6. Accharāsaṅghātavaggavaṇṇanā

51. Chaṭṭhassa paṭhame assutavāti ettha ‘‘sādhu paññāṇavā naro’’tiādīsu (jā. 2.18.101) atthitāmattassa bodhako vā-saddo. ‘‘Sīlavā hoti kalyāṇadhammo’’tiādīsu (ma. ni. 3.381) pasaṃsāvisiṭṭhāya atthitāya. ‘‘Paññavā hoti udayatthagāminiyā paññāya samannāgato’’tiādīsu (dī. ni. 3.317; ma. ni. 2.25) atisayatthavisiṭṭhāya atthitāya, tasmā yassa pasatthaṃ atisayena vā sutaṃ atthi, so sutavā, saṃkilesaviddhaṃsanasamatthaṃ pariyattidhammassavanaṃ, taṃ sutvā tathattāya paṭipatti ca ‘‘sutavā’’ti iminā padena pakāsitā. Sotabbayuttaṃ sutvā kattabbanipphattivasena suṇīti vā sutavā, tappaṭikkhepena na sutavāti assutavā.

Ayañhi akāro ‘‘ahetukā dhammā (dha. sa. 2 dukamātikā), abhikkhuko āvāso’’tiādīsu (pāci. 1047) taṃsamāyoganivattiyaṃ diṭṭho. ‘‘Appaccayā dhammā’’ti (dha. sa. 7 dukamātikā) taṃsambandhibhāvanivattiyaṃ. Paccayuppannañhi paccayasambandhīti apaccayuppannattā ataṃsambandhitā ettha jotitā. ‘‘Anidassanā dhammā’’ti (dha. sa. 9 dukamātikā) taṃsabhāvanivattiyaṃ. Nidassanañhi ettha daṭṭhabbatā. Atha vā passatīti nidassanaṃ, cakkhuviññāṇaṃ. Taggahetabbatānivattiyaṃ, tathā ‘‘anāsavā dhammā’’ti (dha. sa. 15 dukamātikā). ‘‘Appaṭighā dhammā (dha. sa. 10 dukamātikā) anārammaṇā dhammā’’ti (dha. sa. 55 dukamātikā) taṃkiccanivattiyaṃ. ‘‘Arūpino dhammā acetasikādhammā’’ti taṃsabhāvanivattiyaṃ. Tadaññatā hi idha pakāsitā. ‘‘Amanusso’’ti tabbhāvamattanivattiyaṃ. Manussattamattaṃ natthi, aññaṃ taṃsadisanti. Sadisatā hi ettha sūcitā. ‘‘Assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño’’ti (a. ni. 3.13) ca taṃsambhāvanīyaguṇanivattiyaṃ. Garahā hi idha ñāyati. ‘‘Kacci bhoto anāmayaṃ (jā. 1.15.146; 2.20.129) anudarā kaññā’’ti ca tadanappabhāvanivattiyaṃ. ‘‘Anuppannā dhammā’’ti (dha. sa. 17 tikamātikā) taṃsadisabhāvanivattiyaṃ. Atītānañhi uppannapubbattā uppādidhammānañca paccayekadesasiddhiyā āraddhuppādabhāvato kālavinimuttassa ca vijjamānattā uppannānukūlatā, pageva paccuppannānanti tabbidhuratā hettha viññāyati. ‘‘Asekkhā dhammā’’ti (dha. sa. 11 tikamātikā) tadapariyosānanivattiyaṃ. Tanniṭṭhānañhettha pakāsitanti evaṃ anekesaṃ atthānaṃ jotako. Idha pana ‘‘arūpino dhammā (dha. sa. 11 dukamātikā), acetasikā dhammā’’tiādīsu (dha. sa. 57 dukamātikā) viya taṃsabhāvanivattiyaṃ daṭṭhabbo, aññattheti attho. Etenassa sutādiñāṇavirahaṃ dasseti. Tena vuttaṃ – ‘‘āgamādhigamābhāvā ñeyyo assutavā itī’’ti.

Idāni tassatthaṃ vivaranto ‘‘yo hī’’tiādimāha. Tattha yasmā khandhadhātādikosallenapi upakkilesaupakkiliṭṭhānaṃ jānanahetubhūtaṃ bāhusaccaṃ hoti. Yathāha – ‘‘kittāvatā nu kho, bhante, bahussuto hoti? Yato kho, bhikkhu, khandhakusalo hoti. Dhātu…pe… āyatana…pe… paṭiccasamuppādakusalo hoti. Ettāvatā kho, bhikkhu, bahussuto hotī’’ti. Tasmā ‘‘yassa ca khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsū’’tiādi vuttaṃ. Tattha vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ puripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Ācariye pana payirupāsitvā atthadhammānaṃ āgamanaṃ sutamayañāṇavasena avabujjhanaṃ āgamo. Maggaphalanibbānānaṃ sacchikiriyā adhigamo.

Bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhādīnaṃ avihatattā tā janenti, tāhi vā janitāti puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū janā satthupaṭiññā etesanti puthujjanā. Sabbagatīhi avuṭṭhitāti ettha janetabbā, jāyanti vā ettha sattāti janā, gatiyo, tā puthū etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo, te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkhārādiattho eva vā jana-saddo daṭṭhabbo. Oghā kāmoghādayo. Rāgaggiādayo santāpā. Te eva sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesu rattāti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthūsu janā jātā rattāti evaṃ rāgādiattho eva vā jana-saddo daṭṭhabbo.

Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakarena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhigijjhanena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññibhūtā viya anaññakiccā mohamāpannā. Ajjhopannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhāpetvā ṭhitā. Laggāti vaṅkakaṇṭake viya āsattā, mahāpalipe yāva nāsikaggā palipannapuriso viya uddharituṃ asakkuṇeyyabhāvena nimuggā . Laggitāti makkaṭālepe ālaggabhāvena sammasito viya makkaṭo pañcannaṃ indriyānaṃ vasena ālaggitā. Palibuddhāti sambaddhā, upaddutā vā. Āvutāti āvaritā. Nivutāti nivāritā. Ovutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti pidahitā. Paṭicchannāti chāditā. Paṭikujjitāti heṭṭhāmukhajātā.

‘‘Assutavā’’ti etena avijjandhatā vuttāti āha – ‘‘andhaputhujjano vutto’’ti. Cittaṭṭhiti cittapariggaho natthīti yāya paṭipattiyā cittassa upakkilesaṃ tato vippamuttiñca yathāsabhāvato jāneyya, sā cittabhāvanā cittaṭṭhiti. Ekārammaṇe suṭṭhu samādhānavasena avaṭṭhitiṃ pādakaṃ katvā pavattitā sampayuttadhammehi nissayārammaṇehi ca saddhiṃ cittassa pariggahasaññitā vipassanābhāvanāpi natthi, yāya vuttamatthaṃ yathāsabhāvato jāneyya.

52. Dutiye sutavāti padassa attho anantarasutte vuttoyeva. Ariyasāvakoti ettha catukkaṃ sambhavatīti taṃ dassetuṃ – ‘‘atthi ariyo’’tiādi āraddhaṃ. Paccekaṃ saccāni buddhavantoti paccekabuddhā. Nanu sabbepi ariyā paccekameva saccāni paṭivijjhanti dhammassa paccattavedanīyabhāvato? Nayidamīdisaṃ paṭivedhaṃ sandhāya vuttaṃ. Yathā pana sāvakā aññesaṃ nissayena saccāni paṭivijjhanti paratoghosena vinā tesaṃ dassanamaggassa anuppajjanato. Yathā ca sammāsambuddhā aññesaṃ nissayabhāvena saccāni abhisambujjhanti, na evamete, ete pana aparaneyyā hutvā aparanāyakabhāvena saccāni paṭivijjhanti. Tena vuttaṃ – ‘‘paccekaṃ saccāni buddhavantoti paccekabuddhā’’ti.

Atthi sāvako na ariyoti ettha pothujjanikāya saddhāya ratanattaye abhippasanno saddhopi gahito eva. Gihī anāgataphaloti idaṃ pana nidassanamattaṃ daṭṭhabbaṃ. Yathāvuttapuggalo hi saraṇagamanato paṭṭhāya sotāpattiphalasacchikiriyāya paṭipannoicceva vattabbataṃ labhati. Svāyamattho dakkhiṇāvisuddhisuttena (ma. ni. 3.376 ādayo) dīpetabbo. Sutavāti ettha vuttaattho nāma attahitaparahitappaṭipatti, tassa vasena sutasampanno. Yaṃ sandhāya vuttaṃ – ‘‘so ca hoti sutena upapanno, appampi ce sahitaṃ bhāsamāno’’ti ca ādi. Ariyasāvakoti veditabboti ariyassa bhagavato dhammassavanakicce yuttappayuttabhāvato vuttaṃ. Upakkilesehi vippamutti anupakkiliṭṭhatā, tassā yathāsabhāvajānanaṃ daḷhatarāya eva cittabhāvanāya sati hoti, na aññathāti ‘‘balavavipassanā kathitā’’ti vuttaṃ.

53. Tatiye aggikkhandhopamasuttantaaṭṭhuppattiyanti aggikkhandhopamasutte (a. ni. 7.72) desanāaṭṭhuppattiyaṃ . Taṃdesanāhetukañhi ekaccānaṃ bhikkhūnaṃ micchāpaṭipattiṃ nimittaṃ katvā bhagavā imaṃ suttaṃ desesi. Avijahitameva hoti sabbakālaṃ suppatiṭṭhitasatisampajaññattā. Yasmā buddhānaṃ rūpakāyo bāhirabbhantarehi malehi anupakkiliṭṭho sudhotajātimaṇisadiso, tasmā vuttaṃ – ‘‘upaṭṭhākānuggahatthaṃ sarīraphāsukatthañcā’’ti. Vītināmetvāti phalasamāpattīhi vītināmetvā. Kālaparicchedavasena vivittāsane vītināmanaṃ vivekaninnatāya ceva paresaṃ diṭṭhānugatiāpajjanatthañca. Nivāsetvāti vihāranivāsanaparivattanavasena nivāsetvā. Kadāci ekakassa, kadāci bhikkhusaṅghaparivutassa, kadāci pakatiyā, kadāci pāṭihāriyehi vattamānehi ca gāmappaveso tathā tathā vinetabbapuggalavasena. Upasaṃharitvāti himavantādīsu pupphitarukkhādito ānetvā. Oṇatuṇṇatāya bhūmiyā satthu padanikkhepasamaye samabhāvāpatti, sukhasamphassavikasitapadumasampaṭicchanañca suppatiṭṭhitapādatāya nissandaphalaṃ, na iddhinimmānaṃ. Nidassanamattañcetaṃ sakkharākaṭhalakaṇṭakasaṅkukalalādiapagamo sucibhāvāpattīti evamādīnampi tadā labbhanato.

Indakhīlassa anto ṭhapitamatteti idaṃ yāvadeva veneyyajanavinayatthāya satthu pāṭihāriyaṃ pavattanti katvā vuttaṃ. Dakkhiṇapādeti idaṃ buddhānaṃ sabbapadakkhiṇatāya. ‘‘Chabbaṇṇarasmiyo’’ti vatvāpi ‘‘suvaṇṇarasapiñjarāni viyā’’ti idaṃ buddhānaṃ sarīre pītābhāya yebhuyyatāya vuttaṃ. Madhurenākārena saddaṃ karonti daṭṭhabbasārassa diṭṭhatāya. Bheriādīnaṃ pana saddāyanaṃ dhammatāva. Paṭimānentīti ‘‘sudullabhaṃ idaṃ ajja amhehi labbhati, ye mayaṃ īdisena paṇītena āhārena bhagavantaṃ upaṭṭhahāmā’’ti patītamānasā mānenti pūjenti. Tesaṃ santānāni oloketvāti tesaṃ tathā upaṭṭhākānaṃ puggalānaṃ atīte etarahi ca pavattacittasantānāni oloketvā. Arahatte patiṭṭhahantīti sambandho. Tatthāti vihāre. Gandhamaṇḍalamāḷeti catujjātiyagandhena kataparibhaṇḍe maṇḍalamāḷe.

Dullabhā khaṇasampattīti satipi manussattappaṭilābhe patirūpadesavāsaindriyāvekallasaddhāpaṭilābhādayo guṇā dullabhāti attho. Cātumahārājika…pe… vasavattibhavanaṃ gacchantīti idaṃ tattha suññavimānāni sandhāya vuttaṃ. Bhagavā gandhakuṭiṃ pavisitvā pacchābhattaṃ tayo bhāge katvā paṭhamabhāge sace ākaṅkhati, dakkhiṇena passena sīhaseyyaṃ kappeti. Sace ākaṅkhati, buddhāciṇṇaphalasamāpattiṃ samāpajjati. Atha yathākālaparicchedaṃ tato vuṭṭhahitvā dutiyabhāge pacchimayāme tatiyakoṭṭhāse viya lokaṃ voloketi veneyyānaṃ ñāṇaparipākaṃ passituṃ. Tenāha – ‘‘sace ākaṅkhatī’’tiādi.

Kālayuttanti pattakallaṃ, ‘‘imissā velāya imassa evaṃ vattabba’’nti taṃkālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ, aṭṭhuppattianurūpaṃ vā. Samayayuttanti vā ariyasamayasaṃyuttaṃ. Desakālānurūpameva hi buddhā bhagavanto dhammaṃ desenti, desentā ca ariyasammataṃ paṭiccasamuppādanayaṃ dīpentāva desenti. Atha vā samayayuttanti hetūdāharaṇasahitaṃ. Kālena sāpadesañhi bhagavā dhammaṃ deseti, kālaṃ viditvā parisaṃ uyyojeti, na yāva samandhakārā dhammaṃ deseti.

Utuṃ gaṇhāpeti, na pana malaṃ pakkhāletīti adhippāyo. Na hi bhagavato kāye rajojallaṃ upalimpatīti. Tato tatoti attano attano divāṭṭhānādito. Okāsaṃ labhamānāti purebhattapacchābhattapurimayāmesu okāsaṃ alabhitvā idāni majjhimayāme okāsaṃ labhamānā, bhagavatā vā katokāsatāya okāsaṃ labhamānā. Pacchābhattassa tīsu bhāgesu paṭhamabhāge sīhaseyyakappanaṃ ekantikaṃ na hotīti āha – ‘‘purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassā’’ti. Teneva hi tattha ‘‘sace ākaṅkhatī’’ti tadā sīhaseyyakappanassa anibaddhatā vibhāvitā. Kilāsubhāvo parissamo . Sīhaseyyaṃ kappeti sarīrassa kilāsubhāvamocanatthanti yojetabbaṃ. Buddhacakkhunā lokaṃ voloketīti idaṃ pacchimayāme bhagavato bahulaṃ āciṇṇavasena vuttaṃ. Appekadā avasiṭṭhabalañāṇehi sabbaññutaññāṇeneva ca bhagavā tamatthaṃ sādhetīti.

Imasmiṃyeva kicceti pacchimayāmakicce. Balavatā paccanutāpena saṃvaḍḍhamānena karajakāye mahāpariḷāho uppajjatīti āha – ‘‘nāmakāye santatte karajakāyo santatto’’ti. Nidhānagatanti sannicitalohitaṃ sandhāya vuttaṃ. Uṇhaṃ lohitaṃ mukhato uggañchīti lohitaṃ uṇhaṃ hutvā mukhato uggañchi. Ṭhānanti bhikkhupaṭiññaṃ. Taṃ pāpaṃ vaḍḍhamānanti bhikkhupaṭiññāya avijahitattā tathā pavaḍḍhamānapāpaṃ. Antimavatthuajjhāpannānampi upāyena pavattiyamāno yonisomanasikāro sātthako hotiyevāti dassento ‘‘jātasaṃvegā’’tiādimāha. Aho sallekhitanti aho ativiya sallekhena itaṃ pavattaṃ. Kāsāvapajjototi bhikkhūnaṃ bahubhāvato ito cito ca vicarantānaṃ tesaṃ kāsāvajutiyā pajjotito. Isivātaparivātoti sīlakkhandhādīnaṃ nibbānassa ca esanato isīnaṃ bhikkhūnaṃ guṇagandhena ceva guṇagandhavāsitena sarīragandhena ca parito samantato vāyito.

Dhammasaṃvego uppajji anāvajjanena pubbe tassa atthassa asaṃviditattā. Dhammasaṃvegoti ca tādise atthe dhammatāvasena uppajjanakaṃ sahottappañāṇaṃ. Assāsaṭṭhānanti cittassāsakāraṇaṃ kammaṭṭhānaṃ. Sabbesaṃ kiccānaṃ pubbabhāgo sabbapubbabhāgo. ‘‘Sabbe sattā averā hontū’’tiādinā hi cittassa paṭṭhānaṃ upaṭṭhānaṃ hitapharaṇaṃ. Itaraṃ ito thokaṃ mahantanti katvā idaṃ ‘‘cūḷaccharāsaṅghātasutta’’nti vuttaṃ. Accharāsaṅghāto vuccati aṅguliphoṭanakkhaṇo akkhinimisakālo, yo ekassa akkharassa uccāraṇakkhaṇo. Tenāha – ‘‘dve aṅguliyo paharitvā saddakaraṇamatta’’nti. Sabbasattānaṃ hitapharaṇacittanti sabbesampi sattānaṃ sammadeva hitesitavasena pavattacittaṃ. Āvajjento āsevatīti hitesitavasena āvajjento. Āvajjanena ābhujantopi āsevati nāma ñāṇavippayuttena. Jānantoti tathā ñāṇamattaṃ uppādentopi. Passantoti tathā ñāṇacakkhunā paccakkhato viya vipassantopi. Paccavekkhantoti tamatthaṃ pati pati avekkhantopi. Saddhāya adhimuccantotiādi pañcannaṃ indriyānaṃ vasena vuttaṃ. Abhiññeyyantiādi catusaccavasena vuttaṃ. Sabbameva cetaṃ vitthārato, sāmaññena āsevanadassanamevāti idhādhippetameva āsevanatthaṃ dassetuṃ – ‘‘idha panā’’tiādi vuttaṃ.

Arittajjhānoti avirahitajjhāno. Atucchajjhānoti jhānena atuccho. Cāgo vā vevacananti āha – ‘‘apariccattajjhāno’’ti. Viharatīti padassa vibhaṅge (vibha. 540) āgatanayena atthaṃ dassento ‘‘viharatīti iriyatī’’tiādimāha. Ayaṃ panettha saddattho – viharatīti ettha vi-saddo vicchedatthajotano. Haratīti neti, pavattetīti attho, vicchinditvā harati viharatīti vuttaṃ hoti. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati. Iriyatīti ṭhānanisajjādikiriyaṃ karonto pavattati. Pavattatīti ṭhānādisamaṅgī hutvā pavattati. Pāletīti ekaṃ iriyāpathabādhanaṃ iriyāpathantarehi rakkhanto pāleti. Yapeti yāpetīti tasseva vevacanaṃ. Ekañhi iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ pālento yapeti yāpetīti vuccati. Caratīti ṭhānanisajjādīsu aññatarasamaṅgī hutvā pavattati. Iminā padenāti ‘‘viharatī’’ti iminā padena.

Iriyāpathavihāroti ettha iriyanaṃ pavattanaṃ iriyā, kāyappayogo kāyikakiriyā. Tassā pavattanūpāyabhāvato iriyāya patho iriyāpatho, ṭhānanisajjādi. Na hi ṭhānanisajjādīhi avatthāhi vinā kiñci kāyikakiriyaṃ pavattetuṃ sakkā. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya, gamanādīsu aññatarasamaṅgī vā. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpathova vihāro iriyāpathavihāro, so ca atthato ṭhānanisajjādiākārappavatto catusantatirūpappabandho eva. Ovādānusāsanīnaṃ ekānekavārādivisiṭṭhoyeva bhedo, na pana paramatthato tesaṃ nānākaraṇanti dassetuṃ – ‘‘paramatthato panā’’tiādimāha. Tattha ese eke ekaṭṭhetiādīsu eso eko ekatthotiādinā attho veditabbo.

Raṭṭhassa , raṭṭhato vā laddho piṇḍo raṭṭhapiṇḍo. Tenāha – ‘‘ñātiparivaṭṭaṃ pahāyā’’tiādi. Tattha ‘‘amhākamete’’ti viññāyantīti ñātī, pitāmahapituputtādivasena parivaṭṭanaṭṭhena parivaṭṭo, ñātiyeva parivaṭṭo ñātiparivaṭṭo. Theyyaparibhogo nāma anarahassa paribhogo. Bhagavatā hi attano sāsane sīlavato paccayā anuññātā, na dussīlassa. Dāyakānampi sīlavato eva pariccāgo, na dussīlassa attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā dāyakehi ca apariccattattā saṅghamajjhepi nisīditvā paribhuñjantassa dussīlassa paribhogo theyyāya paribhogo theyyaparibhogo. Iṇavasena paribhogo iṇaparibhogo paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho.

Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā, puttānametaṃ adhivacanaṃ, tesaṃ bhāvo dāyajjaṃ, dāyajjavasena paribhogo dāyajjaparibhogo, puttabhāvena paribhogoti vuttaṃ hoti. Sekkhā hi bhikkhū bhagavato orasaputtā, te pitu santakānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te bhagavato paccaye paribhuñjanti, udāhu gihīnanti? Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā ananuññātesu sabbena sabbaṃ paribhogābhāvato, anuññātesuyeva ca paribhogasambhavato. Dhammadāyādasuttañcettha sādhakaṃ.

Vītarāgā eva taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantīti āha – ‘‘khīṇāsavassa paribhogo sāmiparibhogo nāmā’’ti. Avītarāgānañhi taṇhāparavasatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruciparibhogasambhavato. Tathā hi te paṭikūlampi appaṭikūlākārena, appaṭikūlampi paṭikūlākārena, tadubhayampi vajjetvā ajjhupekkhanākārena paccaye paribhuñjanti, dāyakānañca manorathaṃ pūrenti. Yo panāyaṃ sīlavato paccavekkhitaparibhogo, so iṇaparibhogassa paccanīkattā āṇaṇyaparibhogo nāma hoti. Yathā hi iṇāyiko attano ruciyā icchitaṃ desaṃ gantuṃ na labhati, evaṃ iṇaparibhogayutto lokato nissarituṃ na labhatīti tappaṭipakkhattā sīlavato paccavekkhitaparibhogo ‘‘āṇaṇyaparibhogo’’ti vuccati, tasmā nippariyāyato catuparibhogavinimutto visuṃyevāyaṃ paribhogoti veditabbo. So idha visuṃ na vutto, dāyajjaparibhogeyeva vā saṅgahaṃ gacchati. Sīlavāpi hi imāya sikkhāya samannāgatattā ‘‘sekho’’tveva vuccati. Imesu paribhogesu sāmiparibhogo dāyajjaparibhogo ca ariyānaṃ puthujjanānañca vaṭṭati, iṇaparibhogo na vaṭṭati. Theyyaparibhoge kathāyeva natthi. Kathaṃ panettha sāmiparibhogo dāyajjaparibhogo ca puthujjanānaṃ sambhavati? Upacāravasena. Yo hi puthujjanassapi sallekhappaṭipattiyaṃ ṭhitassa paccayagedhaṃ pahāya tattha anupalittena cittena paribhogo, so sāmiparibhogo viya hoti. Sīlavato pana paccavekkhitaparibhogo dāyajjaparibhogo viya hoti dāyakānaṃ manorathassa avirādhanato. Kalyāṇaputhujjanassa paribhoge vattabbameva natthi tassa sekkhasaṅgahato. Sekkhasuttaṃ (saṃ. ni. 5.13) hetassa atthassa sādhakaṃ.

Imassa bhikkhunoti accharāsaṅghātamattampi kālaṃ mettacittaṃ āsevantassa bhikkhuno. Amogho raṭṭhapiṇḍaparibhogoti ‘‘ayaṃ pabbajito samaṇo bhikkhūti āmisaṃ dentānaṃ tāya mettāsevanāya attano santāne dosamalassa vā tadekaṭṭhānañca pāpadhammānaṃ pabbājanato vūpasamanato saṃsāre ca bhayassa sammāva ikkhaṇato ajjhāsayassa avisaṃvādanenassa amogho raṭṭhapiṇḍaparibhogo. Mahaṭṭhiyanti mahatthikaṃ mahāpayojanaṃ. Mahapphalanti vipulapphalaṃ. Mahānisaṃsanti mahānissandapphalaṃ. Mahājutikanti mahānubhāvaṃ. Mahāvipphāranti mahāvitthāraṃ. Ettha ca paṭhamaṃ kāraṇaṃ mettāsevanāya tassa bhikkhuno sāmiādibhāvena raṭṭhapiṇḍaparibhogārahatā, dutiyaṃ parehi dinnassa dānassa mahaṭṭhiyabhāvakaraṇaṃ. Ko pana vādoti mettāya āsevanamattampi evaṃmahānubhāvaṃ, ko pana vādo bahulīkāre, ettha vattabbameva natthī’’ti attho.

54. Catutthe uppādeti vaḍḍhetīti ettha bhāvanāsaddassa uppādanavaḍḍhanatthatā pubbe vuttā eva.

55. Pañcame imesu dvīsūti catutthapañcamesu. ‘‘Tatiye vuttanayeneva veditabba’’nti vatvā tathā veditabbataṃ dassetuṃ – ‘‘yo hi āsevatī’’tiādi vuttaṃ. Tena āsevanābhāvanāmanasikārānaṃ atthavisesābhāvamāha. Yadi evaṃ suttantassa desanā kathanti āha – ‘‘sammāsambuddho panā’’tiādi. Yāya dhammadhātuyāti sabbaññutaññāṇamāha. Tena hi dhammānaṃ ākārabhedaṃ ñatvā tadanurūpaṃ ekampi dhammaṃ tathā vibhajitvā bhagavā dasseti. Tīhi koṭṭhāsehīti āsevanābhāvanāmanasikārabhāgehi. Mettā hi sabbavatthuno mettāyanavasena ānītā sevanā āsevanā, tassā vaḍḍhanā bhāvanā, avissajjetvā manasi ṭhapanaṃ manasikāro.

56. Chaṭṭhe aniyamitavacanaṃ ‘‘ime nāmā’’ti niyametvā avuttattā. Niyamitavacanaṃ ‘‘akusalā’’ti sarūpeneva vuttattā. Asesato pariyādinnā honti appakassapi akusalabhāgassa aggahitassa abhāvato. Akusalaṃ bhajantīti akusalabhāgiyā. Akusalapakkhe bhavāti akusalapakkhikā. Tenāha – ‘‘akusalāyevā’’tiādi. Paṭhamataraṃ gacchatīti paṭhamataraṃ pavattati, paṭhamo padhāno hutvā vattatīti attho. Ekuppādādivasena hi ekajjhaṃ pavattamānesu catūsu arūpakkhandhesu ayameva paṭhamaṃ uppajjatīti idaṃ natthi, lokuttaramaggesu viya pana paññindriyassa, lokiyadhammesu manindriyassa puretarassa bhāvo sātisayoti ‘‘sabbete manopubbaṅgamā’’ti vuttaṃ. Tathā hi abhidhammepi (dha. sa. 1) ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti cittaṃ pubbaṅgamaṃ jeṭṭhaṃ katvā desanā pavattā. Suttesupi vuttaṃ – ‘‘manopubbaṅgamā dhammā (dha. pa. 1, 2), chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.buddhavaggo, erakapattanāgarājavatthu). Tenāha – ‘‘ete hī’’tiādi. Tesaṃ mano uppādakoti ca yadaggena mano sampayuttadhammānaṃ jeṭṭhako hutvā pavattati, tadaggena te attānaṃ anuvattāpento te tathā uppādento nāma hotīti katvā vuttaṃ. Aṭṭhakathāyaṃ pana cittassa jeṭṭhakabhāvameva sandhāya rājagamanaññāyena sahuppattipi paṭhamuppatti viya katvā vuttāti ayamattho dassito. Anvadevāti eteneva cittassa khaṇavasena paṭhamuppattiyā abhāvo dīpitoti daṭṭhabbo. Tenevāha – ‘‘ekatoyevāti attho’’ti.

57. Sattame catubhūmakāpi kusalā dhammā kathitāti ‘‘ye keci kusalā dhammā’’ti anavasesapariyādānato vuttaṃ.

58. Aṭṭhame idanti liṅgavipallāsena niddeso, nipātapadaṃ vā etaṃ ‘‘yadida’’ntiādīsu viyāti āha – ‘‘ayaṃ pamādoti attho’’ti. Pamajjanākāroti pamādāpatti. Cittassa vossaggoti imesu ettakesu ṭhānesu satiyā aniggaṇhitvā cittassa vossajjanaṃ sativiraho. Vossaggānuppadānanti vossaggassa anu anu padānaṃ punappunaṃ vissajjanaṃ. Asakkaccakiriyatāti etesaṃ dānādīnaṃ kusaladhammānaṃ pavattane puggalassa vā deyyadhammassa vā asakkaccakiriyā. Satatabhāvo sātaccaṃ, sātaccena kiriyā sātaccakiriyā, sāyeva sātaccakiriyatā, na sātaccakiriyatā asātaccakiriyatā. Anaṭṭhitakiriyatāti aniṭṭhitakiriyatā nirantaraṃ na anuṭṭhitakiriyatā ca. Olīnavuttitāti nirantarakaraṇasaṅkhātassa vipphārassa abhāvena olīnavuttitā. Nikkhittachandatāti kusalakiriyāya vīriyachandassa nikkhittabhāvo. Nikkhittadhuratāti vīriyadhurassa oropanaṃ, osakkitamānasatāti attho. Anadhiṭṭhānanti kusalakaraṇe appatiṭṭhitabhāvo. Ananuyogoti ananuyuñjanaṃ. Kusaladhammesu āsevanādīnaṃ abhāvo anāsevanādayo. Pamādoti sarūpaniddeso. Pamajjanāti ākāraniddeso. Pamajjitattanti bhāvaniddeso. Parihāyantīti iminā pamādassa sāvajjataṃ dasseti. Tayidaṃ lokiyānaṃ vasena, na lokuttarānanti āha – ‘‘uppannā…pe… ida’’ntiādi.

59. Navame na pamajjati etenāti appamādo, pamādassa paṭipakkho satiyā avippavāso. Atthato niccaṃ upaṭṭhitāya satiyā etaṃ nāmaṃ. Pamādo pana satiyā satisampajaññassa vā paṭipakkhabhūto akusalacittuppādo daṭṭhabbo. Tenāha – ‘‘pamādassa paṭipakkhavasena vitthārato veditabbo’’ti.

60. Dasame kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā, tassa bhāvo kosajjaṃ, ālasiyanti attho.

Accharāsaṅghātavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app