti tāvatiṃsabhavane sudassanamahānagare. Aggadvārenāti tasmiṃ divase aggaṃ sabbapaṭhamaṃ vivaṭena nagaradvārena nikkhamitvā.

Kokanadanti padumavisesanaṃ yathā ‘‘kokāsaka’’nti. Taṃ kira bahupattaṃ vaṇṇasampannaṃ atisugandhañca hoti. ‘‘Kokanadaṃ nāma setapaduma’’ntipi vadanti. Pātoti pageva. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāyaṃ phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ aṅgehi niccharaṇakajutiyā aṅgīrasaṃ sammāsambuddhaṃ passāti.

Cūḷapanthako kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesagahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. Tena kammenāyaṃ pabbajitvāva dandho jāto, tasmā gahitagahitapadaṃ upariuparipadaṃ gaṇhantassa nassati. Iddhiyā abhisaṅkharitvā suddhaṃ coḷakhaṇḍaṃ adāsīti tassa pubbahetuṃ disvā tadanurūpe kammaṭṭhāne niyojento suddhaṃ coḷakhaṇḍaṃ adāsi. So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭaṃ puñchi, sāṭako kiliṭṭho ahosi. So ‘‘imaṃ sarīraṃ nissāya evarūpo parisuddhasāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā’’ti aniccasaññaṃ paṭilabhi. Tena kāraṇenassa rajoharaṇameva paccayo jāto.

Lomānīti coḷakhaṇḍatantagataaṃsuke vadati. ‘‘Kiliṭṭhadhātukānī’’ti kiliṭṭhasabhāvāni. Evaṃgatikamevāti idaṃ cittampi bhavaṅgavasena pakatiyā paṇḍaraṃ parisuddhaṃ rāgādisampayuttadhammavasena saṃkiliṭṭhaṃ jātanti dasseti. Nakkhattaṃ samānetvāti nakkhattaṃ samannāharitvā, āvajjetvāti attho . Biḷārassatthāyāti biḷārassa gocaratthāya. Jalapathakammikenāti samuddakammikena. Cārinti khāditabbatiṇaṃ. Saccakāranti saccabhāvāvahaṃ kāraṃ, ‘‘attanā gahite bhaṇḍe aññesaṃ na dātabba’’nti vatvā dātabbalañjanti vuttaṃ hoti. Tatiyena paṭihārenāti tatiyena sāsanena. Pattikā hutvāti sāmino hutvā.

Appakenapīti thokenapi parittenapi. Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanaṃ yasañca uppādetvā tattha attānaṃ saṇṭhapeti patiṭṭhāpeti . Yathā kiṃ? Aṇuṃ aggiṃva sandhamaṃ, yathā paṇḍito puriso parittakaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamento samuṭṭhāpeti vaḍḍheti, mahantaṃ aggikkhandhaṃ karoti, evameva paṇḍito thokampi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca vaḍḍheti, vaḍḍhetvā puna tattha attānaṃ patiṭṭhāpeti. Tāya eva vā pana dhanassa mahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho.

Subhūtittheravatthu

201-202. Tatiye raṇāti hi rāgādayo kilesā vuccantīti ‘‘saraṇā dhammā’’tiādīsu (dha. sa. 100 dukamātikā) rāgādayo kilesā ‘‘raṇā’’ti vuccanti. Raṇanti etehīti raṇā. Yehi abhibhūtā sattā nānappakārena kandanti paridevanti, tasmā te rāgādayo ‘‘raṇā’’ti vuttā. Desitaniyāmato anokkamitvāti desitānokkamanato anupagantvā deseti, satthārā desitaniyāmeneva anodissakaṃ katvā dhammaṃ desetīti vuttaṃ hoti. Evanti evaṃ mettājhānato vuṭṭhāya bhikkhāgahaṇe sati. Bhikkhādāyakānaṃ mahapphalaṃ bhavissatīti idaṃ cūḷaccharāsaṅghātasuttena (a. ni. 1.51 ādayo) dīpetabbaṃ. Accharāsaṅghātamattampi hi kālaṃ mettacittaṃ āsevantassa bhikkhuno dinnadānaṃ mahapphalaṃ hoti mahānisaṃsaṃ, tena ca so amoghaṃ raṭṭhapiṇḍaṃ bhuñjatīti ayamattho tattha āgatoyeva. Nimittaṃ gaṇhitvāti ākāraṃ sallakkhetvā.

Khadiravaniyarevatattheravatthu

203. Pañcame vanasabhāganti sabhāgaṃ vanaṃ, sabhāganti ca sappāyanti attho. Yañhi pakativiruddhaṃ byādhiviruddhañca na hoti, taṃ ‘‘sabhāga’’nti vuccati. Udakasabhāgantiādīsupi imināva nayena attho veditabbo. Kalyāṇakammāyūhanakkhaṇoti kalyāṇakammūpacayassa okāso. Tiṇṇaṃ bhātikānanti upatisso, cundo, upasenoti imesaṃ tiṇṇaṃ jeṭṭhabhātikānaṃ. Tissannañca bhaginīnanti cālā, upacālā, sīsupacālāti imesaṃ tissannaṃ jeṭṭhabhaginīnaṃ. Ettha ca sāriputtatthero sayaṃ pabbajitvā cālā, upacālā, sīsupacālāti tisso bhaginiyo, cundo upasenoti ime bhātaro pabbājesi, revatakumāro ekova gehe avasissati. Tena vuttaṃ – ‘‘amhākaṃ…pe… pabbājentī’’ti. Mahallakatarāti vuddhatarā. Idañca kumārikāya cirajīvitaṃ abhikaṅkhamānā āhaṃsu. Sā kira tassa ayyikā vīsativassasatikā khaṇḍadantā palitakesā valittacā tilakāhatagattā gopānasivaṅkā ahosi. Vidhāvanikanti vidhāvanakīḷikaṃ. Tissannaṃ sampattīnanti anussavavasena manussadevamokkhasampattiyo sandhāya vadati, manussadevabrahmasampattiyo vā. Sīvalissa puññaṃ vīmaṃsissāmāti ‘‘sīvalinā katapuññassa vipākadānaṭṭhānamida’’nti ñatvā evamāha. Sabhāgaṭṭhānanti samaṃ desaṃ.

Taṃ bhūmirāmaṇeyyakanti kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbappaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti, tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, ‘yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ’, so bhūmippadeso ramaṇīyo evāti attho.

Kaṅkhārevatattheravatthu

204. Chaṭṭhe akappiyo, āvuso, guḷoti ekadivasaṃ thero antarāmagge guḷakaraṇaṃ okkamitvā guḷe piṭṭhampi chārikampi pakkhitte disvāna ‘‘akappiyo guḷo, sāmiso na kappati guḷo vikāle paribhuñjitu’’nti kukkuccāyanto evamāha. Akappiyā muggāti ekadivasaṃ antarāmagge vacce muggaṃ jātaṃ disvā ‘‘akappiyā muggā, pakkāpi muggā jāyantī’’ti kukkuccāyanto evamāha. Sesamettha sabbaṃ uttānameva.

Soṇakoḷivisattheravatthu

205. Sattame hāpetabbameva ahosi accāraddhavīriyattā. Udakena samupabyūḷheti udakena thalaṃ ussāretvā tattha tattha rāsikate. Haritūpalittāyāti gomayaparibhaṇḍakatāya. Tividhena udakenaposentīti khīrodakaṃ gandhodakaṃ kevalodakanti evaṃ tividhena udakena posenti paripālenti. Parissāvetvāti parisodhetvā gahite taṇḍuleti yojetabbaṃ. Devo maññeti devo viya . Vīṇovādenāti ‘‘taṃ kiṃ maññasi, soṇa, yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti? No hetaṃ, bhanteti. Evameva kho, soṇa, accāraddhavīriyaṃ uddhaccāya saṃvattati, atisithilavīriyaṃ kosajjāya saṃvattati. Tasmātiha tvaṃ, soṇa, vīriyasamataṃ adhiṭṭhaha, indriyānañca samataṃ paṭivijjhā’’ti (mahāva. 243) evaṃ vīṇaṃ upamaṃ katvā pavattitena vīṇopamovādena. Vīriyasamathayojanatthāyāti vīriyassa samathena yojanatthāya.

Soṇakuṭikaṇṇattheravatthu

206. Aṭṭhame kuṭikaṇṇoti vuccatīti ‘‘koṭikaṇṇo’’ti vattabbe ‘‘kuṭikaṇṇo’’ti voharīyati. Kulaghare bhavā kulagharikā. Sā kira avantiraṭṭhe kulaghare mahāvibhavassa seṭṭhissa bhariyā. Dasabalassa dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya cintesīti idaṃ aṅguttarabhāṇakānaṃ matena vuttaṃ. Suttanipātaṭṭhakathāyaṃ pana ‘‘sapariso bhagavantaṃ upasaṅkamma dhammadesanaṃ assosi, na ca kañci visesaṃ adhigañchi. Kasmā? So hi dhammaṃ suṇanto hemavataṃ anussaritvā ‘āgato nu kho me sahāyako, no’ti disādisaṃ oloketvā taṃ apassanto ‘vañcito me sahāyo, yo evaṃ vicittappaṭibhānaṃ bhagavato desanaṃ na suṇātī’ti vikkhittacitto ahosī’’ti vuttaṃ.

Yasmā paṭisandhijātiabhinikkhamanabodhiparinibbānesveva dvattiṃsa pubbanimittāni hutvāva paṭivigacchanti, na ciraṭṭhitikāni honti, dhammacakkappavattane (saṃ. ni. 5.1081; paṭi. ma. 2.30) pana tāni savisesāni hutvā cirataraṃ ṭhatvā nirujjhanti, tasmā vuttaṃ – ‘‘tiyojanasahassaṃ himavantaṃ akālapupphitaṃ disvā’’tiādi. Aggabalakāyāti sabbapurato gacchantā balakāyā. Kena pupphitabhāvaṃ jānāsīti kena kāraṇena himavantassa pupphitabhāvaṃ jānāsīti, yena kāraṇena imaṃ akālapupphapāṭihāriyaṃ jātaṃ, taṃ jānāsīti vuttaṃ hoti. Tassa pavattitabhāvanti tassa dhammacakkassa bhagavatā pavattitabhāvaṃ. Sadde nimittaṃ gaṇhīti sadde ākāraṃ sallakkhesi. Tatoti ‘‘ahaṃ ‘etaṃ amatadhammaṃ tampi jānāpessāmī’ti tava santikaṃ āgatosmī’’ti yaṃ vuttaṃ, tadanantaranti attho.

Sātāgiro hemavatassa buddhuppādaṃ kathetvā taṃ bhagavato santikaṃ ānetukāmo ‘‘ajja pannaraso’’tiādigāthamāha. Tattha (su. ni. aṭṭha. 1.153) ajjāti ayaṃ rattindivo pakkhagaṇanato pannaraso, upavasitabbato uposatho. Tīsu vā uposathesu ajja pannaraso uposatho, na cātuddasiuposatho, na sāmaggīuposatho. Divi bhavāni dibbāni, dibbāni ettha atthīti dibbāni. Kāni tāni? Rūpāni. Tañhi rattiṃ devānaṃ dasasahassilokadhātuto sannipatitānaṃ sarīravatthābharaṇavimānappabhāhi abbhādiupakkilesavirahitāya candappabhāya ca sakalajambudīpo alaṅkato ahosīti ativiya alaṅkato ca parivisuddhidevassa bhagavato sarīrappabhāya. Tenāha – ‘‘dibbā ratti upaṭṭhitā’’ti.

Evaṃ rattiguṇavaṇṇanāpadesenapi sahāyassa cittaṃ pasādaṃ janento buddhuppādaṃ kathetvā āha – ‘‘anomanāmaṃ satthāraṃ, handa passāma gotama’’nti. Tattha anomehi alāmakehi sabbākāraparipūrehi guṇehi nāmaṃ assāti anomanāmo. Tathā hissa ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddeso 97; paṭi. ma. 1.162) nayena buddhoti anomehi guṇehi nāmaṃ. ‘‘Bhaggarāgoti bhagavā, bhaggadosoti bhagavā’’tiādinā (mahāni. 84) nayena bhagavāti anomehi guṇehi nāmaṃ. Esa nayo ‘‘arahaṃ sammāsambuddho vijjācaraṇasampanno’’tiādīsu. Diṭṭhadhammikādiatthehi devamanusse anusāsati ‘‘imaṃ pajahatha, imaṃ samādāya vattathā’’ti satthā. Taṃ anomanāmaṃ satthāraṃ. Handāti vacasāyatthe nipāto. Passāmāti tena attānaṃ saha saṅgahetvā paccuppannabahuvacanaṃ. Gotamanti gotamagottaṃ. Idaṃ vuttaṃ hoti – ‘‘satthā, na satthā’’ti mā vimatiṃ akāsi, ekantabyavasito hutvāva ehi passāma gotamanti.

Evaṃ vutte hemavato ‘‘ayaṃ sātāgiro ‘anomanāmaṃ satthāra’nti bhaṇanto tassa sabbaññutaṃ pakāseti, sabbaññuno ca dullabhā loke, sabbaññupaṭiññehi pūraṇādisadiseheva loko upadduto. So pana yadi sabbaññū, addhā tādilakkhaṇaṃ patto bhavissati, tena evaṃ gahessāmī’’ti cintetvā tādilakkhaṇaṃ pucchanto āha – ‘‘kacci mano’’tiādi. Tattha kaccīti pucchā. Manoti cittaṃ. Supaṇihitoti suṭṭhu ṭhapito acalo asampavedhī. Sabbesu bhūtesu sabbabhūtesu. Tādinoti tādilakkhaṇaṃ pattasseva sato. Pucchā eva vā ayaṃ ‘‘so tava satthā sabbabhūtesu tādī, udāhu no’’ti. Iṭṭhe aniṭṭhecāti evarūpe ārammaṇe. Saṅkappāti vitakkā. Vasīkatāti vasaṃ gamitā. Idaṃ vuttaṃ hoti – yaṃ taṃ satthāraṃ vadasi, tassa te satthuno kacci tādilakkhaṇaṃ sampattassa sato sabbabhūtesu mano supaṇihito, udāhu yāva paccayaṃ na labhati, tāva supaṇihito viya khāyati. So vā te satthā kacci sabbabhūtesu sattesu tādī, udāhu no, ye ca iṭṭhāniṭṭhesu ārammaṇesu rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa kacci vasīkatā, udāhu kadāci tesampi vasena vattatīti.

Tīṇi vassānīti soṇassa pabbajitadivasato paṭṭhāya tīṇi vassāni. Tadā kira bhikkhū yebhuyyena majjhimadeseyeva vasiṃsu, tasmā tattha katipayā eva ahesuṃ. Te ca ekasmiṃ nigame eko dveti evaṃ visuṃ visuṃ vasiṃsu, therānañca katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbaṃ ānītā kenacideva karaṇīyena pakkamiṃsu, kañci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu, evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi, thero ca tadā ekavihārī ahosi. Tena vuttaṃ – ‘‘tīṇi vassāni gaṇaṃ pariyesitvā’’ti. Tīṇi vassānīti ca accantasaṃyoge upayogavacanaṃ. Satthu adhippāyaṃ ñatvāti attano āṇāpaneneva ‘‘iminā saddhiṃ ekagandhakuṭiyaṃ vasitukāmo bhagavā’’ti satthu adhippāyaṃ jānitvā. Bhagavā kira yena saddhiṃ ekagandhakuṭiyaṃ vasitukāmo, tassa senāsanapaññattiyaṃ ānandattheraṃ āṇāpeti.

Ajjhokāse vītināmetvāti ajjhokāse nisajjāya vītināmetvā. Yasmā bhagavā āyasmato soṇassa samāpattisamāpajjanena paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomappaṭilomaṃ samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisīti vadanti. Pavisitvā ca bhagavatā anuññāto cīvaratirokaraṇiyaṃ katvā bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu, ñāṇamukhaṃ āgacchatu, yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho. Aṭṭhakavaggiyānīti aṭṭhakavaggabhūtāni kāmasuttādisoḷasasuttāni (mahāni. 1). Suggahitoti sammā uggahito. Sabbe vare yācīti vinayadharapañcamena gaṇena upasampadā dhuvanhānaṃ cammattharaṇaṃ gaṇaṅgaṇūpāhanaṃ cīvaravippavāsoti ime pañca vare yāci. Sutte āgatamevāti udānapāḷiyaṃ āgatasuttaṃ sandhāya vadati.

Sīvalittheravatthu

207. Navame sākacchitvā sākacchitvāti raññā saddhiṃ paṭivirujjhanavasena punappunaṃ sākacchaṃ katvā. Guḷadadhinti patthinnaṃ guḷasadisaṃ kaṭhinadadhiṃ. Atiañchitunti ativiya ākaḍḍhituṃ. Kañjiyaṃ vāhetvāti dadhimatthuṃ pavāhetvā, parissāvetvāti attho. ‘‘Dadhito kañjiyaṃ gahetvā’’tipi pāṭho. Nanti suppavāsaṃ. Bījapacchiṃ phusāpentīti iminā sambandho. Yāva na ukkaḍḍhantīti yāva dāne na ukkaḍḍhanti, dātukāmāva hontīti adhippāyo mahādukkhaṃ anubhosīti pasavanibandhanaṃ mahantaṃ dukkhaṃ anubhosi. Sāmikaṃ āmantetvāti sattāhaṃ mūḷhagabbhā tibbāhi kharāhi dukkhavedanāhi phuṭṭhā ‘‘sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’ti (udā. 18) imehi tīhi vitakkehi taṃ dukkhaṃ adhivāsentī satthu santikaṃ pesetukāmatāya sāmikaṃ āmantetvā. Pure maraṇāti maraṇato puretarameva. Iṅgitanti ākāraṃ. Jīvitabhattanti jīvitasaṃsaye dātabbabhattaṃ. Sabbakammakkhamo ahosīti sattavassikehi dārakehi kātabbaṃ yaṃ kiñci kammaṃ kātuṃ samatthatāya sabbassa kammassa khamo ahosi. Teneva so sattāhaṃ mahādāne dīyamāne jātadivasato paṭṭhāya dhammakaraṇaṃ ādāya saṅghassa udakaṃ parissāvetvā adāsi.

Yomantiādigāthāya ‘‘yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ saccānaṃ appaṭivijjhanakamohañca atīto cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmī’’ti attho.

Sabbesaṃyeva pana kesānaṃ oropanañca arahattasacchikiriyā ca apacchāapurimā ahosīti iminā therassa khuraggeyeva arahattuppatti dīpitā. Ekacce pana ācariyā evaṃ vadanti ‘‘heṭṭhā vuttanayena dhammasenāpatinā ovāde dinne ‘yaṃ mayā kātuṃ sakkā, tamahaṃ jānissāmī’ti pabbajitvā vipassanākammaṭṭhānaṃ gahetvā taṃ divasaṃyeva aññataraṃ vicittaṃ kuṭikaṃ disvā pavisitvā mātukucchiyaṃ satta vassāni attanā anubhūtadukkhaṃ anussaritvā tadanusārena atītānāgate ñāṇaṃ nentassa ādittā viya tayo bhavā upaṭṭhahiṃsu. Ñāṇassa paripākaṃ gatattā vipassanāvīthiṃ otaritvā tāvadeva maggappaṭipāṭiyā sabbepi āsave khepento arahattaṃ pāpuṇī’’ti. Ubhayathāpi therassa arahattuppattiyeva pakāsitā, thero pana pabhinnappaṭisambhido chaḷabhiñño ahosi.

Vakkalittheravatthu

208. Dasame āhārakaraṇavelanti bhojanakiccavelaṃ. Adhigacche padaṃ santanti saṅkhārūpasamaṃ sukhanti laddhanāmaṃ santaṃ padaṃ nibbānaṃ adhigaccheyya. Paṭhamapādena pabbate ṭhitoyevāti paṭhamena pādena gijjhakūṭe pabbate ṭhitoyeva. Sesamettha suviññeyyameva.

Dutiyaetadaggavaggavaṇṇanā niṭṭhitā.

14. Etadaggavaggo

(14) 3. Tatiyaetadaggavaggavaṇṇanā

Rāhula-raṭṭhapālattheravatthu

209-210. Tatiyassa paṭhamadutiyesu tisso sikkhāti adhisīlaadhicittaadhipaññāsaṅkhātā tisso sikkhā. Cuddasa bhattacchede katvāti sattāhaṃ nirāhāratāya ekekasmiṃ divase dvinnaṃ bhattacchedānaṃ vasena cuddasa bhattacchede katvā.

Tesanti tesaṃ tāpasānaṃ. Lābubhājanādiparikkhāraṃ saṃvidhāyāti lābubhājanāditāpasaparikkhāraṃ saṃvidahitvā. Sapariḷāhakāyadhātukoti ussannapittatāya sapariḷāhakāyasabhāvo. Satasahassāti satasahassaparimāṇā. Satasahassaṃ parimāṇaṃ etesanti satasahassā uttarapadalopena yathā ‘‘rūpabhavo rūpa’’nti, atthiatthe vā akārapaccayo daṭṭhabbo. Pāṇātipātādiakusaladhammasamudācārasaṅkhāto āmagandho kuṇapagandho natthi etesanti nirāmagandhā, yathāvuttakilesasamudācārarahitāti attho. Kilesasamudācāro hettha ‘‘āmagandho’’ti vutto. Kiṃkāraṇā? Amanuññattā, kilesaasucimissattā, sabbhi jigucchitattā, paramaduggandhabhāvavahattā ca. Tathā hi ye ye ussannakilesā sattā, te te atiduggandhā honti. Teneva nikkilesānaṃ matasarīrampi duggandhaṃ na hoti. Dānaggaparivahanaketi dānaggadhuravahanake. Māpakoti divase divase parimitaparibbayadānavasena dhaññamāpako.

Pāḷiyanti vinayapāḷiyaṃ. Migajātakaṃ āharitvā kathesīti atīte kira bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto araññe vasati. Athassa bhaginī attano puttakaṃ upanetvā ‘‘bhātika imaṃ bhāgineyyaṃ migamāyaṃ sikkhāpehī’’ti āha. Bodhisatto ‘‘sādhū’’ti paṭissuṇitvā ‘‘gaccha tāta, asukavelāyaṃ nāma āgantvā sikkheyyāsī’’ti āha. So mātulena vuttavelaṃ anatikkamitvā taṃ upasaṅkamitvā migamāyaṃ sikkhi. So ekadivasaṃ vane vicaranto pāsena baddho baddharavaṃ viravi. Migagaṇo palāyitvā ‘‘putto te pāsena baddho’’ti tassa mātuyā ārocesi. Sā bhātu santikaṃ gantvā ‘‘bhātika bhāgineyyo te migamāyaṃ sikkhāpito’’ti pucchi. Bodhisatto ‘‘mā tvaṃ puttassa kiñci pāpakaṃ āsaṅki, suggahitā tena migamāyā, idāni taṃ hāsayamāno āgacchissatī’’ti vatvā ‘‘migaṃ tipallattha’’ntiādimāha.

Tattha miganti bhāgineyyamigaṃ. Tipallatthaṃ vuccati sayanaṃ, ubhohi passehi ujukameva ca nipannakavasena tīhākārehi pallatthaṃ assa, tīṇi vā pallatthāni assāti tipallattho, taṃ tipallatthaṃ. Anekamāyanti bahumāyaṃ bahuvañcanaṃ. Aṭṭhakkhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhahi khurehi samannāgataṃ. Aḍḍharattāpapāyinti purimayāmaṃ atikkamitvā majjhimayāme araññato āgamma pānīyassa pivanato aḍḍharatte āpaṃ pivatīti aḍḍharattāpapāyī. ‘‘Aḍḍharatte āpapāyi’’ntipi pāṭho. Mama bhāgineyyaṃ migaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ. Kathaṃ? Yathā ekena sotena chamāyaṃ assasanto chahi kalāhi atibhoti bhāgineyyo. Idaṃ vuttaṃ hoti – ayañhi tava puttaṃ tathā uggaṇhāpesiṃ, yathā ekasmiṃ uparimanāsikāsote vātaṃ sannirumbhitvā pathaviyaṃ allīnena ekena heṭṭhimanāsikāsotena tatheva chamāyaṃ assasanto chahi kalāhi luddakaṃ atibhoti, chahi koṭṭhāsehi ajjhottharati vañcetīti attho. Katamehi chahi? Cattāro pāde pasāretvā ekena passena seyyāya, khurehi tiṇapaṃsukhaṇanena, jivhāninnāmanena, udarassa uddhumātabhāvakaraṇena, uccārapassāvavissajjanena, vātassa nirumbhanenāti. Atha vā tathā naṃ uggaṇhāpesiṃ, yathā ekena sotena chamāyaṃ assasanto. Chahīti heṭṭhā vuttehi chahi kāraṇehi. Kalāhīti kalāyissati, luddakaṃ vañcessatīti attho. Bhotīti bhaginiṃ ālapati. Bhāgineyyoti evaṃ chahi kāraṇehi vañcakaṃ bhāgineyyaṃ niddisati.

Evaṃ bodhisatto bhāgineyyassa migamāyaṃ sādhukaṃ uggahitabhāvaṃ vadanto bhaginiṃ samassāsesi. Sopi migapotako pāse baddho anibandhitvāyeva bhūmiyaṃ mahāphāsukapassena pāde pasāretvā nipanno pādānaṃ āsannaṭṭhāne khurehi eva paharitvā paṃsuñca tiṇāni ca uppāṭetvā uccārapassāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ ninnāmetvā sarīraṃ kheḷakilinnaṃ katvā vātaggahaṇena udaraṃ uddhumātakaṃ katvā akkhīni parivattetvā heṭṭhānāsikāsotena vātaṃ sañcarāpento uparimanāsikāsotena vātaṃ sannirumbhitvā sakalasarīraṃ thaddhabhāvaṃ gāhāpetvā matakākāraṃ dassesi, nīlamakkhikāpi naṃ samparivāresuṃ, tasmiṃ tasmiṃ ṭhāne kākā nilīyiṃsu. Luddo āgantvā udare hatthena paharitvā ‘‘pātova baddho bhavissati, pūtiko jāto’’ti tassa bandhanarajjuṃ mocetvā ‘‘ettheva dāni naṃ ukkantitvā maṃsaṃ ādāya gamissāmī’’ti nirāsaṅko hutvā sākhāpalāsaṃ gahetuṃ āraddho. Migapotakopi uṭṭhāya catūhi pādehi ṭhatvā kāyaṃ vidhunitvā gīvaṃ pasāretvā mahāvātena chinnavalāhako viya vegena mātu santikaṃ agamāsi. Satthā ‘‘na, bhikkhave, rāhulo idāneva sikkhākāmo, pubbepi sikkhākāmoyevā’’ti evaṃ migajātakaṃ āharitvā kathesi.

Ambalaṭṭhiyarāhulovādaṃ desesīti ‘‘passasi no tvaṃ, rāhula, imaṃ parittaṃ udakāvasesaṃ udakādāne ṭhapitanti? Evaṃ, bhante. Evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjā’’ti evamādinā ambalaṭṭhiyarāhulovādaṃ (ma. ni. 2.107 ādayo) kathesi. Gehasitaṃ vitakkaṃ vitakkentassāti āyasmā kira rāhulo bhagavato piṭṭhito piṭṭhito gacchantova pādatalato yāva upari kesantā tathāgataṃ olokesi, so bhagavato buddhavesavilāsaṃ disvā ‘‘sobhati bhagavā dvattiṃsamahāpurisalakkhaṇavicittasarīro byāmappabhāparikkhittatāya vippakiṇṇasuvaṇṇacuṇṇamajjhagato viya vijjulatāparikkhitto kanakapabbato viya yantasamākaḍḍhitaratanavicittasuvaṇṇaagghikaṃ viya paṃsukūlacīvarappaṭicchannopi rattakambalaparikkhittakanakapabbato viya pavāḷalatāpaṭimaṇḍitasuvaṇṇaghaṭikaṃ viya cīnapiṭṭhacuṇṇapūjitasuvaṇṇacetiyaṃ viya lākhārasānulitto kanakathūpo viya rattavalāhakantaragato taṅkhaṇamuggatapuṇṇacando viya aho samatiṃsapāramitānubhāvena sajjitassa attabhāvassa sirisampattī’’ti cintesi. Tato attānampi oloketvā ‘‘ahampi sobhāmi, sace bhagavā catūsu mahādīpesu cakkavattirajjaṃ akarissa, mayhaṃ pariṇāyakaṭṭhānantaramadassa, evaṃ sante ativiya jambudīpatalaṃ atisobhissā’’ti attabhāvaṃ nissāya gehasitaṃ chandarāgaṃ uppādesi. Taṃ sandhāyetaṃ vuttaṃ – ‘‘satthu ceva attano ca rūpasampattiṃ disvā gehasitaṃ vitakkaṃ vitakkentassā’’ti.

Bhagavāpi purato gacchantova cintesi – ‘‘paripuṇṇacchavimaṃsalohito dāni rāhulassa attabhāvo, rajanīyesu rūpārammaṇādīsu cittassa pakkhandanakālo jāto, nipphalatāya nu kho rāhulo vītināmetī’’ti. Atha sahāvajjaneneva pasanne udake macchaṃ viya parisuddhe ādāsamaṇḍale mukhanimittaṃ viya ca tassa taṃ cittuppādaṃ addasa, disvā ca ‘‘ayaṃ rāhulo mayhaṃ atrajo hutvā mama pacchato āgacchanto ‘ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasanna’nti attabhāvaṃ nissāya gehasitaṃ chandarāgaṃ uppādeti, atitthe pakkhando, uppathaṃ paṭipanno, agocare carati, disāmūḷhaaddhiko viya agantabbaṃ disaṃ gacchati, ayaṃ kho panassa kileso abbhantare vaḍḍhanto attatthampi yathābhūtaṃ passituṃ na dassissati paratthampi ubhayatthampi, tato nirayepi paṭisandhiṃ gaṇhāpessati, tiracchānayoniyampi pettivisayepi asurakāyepi sambādhepi mātukucchisminti anamatagge saṃsāravaṭṭe paripātessati. Yathā kho pana anekaratanapūrā mahānāvā bhinnaphalakantarena udakaṃ ādiyamānā muhuttampi na ajjhupekkhitabbā hoti, vegena vegenassā vivaraṃ pidahituṃ vaṭṭati, evameva ayampi na ajjhupekkhitabbo. Yāvassa ayaṃ kileso abbhantare sīlaratanādīni na vināseti, tāvadeva naṃ niggaṇhissāmī’’ti ajjhāsayaṃ akāsi. Tato rāhulaṃ āmantetvā ‘‘yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti. Rūpameva nu kho bhagavā rūpameva nu kho sugatāti. Rūpampi rāhula, vedanāpi rāhula, saññāpi rāhula, saṅkhārāpi rāhula, viññāṇampi rāhulā’’ti mahārāhulovādasuttaṃ (ma. ni. 2.113 ādayo) abhāsi. Taṃ dassetuṃ – ‘‘yaṃ kiñci rāhula…pe… kathesī’’ti vuttaṃ.

Saṃyuttake pana rāhulovādoti rāhulasaṃyutte vuttarāhulovādaṃ sandhāya vadanti. Tattha ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ, bhante, bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti therena yācito ‘‘taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante. Yaṃ panāniccaṃ , dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ ‘etaṃ mama, esohamasmi, eso me attā’’’tiādinā rāhulovādaṃ (saṃ. ni. 2.188 ādayo) ārabhi. Therassa vipassanācāroyeva, na pana mahārāhulovādo viya vitakkūpacchedāya vuttoti adhippāyo.

Athassa satthā ñāṇaparipākaṃ ñatvātiādīsu bhagavato kira rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yannūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya’’nti? Athassa bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi – ‘‘gaṇhāhi, rāhula, nisīdanaṃ, yena andhavanaṃ tenupasaṅkamissāma divāvihārāyā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavato piṭṭhito piṭṭhito anubandhi. Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ abhivanditvā anubandhitā honti ‘‘ajja bhagavā āyasmantaṃ rāhulaṃ uttari āsavānaṃ khaye vinessatī’’ti. Atha kho bhagavā andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Āyasmāpi rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha āyasmantaṃ rāhulaṃ āmantetvā ‘‘taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ ‘etaṃ mama, esohamasmi, eso me attā’’’tiādinā rāhulovādaṃ (saṃ. ni. 4.121) adāsi. Taṃ sandhāyetaṃ vuttaṃ – ‘‘andhavane nisinno cūḷarāhulovādaṃ kathesī’’ti.

Koṭisatasahassadevatāhīti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pathavindhararājakāle patthanaṃ ṭhapentena saddhiṃ patthanaṃ ṭhapitadevatāyevetā. Tāsu pana kāci bhūmaṭṭhadevatā, kāci antalikkhaṭṭhakā, kāci cātumahārājikādidevaloke, kāci brahmaloke nibbattā, imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiṃyeva sannipatitā.

Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Ekarattātikkantasseva hi nāmasaññā esā, yadidaṃ ābhidosikoti. Ayaṃ panettha vacanattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosoyeva ābhidosiko. Kummāsanti yavakummāsaṃ. Adhivāsetvāti ‘‘tena hi, tāta raṭṭhapāla, adhivāsehi svātanāya bhatta’’nti pitarā nimantito svātanāya bhikkhaṃ adhivāsetvā. Ettha ca thero pakatiyā ukkaṭṭhasapadānacāriko svātanāya bhikkhaṃ nāma nādhivāseti, mātu anuggahena pana adhivāseti. Mātu kirassa theraṃ anussaritvā anussaritvā mahāsoko uppajjati, rodaneneva dukkhī viya jātā, tasmā thero ‘‘sacāhaṃ taṃ apassitvā gamissāmi, hadayampissā phaleyyā’’ti anuggahena adhivāsesi. Paṇḍitā hi bhikkhū mātāpitūnaṃ ācariyupajjhāyānaṃ vā kātabbaṃ anuggahaṃ ajjhupekkhitvā dhutaṅgasuddhikā na bhavanti.

Alaṅkatapaṭiyatte itthijaneti pitarā uyyojite itthijane. Pitā kirassa dutiyadivase sakanivesane mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato raṭṭhapālassa purāṇadutiyikāyo ‘‘etha tumhe vadhū, yena alaṅkārena alaṅkatā pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā, tena alaṅkārena alaṅkarothā’’ti āṇāpetvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kāle ārocite āgantvā paññatte āsane nisinnaṃ ‘‘idaṃ te, raṭṭhapāla, mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ; sakkā, tāta raṭṭhapāla, bhoge ca bhuñjituṃ, puññāni ca kātuṃ? Ehi tvaṃ, tāta raṭṭhapāla, sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohī’’ti yācitvā tena paṭikkhipitvā dhamme desite ‘‘ahaṃ imaṃ uppabbājessāmī’’ti ānayiṃ, so ‘‘dāni me dhammakathaṃ kātuṃ āraddho, alaṃ me vacanaṃ na karissatī’’ti uṭṭhāya gantvā tassa orodhānaṃ dvāraṃ vivarāpetvā ‘‘ayaṃ vo sāmiko, gacchatha, yaṃ kiñci katvāna gaṇhituṃ vāyamathā’’ti uyyojesi. Tīsu vayesu ṭhitā nāṭakitthiyo theraṃ parivārayiṃsu. Tāsu ayaṃ asubhasaññaṃ uppādesi. Tena vuttaṃ – ‘‘alaṅkatapaṭiyatte itthijane asubhasaññaṃ uppādetvā’’ti.

Ṭhitakovadhammaṃ desetvāti –

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Añjanīvaṇṇavā cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāmi, kandante migabandhake’’ti. (ma. ni. 2.302; theragā. 769-774) –

Imāhi gāthāhi dhammaṃ desetvā.

Ākāsaṃuppatitvāti ākāsaṃ pakkhanditvā. Kasmā pana thero ākāsena gato? Pitā kirassa seṭṭhi sattasu dvārakoṭṭhakesu aggaḷāni dāpetvā malle āṇāpesi ‘‘sace nikkhamitvā gacchati, hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā’’ti. Tasmā thero ‘‘ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde vā gahetvā apuññaṃ pasaveyyuṃ, taṃ nesaṃ mā ahosī’’ti cintetvā ākāsena agamāsi. Migacīranti evaṃnāmakaṃ uyyānaṃ. Catupārijuññapaṭimaṇḍitanti jarāpārijuññaṃ, byādhipārijuññaṃ, bhogapārijuññaṃ, ñātipārijuññanti imehi catūhi pārijuññehi paṭimaṇḍitaṃ. Pārijuññanti ca parihānīti attho. Sesamettha suviññeyyameva.

Kuṇḍadhānattheravatthu

211. Tatiye salākaṃ gaṇhantīti salākagāhakā. Sunāparantajanapadaṃ gacchantepi paṭhamameva salākaṃ gaṇhīti sambandho. Chabbassantareti channaṃ vassānaṃ abbhantare. Mettīti mittabhāvo. Bhedake satīti bhedakaraṇe sati. Gumbasabhāgatoti gumbasamīpato, ayameva vā pāṭho. Itthī hutvāti itthī viya hutvā, manussitthivaṇṇaṃ māpetvāti attho. Dīgharattānugatoti dīghakālaṃ anubandho. Ettakaṃ addhānanti ettakaṃ kālaṃ. Handāvusoti gaṇhāvuso. Atthaṃ gahetvāti bhūtatthaṃ gahetvā, ayameva vā pāṭho. Koṇḍo jātoti dhutto jāto.

Māvoca pharusaṃ kañcīti kañci ekapuggalaṃ pharusaṃ mā avoca. Vuttā paṭivadeyyu tanti tayā pare dussīlāti vuttā tampi tatheva paṭivadeyyuṃ. Dukkhā hi sārambhakathāti esā kāraṇuttarā yugaggāhakathā nāma dukkhā. Paṭidaṇḍā phuseyyu tanti kāyadaṇḍādīhi paraṃ paharantassa tādisāva paṭidaṇḍā tava matthake pateyyuṃ.

Sace neresi attānanti sace attānaṃ niccalaṃ kātuṃ sakkhissasi. Kaṃso upahato yathāti mukhavaṭṭiyaṃ chinditvā talamattaṃ katvā ṭhapitaṃ kaṃsatālaṃ viya. Tādisañhi hatthehi pādehi daṇḍena vā pahatampi saddaṃ na karoti. Esa pattosi nibbānanti sace evarūpo bhavituṃ sakkhissasi, imaṃ paṭipadaṃ pūrayamāno eso tvaṃ idāni appattopi nibbānaṃ pattosi nāma. Sārambho te na vijjatīti ‘‘evañca sati tvaṃ dussīlo, ahaṃ susīlo’’ti evamādiko uttarikaraṇavācālakkhaṇo sārambho te na vijjati, na bhavissatiyevāti attho. Parikkilesenāti saṃkilesahetunā.

Vaṅgīsattheravatthu

212. Catutthe sampannapaṭibhānānanti paripuṇṇapaṭibhānānaṃ. Cutiṃ yo vedi…pe… sabbasoti yo sattānaṃ cutiñca paṭisandhiñca sabbākārena pākaṭaṃ katvā jānāti, taṃ ahaṃ alagganatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ sambuddhattā buddhaṃ brāhmaṇaṃ vadāmīti attho. Yassa gatinti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.

Upasenavaṅgantaputtattheravatthu

213. Pañcame sabbapāsādikānanti sabbaso pasādaṃ janentānaṃ. Kintāyanti kiṃ te ayaṃ. Atilahunti atisīghaṃ. Yassa tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi, taṃ buddhā ‘‘moghapuriso’’ti vadanti ariṭṭhalāḷudāyiādike viya. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapurisā’’ti vadantiyeva dhaniyattherādike viya. Imassapi tasmiṃ khaṇe maggaphalānaṃ abhāvato ‘‘moghapurisā’’ti āha, tucchamanussāti attho. Bāhullāyāti parisabāhullāya. Anekapariyāyenāti anekakāraṇena.

Icchāmahaṃ, bhikkhaveti bhagavā kira taṃ addhamāsaṃ na kañci bodhaneyyasattaṃ addasa, tasmā evamāha, evaṃ santepi tantivasena dhammadesanā kattabbā siyā. Yasmā panassa etadahosi – ‘‘mayi okāsaṃ kāretvā paṭisallīne bhikkhū adhammikaṃ katikavattaṃ karissanti, taṃ upaseno bhindissati, ahaṃ tassa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi. Tato maṃ passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti, ahañca tehi ujjhitasanthatapaccayā sikkhāpadaṃ paññapessāmī’’ti, tasmā evamāha. Therassāti upasenattherassa. Manāpāni te bhikkhu paṃsukūlānīti ‘‘bhikkhu tava imāni paṃsukūlāni manāpāni attano ruciyā khantiyā gahitānī’’ti pucchati. Na kho me, bhante, manāpāni paṃsukūlānīti, bhante, na mayā attano ruciyā khantiyā gahitāni, galaggāhena viya matthakatāḷanena viya ca gāhito mayāti dasseti. Pāḷiyaṃ āgatamevāti vinayapāḷiṃ sandhāya vadati.

Dabbattheravatthu

214. Chaṭṭhe aṭṭhārasasu mahāvihāresūti rājagahassa samantato ṭhitesu aṭṭhārasasu mahāvihāresu. Upavijaññāti āsannapasūtikālā. Rahogatoti rahasi gato. Saṅghassa veyyāvaccakaraṇe kāyaṃ yojetukāmo cintesīti thero kira attano katakiccabhāvaṃ disvā ‘‘ahaṃ imaṃ sarīraṃ dhāremi, tañca kho vātamukhe ṭhitapadīpo viya aniccatāmukhe ṭhitaṃ nacirasseva nibbāyanadhammaṃ yāva na nibbāyati, tāva kiṃ nu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya’’nti cintento iti paṭisañcikkhati ‘‘tiroraṭṭhesu bahū kulaputtā bhagavantaṃ adisvāva pabbajanti, te ‘bhagavantaṃ passissāma ceva vandissāmā’ti ca dūratopi āgacchanti, tatra yesaṃ senāsanaṃ nappahoti, te silāpattakepi seyyaṃ kappenti. Pahomi kho panāhaṃ attano ānubhāvena tesaṃ tesaṃ kulaputtānaṃ icchāvasena pāsādavihāraaḍḍhayogādīni mañcapīṭhattharaṇāni nimminitvā dātuṃ? Punadivase cettha ekacce ativiya kilantarūpā honti, te gāravena bhikkhūnaṃ purato ṭhatvā bhattānipi na uddisāpenti, ahaṃ kho pana tesaṃ bhattānipi uddisituṃ pahomī’’ti. Iti paṭisañcikkhanto ‘‘yaṃnūnāhaṃ saṅghassa senāsanañca paññapeyyaṃ, bhattāni ca uddiseyya’’nti cintesi. Sabhāgasabhāgānanti suttantikādiguṇavasena sabhāgānaṃ, na mittasanthavavasena. Thero hi yāvatikā suttantikā honti, te uccinitvā uccinitvā ekato tesaṃ anurūpameva senāsanaṃ paññapeti. Venayikābhidhammikakammaṭṭhānikakāyadaḷhibahulesupi eseva nayo. Teneva pāḷiyaṃ (pārā. 380) vuttaṃ – ‘‘yete bhikkhū suttantikā, tesaṃ ekajjhaṃ senāsanaṃ paññapetī’’tiādi.

Aṅguliyā jalamānāyāti tejokasiṇacatutthajjhānaṃ samāpajjitvā vuṭṭhāya abhiññāñāṇena aṅgulijalanaṃ adhiṭṭhahitvā teneva tejodhātusamāpattijanitena aggijālena aṅguliyā jalamānāya. Ayaṃ mañcotiādīsu pana there ‘‘ayaṃ mañco’’tiādiṃ vadante nimmitāpi attano attano gataṭṭhāne ‘‘ayaṃ mañco’’tiādiṃ vadanti. Ayañhi nimmitānaṃ dhammatā.

‘‘Ekasmiṃ bhāsamānasmiṃ, sabbe bhāsanti nimmitā;

Ekasmiṃ tuṇhimāsine, sabbe tuṇhī bhavanti te’’ti. (dī. ni. 2.286);

Yasmiṃ pana vihāre mañcapīṭhādīni na paripūrenti, tattha attano ānubhāvena pūrenti, tena nimmitānaṃ avatthukaṃ vacanaṃ na hoti sabbattha mañcapīṭhādīnaṃ sabbhāvato. Sabbavihāresu ca gamanamagge samappamāṇe katvā adhiṭṭhāti. Katikasaṇṭhānādīnaṃ pana nānappakārattā tasmiṃ tasmiṃ vihāre katikavattāni visuṃ visuṃ kathāpetīti veditabbaṃ. Aniyametvā nimmitānañhi ‘‘ekasmiṃ bhāsamānasmi’’ntiādidhammatā vuttā. Tathā hi ye vaṇṇavayasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā nimmitā honti, te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānappakāre kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese upaḍḍhamuṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare, padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanarajanapacanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakāre kātukāmo hoti, tena pādakajjhānato vuṭṭhāya ‘‘ettakā bhikkhū paṭhamavayā hontū’’tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhite adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva honti. Puna attano vasanaṭṭhānameva āgacchatīti tehi saddhiṃ janapadakathaṃ kathento anisīditvā attano vasanaṭṭhānaṃ veḷuvanameva paccāgacchati. Pāḷiyanti vinayapāḷiyaṃ.

Pilindavacchattheravatthu

215. Sattame piyānanti piyāyitabbānaṃ. Manāpānanti manavaḍḍhanakānaṃ. Pilindoti panassa gottaṃ, vacchoti nāmanti ettha vuttavipariyāyenapi vadanti ‘‘pilindoti nāmaṃ, vacchoti gotta’’nti. Teneva ācariyadhammapālattherena theragāthāsaṃvaṇṇanāya (theragā. aṭṭha. 1.8 pilindavacchattheragāthāvaṇṇanā) vuttaṃ – ‘‘pilindotissa nāmaṃ akaṃsu, vacchoti pana gottaṃ. Tena so aparabhāge pilindavacchoti paññāyitthā’’ti. Saṃsandetvāti ekato katvā.

Satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvāti idaṃ aṅguttarabhāṇakānaṃ kathāmaggena vuttaṃ. Apare pana bhaṇanti – anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇagehe nibbattitvā pilindavacchoti paññāto saṃsāre saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggappatto paṭivasati. Atha yadā amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato, tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, atthakiccaṃ na sādheti. So cintesi – ‘‘sutaṃ kho pana metaṃ ‘ācariyapācariyānaṃ bhāsamānānaṃ yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī’ti. Samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yannūnāhaṃ taṃ payirupāsitvā tassa santike vijjaṃ pariyāpuṇeyya’’nti. So bhagavantaṃ upasaṅkamitvā etadavoca – ‘‘ahaṃ, mahāsamaṇa, tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī’’ti. Bhagavā ‘‘tena hi pabbajā’’ti āha. So ‘‘vijjāya parikammaṃ pabbajjā’’ti maññamāno pabbajīti. Paravambhanavasenāti paresaṃ garahanavasena.

Akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtatthaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na lagāpeyya, khīṇāsavo nāma evarūpameva giraṃ na bhāseyya, tasmā tamahaṃ brūmi brāhmaṇaṃ vadāmīti attho.

Anuvicinitvāti anuvicāretvā. Caṇḍikataṃ gacchantanti sīghagatiyā gacchantaṃ.

Bāhiyadārucīriyattheravatthu

216. Aṭṭhame ekarattivāsena gantvāti devatānubhāvena gantvā. ‘‘Buddhānubhāvenā’’tipi vadanti. Evaṃ gato ca vihāraṃ pavisitvā sambahule bhikkhū bhuttapātarāse kāyālasiyavimocanatthāya abbhokāse caṅkamante disvā ‘‘kahaṃ etarahi satthā’’ti pucchi. Bhikkhū ‘‘sāvatthiyaṃ piṇḍāya paviṭṭho’’ti vatvā taṃ pucchiṃsu – ‘‘tvaṃ pana kuto āgato’’ti? Suppārakā āgatomhīti. Kadā nikkhantosīti? Hiyyo sāyaṃ nikkhantomhīti. Dūrato āgato, tava pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissatīti. Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthaci aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmīti. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā piṇḍāya carantaṃ disvā ‘‘cirassaṃ vata me diṭṭho sammāsambuddho’’ti diṭṭhaṭṭhānato paṭṭhāya oṇatasarīro gantvā antaravīthiyameva pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – ‘‘desetu me, bhante, bhagavā dhammaṃ, desetu me sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti.

Atha naṃ satthā ‘‘akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhomhi piṇḍāyā’’ti paṭikkhipi . Taṃ sutvā bāhiyo, ‘‘bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na no laddhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetha me dhamma’’nti. Satthā dutiyampi paṭikkhipiyeva. Evaṃ kirassa ahosi ‘‘imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivegena dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhā tāva tiṭṭhatu, ekaratteneva vīsayojanasataṃ maggaṃ āgatattā darathopissa balavā, sopi tāva paṭippassambhatū’’ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādinā (udā. 10) nayena dhammaṃ deseti. Imamatthaṃ saṃkhipitvā dassento ‘‘satthāraṃ piṇḍāya paviṭṭha’’ntiādimāha. Tattha antaraghareti antaravīthiyaṃ.

Aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesantoti so kira vīsativassasahassāni samaṇadhammaṃ karonto ‘‘bhikkhunā nāma attano paccaye labhitvā aññaṃ anoloketvā sayameva bhuñjituṃ vaṭṭatī’’ti ekabhikkhussapi pattena vā cīvarena vā saṅgahaṃ nākāsi. Tenassa ‘‘iddhimayapattacīvaraṃ na uppajjissatī’’ti ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsi. Tāvadeva ca pabbajjaṃ yācito ‘‘paripuṇṇaṃ te pattacīvara’’nti pucchitvā ‘‘aparipuṇṇa’’nti vutte ‘‘tena hi pattacīvaraṃ pariyesāhī’’ti vatvā pakkāmi. Tasmā so pattacīvaraṃ pariyesanto saṅkāraṭṭhānato coḷakhaṇḍāni saṃkaḍḍhati.

Sahassamapīti paricchedavacanaṃ. Ekasahassaṃ dvesahassānīti evaṃ sahassena ce paricchinnā gāthā honti, tā ca anatthapadasaṃhitā ākāsavaṇṇapabbatavaṇṇādīni pakāsakehi anibbānadīpakehi anatthakehi padehi saṃhitā yāva bahukā honti, tāva pāpikā evāti attho . Ekaṃ gāthāpadaṃ seyyoti ‘‘appamādo amatapadaṃ…pe… yathā matā’’ti (dha. pa. 21) evarūpā ekagāthāpi seyyoti attho.

Kumārakassapattheravatthu

217. Navame ekaṃ buddhantaraṃ sampattiṃ anubhavamānoti sāvakabodhiyā niyatatāya puññasambhārassa ca sātisayattā vinipātaṃ agantvā ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavamāno. ‘‘Ekissā kuladārikāya kucchimhi uppanno’’ti vatvā tamevassa uppannabhāvaṃ mūlato paṭṭhāya dassetuṃ – ‘‘sā cā’’tiādi vuttaṃ. Tattha ti kuladārikā. Ca-saddo byatirekattho. Tena vuccamānaṃ visesaṃ jotayati. Kulagharanti patikulagehaṃ. Gabbhanimittanti gabbhassa saṇṭhitabhāvaviggahaṃ. Satipi visākhāya sāvatthivāsikulapariyāpannatte tassā tattha padhānabhāvadassanatthaṃ ‘‘visākhañcā’’tiādi vuttaṃ yathā ‘‘brāhmaṇā āgatā, vāsiṭṭhopi āgato’’ti. Bhagavatā evaṃ gahitanāmattāti yojanā. Yasmā rājaputtā loke ‘‘kumārā’’ti voharīyanti, ayañca rañño kittimaputto, tasmā āha – ‘‘rañño…pe… sañjāniṃsū’’ti.

Pañcadasa pañhe abhisaṅkharitvāti ‘‘bhikkhu, bhikkhu, ayaṃ vammiko rattiṃ dhūpāyati, divā pajjalatī’’tiādinā vammikasutte (ma. ni. 1.249) āgatanayena pañcadasa pañhe abhisaṅkharitvā. Pāyāsiraññoti ‘‘natthi paraloko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’’ti (dī. ni. 2.410, 412) evaṃladdhikassa pāyāsirājassa. Rājā hi tadā anabhisitto hutvā pasenadinā kosalena dinnasetabyanagaraṃ ajjhāvasanto imaṃ diṭṭhiṃ gaṇhi. Pañcadasahi pañhehi paṭimaṇḍetvāti ‘‘taṃ kiṃ maññasi, rājañña, ime candimasūriyā imasmiṃ vā loke parasmiṃ vā devā vā te manussā’’ti evamādīhi (dī. ni. 2.411) pañcadasahi pañhehi paṭimaṇḍitaṃ katvā. Suttanteti pāyāsisuttante (dī. ni. 2.406 ādayo).

Mahākoṭṭhikattheravatthu

218. Dasamaṃ uttānatthameva.

Tatiyaetadaggavaggavaṇṇanā niṭṭhitā.

14. Etadaggavaggo

(14) 4. Catutthaetadaggavaggavaṇṇanā

Ānandattheravatthu

219-223. Catutthavaggassa paṭhame heṭṭhā vuttappamāṇanti heṭṭhā koṇḍaññattherassa vatthumhi ‘‘tassa dhurapattāni navutihatthāni honti, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, pādena patiṭṭhitaṭṭhānaṃ ekādasahattha’’nti evaṃ vuttappamāṇaṃ. Rañño pesesīti paccantassa kupitabhāvaṃ ārocetvā pesesi. Theragāthāsaṃvaṇṇanāyaṃ (theragā. aṭṭha. 2.1016 ānandattheragāthāvaṇṇanā) pana ‘‘paccantassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasamesi, taṃ sutvā rājā tuṭṭhamānaso puttaṃ pakkosāpetvā ‘varaṃ te, sumana, dammi, gaṇhāhī’ti āhā’’ti vuttaṃ. Na metaṃ cittaṃ atthīti mama evarūpaṃ cittaṃ natthi. Avañjhanti atucchaṃ. Aññaṃ varehīti aññaṃ patthehi, aññaṃ gaṇhāhīti vuttaṃ hoti. Udakaṃ adhiṭṭhāyāti ‘‘udakaṃ hotū’’ti adhiṭṭhahitvā. Gatenāti gamanena. Na āmisacakkhukāti cīvarādipaccayasaṅkhātaṃ āmisaṃ na olokenti.

Vasanaṭṭhānasabhāgeyevāti vasanaṭṭhānasamīpeyeva. Ekantavallabhoti upaṭṭhākaṭṭhāne ekantena vallabho. Etassevāti etasseva bhikkhussa. Dvejjhakathā na hontīti dvidhābhūtakathā na honti, anekantikakathā na hontīti vuttaṃ hoti. Anibaddhāti aniyatā. Lohitena galantenāti itthambhūtakkhāne karaṇavacanaṃ, galantena lohitena yuttoti attho. Anvāsattoti anugato. Uṭṭhehi, āvuso ānanda, uṭṭhehi, āvuso ānandāti turite idamāmeḍitavacanaṃ. Duvidhena udakenāti sītudakena uṇhudakena ca. Tividhena dantakaṭṭhenāti khuddakaṃ mahantaṃ majjhimanti evaṃ tippakārena dantakaṭṭhena. Nava vāre anupariyāyatīti satthari pakkosante paṭivacanadānāya thinamiddhavinodanatthaṃ navakkhattuṃ anupariyāyati. Tenevāha – ‘‘evañhissa ahosī’’tiādi. Sesamettha suviññeyyameva.

Uruvelakassapattheravatthu

224. Dutiye yaṃ vattabbaṃ, taṃ vitthārato vinayapāḷiyaṃ āgatameva.

Kāḷudāyittheravatthu

225. Tatiye gamanākappanti gamanākāraṃ. Sesamettha uttānameva.

Bākulattheravatthu

226. Catutthe nirābādhānanti ābādharahitānaṃ. Yathā ‘‘dvāvīsati dvattiṃsā’’tiādimhi vattabbe ‘‘bāvīsati bāttiṃsā’’tiādīni vuccanti, evamevaṃ dve kulāni assāti dvikulo, dvekuloti vā vattabbe bākuloti vuttanti āha – ‘‘bākuloti dvīsu kulesu vaḍḍhitattā evaṃladdhanāmo’’ti. Upayogenāti ānubhāvena. Phāsukakāleti arogakāle. Gadduhanamattampīti goduhanamattampi kālaṃ. Idha pana na sakalo goduhanakkhaṇo adhippeto, atha kho gāviṃ thane gahetvā ekakhīrabinduduhanakālamattaṃ adhippetaṃ. Ārogyasālanti āturānaṃ arogabhāvakaraṇatthāya katasālaṃ.

Nimujjanummujjanavasenāti jāṇuppamāṇe udake thokaṃyeva nimujjanummujjanavasena. Chaḍḍetvā palāyīti macchassa mukhasamīpeyeva chaḍḍetvā palāyi. Dārakassa tejenāti dārakassa puññatejena. Māriyamānāva marantīti daṇḍādīhi pothetvā māriyamānāva maranti, na jālena baddhatāmattena amāriyamānā. Nīhaṭamattova matoti nīhaṭakkhaṇeyeva mato. Tenassa māraṇatthaṃ upakkamo na kato, yena upakkamena dārakassa ābādho siyā. Tanti macchaṃ. Sakalamevāti avikalameva paripuṇṇāvayavameva. Na keḷāyatīti na nandati, kismiñci na maññati. Piṭṭhito phālentīti dārakassa puññatejena piṭṭhito phālentī. Bheriṃ carāpetvāti ‘‘puttaṃ labhi’’nti ugghosanavasena bheriṃ carāpetvā. Pakatiṃ ācikkhīti attano puttabhāvaṃ kathesi. Kucchiyā dhāritattā amātā kātuṃ na sakkāti jananībhāvato amātā kātuṃ na sakkā. Macchaṃ gaṇhantāpīti macchaṃ vikkiṇitvā gaṇhantāpi. Tathā gaṇhantā ca tappariyāpannaṃ sabbaṃ gaṇhanti nāmāti āha – ‘‘vakkayakanādīni bahi katvā gaṇhantā nāma natthī’’ti. Ayampi amātā kātuṃ na sakkāti dinnaputtabhāvato na sakkā.

Sobhitattheravatthu

227. Pañcamaṃ uttānatthameva.

Upālittheravatthu

228. Chaṭṭhe bhārukacchakavatthunti aññataro kira bhārukacchadesavāsī bhikkhu supinante purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā ‘‘assamaṇo ahaṃ vibbhamissāmī’’ti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli, evamāha – ‘‘anāpatti, āvuso, supinantenā’’ti. Yasmā supinante avisayattā evaṃ hoti. Tasmā upālitthero bhagavatā avinicchitapubbampi imaṃ vatthuṃ nayaggāhena evaṃ vinicchini. Gahapatino dve dārakā honti putto ca bhāgineyyo ca. Atha so gahapati gilāno hutvā āyasmantaṃ ajjukaṃ etadavoca – ‘‘imaṃ, bhante, okāsaṃ yo imesaṃ dārakānaṃ saddho hoti pasanno, tassa ācikkheyyāsī’’ti. Tena ca samayena tassa ca gahapatino bhāgineyyo saddho hoti pasanno. Athāyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi, dānañca paṭṭhapesi. Atha tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca – ‘‘ko nu kho, bhante ānanda, pituno dāyajjo putto vā bhāgineyyo vā’’ti. Putto kho, āvuso, pituno dāyajjoti. Āyasmā, bhante, ayyo ajjuko amhākaṃ sāpateyyaṃ amhākaṃ methunakassa ācikkhīti. Assamaṇo, āvuso, so ajjukoti. Athāyasmā ajjuko āyasmantaṃ ānandaṃ etadavoca – ‘‘dehi me, āvuso ānanda, vinicchaya’’nti. Te ubhopi upālittherassa santikaṃ agamaṃsu. Athāyasmā upāli, āyasmantaṃ ānandaṃ etadavoca – ‘‘yo nu kho, āvuso ānanda, sāmikena ‘imaṃ okāsaṃ itthannāmassa ācikkhā’ti vutto, tassa ācikkhati, kiṃ so āpajjatī’’ti? Na, bhante, kiñci āpajjati antamaso dukkaṭamatthampīti. Ayaṃ, āvuso, āyasmā ajjuko sāmikena ‘‘imaṃ okāsaṃ itthannāmassa ācikkhā’’ti vutto tassa ācikkhati, anāpatti, āvuso, āyasmato ajjukassāti. Bhagavā taṃ sutvā ‘‘sukathitaṃ, bhikkhave, upālinā’’ti vatvā sādhukāramadāsi, taṃ sandhāyetaṃ vuttaṃ. Kumārakassapavatthu (a. ni. aṭṭha. 1.1.217) pana heṭṭhā āgatameva.

Channaṃ khattiyānanti bhaddiyo sakyarājā anuruddho ānando bhagu kimilo devadattoti imesaṃ channaṃ khattiyānaṃ. Pasādhakoti maṇḍayitā. Pāḷiyanti saṅghabhedakkhandhakapāḷiyanti (cūḷava. 330 ādayo).

Nandakattheravatthu

229. Sattame ekasamodhāneti ekasmiṃ samodhāne, ekasmiṃ sannipāteti attho. Sesaṃ suviññeyyameva.

Nandattheravatthu

230. Aṭṭhame na taṃ catusampajaññavasena aparicchinditvā oloketīti sātthakasappāyagocaraasammohasampajaññasaṅkhātānaṃ catunnaṃ sampajaññānaṃ vasena aparicchinditvā taṃ disaṃ na oloketi. So hi āyasmā ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakārappatto, tameva suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvaro ukkaṃsapāramippatto catusampajaññaṃ amuñcitvāva sabbadisaṃ āloketi. Vuttañcetaṃ bhagavatā –

‘‘Sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando puratthimaṃ disaṃ āloketi ‘evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāsavissantī’ti. Itiha tattha sampajāno hoti. Sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā anuviloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ anuviloketi ‘evaṃ me anudisaṃ anuvilokayato…pe… sampajāno hotī’’’ti (a. ni. 8.9).

Abhisekagehapavesanaāvāhamaṅgalesuvattamānesūti idha tīṇi maṅgalāni vuttāni, vinayaṭṭhakathāyaṃ pana ‘‘taṃ divasameva nandakumārassa kesavissajjanaṃ, paṭṭabandho, gharamaṅgalaṃ, chattamaṅgalaṃ, āvāhamaṅgalanti pañca maṅgalāni hontī’’ti vuttaṃ. Tattha kulamariyādavasena kesoropanaṃ kesavissajjanaṃ. Yuvarājapaṭṭabandhanaṃ paṭṭabandho. Abhinavagharappavesanamaho gharamaṅgalaṃ. Vivāhakaraṇamaho āvāhamaṅgalaṃ. Yuvarājachattamaho chattamaṅgalaṃ.

Nandakumāraṃ abhisekamaṅgalaṃ na tathā pīḷesi, yathā janapadakalyāṇiyā vuttavacananti ajjhāharitabbaṃ. Tadeva pana vacanaṃ sarūpato dassetuṃ – ‘‘pattaṃ ādāya gamanakāle’’tiādi vuttaṃ. Janapadakalyāṇīti janapadamhi kalyāṇī uttamā cha sarīradosarahitā pañca kalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātāti atikkantā mānusavaṇṇaṃ, asampattā dibbavaṇṇaṃ, tasmā cha sarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nhārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pana kalyāṇehi samannāgatattā pañca kalyāṇasamannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi, attano sarīrobhāseneva dvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya, muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nhārukalyāṇatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsaṃvassasatikāpi samānā soḷasavassuddesikā viya hoti nippalitena, ayamassā vayakalyāṇatā. Iti imehi pañcahi kalyāṇehi samannāgatattā ‘‘janapadakalyāṇī’’ti vuccati. Tuvaṭanti sīghaṃ.

Imasmiṃ ṭhāne nivattessati, imasmiṃ ṭhāne nivattessatīti cintentamevāti so kira tathāgate gāravavasena ‘‘pattaṃ vo, bhante, gaṇhathā’’ti vattuṃ avisahanto evaṃ cintesi – ‘‘sopānasīse pattaṃ gaṇhissatī’’ti . Satthā tasmimpi ṭhāne na gaṇhi. Itaro ‘‘sopānapādamūle gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Itaro ‘‘rājaṅgaṇe gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Evaṃ ‘‘idha gaṇhissati, ettha gaṇhissatī’’ti cintentameva satthā vihāraṃ netvā pabbājesi.

Mahākappinattheravatthu

231. Navame sutavittakoti dhammassavanapiyo. Paṭihārakassāti dovārikassa. Saccakārenāti saccakiriyāya. Satthā ‘‘uppalavaṇṇā āgacchatū’’ti cintesi. Therī āgantvā sabbā pabbājetvā bhikkhunīupassayaṃ gatāti idaṃ aṅguttarabhāṇakānaṃ kathāmaggaṃ dassentena vuttaṃ. Teneva dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.mahākappinattheravatthu) vuttaṃ –

‘‘Tā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ yāciṃsu. Evaṃ kira vutte satthā uppalavaṇṇāya āgamanaṃ cintesīti ekacce vadanti. Satthā pana tā upāsikāyo āha – ‘sāvatthiṃ gantvā bhikkhunīupassaye pabbājethā’ti. Tā anupubbena janapadacārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsayojanasatikaṃ maggaṃ gantvā bhikkhunīupassaye pabbajitvā arahattaṃ pāpuṇiṃsū’’ti.

Dhammapītīti dhammapāyako, dhammaṃ pivantoti attho. Dhammo ca nāmesa na sakkā bhājanena yāguādīni viya pātuṃ, navavidhaṃ pana lokuttaradhammaṃ nāmakāyena phusanto ārammaṇato sacchikaronto pariññābhisamayādīhi dukkhādīni ariyasaccāni paṭivijjhanto dhammaṃ pivati nāma. Sukhaṃ setīti desanāmattametaṃ, catūhipi iriyāpathehi sukhaṃ viharatīti attho. Vippasannenāti anāvilena nirupakkilesena. Ariyappavediteti buddhādīhi ariyehi pavedite satipaṭṭhānādibhede bodhipakkhiyadhamme. Sadā ramatīti evarūpo dhammapīti vippasannena cetasā viharanto paṇḍiccena samannāgato sadā ramati abhiramati. Bāhitapāpattā ‘‘brāhmaṇā’’ti theraṃ ālapati.

Sāgatattheravatthu

232. Dasame chabbaggiyānaṃ vacanenāti kosambikā kira upāsakā āyasmantaṃ sāgataṃ upasaṅkamitvā abhivādetvā ekamantaṃ ṭhitā evamāhaṃsu – ‘‘kiṃ, bhante, ayyānaṃ dullabhañca manāpañca, kiṃ paṭiyādemā’’ti? Evaṃ vutte chabbaggiyā bhikkhū kosambike upāsake etadavocuṃ – ‘‘atthāvuso kāpotikā, nāma pasannā bhikkhūnaṃ dullabhā ca manāpā ca, taṃ paṭiyādethā’’ti. Atha kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā āyasmantaṃ sāgataṃ piṇḍāya carantaṃ disvā etadavocuṃ – ‘‘pivatu, bhante, ayyo sāgato kāpotikaṃ pasannaṃ, pivatu, bhante, ayyo sāgato kāpotikaṃ pasanna’’nti. Athāyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre pati. Tena vuttaṃ – ‘‘chabbaggiyānaṃ vacanena sabbagehesu kāpotikaṃ pasannaṃ paṭiyādetvā’’tiādi. Tattha kāpotikā nāma kapotapādasamānavaṇṇā rattobhāsā. Pasannāti surāmaṇḍassetaṃ adhivacanaṃ. Vinaye samuṭṭhitanti surāpānasikkhāpade (pāci. 326 ādayo) āgataṃ.

Rādhattheravatthu

233. Ekādasame satthā sāriputtattherassa saññaṃ adāsīti brāhmaṇaṃ pabbājetuṃ saññaṃ adāsi, āṇāpesīti vuttaṃ hoti. Bhagavā kira taṃ brāhmaṇaṃ pabbajjaṃ alabhitvā kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ disvā bhikkhū āmantesi – ‘‘ko, bhikkhave, tassa brāhmaṇassa adhikāraṃ saratī’’ti. Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī’’ti. Kiṃ pana tvaṃ, sāriputta, brāhmaṇassa adhikāraṃ sarasīti. Idha me, bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ dāpesi, imaṃ kho ahaṃ, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī’’ti. Sādhu sādhu, sāriputta. Kataññuno hi, sāriputta, sappurisā katavedino, tena hi tvaṃ, sāriputta, taṃ brāhmaṇaṃ pabbājehi upasampādehīti. Aṭṭhuppattiyaṃ āgatoti alīnacittajātakassa (jā. 1.2.11-12) aṭṭhuppattiyaṃ (jā. aṭṭha. 2.2.alīnacittajātakavaṇṇanā) āgato.

Nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā ‘‘ehi, te sukhena jīvanupāyaṃ dassessāmī’’ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā ‘‘imaṃ gahetvā sukhaṃ jīvā’’ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino ‘‘iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī’’ti randhagavesako ca, anaññātaṃ ñāpanatthāya ñātaṃ anuggaṇhanatthāya sīlādīnamassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullumpanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso ‘‘imaṃ gaṇhāhī’’ti tajjetvāpi pothetvāpi nidhiṃ dassente kopaṃ na karoti, pamuditova hoti, evamevaṃ evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ. ‘‘Bhante, mahantaṃ vo kammaṃ kataṃ mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi, punapi maṃ vadeyyāthā’’ti pavāretabbameva.

Niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā ‘‘ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ me parihāni bhavissatī’’ti taṃ vattuṃ avisahanto na niggayhavādī nāma hoti, so imasmiṃ sāsane kacavaraṃ ākirati. Yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto vihārā nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi, sammāsambuddho. Vuttañhetaṃ – ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha , ānanda, vakkhāmi, yo sāro, so ṭhassatī’’ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti na pāpiyo, vaḍḍhiyeva hoti, no parihānīti.

Mogharājattheravatthu

234. Dvādasame kaṭṭhavāhananagareti kaṭṭhavāhanena gahitattā evaṃladdhanāmake nagare. Atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo. Tassa soḷasa sissā ekamekassa sahassaṃ antevāsikā. Evaṃ te sattarasādhikā soḷasa sahassā ācariyantevāsikā sabbepi bārāṇasiṃ upanissāya jīvikaṃ kappentā pabbatasamīpaṃ gantvā rukkhe gahetvā tattheva nānāpāsādavikatiyo niṭṭhāpetvā kullaṃ bandhitvā gaṅgāya bārāṇasiṃ ānetvā sace rājā atthiko hoti, rañño ekabhūmakaṃ vā sattabhūmakaṃ vā pāsādaṃ yojetvā denti. No ce, aññesampi vikkiṇitvā puttadāraṃ posenti. Atha nesaṃ ekadivasaṃ ācariyo ‘‘na sakkā vaḍḍhakikammena niccaṃ jīvituṃ, dukkarañhi jarākāle etaṃ kamma’’nti cintetvā antevāsike āmantesi – ‘‘tātā, udumbarādayo appasārarukkhe ānethā’’ti. Te ‘‘sādhū’’ti paṭissuṇitvā ānayiṃsu. So tehi kaṭṭhasakuṇaṃ katvā tassabbhantaraṃ pavisitvā vātena yantaṃ pūresi. Kaṭṭhasakuṇo suvaṇṇahaṃsarājā viya ākāse laṅghitvā vanassa upari caritvā antevāsīnaṃ purato oruhi.

Athācariyo sisse āha – ‘‘tātā īdisāni kaṭṭhavāhanāni katvā sakkā sakalajambudīpe rajje gahetuṃ, tumhepi tātā etāni karotha, rajjaṃ gahetvā jīvissāma, dukkaraṃ vaḍḍhakisippena jīvitu’’nti. Te tathā katvā ācariyassa paṭivedesuṃ. Tato ne ācariyo āha – ‘‘katamaṃ tātā rajjaṃ gaṇhāmā’’ti? Bārāṇasirajjaṃ ācariyāti. Alaṃ tātā, mā etaṃ rucittha, mayañhi taṃ gahetvāpi ‘‘vaḍḍhakirājā, vaḍḍhakiyuvarājā’’ti vaḍḍhakivādā na muccissāma, mahanto jambudīpo, aññattha gacchāmāti. Tato saputtadārakā kaṭṭhavāhanāni abhiruhitvā sajjāvudhā hutvā himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesaneyeva paccuṭṭhaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So ‘‘kaṭṭhavāhano rājā’’ti pākaṭo ahosi, taṃ nagaraṃ tena gahitattā ‘‘kaṭṭhavāhananagara’’nteva nāmaṃ labhi.

Tapacāranti tapacaraṇaṃ. Pāsāṇacetiye piṭṭhipāsāṇe nisīdīti pāsāṇakacetiyanti laddhavohāre piṭṭhipāsāṇe sakkena māpite mahāmaṇḍape nisīdi. Tattha kira mahato pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi, uppanne pana bhagavati vihāro jāto, so teneva purimavohārena ‘‘pāsāṇacetiya’’nti vuccati.

Tenapucchite dutiyo hutvā satthāraṃ pañhaṃ pucchīti –

‘‘Muddhaṃ muddhādhipātañca, bāvarī paripucchati;

Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise’’ti. (su. ni. 1031) –

Evaṃ tena pañhe pucchite bhagavatā ca –

‘‘Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;

Saddhāsatisamādhīhi, chandavīriyena saṃyutā’’ti. (su. ni. 1032) –

Pañhe vissajjite dutiyo hutvā pañhaṃ pucchi.

Athassa…pe… pañhaṃ kathesīti –

‘‘Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti. (su. ni. 1124) –

Tena pañhe pucchite –

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti. (su. ni. 1125) –

Pañhaṃ vissajjesi.

Sesajanāti tasmiṃ samāgame sannipatitā sesajanā. Na kathīyantīti ‘‘ettakā sotāpannā’’tiādinā na vuccanti. Evaṃ pārāyane vatthu samuṭṭhitanti pārāyanavagge idaṃ vatthu samuṭṭhitaṃ.

Catutthaetadaggavaggavaṇṇanā niṭṭhitā.

Therapāḷisaṃvaṇṇanā niṭṭhitā.

14. Etadaggavaggo

(14) 5. Pañcamaetadaggavaggavaṇṇanā

Mahāpajāpatigotamītherīvatthu

235. Theripāḷisaṃvaṇṇanāya paṭhame yadidaṃ mahāgotamīti ettha ‘‘yadidaṃ mahāpajāpati gotamī’’ti ca paṭhanti. Tattha gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatī’’ti ubhayathāpi ‘‘mahatīyevassā pajā bhavissatī’’ti byākariṃsu, tasmā puttapajāya ceva dhītupajāya ca mahantatāya ‘‘mahāpajāpatī’’ti vohariṃsu. Tadubhayaṃ pana saṃsandetvā ‘‘mahāpajāpatigotamī’’ti vuttaṃ. Vārabhikkhanti vārena dātabbaṃ bhikkhaṃ. Nāmaṃ akaṃsūti gottaṃyeva nāmaṃ akaṃsu. Mātucchanti cūḷamātaraṃ. Mātubhaginī hi mātucchāti vuccati. Kalahavivādasuttapariyosāneti ‘‘kutopahūtā kalahā vivādā’’tiādinā suttanipāte āgatassa kalahavivādasuttassa (su. ni. 868 ādayo) pariyosāne. Idañca aṅguttarabhāṇakānaṃ kathāmaggānusārena vuttaṃ. Apare pana ‘‘tasmiṃyeva suttanipāte ‘attadaṇḍābhayaṃ jāta’ntiādinā āgatassa attadaṇḍasuttassa (su. ni. 941 ādayo) pariyosāne’’ti vadanti. Nikkhamitvā pabbajitānanti ettha ehibhikkhupabbajjāya ete pabbajitāti vadanti. Teneva suttanipāte attadaṇḍasuttasaṃvaṇṇanāya (su. ni. aṭṭha. 2.942 ādayo) vuttaṃ – ‘‘desanāpariyosāne pañcasatā sākiyakumārā koḷiyakumārā ca ehibhikkhupabbajjāya pabbajitā. Te gahetvā bhagavā mahāvanaṃ pāvisī’’ti. Sesamettha suviññeyyameva.

Khemātherīvatthu

236. Dutiye parapariyāpannā hutvāti paresaṃ dāsī hutvā. Suvaṇṇarasapiñjaro ahosīti suvaṇṇarasapiñjaro viya ahosi.

Makkaṭakovajālanti yathā nāma makkaṭako suttajālaṃ katvā majjhaṭṭhāne nābhimaṇḍale nipanno pariyante patitaṃ paṭaṅgaṃ vā makkhikaṃ vā vegena gantvā vijjhitvā tassa rasaṃ pivitvā punāgantvā tasmiṃyeva ṭhāne nipajjati, evameva ye sattā rāgarattā dosapaduṭṭhā mohamūḷhā sayaṃkataṃ taṇhāsotaṃ anupatanti, te taṃ samatikkamituṃ na sakkonti, evaṃ duratikkamaṃ. Etampi chetvāna vajanti dhīrāti paṇḍitā etaṃ bandhanaṃ chinditvā anapekkhino nirālayā hutvā arahattamaggena sabbaṃ dukkhaṃ pahāya vajanti gacchantīti attho.

Uppalavaṇṇātherīvatthu

237. Tatiyaṃ uttānatthameva.

Paṭācārātherīvatthu

238. Catutthe paṭihārasatenapīti dvārasatenapi. Paṭihārasaddo hi dvāre dovārike ca dissati. Kulasabhāganti attano gehasamīpaṃ.

Tāṇāyāti tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti putte ca pitaro ca ṭhapetvā avasesā ñātisuhajjā. Antakenādhipannassāti maraṇena abhibhūtassa. Pavattiyañhi puttādayo annapānādidānena ceva uppannakiccanittharaṇena ca tāṇā hutvāpi maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya leṇatthāya na santi nāma. Teneva vuttaṃ – ‘‘natthi ñātīsu tāṇatā’’ti.

Etamatthavasanti etaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamatthabhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto rakkhitagopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sodheyyāti attho.

Dhammadinnātherīvatthu

239. Pañcame parāyattaṭṭhāneti paresaṃ dāsiṭṭhāne. Sujātattherassa adhikārakammaṃ katvāti sā kira attano kese vikkiṇitvā sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanaṃ akāsi . Taṃ sandhāyetaṃ vuttaṃ. Hatthe pasāriteti tassa hatthāvalambanatthaṃ pubbāciṇṇavasena hatthe pasārite. So kira anāgāmī hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento sitaṃ kurumāno hasamāno āgacchati, evaṃ anāgantvā santindriyo santamānaso hutvā agamāsi. Dhammadinnā sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa āgamanākāraṃ disvā ‘‘kiṃ nu kho eta’’nti cintetvā tassa paccuggamanaṃ kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi. Upāsako attano hatthaṃ samiñjesi. Sā ‘‘pātarāsabhojanakāle jānissāmī’’ti cintesi. Upāsako pubbe tāya saddhiṃ ekato bhuñjati. Taṃ divasaṃ pana taṃ anapaloketvā yogāvacarabhikkhu viya ekakova bhuñji. Tenāha – ‘‘bhuñjamānopi imaṃ detha, imaṃ harathāti na byāharī’’ti. Tattha imaṃ dethāti imaṃ khādanīyaṃ vā bhojanīyaṃ vā detha. Imaṃ harathāti imaṃ khādanīyaṃ vā bhojanīyaṃ vā apaharatha. Santhavavasenāti kilesasanthavavasena. Cirakālaparibhāvitāya ghaṭadīpajālāya viya abbhantare dibbamānāya hetusampattiyā codiyamānā āha – ‘‘evaṃ sante…pe… mayhaṃ pabbajjaṃ anujānāthā’’ti.

Ayaṃ tāva seṭṭhi gharamajjhe ṭhitova dukkhassantaṃ akāsīti sā kira ‘‘dhammadinne tuyhaṃ doso natthi, ahaṃ pana ajja paṭṭhāya santhavavasena…pe… kulagharaṃ gacchā’’ti vutte evaṃ cintesi – ‘‘pakatipuriso evaṃ vattā nāma natthi, addhā etena lokuttaradhammo nāma paṭividdho’’ti. Tenassā ayaṃ saṅkappo ahosi ‘‘ayaṃ tāva seṭṭhi gharamajjhe ṭhitova dukkhassantaṃ akāsī’’ti. Majjhimanikāyaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.460) pana ‘‘atha kasmā mayā saddhiṃ yathāpakatiyā ālāpasallāpamattampi na karothāti so cintesi – ‘ayaṃ lokuttaradhammo nāma garu bhāriyo na pakāsetabbo; sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ phāletvā ettheva kālaṃ kareyyā’ti tassā anuggahatthāya kathesi – ‘dhammadinne ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā lokiyakiriyā na vaṭṭatī’’’ti vuttaṃ.

Pañcakkhandhādivasena pañhe pucchīti ‘‘sakkāyo sakkāyoti ayye vuccati, katamo nu kho ayye sakkāyo vutto bhagavatā’’tiādinā cūḷavedallasutte (ma. ni. 1.460 ādayo) āgatanayena pucchi. Pucchitaṃ pucchitaṃ vissajjesīti ‘‘pañca kho ime, āvuso visākha, upādānakkhandhā sakkāyo vutto bhagavatā’’tiādinā (ma. ni. 1.460 ādayo) tattheva āgatanayena vissajjesi. Sūrabhāvanti tikkhabhāvaṃ. Anadhigataarahattamaggassa uggahena vinā tattha pañho na upaṭṭhātīti āha – ‘‘uggahavasena arahattamaggepi pucchī’’ti. Taṃ nivattentīti ‘‘vimuttiyā panāyye kiṃ paṭibhāgo’’ti pucchite ‘‘vimuttiyā kho, āvuso visākha, nibbānaṃ paṭibhāgo’’ti (ma. ni. 1.466) vutte ‘‘nibbānassa, panāyye, kiṃ paṭibhāgo’’ti puna pucchite taṃ nivattentī ‘‘accasarāvusovisākhā’’tiādimāha. Tattha accasarāti apucchitabbaṃ pucchanto pañhaṃ atikkāmitā ahosīti attho. Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedappamāṇaṃ gahetuṃ nāsakkhi. Pañhānañhi paricchedaṃ gahetuṃ yuttaṭṭhāne aṭṭhatvā tato paraṃ pucchanto nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Appaṭibhāgadhammassa ca paṭibhāgaṃ pucchi. Nibbānaṃ nāmetaṃ appaṭibhāgaṃ, na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ, tañca tvaṃ iminā adhippāyena pucchasīti attho. Nibbānogadhanti nibbānaṃ ogāhetvā ṭhitaṃ, nibbānantogadhaṃ nibbānaṃ anuppaviṭṭhanti attho. Nibbānaparāyaṇanti nibbānaṃ paraṃ ayanamassa parāgati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.

Pureti atītesu khandhesu. Pacchāti anāgatesu khandhesu. Majjheti paccuppannesu khandhesu. Akiñcananti yassa etesu tīsu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.

Paṇḍitāti dhātuāyatanādikusalatāsaṅkhātena paṇḍiccena samannāgatā. Vuttañhetaṃ –

‘‘Kittāvatā nu kho, bhante, paṇḍito hoti? Yato kho, ānanda, bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca, ettāvatā kho, ānanda, bhikkhu paṇḍito hotī’’ti.

Mahāpaññāti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggahaṇe samatthāya paññāya samannāgatā. Imissā hi theriyā asekkhappaṭisambhidāppattatāya paṭisambhidāyo pūretvā ṭhitatāya paññāmahattaṃ. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahaṃ evameva byākareyyanti attho. Tanti nipātamatthaṃ.

Nandātherīvatthu

240. Chaṭṭhe aññaṃ maggaṃ apassantīti aññaṃ upāyaṃ apassantī. Vissatthāti nirāsaṅkā. Itthinimittanti itthiyā subhanimittaṃ, subhākāranti vuttaṃ hoti. Dhammapade gāthaṃ vatvāti –

‘‘Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;

Yattha jarā ca maccu ca, māno makkho ca ohito’’ti. (dha. pa. 150) –

Imaṃ gāthaṃ vatvā. Tatrāyamadhippāyo – yatheva hi pubbaṇṇāparaṇṇādīnaṃ odahanatthāya kaṭṭhāni ussāpetvā vallīhi bandhitvā mattikāya vilimpitvā nagarasaṅkhātaṃ bahiddhā gehaṃ karonti, evamidaṃ ajjhattikampi tīṇi aṭṭhisatāni ussāpetvā nhāruvinaddhaṃ maṃsalohitalepanaṃ tacapaṭicchannaṃ jīraṇalakkhaṇāya jarāya maraṇalakkhaṇassa maccuno ārogyasampadādīni paṭicca uppajjanalakkhaṇassa mānassa sukatakāraṇavināsanalakkhaṇassa makkhassa ca odahanatthāya nagaraṃ kataṃ. Evarūpo eva hi ettha kāyikacetasiko ābādho ohito, ito uddhaṃ kiñci gayhūpagaṃ natthīti.

Suttaṃ abhāsīti –

‘‘Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;

Samiñjeti pasāreti, esā kāyassa iñjanā.

‘‘Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano;

Chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissatī’’ti. (su. ni. 195-196) –

Ādinā suttamabhāsi.

Soṇātherīvatthu

241. Sattame sabbepi visuṃ visuṃ gharāvāse patiṭṭhāpesīti ettha sabbepi visuṃ visuṃ gharāvāse patiṭṭhāpetvā ‘‘puttāva maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenā’’ti sabbaṃ sāpateyyampi vibhajitvā adāsīti veditabbaṃ. Teneva hi tato paṭṭhāya ‘‘ayaṃ amhākaṃ kiṃ karissatī’’ti attano santikaṃ āgataṃ ‘‘mātā’’ti saññampi na kariṃsu. Tathā hi naṃ katipāhaccayena jeṭṭhaputtassa bhariyā ‘‘aho amhākaṃ ayaṃ jeṭṭheputto meti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatī’’ti āha. Sesaputtānaṃ bhariyāyopi evamevaṃ vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakāle tāpi naṃ evameva vadiṃsu. Sā avamānappattā hutvā ‘‘kiṃ me imesaṃ santike vutthena, bhikkhunī hutvā jīvissāmī’’ti bhikkhunīupassayaṃ gantvā pabbajjaṃ yāci, tā naṃ pabbājesuṃ. Imameva vatthuṃ dassento ‘‘bahuputtikasoṇā tesaṃ attani agāravabhāvaṃ ñatvā ‘gharāvāsena kiṃ karissāmī’ti nikkhamitvā pabbajī’’ti āha.

Vihāraṃ gacchantiyoti bhikkhuvihāraṃ gacchantiyo. Dhammamuttamanti navavidhalokuttaradhammaṃ. So hi uttamadhammo nāma yo hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo. Āgantukajanoti vihāragataṃ bhikkhunījanaṃ sandhāya vadati. Anupadhāretvāti asallakkhetvā.

Bakulātherīvatthu

242. Aṭṭhamaṃ uttānatthameva.

Kuṇḍalakesātherīvatthu

243. Navame catukketi vīthicatukke. Catunnaṃ samāhāro catukkaṃ. Cārakatoti bandhanāgārato. Ubbaṭṭetvāti uddharitvā.

Muhuttamapi cintayeti muhuttaṃ taṅkhaṇampi ṭhānuppattikapaññāya taṅkhaṇānurūpaṃ atthaṃ cintituṃ sakkuṇeyya. Sahassamapi ce gāthā, anatthapadasaṃhitāti ayaṃ gāthā dārucīriyattherassa bhagavatā bhāsitā, idhāpi ca sāyeva gāthā dassitā. Therigāthāsaṃvaṇṇanāyaṃ ācariyadhammapālattherenapi kuṇḍalakesittheriyā vatthumhi ayameva gāthā vuttā. Dhammapadaṭṭhakathāyaṃ pana kuṇḍalakesittheriyā vatthumhi –

‘‘Yo ca gāthāsataṃ bhāse, anatthapadasaṃhitā;

Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammatī’’ti. (dha. pa. aṭṭha. 1.102) –

Ayaṃ gāthā āgatā. Taṃtaṃbhāṇakānaṃ kathāmaggānusārena tattha tattha tathā vuttanti na idha ācariyassa pubbāparavirodho saṅkitabbo.

Bhaddākāpilānītherī-bhaddākaccānātherīvatthu

244-245. Dasamaṃ ekādasamañca uttānatthameva.

Kisāgotamītherīvatthu

246. Dvādasame tīhi lūkhehīti vatthalūkhasuttalūkharajanalūkhasaṅkhātehi tīhi lūkhehi. Siddhatthakanti sāsapabījaṃ.

Taṃ puttapasusammattanti taṃ rūpabalādisampanne putte ca pasū ca labhitvā ‘‘mama puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇo arogo abhirūpo mahābhāravaho, mama gāvī bahukhīrā’’ti evaṃ puttehi ca pasūhi ca sammattaṃ naraṃ. Byāsattamanasanti cakkhuviññeyyādīsu ārammaṇesu hiraññasuvaṇṇādīsu pattacīvarādīsu vā yaṃ yaṃ laddhaṃ hoti, tattha tattheva lagganāya sattamānasaṃ. Suttaṃ gāmanti niddaṃ upagataṃ sattakāyaṃ. Mahoghovāti yathā evarūpaṃ gāmaṃ gambhīrato vitthārato ca mahanto mahānadiogho antamaso sunakhampi asesetvā sabbaṃ ādāya gacchati, evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho. Amataṃ padanti maraṇarahitaṃ koṭṭhāsaṃ, amataṃ mahānibbānanti attho. Sesamettha uttānameva.

Siṅgālakamātātherīvatthu

247. Terasamaṃ uttānatthameva.

(Pañcamaetadaggavaggavaṇṇanā niṭṭhitā.)

Theripāḷisaṃvaṇṇanā niṭṭhitā.

14. Etadaggavaggo

(14) 6. Chaṭṭhaetadaggavaggavaṇṇanā

Tapussa-bhallikavatthu

248. Upāsakapāḷisaṃvaṇṇanāya paṭhame sabbapaṭhamaṃ saraṇaṃ gacchantānanti sabbesaṃ paṭhamaṃ hutvā saraṇaṃ gacchantānaṃ. Ito paranti sattasattāhato paraṃ. Gamanūpacchedaṃ akāsīti gamanavicchedaṃ akāsi. Yathā te goṇā dhuraṃ chaḍḍetvā pothiyamānāpi na gacchanti, tathā akāsīti attho. Tesanti tapussabhallikānaṃ. Adhimuccitvāti āvisitvā. Yakkhassa āvaṭṭo yakkhāvaṭṭo. Evaṃ sesesupi. Atītabuddhānaṃ āciṇṇaṃ olokesīti atītabuddhā kena bhājanena paṭiggaṇhiṃsūti buddhāciṇṇaṃ olokesi. Dvevācike saraṇe patiṭṭhāyāti saṅghassa anuppannattā buddhadhammavasena dvevācike saraṇe patiṭṭhahitvā. Cetiyanti pūjanīyavatthuṃ. Jīvakesadhātuyāti jīvamānassa bhagavato kesadhātuyā.

Anāthapiṇḍikaseṭṭhivatthu

249. Dutiye teneva guṇenāti teneva dāyakabhāvasaṅkhātena guṇena. So hi sabbakāmasamiddhatāya vigatamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi. Tena sabbakālaṃ upaṭṭhito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍikoti saṅkhaṃ gato. Yojanikavihāre kāretvāti yojane yojane ekamekaṃ vihāraṃ kāretvā. ‘‘Evarūpaṃ dānaṃ pavattesī’’ti vatvā tameva dānaṃ vibhajitvā dassento ‘‘devasikaṃ pañca salākabhattāni hontī’’tiādimāha. Tattha salākāya gāhetabbaṃ bhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikabhattaṃ. Dhuragehe ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Āgantukānaṃ dātabbaṃ bhattaṃ āgantukabhattaṃ. Evaṃ sesesupi. Pañca āsanasatāni gehe niccapaññattāneva hontīti gehe nisīdāpetvā bhuñjantānaṃ pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccapaññattāni honti.

Cittagahapativatthu

250. Tatiye migā eva migarūpāni. Bhikkhaṃ samādāpetvāti, ‘‘bhante, mayhaṃ anuggahaṃ karotha, idha nisīditvā bhikkhaṃ gaṇhathā’’ti bhikkhāgahaṇatthaṃ samādāpetvā . Vivaṭṭaṃ uddissa upacitaṃ nibbedhabhāgiyakusalaṃ upanissayo. Saḷāyatanavibhattimeva desesīti saḷāyatanavibhāgappaṭisaṃyuttameva dhammakathaṃ kathesi. Therenāti tattha sannihitānaṃ sabbesaṃ jeṭṭhena mahātherena. Pañhaṃ vissajjetuṃ asakkontenāti cittena gahapatinā ‘‘yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti, ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’nti vā, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na hoti ca tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle gaṇitāni, imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī’’ti evamādinā (saṃ. ni. 4.345) pañhe puṭṭhe taṃ pañhaṃ vissajjetuṃ asakkontena. Imaṃ kira pañhaṃ yāvatatiyaṃ puṭṭho mahāthero tuṇhī ahosi. Atha isidattatthero cintesi – ‘‘ayaṃ thero neva attanā byākaroti, na aññaṃ ajjhesati, upāsako ca bhikkhusaṅghaṃ vihesati, ahametaṃ byākaritvā phāsuvihāraṃ katvā dassāmī’’ti. Evaṃ cintetvā ca āsanato vuṭṭhāya therassa santikaṃ gantvā ‘‘byākaromahaṃ, bhante, cittassa gahapatino etaṃ pañha’’nti (saṃ. ni. 4.345) āha. Evaṃ vutte thero ‘‘byākarohi tvaṃ, āvuso isidatta, cittassa gahapatino etaṃ pañha’’nti isidattaṃ ajjhesi. Tena vuttaṃ – ‘‘pañhaṃ vissajjetuṃ asakkontena ajjhiṭṭho’’ti.

Pañhaṃ vissajjetvāti ‘‘yā imā, gahapati, anekavihitā diṭṭhiyo loke uppajjanti ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe… yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle gaṇitāni, imā kho, gahapati, diṭṭhiyo sakkāyadiṭṭhiyā sati honti, sakkāyadiṭṭhiyā asati na hontī’’tiādinā nayena pañhaṃ vissajjetvā. Gihisahāyakabhāve ñāteti therassa gihisahāyakabhāve cittena gahapatinā ñāte. Citto kira, gahapati, tassa pañhaveyyākaraṇe tuṭṭho ‘‘kuto, bhante, ayyo isidatto āgacchatī’’ti vatvā ‘‘avantiyā kho ahaṃ, gahapati, āgacchāmī’’ti vutto ‘‘atthi, bhante, avantiyā isidatto nāma kulaputto amhākaṃ adiṭṭhasahāyo pabbajito, diṭṭho so āyasmatā’’ti pucchi. Thero ca ‘‘evaṃ, gahapatī’’ti vatvā ‘‘kahaṃ nu kho, bhante, so āyasmā etarahi viharatī’’ti puna puṭṭho tuṇhī ahosi. Atha citto gahapati ‘‘ayyo no, bhante, isidatto’’ti pucchitvā ‘‘evaṃ, gahapatī’’ti vutte attano gihisahāyabhāvaṃ aññāsi.

Tejosamāpattipāṭihāriyaṃ dassetvāti ekasmiṃ kira divase citto gahapati ‘‘sādhu me, bhante, ayyo uttarimanussadhammā iddhipāṭihāriyaṃ dassetū’’ti mahātheraṃ yāci. Thero ‘‘tena hi tvaṃ, gahapati, āḷinde uttarāsaṅgaṃ paññāpetvā tattha tiṇakalāpaṃ okirā’’ti vatvā tena ca tathā kate sayaṃ vihāraṃ pavisitvā ca ghaṭikaṃ datvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā tāḷacchiggaḷena ca aggaḷantarikāya ca acci nikkhamitvā tiṇāni jhāpeti, uttarāsaṅgaṃ na jhāpeti. Atha citto gahapati uttarāsaṅgaṃ papphoṭetvā saṃviggo lomahaṭṭhajāto ekamantaṃ ṭhito theraṃ bahi nikkhamantaṃ disvā ‘‘abhiramatu, bhante, ayyo macchikāsaṇḍe, ramaṇīyaṃ ambāṭakavanaṃ, ahaṃ ayyassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti āha. Tato thero ‘‘na dāni idha vasituṃ sakkā’’ti tamhā vihārā pakkāmi. Taṃ sandhāyetaṃ vuttaṃ – ‘‘tejosamāpatti pāṭihāriyaṃ dassetvā ‘idāni idha vasituṃ na yutta’nti yathāsukhaṃ pakkāmī’’ti. Dve aggasāvakātiādīsu yaṃ vattabbaṃ, taṃ vitthārato vinayapāḷiyaṃ āgatameva.

Saddhoti lokiyalokuttarāya saddhāya samannāgato. Sīlenāti agāriyasīlaṃ anagāriyasīlanti duvidhaṃ sīlaṃ, tesu idha agāriyaṃ sīlaṃ adhippetaṃ, tena samannāgatoti attho. Yasobhogasamappitoti yādiso anāthapiṇḍikādīnaṃ pañcaupāsakasataparivārasaṅkhāto agāriyo yaso, tādiseneva yasena, yo ca dhanadhaññādiko ceva sattavidhaariyadhanasaṅkhāto cāti duvidho bhogo, tena ca samannāgatoti attho. Yaṃ yaṃ padesanti puratthimādīsu disāsu evarūpo kulaputto yaṃ yaṃ padesaṃ bhajati, tattha tattha evarūpena lābhasakkārena pūjitova hotīti attho.

Hatthakaāḷavakavatthu

251. Catutthe catubbidhena saṅgahavatthunāti dānapiyavacanaatthacariyāsamānattatāsaṅkhātena catubbidhena saṅgahavatthunā. ‘‘Sve bhattacāṭiyā saddhiṃ āḷavakassa pesetabbo ahosī’’ti vuttamatthaṃ pākaṭaṃ katvā dassetuṃ – ‘‘tatrāyaṃ anupubbikathā’’tiādimāha. Migavatthāya araññaṃ gantvāti āḷavako rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corappaṭibāhanatthañca paṭirājanisedhanatthañca byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ ‘‘yassa passena migo palāyati, tasseva so bhāro’’ti katakatikavatto migavatthāya araññaṃ gantvā. Ekaṃ miganti attano ṭhitaṭṭhānena palātaṃ eṇimigaṃ. Anubandhitvāti tiyojanamaggaṃ ekakova anubandhitvā. Javasampanno hi rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migamanubandhi. Ghātetvāti yasmā eṇimigā tiyojanavegā eva honti, tasmā parikkhiṇajavaṃ taṃ migaṃ udakaṃ pavisitvā ṭhitaṃ ghātetvā. Dvidhā chetvā dhanukoṭiyaṃ lagetvā nivattetvā āgacchantoti anatthikopi maṃsena ‘‘nāsakkhi migaṃ gahetu’’nti apavādamocanatthaṃ dvidhā chinnaṃ dhanukoṭiyaṃ lagetvā āgacchanto. Sandacchāyanti ghanacchāyaṃ bahalapattapalāsaṃ.

Rukkhe adhivatthā devatāti āḷavakaṃ yakkhaṃ sandhāya vadati. So hi mahārājūnaṃ santikā varaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto tattha paṭivasati. Āḷavakassa nisīdanapallaṅke nisīdīti yattha abhilakkhitesu maṅgaladivasādīsu āḷavako nisīditvā siriṃ anubhoti, tasmiṃyeva dibbaratanapallaṅke nisīdi. Attano gamane asampajjamāne ‘‘kiṃ nu kho kāraṇa’’nti āvajjentāti tadā kira sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā ‘‘yakkhasamāgamaṃ gamissāmā’’ti saparivārā nānāyānehi ākāsena gacchanti, ākāse ca yakkhānaṃ na sabbattha maggo atthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti, āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraṭṭālakagopuraṃ upari kaṃsajālasañchannamañjūsāsadisaṃ tiyojanaṃ ubbedhena, tassa upari maggo hoti, te taṃ padesamāgamma gantumasamatthā ahesuṃ. Buddhānañhi nisinnokāsassa uparibhāgena yāva bhavaggā koci gantumasamattho, tasmā attano gamane asampajjamāne ‘‘kiṃ nu kho kāraṇa’’nti āvajjesuṃ. Tesaṃ kathaṃ sutvā cintesīti yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlakathādayo viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvā eva aggimhi pakkhittaloṇasakkharā viya abbhantare uppannakopena paṭapaṭāyamānahadayo hutvā cintesi. Pabbatakūṭanti kelāsapabbatakūṭaṃ.

Ito paṭṭhāya āḷavakayuddhaṃ vitthāretabbanti so kira manosilātale vāmapādena ṭhatvā ‘‘passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā’’ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsakūṭapabbataṃ akkami, taṃ ayokūṭappahato viya niddhantaayapiṇḍo papaṭikāyo muñci. So tatra ṭhatvā ‘‘ahaṃ āḷavako’’ti ugghosesi, sakalajambudīpaṃ saddo phari. Tiyojanasahassavitthatahimavāpi sampakampi yakkhassānubhāvena. So vātamaṇḍalaṃ samuṭṭhāpesi ‘‘eteneva samaṇaṃ palāpessāmī’’ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā āḷavinagaraṃ pakkhandā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse bhamentā. Bhagavā ‘‘mā kassaci uparodho hotū’’ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi ‘‘udakena ajjhottharitvā samaṇaṃ māressāmī’’ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā pavassiṃsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni ahesuṃ.

Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi. Accuṇho kukkuḷo ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālikavassaṃ samuṭṭhāpesi. Atisukhumā vālikā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi ‘‘bhiṃsetvā samaṇaṃ palāpessāmī’’ti. Caturaṅgasamannāgataṃ andhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamivandhakāraṃ antaradhāyi. Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkuḷavālikakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetumasakkonto nānāvidhappaharaṇahatthaanekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāravikāre katvā ‘‘gaṇhatha hanathā’’ti bhagavato upari āgacchantā viya ca honti. Apica kho niddhantalohapiṇḍaṃ viya makkhikā bhagavantaṃ allīyitumasamatthā eva ahesuṃ.

Evaṃ sabbarattiṃ anekappakāravibhiṃsākāradassanenapi bhagavantaṃ cāletumasakkonto āḷavako cintesi – ‘‘yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyya’’nti. Sace hi so duṭṭho ākāse taṃ dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya , sabbarukkhatiṇādīni sussitvā dvādasavassantaraṃ na puna ruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbaṃ susseyya. Sace sinerupabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃmahānubhāvaṃ dussāvudhaṃ uttarisāṭakaṃ muñcitvā aggahesi. Yebhuyyena dasasahassilokadhātudevatā vegena sannipatiṃsu ‘‘ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā’’ti. Yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi paripuṇṇaṃ ahosi. Athāḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci . Taṃ asanicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhassa mānamaddanatthaṃ pādapuñchanacoḷaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho, uddhaṭadāṭho viya sappo nittejo nimmado nipātitamānaddhajo ahosi. Evamidaṃ āḷavakayuddhaṃ vitthāretabbaṃ.

Aṭṭha pañhe pucchīti –

‘‘Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ,

Kiṃ su suciṇṇaṃ sukhamāvahāti;

Kiṃ su have sādutaraṃ rasānaṃ,

Kathaṃ jīviṃ jīvitamāhu seṭṭha’’nti. (saṃ. ni. 1.246; su. ni. 183) –

Ādinā aṭṭha pañhe pucchi. Satthā vissajjesīti –

‘‘Saddhīdha vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭha’’nti. (saṃ. ni. 1.246; su. ni. 184) –

Ādinā vissajjesi. Vikkandamānāyāti accantaṃ paridevamānāya.

Mahānāmasakkavatthu

252. Pañcame satthā tato paraṃ paṭiññaṃ nādāsīti saṃvaccharato paraṃ sikkhāpadapaññattiyā paccayappavāraṇāsādiyanassa vāritattā ‘‘paṭiññaṃ nādāsī’’ti vuttaṃ. Tathā hi bhagavā tatiyavārepi mahānāmena sakkena ‘‘icchāmahaṃ, bhante, saṅghaṃ yāvajīvaṃ bhesajjena pavāretu’’nti (pāci. 304-305) vutte ‘‘sādhu sādhu, mahānāma, tena hi tvaṃ, mahānāma, saṅghaṃ yāvajīvaṃ bhesajjena pavārehī’’ti paṭiññaṃ adāsiyeva. Evaṃ paṭiññaṃ datvā pacchā chabbaggiyehi bhikkhūhi mahānāmassa sakkassa viheṭhitabhāvaṃ sutvā chabbaggiye bhikkhū vigarahitvā sikkhāpadaṃ paññapesi ‘‘agilānena bhikkhunā cātumāsappaccayapavāraṇā sāditabbā aññatra punappavāraṇāya aññatra niccappavāraṇāya. Tato ce uttari sādiyeyya, pācittiya’’nti. Tasmā paṭhamaṃ anujānitvāpi pacchā sikkhāpadabandhanena vāritattā ‘‘paṭiññaṃ nādāsī’’ti vuttaṃ.

Uggagahapatyādivatthu

253-256. Chaṭṭhasattamaaṭṭhamanavamāni suviññeyyāneva.

Nakulapitugahapativatthu

257. Dasame susumāragirinagareti evaṃnāmake nagare. Tassa kira nagarassa vatthupariggahadivase avidūre udakarahade susumāro saddamakāsi, giraṃ nicchāresi. Atha nagare anantarāyena māpite tameva susumāragirakaraṇaṃ subhanimittaṃ katvā ‘‘susumāragirī’’tvevassa nāmaṃ akaṃsu. Keci pana ‘‘susumārasaṇṭhānattā susumāro nāma eko giri, so tassa nagarassa samīpe, tasmā taṃ susumāragiri etassa atthīti susumāragirīti vuccatī’’ti vadanti. Bhesakaḷāvaneti bhesakaḷānāmake vane. ‘‘Bhesakalāvane’’tipi pāṭho. Kathaṃ pana bhagavati nesaṃ puttasaññā patiṭṭhāsīti āha – ‘‘ayaṃ kirā’’tiādi. Daharasseva daharā ānītāti me daharasseva sato daharā ānītāti attho. Aticaritāti atikkamitvā caranto.

(Chaṭṭhaetadaggavaggavaṇṇanā niṭṭhitā.)

Upāsakapāḷisaṃvaṇṇanā niṭṭhitā.

14. Etadaggavaggo

(14) 7. Sattamaetadaggavaggavaṇṇanā

Sujātāvatthu

258. Upāsikāpāḷisaṃvaṇṇanāya paṭhamaṃ suviññeyyameva.

Visākhāvatthu

259. Dutiye mahālatāpasādhanassāti mahālatāpiḷandhanassa. Tasmiñca piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu. Muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, padumarāgamaṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca indanīlādīhi nīlapītalohitodātamañjiṭṭhasāmakabaravaṇṇavasena sattavaṇṇehi vararatanehi niṭṭhānaṃ agamāsi, taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Antoaggi bahi na nīharitabbotiādīnaṃ attho upari āvi bhavissati. Sesamettha suviññeyyameva.

Khujjuttarā-sāmāvatīvatthu

260-261. Tatiyacatutthesu pāyāsassāti bahalatarassa pāyāsassa. Taṃ pāyāsaṃ bhuñjantesūti taṃ bahalataraṃ garusiniddhaṃ pāyāsaṃ bhuñjantesu. Jīrāpetuṃ asakkontoti antarāmagge appāhāratāya mandagahaṇikattā jīrāpetuṃ asakkonto. Vāḷamigaṭṭhāneti vāḷamigehi adhiṭṭhitaṭṭhāne. Anuvijjantoti vicārento. Sālāti naḷakārasālā. Mudhā na karissatīti mūlyaṃ vinā na karissati. Ālimpesīti aggiṃ adāsi, aggiṃ jālesīti attho. Pekkhāti āgamehi. Upadhisampadāti sarīrasampatti. Vaṭarukkhaṃ patvāti nigrodharukkhaṃ patvā. Suvaṇṇakaṭaketi suvaṇṇavalaye. Abbhuṃ meti me avaḍḍhīti attho. Anto asodhetvāti paṇṇasālāya anto kassaci atthibhāvaṃ vā natthibhāvaṃ vā anupadhāretvā. Sesaṃ suviññeyyameva.

Uttarānandamātāvatthu

262. Pañcame upanissayaṃ disvāti iminā yathā visesādhigamassa satipi paccuppannapaccayasamavāye avassaṃ upanissayasampadā icchitabbā, evaṃ diṭṭhadhammavedanīyabhāvena vipaccanakassa kammassapi paccuppannasamavāyo viya upanissayasampadāpi savisesā icchitabbāti dasseti. Tathā hi ukkaṃsagatasappurisūpanissayayonisomanasikāresu labbhamānesupi upanissayarahitassa visesādhigamo na sampajjatevāti. Kappiyaṃ katvāti yathā kappiyaṃ hoti, tathā katvā. Patte patiṭṭhapeyyāti āhāraṃ dānamukhe vissajjeyya. Tīhi cetanāhīti pubbabhāgamuñcaanumodanācetanāhi. Vuttañhetaṃ –

‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā puññassa sampadā’’ti. (a. ni. 6.37; pe. va. 305);

Tavamanaṃ sandhārehīti ‘‘ajja bhattaṃ cirāyita’’nti kodhato tava cittaṃ sandhārehi, mā kujjhīti attho. Olokitolokitaṭṭhānaṃ…pe… samparikiṇṇaṃ viya ahosīti tena kasitaṭṭhānaṃ sabbaṃ suvaṇṇabhāvāpattiyā mahākosātakipupphehi sañchannaṃ viya ahosi. Tādiseti tayā sadise. Na kopemīti na vināsemi, jātiyā na hīḷemi. Pūjaṃ karotīti sammāsambuddhassa pūjaṃ karoti. Antaravatthunti gehaṅgaṇaṃ. Bhoti sambodhane nipāto. Jeti avaññālapanaṃ. Sayaṃ ariyasāvikābhāvato satthuvasena ‘‘sapitikā dhītā’’ti vatvā satthu sammukhā dhammassavanena tassā visesādhigamaṃ paccāsīsantī ‘‘dasabale khamanteyeva khamissāmī’’ti āha. Kadariyanti thaddhamacchariṃ.

Suppavāsāvatthu

263. Chaṭṭhe paṇītadāyikānanti paṇītarasavatthūnaṃ dāyikānaṃ. Āyuno ṭhitihetuṃ bhojanaṃ dentī āyuṃ deti nāma. Esa nayo vaṇṇaṃ detītiādīsu. Tenāha – ‘‘pañca ṭhānānī’’ti. Kammasarikkhakañcetaṃ phalanti dassento ‘‘āyuṃ kho pana datvā’’tiādimāha. Tattha datvāti dānahetu. Bhāginīti bhāgavatī laddhuṃ bhabbā.

Suppiyāvatthu

264. Sattame ūrumaṃsaṃ chinditvā dāsiyā adāsīti āgataphalā viññātasāsanā ariyasāvikā attano sarīradukkhaṃ acintetvā tassa bhikkhuno rogavūpasamameva paccāsīsantī attano ūrumaṃsaṃ chinditvā dāsiyā adāsi. Satthāpi tassā tathāpavattaṃ ajjhāsayasampattiṃ disvā ‘‘mama sammukhībhāvūpagamanenevassā vaṇo ruhitvā sañchavi jāyati, phāsubhāvo hotī’’ti ca disvā ‘‘pakkosatha na’’nti āha. Sā cintesīti ‘‘sabbalokassa hitānukampako satthā na maṃ dukkhāpetuṃ pakkosati, atthettha kāraṇa’’nti cintesi. Attanā katakāraṇaṃ sabbaṃ kathesīti buddhānubhāvavibhāvanatthaṃ kathesi, na attano daḷhajjhāsayatāya vibhāvanatthaṃ. Gilānupaṭṭhākīnaṃ aggaṭṭhāne ṭhapesīti agaṇitattadukkhā gilānānaṃ bhikkhūnaṃ gelaññavūpasamane yuttappayuttāti gilānupaṭṭhākīnaṃ aggaṭṭhāne ṭhapesīti.

Kātiyānīvatthu

265. Aṭṭhame aveccappasannānanti ratanattayaguṇe yāthāvato ñatvā pasannānaṃ, so panassa pasādo maggenāgatattā kenaci akampanīyo. Adhigatenāti maggādhigameneva adhigatena. ‘‘Avigatenā’’ti vā pāṭho, tassattho ‘‘kadāci avigacchantenā’’ti. So appadhaṃsiyo ca hoti, tasmā vuttaṃ – ‘‘adhigatena acalappasādenā’’ti. Tattha kāyasakkhiṃ katvāti pamukhaṃ katvā, vacanatthato pana nāmakāyena desanāya sampaṭicchanavasena sakkhibhūtaṃ katvāti attho. Ummaggaṃ khanitvāti gharasandhicchedanena antopavisanamaggaṃ khanitvā. Dullabhassavananti dullabhasaddhammassavanaṃ. Mahāpathavī pavisitabbā bhaveyyāti avīcippavesanaṃ vadati.

Nakulamātāvatthu

266. Navame vissāsakathaneneva nakulamātā nakulapitā ca satthuvissāsikā nāma jātāti vuttaṃ – ‘‘vissāsikānanti vissāsakathaṃ kathentīnaṃ upāsikāna’’nti. Gahapatānīti gehasāminī. Vuttamevāti upāsakapāḷiyaṃ nakulapitukathāyaṃ vuttanayameva.

Kāḷīkuraragharikāvatthu

267. Dasame anussavenevāti paccakkhato rūpadassanena satthu sammukhā dhammassavanena ca vinā kevalaṃ anussavaneneva parassa vacanaṃ anugatassavaneneva uppannena pasādena. Anussavikappasādanti anussavato āgatappasādaṃ.

(Sattamaetadaggavaggavaṇṇanā niṭṭhitā.)

Upāsikāpāḷisaṃvaṇṇanā samattā.

Niṭṭhitā ca manorathapūraṇiyā

Aṅguttaranikāya-aṭṭhakathāya

Etadaggavaggavaṇṇanāya anuttānatthadīpanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app