13. Ekapuggalavaggavaṇṇanā

170.Ekapuggalassāti ekapuggalavaggassa. Tenāha – ‘‘paṭhame’’ti. Ekoti gaṇanaparicchedo, tato eva dutiyādipaṭikkhepattho. Padhānāsahāyatthopi ekasaddo hotīti tannivattanatthaṃ ‘‘gaṇanaparicchedo’’ti āha. Sammutiyā desanā sammutidesanā. Paramatthassa desanā paramatthadesanā. Tatthāti sammutiparamatthadesanāsu, na sammutiparamatthesu. Tenāha – ‘‘evarūpā sammutidesanā, evarūpā paramatthadesanā’’ti. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne, buddhiyā vā avayavavinibbhoge kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyena paramatthā. Na hi kakkhaḷaphusanādisabhāve so nayo labbhati. Tattha rūpādidhammasamūhaṃ santānavasena pavattamānaṃ upādāya puggalavohāroti puggaloti sammutidesanā. Sesapadesupi eseva nayo. Uppādavayavanto sabhāvadhammā na niccāti aniccāti āha – ‘‘aniccanti paramatthadesanā’’ti. Esa nayo sesapadesupi. Nanu khandhadesanāpi sammutidesanāva. Rāsaṭṭho vā hi khandhaṭṭho koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu pavattatajjāpaññatti viya paramatthasannissayā tassa āsannatarā, puggalasamaññādayo viya na dūreti paramatthasaṅgahā vuttā. Khandhasīsena vā tadupādānasabhāvadhammā eva gahitā. Nanu ca sabhāvadhammā sabbepi sammutimukheneva desanaṃ ārohanti, na samukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ, desetabbadhammavibhāgena desanāvibhāgassa adhippetattā. Na hi saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti.

Sammutivasenadesanaṃ sutvāti ‘‘idhekacco puggalo attantapo hoti attaparitāpānuyogamanuyutto’’tiādinā (pu. pa. 174) sammutimukhena pavattitadesanaṃ sutamayañāṇuppādavasena sutvā. Atthaṃ paṭivijjhitvāti tadanusārena catusaccasaṅkhātaṃ atthaṃ saha vipassanāya maggapaññāya paṭivijjhitvā. Mohaṃ pahāyāti tadekaṭṭhakilesehi saddhiṃ anavasesaṃ mohaṃ pajahitvā. Visesanti aggaphalanibbānasaṅkhātaṃ visesaṃ. Tesanti tādisānaṃ veneyyānaṃ. Paramatthavasenāti ‘‘pañcimāni, bhikkhave, indriyānī’’tiādinā (saṃ. ni. 5.471-476 ādayo) paramatthadhammavasena. Sesaṃ anantaranaye vuttasadisameva.

Tatrāti tassaṃ sammutivasena paramatthavasena ca desanāyaṃ. Desabhāsākusaloti nānādesabhāsāsu kusalo. Tiṇṇaṃ vedānanti nidassanamattaṃ, tiṇṇaṃ vedānaṃ sippuggahaṇaṭṭhānānampīti adhippāyo. Teneva sippuggahaṇaṃ parato vakkhati. Sippāni vā vijjāṭṭhānabhāvena vedantogadhāni katvā ‘‘tiṇṇaṃ vedāna’’nti vuttaṃ. Kathetabbabhāvena ṭhitāni, na katthaci sannicitabhāvenāti vedānampi kathetabbabhāveneva ṭhānaṃ dīpento ‘‘guhā tīṇi nihitā na gayhantī’’tiādimicchāvādaṃ paṭikkhipati. Nānāvidhā desabhāsā etesanti nānādesabhāsā.

Paramo uttamo attho paramattho, dhammānaṃ yathābhūtasabhāvo. Lokasaṅketamattasiddhā sammuti. Yadi evaṃ kathaṃ sammutikathāya saccatāti āha – ‘‘lokasammutikāraṇā’’ti, lokasamaññaṃ nissāya pavattanatoti attho. Lokasamaññā hi abhinivesena viññeyyā, nāññāpanā ekaccassa sutassa sāvanā viya na musā anatidhāvitabbato tassā. Tenāha bhagavā – ‘‘janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāvaye’’ti. Dhammānanti sabhāvadhammānaṃ. Bhūtakāraṇāti yathābhūtakāraṇā yathābhūtaṃ nissāya pavattanato. Sammutiṃ voharantassāti ‘‘puggalo, satto’’tiādinā lokasamaññaṃ kathentassa.

Hirottappadīpanatthanti lokapālanakicce hirottappadhamme kiccato pakāsetuṃ. Tesañhi kiccaṃ sattasantāne eva pākaṭaṃ hotīti puggalādhiṭṭhānāya kathāya taṃ vattabbaṃ. Esa nayo sesesupi. Yasmiñhi cittuppāde kammaṃ uppannaṃ, taṃsantāne eva tassa phalassa uppatti kammassakatā. Evañhi kataviññāṇanāso akatāgamo ca natthīti sā puggalādhiṭṭhānāya eva desanāya dīpetabbā. Tehi sattehi kātabbapuññakiriyā paccattapurisakāro. Sopi santānavasena niṭṭhapetabbato puggalādhiṭṭhānāya eva kathāya dīpetabbo. Ānantariyadīpanatthanti cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni taṃnibbattanena anantarakaraṇasīlāni, anantarakaraṇapayojanāni vāti ānantariyāni, mātughātādīni, tesaṃ dīpanatthaṃ. Tānipi hi santānavasena niṭṭhapetabbato ‘‘mātaraṃ jīvitā voropetī’’tiādinā (paṭṭhā. 1.1.423) puggalādhiṭṭhānāya eva kathāya dīpetabbāni, tathā ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādinā (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230; vibha. 642-643) ‘‘so anekavihitaṃ pubbenivāsaṃ anussarati ekampi jāti’’ntiādinā (dī. ni. 1.244-245; ma. ni. 1.148, 384, 431; pārā. 12), ‘‘atthi dakkhiṇā dāyakato visujjhati, no paṭiggāhakato’’tiādinā (ma. ni. 3.381) ca pavattā brahmavihārapubbenivāsadakkhiṇāvisuddhikathā puggalādhiṭṭhānā eva katvā dīpetabbā sattasantānavisayattā. ‘‘Aṭṭha purisapuggalā (saṃ. ni. 1.249) na samayavimutto puggalo’’tiādinā (pu. pa. 2) ca paramatthakathaṃ kathentopi lokasammutiyā appahānatthaṃ puggalakathaṃ katheti. Etena vuttāvasesāya kathāya puggalādhiṭṭhānabhāve payojanaṃ sāmaññavasena saṅgahitanti daṭṭhabbaṃ. Kāmañcetaṃ sabbaṃ apariññātavatthukānaṃ vasena vuttaṃ, pariññātavatthukānampi pana evaṃ desanā sukhāvahā hoti.

Ekapuggaloti visiṭṭhasamācārāpassayavirahito ekapuggalo. Buddhānañhi sīlādiguṇena sadevake loke visiṭṭho nāma koci natthi, tathā sadisopi samānakāle. Tenāha – ‘‘na imasmiṃ loke parasmiṃ vā pana buddhena seṭṭho sadiso ca vijjatī’’ti (vi. va. 1047; kathā. 799), tasmā sadisopi koci natthi. Hīnopi apassayabhūto nattheva. Tena vuttaṃ – ‘‘visiṭṭhasamācārāpassayavirahito ekapuggalo’’ti. Ye ca sīlādiguṇehi natthi etesaṃ samāti asamā, purimakā sammāsambuddhā. Tehi samo majjhe bhinnasuvaṇṇanekkhaṃ viya nibbisiṭṭhoti asamasamaṭṭhenapi ekapuggalo aññassa tādisassa abhāvā. Tena vuttaṃ – ‘‘asadisaṭṭhenā’’tiādi.

Sattaloko adhippeto sattanikāye uppajjanato. Manussaloke eva uppajjati devabrahmalokānaṃ buddhānaṃ uppattiyā anokāsabhāvato. Kāmadevaloke tāva nuppajjati brahmacariyavāsassa aṭṭhānabhāvato tathā anacchariyabhāvato. Acchariyadhammā hi buddhā bhagavanto. Tesaṃ sā acchariyadhammatā devattabhāve ṭhitānaṃ loke na pākaṭā hoti yathā manussabhūtānaṃ. Devabhūte hi sammāsambuddhe dissamānaṃ buddhānubhāvaṃ devānubhāvatova loke dahati, na buddhānubhāvato. Tathā sati ‘‘ayaṃ sammāsambuddho’’ti nādhimuccati na sampasīdati, issarakuttaggāhaṃ na vissajjeti, devattabhāvassa ca cirakālāvaṭṭhānato ekaccasassatavādato na parimuccati. Brahmaloke nuppajjatīti etthāpi eseva nayo. Sattānaṃ tādisaggāhavinimocanatthañhi buddhā bhagavanto manussasugatiyaṃyeva uppajjanti, na devasugatiyaṃ. Yasmā imaṃ cakkavāḷaṃ majjhe katvā iminā saddhiṃ cakkavāḷānaṃ dasasahassasseva jātikkhettabhāvo dīpito ito aññassa buddhānaṃ uppattiṭṭhānassa tepiṭake buddhavacane āgataṭṭhānassa abhāvato. Tasmā vuttaṃ – ‘‘imasmiṃyeva cakkavāḷe uppajjatī’’ti.

Idha uppajjantopi kasmā jambudīpe eva uppajjati, na sesadīpesūti? Keci tāva āhu – ‘‘yasmā pathaviyā nābhibhūtā buddhabhāvasahā acalaṭṭhānabhūtā bodhimaṇḍabhūmi jambudīpe eva , tasmā jambudīpe eva uppajjatī’’ti. Eteneva ‘‘tattha majjhimadese eva uppajjatī’’ti etampi saṃvaṇṇitanti daṭṭhabbaṃ tathā itaresampi avijahitaṭṭhānānaṃ tattheva labbhanato. Yasmā purimabuddhānaṃ mahābodhisattānaṃ paccekabuddhānañca nibbattiyā sāvakabodhisattānaṃ sāvakabodhiyā abhinīhāro sāvakapāramiyā sambharaṇaparipācanañca buddhakkhettabhūte imasmiṃyeva cakkavāḷe jambudīpe eva ijjhati, na aññattha. Veneyyajanavinayanattho ca buddhuppādo, tasmā aggasāvakamahāsāvakādiveneyyavisesāpekkhāya imasmiṃ jambudīpe eva buddhā nibbattanti, na sesadīpesu. Ayañca nayo sabbabuddhānaṃ āciṇṇasamāciṇṇoti tesaṃ uttamapurisānaṃ tattheva uppatti sampatticakkānaṃ viya aññamaññūpanissayatāya daṭṭhabbā. Tena vuttaṃ – aṭṭhakathāyaṃ ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpe eva nibbattantīti dīpaṃ passī’’ti (dī. ni. aṭṭha. 2.17; bu. vaṃ. aṭṭha. 27 avidūrenidānakathā).

Ubhayampidaṃ vippakatavacanameva uppādakiriyāya vattamānakālikattā. Uppajjamānoti vā uppajjituṃ samattho. Sattiattho cāyaṃ māna-saddo. Yāvatā hi sāmatthiyena mahābodhisattānaṃ carimabhave uppatti icchitabbā, tatthakena bodhisambhārasambhūtena paripuṇṇena samannāgatoti attho. Bhedoti viseso. Tameva hi tividhaṃ visesaṃ dassetuṃ – ‘‘esa hī’’tiādi vuttaṃ. Aṭṭhaṅgasamannāgatassa mahābhinīhārassa siddhakālato paṭṭhāya mahābodhisatto buddhabhāvāya niyatabhāvappattatāya bodhisambhārapaṭipadaṃ paṭipajjamāno yathāvuttasāmatthiyayogena uppajjamāno nāmāti attho uppādassa ekantikattā. Pariyesantoti vicinanto. Paripakkagate ñāṇeti iminā tato pubbe ñāṇassa aparipakkatāya eva laddhāvasarāya kammapilotiyā vasena bodhisatto tathā mahāpadhānaṃ padahīti dasseti. Arahattaphalakkhaṇe uppanno nāma ‘‘uppanno hotī’’ti vattabbattā. Āgatova nāma hetusampadāya sammadeva nipphannattā.

Hitatthāyāti lokiyalokuttarassa hitassa siddhiyā. Sukhatthāyāti etthāpi eseva nayo. Tassāti tassa sattalokassa. So panāyaṃ sattaloko yena anukkamena dhammābhisamayaṃ pāpuṇi, taṃ teneva anukkamena dassento ‘‘mahābodhimaṇḍe’’tiādimāha. Yāvajjadivasāti ettha ajja-saddena sāsanassa avaṭṭhānakālaṃ vadati. Devamanussānanti ukkaṭṭhaniddesoti dassetuṃ – ‘‘na kevala’’ntiādi vuttaṃ. Etesampīti nāgasupaṇṇādīnampi.

Ayaṃ pucchāti iminā ‘‘katamo’’ti padassa sāmaññato pucchābhāvo dassito, na visesatoti tassa pucchāvisesabhāvañāpanatthaṃ mahāniddese (mahāni. 150) āgatā sabbāpi pucchā atthuddhāranayena dasseti ‘‘pucchā ca nāmesā’’tiādinā. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā. Saṃsandanañca sākacchāvasena vinicchayakaraṇaṃ. Vimatiṃ chindati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññatha, bhikkhave’’tiādi pucchāya ‘‘kā tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetukamyatāpucchāti kathetukamyatāya pucchā. Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvamāha. Adiṭṭhanti dassanabhūtena ñāṇena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti ‘‘ettakaṃ eta’’nti tulābhūtena atulitataṃ. Atīritanti tīraṇabhūtena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭakatabhāvaṃ.

Yehi guṇavisesehi nimittabhūtehi bhagavati ‘‘tathāgato’’ti ayaṃ samaññā pavattā, taṃdassanatthaṃ ‘‘aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādi vuttaṃ. Guṇavisesanemittikāneva hi bhagavato sabbāni nāmāni. Yathāha –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76);

Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanāpi hi visese avatiṭṭhatīti. Paṭipadāgamanattho āgata-saddo, na ñāṇagamanattho ‘‘tathalakkhaṇaṃ āgato’’tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18) viya, nāpi kāyagamanattho ‘‘āgato kho mahāsamaṇo, magadhānaṃ giribbaja’’ntiādīsu (mahāva. 63) viya. Tattha yadākāraniyamanavasena opammasampaṭipādanattho tathā-saddo, taṃkaruṇāpadhānattā mahākaruṇāmukhena purimabuddhānaṃ āgamanappaṭipadaṃ udāharaṇavasena sāmaññato dassento yaṃ-taṃ-saddānaṃ ekantasambandhabhāvato ‘‘yathā sabbaloka…pe… āgatā’’ti sādhāraṇato vatvā puna taṃ paṭipadaṃ mahāpadhānasuttādīsu (dī. ni. 2.1 ādayo) sambahulaniddesena supākaṭānaṃ āsannānañca vipassiādīnaṃ channaṃ sammāsambuddhānaṃ vasena nidassento ‘‘yathā vipassī bhagavā’’tiādimāha. Tattha yena abhinīhārenāti manussattaliṅgasampattihetusatthudassanapabbajjāabhiññādiguṇasampattiadhikāracchandānaṃ vasena aṭṭhaṅgasamannāgatena mahāpaṇidhānena. Sabbesañhi buddhānaṃ kāyappaṇidhānaṃ imināva abhinīhārena samijjhatīti. Evaṃ mahābhinīhāravisesena ‘‘tathāgato’’ti padassa atthaṃ dassetvā idāni pāramipūraṇavasena dassetuṃ – ‘‘yathā vipassī bhagavā…pe… kassapo bhagavā dānapāramiṃ pūretvā’’tiādimāha.

Ettha ca suttantikānaṃ mahābodhippaṭipadāya kosallajananatthaṃ kā panetā pāramiyo, kenaṭṭhena pāramiyo, katividhā cetā, ko tāsaṃ kamo, kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni, ko paccayo, ko saṃkileso, kiṃ vodānaṃ, ko paṭipakkho, kā paṭipatti, ko vibhāgo, ko saṅgaho, ko sampādanūpāyo, kittakena kālena sampādanaṃ, ko ānisaṃso, kiñcetāsaṃ phalanti pāramīsu ayaṃ vitthārakathā veditabbā. Sā panesā icchantena dīghāgamaṭīkāyaṃ (dī. ni. ṭī. 1.7) vuttanayeneva veditabbā, na idha dassitā. Yathāvuttāya paṭipadāya yathāvuttavibhāgānaṃ pāramīnaṃ pūritabhāvaṃ sandhāyāha – ‘‘samatiṃsa pāramiyo pūretvā’’ti.

Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca mahāpariccāgehi visuṃ gahaṇaṃ. Tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ, pariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ. Gatapaccāgatikavattasaṅkhātāya pubbabhāgappaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayappaṭipattinipphādanaṃ pubbacariyā, yā vā cariyāpiṭakasaṅgahitā. ‘‘Abhinīhāro pubbayogo, dānādippaṭipatti vā kāyavivekavasena ekacariyā vā pubbacariyā’’ti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhānaṃ. Ñātīnaṃ atthacariyā ñātatthacariyā. Sāpi karuṇāyanavaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatañāṇavasena anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā. Sā pana atthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ visuṃ gahaṇaṃ. Koṭīti pariyanto, ukkaṃsoti attho. Cattāro satipaṭṭhāne bhāvetvāti sambandho. Tattha bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Satipaṭṭhānādiggahaṇena āgamanappaṭipadaṃ matthakaṃ pāpetvā dasseti. Vipassanāsahagatā eva vā satipaṭṭhānādayo daṭṭhabbā. Ettha ca ‘‘yena abhinīhārenā’’tiādinā āgamanappaṭipadāya ādiṃ dasseti, ‘‘dānapārami’’ntiādinā majjhaṃ, ‘‘cattāro satipaṭṭhāne’’tiādinā pariyosānanti veditabbaṃ.

Sampatijātoti muhuttajāto nikkhantamatto. Nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito. Yathāhātiādinā mahāpadānadesanāya vuttavacanaṃ nidasseti. Setamhi chatteti dibbasetacchatte. Anudhāriyamāneti dhāriyamāne. Ettha ca chattaggahaṇeneva khaggādīni pañca kakudhabhaṇḍāni vuttānevāti daṭṭhabbaṃ. Khaggatālavaṇṭamorahatthakavālabījaniuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ. Chattādīniyeva ca tadā paññāyiṃsu, na chattādiggāhakā. Sabbā ca disāti dasa disā, nayidaṃ sabbadisāvilokanaṃ sattapadavītihāruttarakālaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimaṃ disaṃ olokesi, tattha devamanussā gandhamālādīhi pūjayamānā, ‘‘mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā catasso anudisā heṭṭhā uparīti sabbā disā anuviloketvā sabbattha attanā sadisaṃ adisvā ‘‘ayaṃ uttarā disā’’ti sattapadavītihārena agamāsi. Āsabhinti uttamaṃ. Aggoti sabbapaṭhamo. Jeṭṭhoti seṭṭhoti ca tasseva vevacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi. ‘‘Anekesaṃ visesādhigamānaṃ pubbanimittabhāvenā’’ti saṃkhittena vuttamatthaṃ ‘‘yañhī’’tiādinā vitthārato dasseti. Tattha etthāti –

‘‘Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vītipatanti cāmarā,

Na dissare cāmarachattagāhakā’’ti. (su. ni. 693) –

Imissā gāthāya. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇañāṇanti āha – ‘‘sabbaññutānāvaraṇañāṇapaṭilābhassā’’ti. Tathā ayaṃ bhagavāpi gato…pe… pubbanimittabhāvenāti etena abhijātiyaṃ dhammatāvasena uppajjanakavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi teti.

Vikkamīti agamāsi. Marūti devā. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesadisāpi, na katthaci vilokane vibandho tassa ahosīti. Samāti vā viloketuṃ yuttāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketuṃ ayuttāni disāsu upaṭṭhahantīti.

‘‘Evaṃ tathā gato’’ti kāyagamanaṭṭhena gatasaddena tathāgatasaddaṃ niddisitvā idāni ñāṇagamanaṭṭhena taṃ dassetuṃ – ‘‘atha vā’’tiādimāha. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena. Kusalā hi dhammā idha nekkhammaṃ, na pabbajjādayo. ‘‘Paṭhamajjhānenā’’ti ca vadanti. Pahāyāti pajahitvā. Gato adhigato, paṭipanno uttarivisesanti attho. Pahāyāti vā pahānahetu, pahānalakkhaṇaṃ vā. Hetulakkhaṇattho hi ayaṃ pahāyasaddo. Kāmacchandādippahānahetukañhi ‘‘gato’’ti ettha vuttaṃ gamanaṃ avabodho, paṭipatti eva vā kāmacchandādippahānena ca lakkhīyati. Esa nayo padāletvātiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasañjānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena. ‘‘Sappaccayanāmarūpavavatthānenā’’tipi vadanti. Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508) vuttāya paṭhamajjhānassa pubbabhāgappaṭipadāya bhagavato tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ – ‘‘ñāṇenā’’tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tathā jhānasamāpattīsu abhiratinimittena pāmojjena tattha anabhiratiyā vinoditāya jhānādīnaṃ samadhigamoti samāpattivipassanānaṃ arativinodanaavijjāpadālanādiupāyo, uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhā nīvaraṇesupi saṅgahadassanatthanti daṭṭhabbo. Samāpattivihārappavesavibandhanena nīvaraṇāni kavāṭasadisānīti āha – ‘‘nīvaraṇakavāṭaṃ ugghāṭetvā’’ti.

‘‘Rattiṃ vitakketvā vicāretvā divā kammante payojetī’’ti (ma. ni. 1.251) vuttaṭṭhāne vitakkavicārā dhūmāyanā adhippetāti āha – ‘‘vitakkavicāradhūma’’nti. Kiñcāpi paṭhamajjhānūpacāreyeva dukkhaṃ, catutthajjhānopacāreyeva ca sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha – ‘‘catutthajjhānena sukhadukkhaṃ pahāyā’’ti. Rūpasaññāti saññāsīsena rūpāvacarajjhānāni ceva tadārammaṇāni ca vuttāni. Rūpāvacarajjhānampi hi ‘‘rūpa’’nti vuccati uttarapadalopena ‘‘rūpī rūpāni passatī’’tiādīsu (ma. ni. 2.248; 3.312; dha. sa. 248; paṭi. ma. 1.209). Tassa ārammaṇampi kasiṇarūpaṃ ‘‘rūpa’’nti vuccati purimapadalopena ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsu (dī. ni. 2.173-174; ma. ni. 2.249; dha. sa. 244-245). Tasmā idha rūpe rūpajjhāne taṃsahagatasaññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajjhānāni vuttāni. Rūpaṃ saññā assāti rūpasaññaṃ, rūpassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Paṭighasaññāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena paṭihananena visayivisayasamodhāne samuppannā dvipañcaviññāṇasahagatā saññā paṭighasaññā. Nānattasaññāyoti nānatte gocare pavattā saññā, nānattā vā saññā nānattasaññā, aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti etāsaṃ catucattālīsasaññānametaṃ adhivacanaṃ. Etā hi yasmā rūpasaññādibhede nānatte nānāsabhāve gocare pavattanti, yasmā ca nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā ‘‘nānattasaññā’’ti vuccanti.

Aniccassa, aniccanti vā anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya anupassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhamme ‘‘niccā sassatā’’ti pavattaṃ micchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbijjanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Virāgānupassanāyāti saṅkhāresu virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. ‘‘Te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī’’ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha – ‘‘nirodhānupassanāya nirodheti, no samudetī’’ti. Muccitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhā santiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ. Nimittanti samūhādighanavasena sakiccaparicchedatāya ca saṅkhārānaṃ saviggahaggahaṇaṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu nanditā. Abhinivesanti attānudiṭṭhiṃ.

Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāre sāraggahaṇavipallāsaṃ. Issarakuttādivasena loko samuppannoti abhiniveso sammohābhiniveso. Keci pana ‘‘ahosiṃ nu kho ahamatītamaddhānantiādinā pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasammuditā’’ti (dī. ni. 2.64; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7) vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivesavasena pavattiyā ālayābhinivesoti keci. ‘‘Evaṃvidhā saṅkhārā paṭinissajjīyantī’’ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ, nibbānaṃ. Tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā, gotrabhū. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu abhinivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehipi pahīnā kilesā puna pahīyantīti.

Kakkhaḷattaṃ kathinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastāya viya yena taṃtaṃkalāpassa uddhumāyanaṃ, thaddhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi phuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedabhāvo na siyā byāpitabhāvāpattito. Yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ. Tenāha – bhagavā ākāsadhātuniddese (dha. sa. 637) ‘‘asamphuṭṭho catūhi mahābhūtehī’’ti.

Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ – ‘‘saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa’’nti. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge (vibha. 92) ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva vibhattā. Abhisaṅkharalakkhaṇā ca cetanā. Yathāha – ‘‘tattha katamo puññābhisaṅkhāro, kusalā cetanā kāmāvacarā’’tiādi. Pharaṇaṃ savipphārikatā. Assaddhiyeti assaddhiyahetu. Nimittatthe bhummaṃ. Esa nayo kosajjetiādīsu. Vūpasamalakkhaṇanti kāyacittapariḷāhūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.

Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā, siniddhabhāvato sampayuttadhamme sammāvācāpaccayasubhāsitānaṃ sotārañca puggalaṃ pariggaṇhātīti sā pariggahalakkhaṇā. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā viratīpi samuṭṭhānalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyapavattiyā, ājīvasseva vā suddhi vodānaṃ. ‘‘Saṅkhārā’’ti idha cetanā adhippetāti vuttaṃ – ‘‘saṅkhārānaṃ cetanālakkhaṇa’’nti. Namanaṃ ārammaṇābhimukhabhāvo. Āyatanaṃ pavattanaṃ. Āyatanavasena hi āyasaṅkhātānaṃ cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇanti vaṭṭassa janakahetubhāvo, maggassa pana nibbānasampāpakattanti ayametesaṃ viseso.

Tathalakkhaṇaṃ aviparītasabhāvo. Ekaraso aññamaññanātivattanaṃ anūnādhikabhāvo. Yuganaddhā samathavipassanāva. ‘‘Saddhāpaññā paggahāvikkhepā’’tipi vadanti. Khayoti kilesakkhayo maggo. Anuppādapariyosānatāya anuppādo phalaṃ. Passaddhi kilesavūpasamo. Chandassāti kattukāmatāchandassa. Mūlalakkhaṇaṃ patiṭṭhābhāvo. Samuṭṭhānalakkhaṇaṃ ārammaṇappaṭipādakatāya sampayuttadhammānaṃ uppattihetutā. Samodhānaṃ visayādisannipātena gahetabbākāro, yā saṅgatīti vuccati. Samaṃ, saha odahanti anena sampayuttadhammāti vā samodhānaṃ, phasso. Samosaranti sannipatanti etthāti samosaraṇaṃ. Vedanāya vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ. Gopānasīnaṃ kūṭaṃ viya sampayuttānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Tato, tesaṃ vā sampayuttadhammānaṃ uttari padhānanti tatuttari. Paññuttarā hi kusalā dhammā. Vimuttiyāti phalassa. Tañhi sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena porāṇaṭṭhakathāyaṃ āgatanayena ca katoti daṭṭhabbaṃ. Tathā hi pubbe vuttopi koci dhammo pariyāyantarappakāsanatthaṃ puna dassito, tato eva ca ‘‘chandamūlakā kusalā dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā’’ti, ‘‘paññuttarā kusalā dhammā’’ti, ‘‘vimuttisāramidaṃ brahmacariya’’nti, ‘‘nibbānogadhañhi, āvuso, brahmacariyaṃ nibbānapariyosāna’’nti (saṃ. ni. 5.512) ca suttapadānaṃ vasena ‘‘chandassa mūlalakkhaṇa’’ntiādi vuttaṃ.

Tathadhammānāma cattāri ariyasaccāni aviparītasabhāvattā. Tathāni taṃsabhāvattā, avitathāni amusāsabhāvattā, anaññathāni aññākārarahitattā. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatabhāvo, anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho, na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho, itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho. Yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhāvoti attho. Avijjāya saṅkhārānaṃ paccayaṭṭhoti etthāpi na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti. Yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjāya saṅkhārānaṃ paccayaṭṭho, paccayabhāvoti attho.

Bhagavā taṃ jānāti passatīti sambandho. Tenāti bhagavatā. Taṃ vibhajjamānanti yojetabbaṃ. Tanti rūpāyatanaṃ. Iṭṭhāniṭṭhādīti ādi-saddena majjhattaṃ saṅgaṇhāti, tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedaṃ. Labbhamānakapadavasenāti ‘‘rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññāta’’nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati. Anekehi nāmehīti ‘‘rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’nti evamādīhi anekehi nāmehi. Terasahi vārehīti rūpakaṇḍe āgate terasa niddesavāre sandhāyāha. Dvepaññāsāya nayehīti ekekasmiṃ vāre catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena dvipaññāsāya nayehi. Tathamevāti aviparītadassitāya appaṭivattiyadesanatāya ca tathameva hoti. Jānāmi abbhaññāsinti vattamānātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti vuttāyevāti daṭṭhabbā. Vidita-saddo anāmaṭṭhakālaviseso veditabbo ‘‘diṭṭhaṃ sutaṃ muta’’ntiādīsu (dī. ni. 3.188; ma. ni. 1.7-8; saṃ. ni. 3.208; a. ni. 4.23) viya. Na upaṭṭhāsīti attattaniyavasena na upagañchi . Yathā rūpārammaṇādayo dhammā yaṃsabhāvā yaṃpakārā ca, tathā ne passati jānāti gacchatīti tathāgatoti evaṃ padasambhavo veditabbo. Keci pana ‘‘niruttinayena pisodarādipakkhepena vā dassīsaddassa lopaṃ, āgata-saddassa cāgamaṃ katvā tathāgato’’ti vaṇṇenti.

Yaṃ rattinti yassaṃ rattiyaṃ. Accantasaṃyoge cetaṃ upayogavacanaṃ. Tiṇṇaṃ mārānanti kilesābhisaṅkhāradevaputtasaṅkhātānaṃ tiṇṇaṃ mārānaṃ. Anupavajjanti niddosatāya na upavajjaṃ. Anūnanti pakkhipitabbābhāvena na ūnaṃ. Anadhikanti apanetabbābhāvena na adhikaṃ. Sabbākāraparipuṇṇanti atthabyañjanādisampattiyā sabbākārena paripuṇṇaṃ. No aññathāti ‘‘tathevā’’ti vuttamevatthaṃ byatirekena sampādeti. Tena yadatthaṃ bhāsitaṃ, tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathevāti aviparītadesanataṃ dasseti. Gadatthoti etena tathaṃ gadatīti tathāgatoti da-kārassa ta-kāraṃ katvā niruttinayena vuttanti dasseti. Tathā gatamassāti tathāgato. Gatanti ca kāyassa vācāya vā pavattīti attho. Tathāti ca vutte yaṃ-taṃ-saddānaṃ abyabhicāritasambandhatāya yathāti ayamattho upaṭṭhitoyeva hoti. Kāyavācākiriyānañca aññamaññānulomena vacanicchāyaṃ kāyassa vācā, vācāya ca kāyo sambandhabhāvena upatiṭṭhatīti imamatthaṃ dassento āha – ‘‘bhagavato hī’’tiādi. Imasmiṃ pana atthe tathāvāditāya tathāgatoti ayampi attho siddho hoti. So pana pubbe pakārantarena dassitoti āha – ‘‘evaṃ tathākāritāya tathāgato’’ti.

Tiriyaṃ aparimāṇāsu lokadhātūsūti etena yadeke ‘‘tiriyaṃ viya upari adho ca santi lokadhātuyo’’ti vadanti, taṃ paṭisedheti. Desanāvilāsoyeva desanāvilāsamayo yathā ‘‘puññamayaṃ dānamaya’’ntiādīsu (dī. ni. 3.305; itivu. 60; netti. 33). Nipātānaṃ vācakasaddasannidhāne tadatthajotanabhāvena pavattanato gata-saddoyeva avagatatthaṃ atītatthañca vadatīti āha – ‘‘gatoti avagato atīto’’ti. Atha vā abhinīhārato paṭṭhāya yāva sambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭṭhānasaṃkilesanivattīnaṃ abhāvato yathā paṇidhānaṃ, tathā gato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇañāṇatāya ca katthacipi paṭighātābhāvato yathā ruci, tathā kāyavācācittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Yasmā ca loke vidhayuttagatapakārasaddā samānatthā dissanti, tasmā yathāvidhā vipassiādayo bhagavanto, ayampi bhagavā tathāvidhoti tathāgato. Yathā yuttā ca te bhagavanto, ayampi bhagavā tathā yuttoti tathāgato. Atha vā yasmā saccaṃ tatvaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgatoti evampi tathāgatasaddassa attho veditabbo.

‘‘Pahāya kāmādimale yathā gatā,

Samādhiñāṇehi vipassiādayo;

Mahesino sakyamunī jutindharo,

Tathāgato tena tathāgato mato.

‘‘Tathañca dhātāyatanādilakkhaṇaṃ,

Sabhāvasāmaññavibhāgabhedato;

Sayambhuñāṇena jinoyamāgato,

Tathāgato vuccati sakyapuṅgavo.

‘‘Tathāni saccāni samantacakkhunā,

Tathā idappaccayatā ca sabbaso;

Anaññaneyyena yato vibhāvitā,

Yāthāvato tena jino tathāgato.

‘‘Anekabhedāsupi lokadhātusu,

Jinassa rupāyatanādigocare;

Vicittabhede tathameva dassanaṃ,

Tathāgato tena samantalocano.

‘‘Yato ca dhammaṃ tathameva bhāsati,

Karoti vācāyanulomamattano;

Guṇehi lokaṃ abhibhuyyirīyati,

Tathāgato tenapi lokanāyako.

‘‘Yathābhinīhāramato yathāruci,

Pavattavācā tanucittabhāvato;

Yathāvidhā yena purā mahesino,

Tathāvidho tena jino tathāgato’’ti. (dī. ni. ṭī. 1.7) –

Saṅgahagāthā mukhamattameva, kasmā? Appamādapadaṃ viya sakalakusaladhammasampaṭipattiyā sabbabuddhaguṇānaṃ saṅgāhakattā. Tenevāha – ‘‘sabbākārenā’’tiādi. Sesamettha uttānatthameva.

171. Dutiye uppattīti paṭhamāya jātiyā nibbattiṃ vatvā ariyāya jātiyā nibbattiṃ dassetuṃ – ‘‘nipphattī’’ti āha. Tadā hissa buddhabhāvanipphattīti. ‘‘Dullabho’’tiādiṃ vatvā kāraṇassa dūrasambhārabhāvato tattha kāraṇaṃ dassento ‘‘ekavāra’’ntiādimāha. Idaṃ vuttaṃ hoti – tattha vāragaṇanā nāma māsasaṃvaccharakappagaṇanādikā, kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi asaṅkhyeyyānipi pāramiyo pūretvāpi buddhena bhavituṃ na sakkā, heṭṭhimakoṭiyā pana cattāri asaṅkhyeyyāni kappasatasahassañca nirantaraṃ dasa pāramiyo pūretvā buddhabhāvaṃ pattuṃ sakkā, na ito aññathāti iminā kāraṇena dullabho pātubhāvo buddhānanti.

172. Tatiye niccaṃ na hotīti abhiṇhappavattikaṃ na hoti kadācideva sambhavato. Yebhuyyena manussā acchariyaṃ disvā accharaṃ paharanti, taṃ sandhāya vuttaṃ – ‘‘accharaṃ paharitvā passitabbo’’ti. Samannāgatattāti etena acchariyā guṇadhammā etasmiṃ santīti acchariyoti dasseti. Apica ādito pabhuti abhinīhārāvaho, tato parampi anaññasādhāraṇe guṇadhamme āciṇṇavāti acchariyoti āha – ‘‘āciṇṇamanussotipi acchariyamanusso’’tiādi. Mahābodhiñāṇameva maṇḍabhūtaṃ mahābodhimaṇḍo. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ ‘‘mahābodhī’’ti vuccati. Anivattakenāti bodhiyā niyatabhāvāpattiyā mahābodhisattabhāvato anivattanasabhāvena. Buddhakārakadhammānaṃ pūraṇampi na aññassa kassaci āciṇṇantiādinā hetuavatthāya phalāvatthāya sattānaṃ upakārāvatthāya cāti tīsupi avatthāsu lokanātho anaññasādhāraṇānaṃ guṇadhammānaṃ āciṇṇatāya acchariyamanusso vuttoti dasseti.

173. Catutthe kāle kiriyāti kālakiriyā. Katarasmiṃ kāle kīdisī kiriyā. Sāmaññajotanā hi visese avatiṭṭhati, visesatthinā ca viseso anuppayojitabboti āha – ‘‘ekasmiṃ kāle pākaṭā kiriyā’’ti. Katarasmiṃ pana ekasmiṃ kāle, kathañca pākaṭāti? Kappānaṃ satasahassādhikāni anekāni asaṅkhyeyyāni abhikkamitvā yathādhippetamanorathapāripūrivasena samupaladdhe ekasmiṃ kāle, sadevaloke ativiya acchariyamanussassa parinibbānanti accantapākaṭā. Anutāpakarāti cetodukkhāvahā. Dasasahassacakkavāḷesūti vuttaṃ tassa buddhakkhettabhāvena paricchinnattā, tadaññesañca avisayattā.

174. Pañcame dutiyassa buddhassāti dutiyassa sabbaññubuddhassa abhāvā. Sutabuddho nāma sutamayena ñāṇena bujjhitabbassa buddhattā. Catusaccabuddho nāma catunnaṃ ariyasaccānaṃ anavasesato buddhattā. Paccekabuddho nāma paccekaṃ attanoyeva yathā catusaccasambodho hoti, evaṃ buddhattā. Sammāsambuddho eva hi yathā sadevakassa lokassa catusaccasambodho hoti, evaṃ saccāni abhisambujjhati. Cattāri vā aṭṭha vā soḷasa vāti idaṃ katamahābhinīhārānaṃ mahābodhisattānaṃ paññādhikasaddhādhikavīriyādhikavibhāgavasena vuttaṃ. ‘‘Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti. Vīriyādhikānaṃ paññā mandā, paññānubhāvena ca sammāsambodhi adhigantabbā’’ti aṭṭhakathāyaṃ vuttaṃ. Avisesena pana vimuttiparipācanīyadhammānaṃ tikkhamajjhimamudubhāvena tayopete bhedā yuttāti vadanti. Tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti ugghaṭitaññuvipañcitaññuneyyabhedena. Tesu ugghaṭitaññū sammāsambuddhassa sammukhā cātuppadikaṃ gāthaṃ suṇanto tatiyapade apariyositeyeva chahi abhiññāhi saha paṭisambhidāhi arahattaṃ pattuṃ samatthūpanissayo hoti. Dutiyo satthu sammukhā ekaṃ gāthaṃ suṇanto apariyositeyeva catutthapade chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti. Itaro bhagavato sammukhā cātuppadikagāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti. Tayopete vinā kālabhedena katābhinīhārā laddhabyākaraṇā pāramiyo pūrento yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti, tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ dānaṃ dentāpi tadanurūpaṃ sīlādisesapāramidhamme ācinantāpi antarā buddhā bhavissantīti akāraṇametaṃ. Kasmā? Ñāṇassa aparipaccanato. Paricchinnakālanipphāditaṃ viya hi sassaṃ paricchinnakāle nipphāditā sammāsambodhi tadantarā sabbussāhena vāyamantenapi na sakkā pāpuṇitunti pāramipūrī yathāvuttakālavisesena sampajjatīti veditabbaṃ. Saddhinti samānakāle.

Asahāyoti nippariyāyato vuttaṃ. Sahaayanaṭṭho hi sahāyaṭṭho. Paṭipattivasena bhagavatā saha samaṃ ayanaṃ nāma kassacipi nattheva. Hatthādiavayavato paṭi paṭi minitabbato paṭimā vuccati attabhāvo. Samattho nāma natthīti devo vā māro vā brahmā vā koci natthi. Paṭisamoti paṭinidhibhāvena samo. Paṭibhāgaṃ dātunti ‘‘cattāro satipaṭṭhānā’’tiādinā vuttassa dhammabhāgassa dhammakoṭṭhāsassa paṭipakkhabhūtaṃ katvā bhāgaṃ koṭṭhāsaṃ paṭivacanaṃ dātuṃ samattho nāma natthi. Natthi etassa sīlādiguṇehi paṭibimbabhūto puggaloti appaṭipuggalo. Tenāha – ‘‘añño kocī’’tiādi. Tisahassimahāsahassīnaṃ vibhāgo parato āvi bhavissati. Sesamettha suviññeyyameva.

175. Chaṭṭhādīsu tasmiṃ puggaleti sammāsambuddhe. Tanti paññācakkhu. Pātubhūtameva hoti tassa sahassa uppajjanato. Uppattīti uppajjanaṃ. Nipphattīti parivuddhi. Kīvarūpassāti kīdisassa. Sāvakavisayeva hatthagataṃ paññācakkhu nāma dvinnaṃ aggasāvakānaṃyevāti āha – ‘‘sāriputtattherassā’’tiādi. Samādhipaññāti samādhisahagatā paññā. ‘‘Samādhisaṃvattanikā khippanisantiādivisesāvahā paññā’’ti keci. Ālokoti paññāāloko eva. Tathā obhāso. Tīṇipīti tīṇipi suttāni. Lokiyalokuttaramissakānīti pubbabhāgapaññāya adhippetattā vuttaṃ.

Uttamadhammānanti attano uttaritarassa abhāvena seṭṭhadhammānaṃ. Daṭṭhabbato dassanaṃ, bhagavato rūpakāyo. Tatthapi visesato rūpāyatanaṃ. Tenāha – ‘‘cakkhuviññāṇena daṭṭhuṃ labhatī’’ti. Natthi ito uttaranti anuttaraṃ, tadeva anuttariyaṃ, dassanañca taṃ anuttariyañcāti dassanānuttariyaṃ. Sesapadesupi eseva nayo. Ayaṃ pana padaviseso – suyyatīti savanaṃ, bhagavato vacanaṃ. Labbhatīti lābho, bhagavati saddhā. Sikkhitabbato sikkhā. Sīlasamādhipaññāparicaraṇaṃ pāricariyā, upaṭṭhānaṃ. Anussaraṇaṃ anussati, satthu guṇānussaraṇaṃ. Imesanti yathāvuttānaṃ channaṃ anuttariyānaṃ. Pātubhāvo hotīti tathāgatassa pātubhāvā tappaṭibaddhattā tabbisayattā ca pātubhāvo hoti. ‘‘Dassanānuttariya’’nti ca sadevake loke uttaritarassa bhagavato rūpassa na dassanamattaṃ adhippetaṃ, atha kho tassa rūpadassanamukhena aveccappasādena buddhaguṇe okappetvā ogāhetvā dassanaṃ daṭṭhabbaṃ. Tenāha – ‘‘āyasmā hī’’tiādi. Idampi dassanānuttariyanti pubbe vuttato nibbisesattā vuttaṃ. Dasabalaṃ dassanāya labhitvāti ānandatthero viya pasādabhattimettāpubbakaṃ dasabalaṃ dassanāya labhitvā. Dassanaṃ vaḍḍhetvāti dassanamukhena pavattaṃ vipassanācāraṃ vaḍḍhetvā. Dassanamukhena yāva anulomañāṇaṃ vipassanācāraṃ vaḍḍhetvā tadanantaraṃ aṭṭhamakamahābhūmiṃ okkamanto dassanaṃ sotāpattimaggaṃ pāpeti nāma. Idha parato pavattaṃ dassanaṃ dassanameva nāma, mūladassanaṃ pana saccadassanassapi kāraṇabhāvato dassanānuttariyaṃ nāma. Esa nayo sesānuttariyesupi.

Dasabale saddhaṃ paṭilabhatīti sammāsambuddhe bhagavati saddhaṃ paṭilabhati. Tisso sikkhā sikkhitvāti tisso pubbabhāgasikkhā sikkhitvā. Paricaratīti upaṭṭhānaṃ karoti. ‘‘Itipi so bhagavā’’tiādinā buddhānussativasena anussatijjhānaṃ uppādetvā taṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhento ‘‘anussatiṃ vaḍḍhetvā’’ti vutto.

Sacchikiriyāhotīti paccakkhakaraṇaṃ hoti. Maggakkhaṇe hi labbhamānā paṭisambhidā phalakkhaṇe sacchikatā nāma hoti tato paraṃ atthādīsu yathicchitaṃ viniyogakkhamabhāvato. Catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Kassa pana pabhedāti? ‘‘Atthe ñāṇaṃ atthapaṭisambhidā’’tiādivacanato (vibha. 718-721) ñāṇassetā pabhedā. Tasmā catasso paṭisambhidāti cattāro ñāṇappabhedāti attho. Atthapaṭisambhidāti atthe paṭisambhidā, atthapabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇanti attho. Tathā dhammapabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānapabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā.

Atthesu ñāṇantiādīsu atthoti saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā ‘‘attho’’ti vuccati. Pabhedato pana yaṃ kiñci paccayuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā ‘‘attho’’ti veditabbā. Taṃ atthaṃ paccavekkhantassa tasmiṃ pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi yasmā tanti dahati vidahati pavatteti ceva pāpeti ca ṭhapeti ca, tasmā ‘‘dhammo’’ti vuccati. Pabhedato pana yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti pañcavidhoti veditabbo, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā.

Atthadhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttiabhilāpe pabhedagataṃ ñāṇaṃ. Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti pajānāti. Paṭisambhidāpatto hi ‘‘phasso’’ti vutte ‘‘ayaṃ sabhāvaniruttī’’ti jānāti, ‘‘phassā’’ti vā ‘‘phassa’’nti vā vutte ‘‘ayaṃ na sabhāvaniruttī’’ti jānāti. Vedanādīsupi eseva nayo. Ayaṃ panesa nāmākhyātopasaggābyayapadampi jānātiyeva sabhāvaniruttiyā yāthāvato jānanato. Ñāṇesu ñāṇanti sabbatthakañāṇaṃ ārammaṇaṃ katvā paccavekkhantassa pabhedagataṃ ñāṇaṃ.

Imā pana catasso paṭisambhidā sekkhabhūmiyaṃ asekkhabhūmiyanti dvīsu ṭhānesu pabhedaṃ gacchanti. Adhigamo pariyatti savanaṃ paripucchā pubbayogoti imehi pañcahi kāraṇehi visadā honti. Adhigamo nāma saccappaṭivedho. Pariyatti nāma buddhavacanaṃ. Tañhi gaṇhantassa paṭisambhidā visadā honti. Savanaṃ nāma dhammassavanaṃ. Sakkaccaṃ dhammaṃ suṇantassapi hi paṭisambhidā visadā honti. Paripucchā nāma aṭṭhakathā. Uggahitapāḷiyā atthaṃ kathentassapi hi paṭisambhidā visadā honti. Pubbayogo nāma pubbayogāvacaratā. Haraṇapaccāharaṇanayena paṭipākaṭakammaṭṭhānassapi paṭisambhidā visadā hontīti. Lokiyalokuttarā vāti ettha tisso paṭisambhidā lokiyā, atthapaṭisambhidā siyā lokiyā, siyā lokuttarāti evaṃ vibhajitvā attho veditabbo.

Buddhuppādeyevāti avadhāraṇena buddhuppāde eva labbhanato, abuddhuppāde alabbhanato anaññasādhāraṇo paṭivedho adhippeto. Evañca katvā ‘‘mahato cakkhussā’’tiādīsu paññāmahattādikampi anaññasādhāraṇameva adhippetanti daṭṭhabbaṃ. Tathā vijjāvimuttiphalasacchikiriyādayopi paresaṃ tabbhāvāvahā daṭṭhabbā. Yā kāci dhātuyo lokiyā lokuttarā vā, sabbā tā imāheva saṅgahitā, ettheva antogadhāti vuttaṃ – ‘‘imāva aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyo’’ti. Svāyamattho anekadhātunānādhātuñāṇavibhaṅgena (vibha. 751) dīpetabbo. ‘‘Sacchikiriyā’’ti vuttattā ‘‘vijjāti phale ñāṇa’’nti vuttaṃ.

187. Yasmā cakkati aparāparaṃ parivattatīti cakkaṃ, tasmā iriyāpathāpi aparāparaṃ parivattanaṭṭhena cakkasadisattā cakkanti vuttā, tathā patirūpadesavāsādisampattiyo. Tato paṭṭhāya dhammacakkaṃ abhinīharati nāmāti ettha tadā mahāsatto attānaṃ abhinīhārayogaṃ karonto ‘‘dhammacakkaṃ abhinīharati nāmā’’ti vutto tato paṭṭhāya dhammacakkābhinīhāravibandhakaradhammānuppajjanato. Abhinīhaṭaṃ nāmāti etthapi ayameva nayo. Arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma tadatthaṃ ñāṇaṃ paripācetīti katvā. Arahattaphalakkhaṇe dhammacakkaṃ uppāditaṃ nāma tasmiṃ khaṇe dhammacakkassa uppādanāya kātabbakiccassa kassaci abhāvā. Paṭivedhañāṇañhi idha ‘‘dhammacakka’’nti adhippetaṃ. Idāni desanāñāṇavasena dhammacakkaṃ dassetuṃ – ‘‘kadā pavatteti nāmā’’tiādimāha. Na kevalaṃ therasseva, atha kho sabbesampi sāsanikānaṃ dhammakathā bhagavato dhammadesanā catunnaṃ ariyasaccānaṃ catunnañca ekattādinayānaṃ avirādhanatoti dassetuṃ – ‘‘yo hi koci bhikkhu vā’’tiādi āraddhaṃ. Sesaṃ suviññeyyameva.

Ekapuggalavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app