2. Nīvaraṇappahānavaggavaṇṇanā

11.Dutiyassāti dutiyavaggassa. Ekadhammampīti ettha ‘‘ekasabhāvampī’’ti iminā sabhāvatthoyaṃ dhammasaddo ‘‘kusalā dhammā’’tiādīsu viyāti dassitaṃ hoti. Yadaggena ca sabhāvattho, tadaggena nissattattho siddho evāti ‘‘nissattaṭṭhena dhammo veditabbo’’ti vuttaṃ. Subhanimittanti dhammapariyāyena vuttaṃ. Tañhi atthato kāmacchando vā siyā. So hi attano gahaṇākārena subhanti, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā ‘‘subhanimitta’’nti ca vuccati. Tassa ārammaṇaṃ vā subhanimittaṃ. Iṭṭhañhi iṭṭhākārena vā gayhamānaṃ rūpādiārammaṇaṃ ‘‘subhanimitta’’nti vuccati. Ārammaṇameva cettha nimittaṃ. Tathā hi vakkhati – ‘‘subhanimittanti rāgaṭṭhāniyaṃ ārammaṇa’’nti. Samuccayattho vā-saddo anekatthattā nipātānaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya, vaḍḍhiyāti attho. Ajāto nijjāto. Sesapadāni tasseva vevacanāni. Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando na dhammacchando. Kāmanavasena rajjanavasena ca kāmo eva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmo eva nandīti kāmanandī. Kāmanavasena taṇhāyanavasena ca kāmataṇhā. Ādisaddena ‘‘kāmasneho kāmapariḷāho kāmamucchā kāmajjhosāna’’nti etesaṃ padānaṃ saṅgaho daṭṭhabbo. Tattha vuttanayeneva kāmatthaṃ viditvā sinehanaṭṭhena kāmasneho, pariḷāhanaṭṭhena kāmapariḷāho, mucchanaṭṭhena kāmamucchā, gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānaṃ veditabbaṃ. Kāmacchando eva kusalappavattito cittassa nīvaraṇaṭṭhena kāmacchandanīvaraṇaṃ, soti kāmacchando. Asamudācāravasenāti asamudācārabhāvena. Ananubhūtārammaṇavasenāti ‘‘idaṃ nāmeta’’nti vatthuvasena utvā tasmiṃ attabhāve ananubhūtassa ārammaṇassa vasena. Rūpasaddādibhedaṃ pana ārammaṇaṃ ekasmimpi attabhāve ananubhūtaṃ nāma nattheva, kimaṅgaṃ pana anādimati saṃsāre.

Yaṃ vuttaṃ – ‘‘asamudācāravasena cā’’tiādi, taṃ atisaṃkhittanti vitthārato dassetuṃ – ‘‘tatthā’’tiādimāha. Tattha bhavaggahaṇena mahaggatabhavo gahito. So hi oḷārikakilesasamudācārarahito. Tajjanīyakammakatādikāle pārivāsikakāle ca caritabbāni dveasīti khuddakavattāni nāma. Na hi tāni sabbāsu avatthāsu caritabbāni, tasmā tāni na mahāvattesu antogadhānīti ‘‘cuddasa mahāvattānī’’ti vuttaṃ. Tathā āgantukavattaāvāsikagamika-anumodanabhattagga- piṇḍacārikaāraññakasenāsanajantāgharavaccakuṭiupajjhāya- saddhivihārikaācariya-antevāsikavattānīti etāni cuddasa mahāvattāni nāmāti vuttaṃ. Itarāni pana ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmī’’ti (cūḷava. 75) ārabhitvā ‘‘na upasampādetabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 81) vuttāni pakatatte caritabbavattāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddiṃ ekacchanne āvāse vatthabba’’ntiādīni pakatatte caritabbehi anaññattā visuṃ visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattativattāni. Ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ – ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… piṭṭhiparikammaṃ sāditabba’’nti idaṃ abhivādanādīnaṃ assādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) ca dasāti evaṃ dvāsīti honti. Etesveva pana kānici tajjanīyakammakatādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāvīsativattanti veditabbaṃ. ‘‘Cuddasa mahāvattānī’’ti vatvāpi ‘‘āgantukagamikavattāni cā’’ti imesaṃ visuṃ gahaṇaṃ imāni abhiṇhaṃ sambhavantīti katvā. Kileso okāsaṃ na labhati sabbadā vattappaṭipattiyaṃyeva byāvaṭacittatāya. Ayonisomanasikāranti aniccādīsu ‘‘nicca’’ntiādinā pavattaṃ anupāyamanasikāraṃ. Sativossagganti satiyā vissajjanaṃ, sativirahanti attho. Evampīti vakkhamānāpekkhāya avuttasampiṇḍanattho pi-saddo.

Anusandhivasenāti pucchānusandhiādianusandhivasena. Pubbāparavasenāti pubbāparaganthasallakkhaṇavasena. Gaṇhantassāti ācariyamukhato gaṇhantassa. Sajjhāyantassāti ācariyamukhato uggahitaganthaṃ sajjhāyantassa. Vācentassāti pāḷiṃ tadatthañca uggaṇhāpanavasena paresaṃ vācentassa. Desentassāti desanāvasena paresaṃ dhammaṃ desentassa. Pakāsentassāti attano attano saṃsayaṭṭhāne pucchantānaṃ yāthāvato atthaṃ pakāsentassa. Kileso okāsaṃ na labhati rattindivaṃ ganthakammesuyeva byāvaṭacittatāya. Evampīti vuttasampiṇḍanattho pi-saddo. Evaṃ sesesupi.

Dhutaṅgadharo hotīti vuttamevatthaṃ pakāseti ‘‘terasa dhutaṅgaguṇe samādāya vattatī’’ti. Bāhullāyāti cīvarādipaccayabāhullāya. Yathā cīvarādayo paccayā bahulaṃ uppajjanti, tathā āvattassa pavattassāti attho. Parihīnajjhānassāti jhānantarāyakarena visabhāgarūpadassanādinā kenaci nimittena parihīnajjhānassa. Vissaṭṭhajjhānassāti asamāpajjanavasena pariccattajjhānassa. Bhassādīsūti ādi-saddena gaṇasaṅgaṇikaniddānavakammādiṃ saṅgaṇhāti. Sattasu vā anupassanāsūti ettha satta anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanā khayānupassanā vayānupassanā vipariṇāmānupassanā animittānupassanā appaṇihitānupassanā suññatānupassanā adhipaññādhammavipassanā yathābhūtañāṇadassanaṃ ādīnavānupassanā paṭisaṅkhānupassanā vivaṭṭānupassanāti imāsu aṭṭhārasasu mahāvipassanāsu ādito vuttā aniccānupassanādi-paṭinissaggānupassanāpariyantā satta. Ettha yaṃ vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāto (visuddhi. mahāṭī. 2.741) gahetabbaṃ.

Anāsevanatāyāti purimattabhāve jhānena vikkhambhitakilesassa kāmacchandādiāsevanāya abhāvato. Ananubhūtapubbanti tasmiṃ attabhāve ananubhūtapubbaṃ. Jātoti etasseva vevacanaṃ sañjātotiādi. Nanu ca khaṇikattā sabbadhammānaṃ uppannassa kāmacchandassa taṅkhaṇaṃyeva avassaṃ nirodhasambhavato niruddhe ca tasmiṃ puna aññasseva uppajjanato ca kathaṃ tassa punappunabhāvo rāsibhāvo cāti āha – ‘‘tattha sakiṃ uppanno kāmacchando’’tiādi. Aṭṭhānametanti akāraṇametaṃ. Yena kāraṇena uppanno kāmacchando na nirujjhati, niruddho ca sveva puna uppajjissati, tādisaṃ kāraṇaṃ natthīti attho.

Rāgaṭṭhāniyanti rāgajanakaṃ. Aniccādīsu niccādivasena viparītamanasikāro, idha ayonisomanasikāroti āha – ‘‘anicce nicca’’ntiādi. Ayonisomanasikāroti anupāyamanasikāro, kusaladhammappavattiyā akāraṇabhūto manasikāroti attho. Uppathamanasikāroti kusaladhammappavattiyā amaggabhūto manasikāro. Saccavippaṭikūlenāti saccābhisamayassa anunulomavasena. Āvajjanātiādinā āvajjanāya paccayabhūtā tato purimuppannā manodvārikā akusalajavanappavatti phalavohārena tathā vuttā. Tassa hi vasena sā akusalappavattiyā upanissayo hoti. Āvajjanāti bhavaṅgacittaṃ āvajjayatīti āvajjanā. Anu anu āvajjetīti anvāvajjanā. Bhavaṅgārammaṇato aññaṃ ābhujatīti ābhogo. Samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā uppajjamāno manasi karoti ṭhapetīti manasikāro. Ayaṃ vuccati ayonisomanasikāroti ayaṃ anupāyauppathamanasikāralakkhaṇo ayonisomanasikāro nāma vuccati.

12. Dutiye bhattabyāpatti viyāti bhattassa pūtibhāvena vippakārappatti viya, cittassa byāpajjananti cittassa vikārabhāvāpādanaṃ. Tenevāha – ‘‘pakativijahanabhāvo’’ti. Byāpajjati tena cittaṃ pūtikummāsādayo viya purimapakatiṃ jahatīti byāpādo. Paṭighoyeva uparūpari uppajjamānassa paṭighassa nimittabhāvato paṭighanimittaṃ, paṭighassa ca kāraṇabhūtaṃ ārammaṇaṃ paṭighanimittanti āha – ‘‘paṭighassapi paṭighārammaṇassapi etaṃ adhivacana’’nti. Aṭṭhakathāyanti mahāaṭṭhakathāyaṃ.

13. Tatiye thinatā thinaṃ, sappipiṇḍo viya avipphārikatāya cittassa ghanabhāvo baddhatāti attho. Medhatīti middhaṃ, akammaññabhāvena hiṃsatīti attho. ‘‘Yā tasmiṃ samaye cittassa akalyatā’’tiādinā (dha. sa. 1162) thinassa, ‘‘yā tasmiṃ samaye kāyassa akalyatā’’tiādinā (dha. sa. 1163) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ – ‘‘cittassa akammaññatā thinaṃ, tiṇṇaṃ khandhānaṃ akammaññatā middha’’nti. Satipi aññamaññāvippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃviseso siyā, yā tesaṃ akalyatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Kapimiddhassāti vuttamevatthaṃ vibhāveti ‘‘pacalāyikabhāvassā’’ti. Akkhidalānaṃ pacalabhāvaṃ karotīti pacalāyiko, pacalāyikassa bhāvo pacalāyikabhāvo, pacalāyikattanti vuttaṃ hoti. Ubhinnanti thinamiddhānaṃ. ‘‘Vitthāro veditabbo’’ti iminā sambandho veditabbo. Cittassa akalyatāti cittassa gilānabhāvo. Gilāno hi akalyakoti vuccati. Vinayepi vuttaṃ – ‘‘nāhaṃ, bhante, akalyako’’ti (pārā. 151). Kālaṃ khamatīti hi kalyaṃ, arogatā, tassaṃ niyutto kalyako, na kalyako akalyako. Akammaññatāti cittagelaññasaṅkhātova akammaññatākāro. Olīyanāti olīyanākāro. Iriyāpathūpatthambhitañhi cittaṃ iriyāpathaṃ sandhāretuṃ asakkontaṃ rukkhe vagguli viya khīle laggitaphāṇitavārako viya ca olīyati lambati, tassa taṃ ākāraṃ sandhāya – ‘‘olīyanā’’ti vuttaṃ. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Kāyassāti vedanādikkhandhattayasaṅkhātassa nāmakāyassa. Akalyatā akammaññatāti heṭṭhā vuttanayameva. Megho viya ākāsaṃ onayhatīti onāho. Onayhatīti ca chādeti avattharati vāti attho . Sabbatobhāgena onāhoti pariyonāho. Aratiādīnaṃ attho vibhaṅge (vibha. 856) vuttanayeneva veditabboti tattha vuttapāḷiyā dassetuṃ – ‘‘vuttaṃ heta’’ntiādimāha.

Tattha pantesūti dūresu, vivittesu vā. Adhikusalesūti samathavipassanādhammesu. Aratīti ratippaṭikkhepo. Aratitāti aramanākāro. Anabhiratīti anabhiratabhāvo. Anabhiramanāti anabhiramanākāro . Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā, ukkaṇṭhitasseva tattha tattha taṇhāyanāti vuttaṃ hoti. Paritassitāti vā kampanā. Tandīti jātiālasiyaṃ, pakatiālasiyanti attho. Tathā hi kusalakaraṇe kāyassa avipphārikatā līnatā jātiālasiyaṃ tandī nāma, na rogautujādīhi kāyagelaññaṃ. Tandiyanāti tandiyanākāro. Tandimanatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ, ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ. Thinamiddhakāraṇānañhi rāgādikilesānaṃ vasena nāmakāyassa ālasiyaṃ, tadeva rūpakāyassāpīti daṭṭhabbaṃ. Jambhanāti phandanā. Punappunaṃ jambhanā vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti samantato namanā. Paṇamanāti yathā tantato uṭṭhitapesakāro kismiñcideva gahetvā ujuṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti uppannabyādhitā. Iti sabbehipi imehi padehi thinamiddhakāraṇānaṃ rāgādikilesānaṃ vasena kāyabaddhanameva kathitaṃ. Bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ. Balavabhattena hi mucchāpatto viya hoti. Bhattakilamathoti bhattena kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Tasmiñhi samaye pariḷāhuppattiyā upahatindriyo hoti, kāyo jīratīti. Kāyaduṭṭhullanti bhattaṃ nissāya kāyassa akammaññataṃ. Akalyatātiādi heṭṭhā vuttanayameva. Līnanti avipphārikatāya paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyibhāvo thiyitattaṃ, avipphāravaseneva baddhatāti attho. Imehi pana sabbehipi padehi thinamiddhakāraṇānaṃ rāgādikilesānaṃ vasena cittassa gilānākāro kathitoti veditabbo. Purimā cattāro dhammāti arati, tandī, vijambhitā, bhattasammadoti ete cattāro dhammā. Yadā thinamiddhaṃ uppannaṃ hoti, tadā aratiādīnampi sambhavato ‘‘upanissayakoṭiyā pana hotī’’ti vuttaṃ, upanissayakoṭiyā paccayo hotīti attho.

14. Catutthe uddatassa bhāvo uddhaccaṃ. Yassa dhammassa vasena uddhataṃ hoti cittaṃ, taṃsampayuttā vā dhammā, so dhammo uddaccaṃ. Kucchitaṃ kataṃ kukataṃ, duccaritaṃ sucaritañca. Akatampi hi kukatameva. Evañhi vattāro honti ‘‘yaṃ mayā na kataṃ, taṃ kukata’’nti. Evaṃ katākataṃ duccaritaṃ sucaritañca kukataṃ, taṃ ārabbha vippaṭisāravasena pavattaṃ pana cittaṃ idha kukatanti veditabbaṃ. Tassa bhāvo kukkuccaṃ. Cittassa uddhatākāroti cittassa avūpasamākārova vutto. Avūpasamalakkhaṇañhi uddhaccaṃ. Yathāpavattassa katākatākāravisiṭṭhassa duccaritasucaritassa anusocanavasena virūpaṃ paṭisaraṇaṃ vippaṭisāro. Kukkuccassapi katākatānusocanavasena cittavikkhepabhāvato avūpasamākāro sambhavatīti āha – ‘‘cetaso avūpasamoti uddhaccakukkuccassevataṃ nāma’’nti. Sveva ca cetaso avūpasamoti uddhaccakukkuccameva niddiṭṭhaṃ. Tañca attanova attanā sahajātaṃ na hotīti āha – ‘‘ayaṃ pana upanissayakoṭiyā paccayo hotī’’ti. Upanissayapaccayatā ca purimuppannavasena veditabbā.

15. Pañcame vigatā cikicchā assāti vicikicchā. Sabhāvaṃ vicinanto tāya kicchatīti vā vicikicchā.

16. Chaṭṭhe hetuṃ vā paccayaṃ vā na labhatīti ettha hetuggahaṇena janakaṃ kāraṇamāha, paccayaggahaṇena anupālanakaṃ kāraṇaṃ. Hetunti vā upādānakāraṇaṃ. Paccayanti sahakāraṇaṃ vuttaṃ. Tanti kilesaṃ. Vivaṭṭetvā arahattaṃ gaṇhātīti vivaṭṭābhimukhaṃ cittaṃ pesetvā vipassanaṃ vaḍḍhento arahattaphalaṃ gaṇhāti. Bhikkhāya caranti etthāti bhikkhācāro, gocaragāmassetaṃ adhivacanaṃ, tasmiṃ bhikkhācāre. Vayaṃ āgammāti dārabharaṇānurūpaṃ vayaṃ āgamma. Āyūhantoti upacinanto. Aṅgārapakkanti vītaccikaṅgāresu pakkaṃ. Kiṃ nāmetanti bhikkhū garahanto āha. Jīvamānapetakasattoti jīvamāno hutvā ‘‘teneva attabhāvena petabhāvaṃ pattasatto bhavissatī’’ti parikappavasena vuttaṃ. Kuṭanti pānīyaghaṭaṃ. Yāva dāruṇanti ativiya dāruṇaṃ. Vipāko kīdiso bhavissatīti tayā katakammassa āyatiṃ anubhavitabbavipāko kīdiso bhavissati.

Visaṅkharitvāti chedanabhedanādīhi vināsetvā. Dīpakamigapakkhinoti attano nisinnabhāvassa dīpanato evaṃladdhanāmā migapakkhino, yena araññaṃ netvā nesādo tesaṃ saddena āgatāgate migapakkhino vadhitvā gaṇhāti. Theranti cūḷapiṇḍapātikatissattheraṃ. Iddhiyā abhisaṅkharitvāti adhiṭṭhānādivasena iddhiṃ abhisaṅkharitvā. Upayogatthe cetaṃ karaṇavacanaṃ. Aggipapaṭikanti accikaraṇaṃ, vipphuliṅganti attho. Passantassevāti anādare sāmivacanaṃ. Tassa therassāti tassa milakkhatissattherassa. Tassāti tassā aggipapaṭikāya. Paṭibalassāti uggahaṇasajjhāyādīsu paṭibalassa. Dukkhaṃ upanisā kāraṇametissāti dukkhūpanisā, dukkhanibandhanā dukkhahetukā saddhāti vuttaṃ hoti. Vattamukhena kammaṭṭhānassa kathitattā ‘‘vattasīse ṭhatvā’’ti vuttaṃ. Palālavaraṇakanti palālapuñjaṃ.

Ārambhathāti samathavipassanādīsu vīriyaṃ karotha. Nikkamathāti kosajjato nikkhamatha, kāmānaṃ vā panūdanāya nikkhamatha, ubhayenapi vīriyameva vuttaṃ. Vīriyañhi ārambhanakavasena ārambho, kosajjato nikkhamanavasena ‘‘nikkamo’’ti vuccati. Yuñjatha buddhasāsaneti buddhassa bhagavato pariyattipaṭipattipaṭivedhasaṅkhāte tividhasāsane yuñjatha yogaṃ karotha. Evamanuyuñjantā maccuno senaṃ dhunātha viddhaṃsetha. Tattha maccuno senanti –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

‘‘Pañcamaṃ thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho te aṭṭhamo.

‘‘Lābho siloko sakkāro,

Micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse,

Pare ca avajānāti.

‘‘Esā namuci te senā, kaṇhassābhippahārinī;

Na naṃ asūro jināti, jetvā ca labhate sukha’’nti. (su. ni. 438-441) –

Evamāgataṃ kāmādibhedaṃ maccuno senaṃ. Ettha ca yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mosayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañhetaṃ – ‘‘pabbajitena kho, āvuso, abhirati dukkarā’’ti (saṃ. ni. 4.331). Tato te parappaṭibaddhajīvikattā khuppipāsā bādhati, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati. Atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu pantesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati. Tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ ‘‘na siyā nu kho esa maggo’’ti paṭipattiyaṃ vicikicchā uppajjati. Taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti. Tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamanaṃ nissāya lābhasakkārasilokā uppajjanti. Lābhādīhi mucchitvā dhammappatirūpakāni pakāsento micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo. Naḷāgāranti naḷehi vinaddhatiṇacchannagehaṃ.

Vihassatīti uggahaṇasajjhāyanamanasikārādīhi viharissati. Jātisaṃsāranti punappunaṃ jātisaṅkhātasaṃsāravaṭṭaṃ. Dukkhassantaṃ karissatīti dukkhassa antasaṅkhātaṃ nibbānaṃ sacchikarissati. Palālapuñjāhanti palālapuñjaṃ ahanti padacchedo. Tatiyaṃ ṭhānanti anāgāmiphalaṃ sandhāya vadati.

Tivassabhikkhukāleti upasampadato tīṇi vassāni assāti tivasso, tivasso ca so bhikkhu cāti tivassabhikkhu, tassa, tena vā upalakkhito kālo tivassabhikkhukālo, tasmiṃ. Yadā so tivasso bhikkhu nāma hoti, tadāti vuttaṃ hoti. Kammaṃ karotīti bhāvanākammaṃ karoti. Ganthakammanti ganthavisayaṃ uggahaṇādikammaṃ. Piṇḍāpacitiṃ katvāti antovasse temāsaṃ dinnapiṇḍassa kilesakkhayakaraṇena apacitiṃ pūjaṃ katvā. Piṇḍāpacitiṃ karonto hi bhikkhu yehi attano yo piṇḍapāto dinno, tesaṃ tassa mahapphalabhāvaṃ icchanto attano santānameva kilesakkhayakaraṇena visodhetvā arahattaṃ gaṇhāti.

Mahābhūtīti ettha pūjāvacano mahantasaddo, bhūtīti ca nāmekadesena tissabhūtittheraṃ ālapati. Bhavati hi nāmekadesenapi vohāro yathā ‘‘devadatto datto’’ti. Mahābhūtīti vā piyasamudāhāro, so mahati bhūti vibhūti puññañāṇādisampadā assāti mahābhūti. Channaṃ sepaṇṇigacchamūlanti sākhāpalāsādīhi channaṃ ghanacchāyaṃ sepaṇṇigacchamūlaṃ. Asubhakammaṭṭhānaṃ pādakaṃ katvāti kesādiasubhakoṭṭhāsabhāvanāya paṭiladdhaṃ upacārasamādhiṃ appanāsamādhiṃ vā pādakaṃ katvā. Asubhavisayaṃ upacārajjhānādikammamevettha upari pavattetabbabhāvanākammassa kāraṇabhāvato ṭhānanti kammaṭṭhānaṃ.

Sahassadvisahassasaṅkhāmattattā ‘‘mahāgaṇe’’ti vuttaṃ. Attano vasanaṭṭhānato therassa santikaṃ gantvāti attano vasanaṭṭhānato ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnattherassa santikaṃ gantvā. Kiṃ āgatosīti kiṃkāraṇā āgatosi. Sabbesu rattidivasabhāgesu okāsaṃ alabhantoti so kira thero ‘‘tuyhaṃ okāso na bhavissati, āvuso’’ti vuttepi ‘‘vitakkamāḷake ṭhitakāle pucchissāmi, bhante’’ti vatvā ‘‘tasmiṃ ṭhāne aññe pucchissantī’’ti vutte ‘‘bhikkhācāramagge, bhante’’ti vatvā ‘‘tatrāpi aññe pucchantī’’ti vutte dupaṭṭanivāsanaṭṭhāne, saṅghāṭipārupanaṭṭhāne, pattanīharaṇaṭṭhāne, gāme caritvā āsanasālāya yāgupītakāle, bhanteti. Tatthāpi therā attano kaṅkhaṃ vinodenti, āvusoti. Antogāmato nikkhamanakāle pucchissāmi, bhanteti. Tatrāpi aññe pucchanti, āvusoti. Antarāmagge, bhanteti. Bhojanasālāya bhattakiccapariyosāne, bhante. Divāṭṭhāne pādadhovanakāle, bhanteti. Tato paṭṭhāya yāva aruṇā apare pucchanti, āvusoti. Dantakaṭṭhaṃ gahetvā mukhadhovanatthaṃ gamanakāle, bhanteti. Tadāpi aññe pucchantīti. Mukhaṃ dhovitvā āgamanakāle, bhanteti. Tatrāpi aññe pucchissantīti. Senāsanaṃ pavisitvā nisinnakāle, bhanteti. Tatrāpi aññe pucchanti, āvusoti. Evaṃ sabbesu rattidivasabhāgesu yācamāno okāsaṃ na labhi, taṃ sandhāyetaṃ vuttaṃ – ‘‘evaṃ okāse asati maraṇassa kathaṃ okāsaṃ labhissathā’’ti. Bhante, nanu mukhaṃ dhovitvā senāsanaṃ pavisitvā tayo cattāro pallaṅke uṇhāpetvā yonisomanasikārakammaṃ karontānaṃ okāsalābhena bhavitabbaṃ siyāti adhippāyena vadati. Maṇivaṇṇeti indanīlamaṇivaṇṇe.

Ghaṭentassevāti vāyāmantasseva. Visuddhipavāraṇanti ‘‘parisuddho aha’’nti evaṃ pavattaṃ visuddhipavāraṇaṃ. Arahantānameva hesā pavāraṇā. Kāḷakaṃ vāti mahantaṃ kāḷakaṃ sandhāya vadati, tilako vāti khuddakaṃ sandhāya. Ubhayenapi sīlassa parisuddhabhāvameva vibhāveti.

Padhānakammikāti padhānakamme niyuttā. Laddhamagganti laddhūpāyaṃ, paṭhamameva laddhūpadesanti vuttaṃ hoti. Apattānīti chaḍḍitāni. Alābūneva sāradeti saradakāle vātātapahatāni tattha tattha vippakiṇṇaalābūni viya. Kāpotakānīti kapotakavaṇṇāni. Tāni disvāna kā ratīti tāni evarūpāni aṭṭhīni disvā tumhākaṃ kā nāma rati, nanu appamattakāpi rati kātuṃ na vaṭṭatiyevāti attho. Dutiyakathaṃ akathitapubboti attano vuḍḍhatarena saddhiṃ vuttavacanassa paccanīkaṃ dutiyakathaṃ akathitapubbo.

Tadaṅgena, tadaṅgassa pahānaṃ tadaṅgappahānaṃ. Yañhi rattibhāge samujjalitena dīpena andhakārassa viya tena tena vipassanāya avayavabhūtena ñāṇaṅgena paṭipakkhavaseneva tassa tassa pahātabbadhammassa pahānamidaṃ tadaṅgappahānaṃ nāma. Yathā kāmacchandādayo na cittaṃ pariyuṭṭhāya tiṭṭhanti, evaṃ pariyuṭṭhānassa nisedhanaṃ appavattikaraṇaṃ vikkhambhanaṃ vikkhambhanappahānaṃ. Yañhi sasevāle udake pakkhittena ghaṭena sevālassa viya tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanīkadhammānaṃ vikkhambhanamidaṃ vikkhambhanappahānaṃ nāma. Sammā upacchijjanti etena kilesāti samucchedo, pahīyanti etena kilesāti pahānaṃ, samucchedasaṅkhātaṃ pahānaṃ niravasesappahānanti samucchedappahānaṃ. Yañhi asanivicakkābhihatassa rukkhassa viya ariyamaggañāṇena saṃyojanādīnaṃ dhammānaṃ yathā na puna vattanti, evaṃ pahānamidaṃ samucchedappahānaṃ nāma. Paṭippassambhati vūpasammati kilesadaratho etāyāti paṭippassaddhi, phalaṃ, sāyeva pahānanti paṭippassaddhippahānaṃ. Sabbe kilesā sabbasaṅkhatā vā nissaranti apagacchanti etenāti nissaraṇaṃ, nibbānaṃ, tadeva pahānanti nissaraṇappahānaṃ. Paṭippassambhayamānanti paṭippassambhaṃ kilesavūpasamaṃ kurumānaṃ. Lokiyalokuttarehīti tadaṅgavikkhambhanappahānānaṃ lokiyattā, itaresaṃ lokuttarattā vuttaṃ.

Nimīyati phalaṃ etena uppajjanaṭṭhāne pakkhipamānaṃ viya hotīti nimittaṃ, kāraṇassetaṃ adhivacanaṃ. Asubhassa nimittaṃ, asubhameva vā nimittanti asubhanimittaṃ. Asubhanissitampi hi jhānaṃ nissite nissayavohārena asubhanti voharīyati yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tenevāha – ‘‘dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhāna’’nti. Anicce aniccantiādinā nayena vuttassāti iminā catubbidhaṃ yonisomanasikāraṃ dasseti. Heṭṭhā cettha idha ca catubbidhassa ayonisomanasikārassa yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ. Tesu pana asubhe ‘‘asubha’’nti manasikāro idhādhippeto, tadanukūlattā vā itaresampi gahaṇaṃ daṭṭhabbaṃ.

Ekādasasu asubhesu paṭikūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanaṃ asubhabhāvanānuyogo. Bhojane mattaññuno thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatīti vadanti. Bhojananissitaṃ pana āhāre paṭikūlasaññaṃ, tabbipariṇāmassa tadādhārassa tassa ca udariyabhūtassa asubhatādassanaṃ, kāyassa ca āhāraṭṭhitikatādassanaṃ yo uppādeti, so visesato bhojane pamāṇaññū nāma, tassa ca kāmacchando pahīyateva. Dasavidhañhi asubhanimittanti pākaṭavasena vuttaṃ. Kāyagatāsatiṃ pana gahetvā ekādasavidhampi asubhanimittaṃ veditabbaṃ.

Abhutvā udakaṃ piveti pānīyassa okāsadānatthaṃ cattāro pañca ālope abhutvā pānīyaṃ piveyyāti attho. Tena vuttaṃ – ‘‘catunnaṃpañcannaṃ ālopānaṃ okāse satī’’ti. Abhidhammaṭīkākārena panettha ‘‘cattāro pañca ālope, bhutvāna udakaṃ pive’’ti pāṭhaṃ parikappetvā aññathā attho vaṇṇito, so aṭṭhakathāya na sameti. Asubhakammikatissatthero dantaṭṭhidassāvī.

17. Sattame mijjati hitapharaṇavasena siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā. Tattha ‘‘mettā’’ti vutte appanāpi upacāropi vaṭṭati sādhāraṇavacanabhāvatoti āha – ‘‘mettāti ettāvatā pubbabhāgopi vaṭṭatī’’ti. Api-saddo appanaṃ sampiṇḍeti. Appanaṃ appattāya mettāya suṭṭhu muccanassa abhāvato cetovimuttīti ‘‘appanāva adhippetā’’ti vuttaṃ.

Sattesu mettāyanassa hitūpasaṃhārassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Paṭhamuppanno mettāmanasikāro parato uppajjanakassa kāraṇabhāvato mettāmanasikārova mettānimittaṃ. Kammaṃyeva sakaṃ etesanti kammassakā, sattā, tabbhāvo kammassakatā, kammadāyādatā. Dosamettāsu yāthāvato ādīnavānisaṃsānaṃ paṭisaṅkhānavīmaṃsā idha paṭisaṅkhānaṃ. Mettāvihārīkalyāṇamittavantatā idha kalyāṇamittatā. Odissakaanodissakadisāpharaṇānanti attaatipiyamajjhattaverivasena odissakatā, sīmāsambhede kate anodissakatā, ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchagāmādivasena vā odissakadisāpharaṇaṃ. Vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇaṃ. Evaṃ vā dvidhā uggahaṇaṃ sandhāya – ‘‘odissakaanodissakadisāpharaṇa’’nti vuttaṃ. Uggaho ca yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā. Tattha sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā. Ekekasmiṃ averā hontu, abyāpajjhā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattito vīsatividhā anodhisopharaṇā mettā. Sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikāti sattādhikaraṇavasena pavattā sattavidhā aṭṭhavīsatividhā vā, dasahi disāhi disādhikaraṇavasena pavattā dasavidhā ca, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhisopharaṇā veditabbā. Mettaṃ bhāventassāti mettājhānaṃ bhāventassa. Tvaṃ etassa kuddhotiādi paccavekkhaṇāvidhidassanaṃ. Appaṭicchitapaheṇakaṃ viyāti asampaṭicchitapaṇṇākāraṃ viya. Paṭisaṅkhāneti vīmaṃsāyaṃ. Vattaniaṭaviyaṃ attaguttattherasadise.

18. Aṭṭhame kusaladhammasampaṭipattiyā paṭṭhapanasabhāvatāya tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha – ‘‘paṭhamārambhavīriya’’nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ thāmagamanañca natthi, tasmā vuttaṃ – ‘‘kosajjato nikkhantattā tato balavatara’’nti. Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūpari visesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ – ‘‘paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara’’nti. Panūdanāyāti nīharaṇāya. Yathā mahato palighassa ugghāṭakajanassa mahanto ussāho icchitabbo, evamidhāpīti ‘‘nikkamo cetaso palighugghāṭanāyā’’ti vuttaṃ. Mahāparakkamo eva parena kataṃ bandhanaṃ chindeyya, evamidhāpīti vuttaṃ – ‘‘parakkamo cetaso bandhanacchedanāyā’’ti.

Āraddhaṃ saṃsādhitaṃ paripūritaṃ vīriyaṃ etassāti āraddhavīriyo, nipphannavīriyo, āraddhaṃ paṭṭhapitaṃ vīriyaṃ etassāti āraddhavīriyo. Vīriyārambhappasutoti āha – ‘‘āraddhavīriyassāti paripuṇṇavīriyassaceva paggahitavīriyassa cā’’ti. Catudosāpagatanti atilīnatādīhi catūhi dosehi apagataṃ. Catudosāpagatattameva vibhāveti ‘‘na ca atilīna’’ntiādinā. Atilīnañhi bhāvanācittaṃ kosajjapakkhikaṃ siyā, atipaggahitañca uddhaccapakkhikaṃ. Bhāvanāvīthiṃ anajjhogāhetvā saṅkocāpatti atilīnatā. Ajjhogāhetvā antosaṅkoco ajjhattaṃ saṃkhittatā. Atipaggahitatā accāraddhavīriyatā. Bahiddhā vikkhittatā bahivisaṭavitakkānudhāvanā. Tadetaṃ vīriyaṃ caṅkamādikāyikappayogāvahaṃ kāyikaṃ, tadaññaṃ cetasikaṃ. Rattidivassa pañca koṭṭhāseti pubbaṇhasāyanhapaṭhamamajjhimapacchimayāmasaṅkhāte pañca koṭṭhāse. Tadubhayampīti kāyikaṃ cetasikañca vīriyaṃ. Milakkhatissattherassa mahāsīvattherassa ca vatthu heṭṭhā dassitameva.

Pītimallakattherassa vatthu pana evaṃ veditabbaṃ. So kira gihikāle mallayuddhāya āhiṇḍanto tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ disvā raññā katānuggaho ekadivasaṃ kilañcakāsanasālādvārena gacchanto ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti (saṃ. ni. 3.33-34; 4.102; ma. ni. 1.247) natumhākavaggaṃ sutvā cintesi – ‘‘neva kira rūpaṃ attano, na vedanā’’ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇaṃ katvā tiṃsa bhikkhū gahetvā avaravāliyaaṅgaṇaṃ gantvā samaṇadhammaṃ akāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako ‘‘migo’’ti maññamāno pahari, satti vinivijjhitvā gatā. So taṃ sattiṃ harāpetvā pahāramukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –

‘‘Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;

Na tumhākaṃ idaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106; theragā. 1168);

Kuṭumbiyaputtatissattherassapi vatthu evaṃ veditabbaṃ. Sāvatthiyaṃ kira tisso nāma kuṭumbiyaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati, tassa kaniṭṭhabhātubhariyā ‘‘gacchatha, naṃ jīvitā voropethā’’ti pañcasate core pesesi, te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha – ‘‘kasmā āgatattha upāsakā’’ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā ūruṭṭhīni bhinditvā ‘‘vaṭṭati upāsakā pāṭibhogo’’ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhasīlaṃ nissāya pītipāmojjaṃ uppajji. Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –

‘‘Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;

Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.

‘‘Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;

Sampatte aruṇuggamhi, arahattaṃ apāpuṇi’’nti. (visuddhi. 1.20; dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);

Atibhojanenimittaggāhoti atibhojane thinamiddhassa nimittaggāho, ‘‘ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ hoti, ettake na hotī’’ti thinamiddhassa kāraṇākāraṇaggāho hotīti attho. Byatirekavasena cetaṃ vuttaṃ, tasmā ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ na hotīti bhojane mattaññutāva atthato dassitāti daṭṭhabbaṃ. Tenāha – ‘‘catupañca…pe… taṃ na hotī’’ti. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ – ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

19. Navame jhānena vā vipassanāya vā vūpasamitacittassāti jhānena vā vipassanāya vā avūpasamakarakilesavigamanena vūpasamitacittassa. Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇanti ubhayassa pahānakāraṇaṃ abhinnaṃ katvā vuttaṃ. Bahussutassa ganthato atthato ca suttādīni vicārentassa tabbahulavihārino atthavedādippaṭilābhasambhavato vikkhepo na hoti. Yathā vidhippaṭipattiyā yathānurūpapattikārappavattiyā ca vikkhepo ca katākatānusocanañca na hotīti ‘‘bāhusaccenapi uddhaccakukkuccaṃ pahīyatī’’ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayappakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetaso vūpasamakarattā ‘‘uddhaccakukkuccappahānakārī’’ti vuttaṃ, vuddhataṃ pana anapekkhitvā kukkuccavinodakā vinayadharā kalyāṇamittāti vuttāti daṭṭhabbaṃ. Vikkhepo ca pabbajitānaṃ yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchābahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā.

20. Dasame bahussutānaṃ dhammasabhāvāvabodhasambhavato vicikicchā anavakāsā evāti āha – ‘‘bāhusaccenapi…pe… vicikicchā pahīyatī’’ti. Kāmaṃ bāhusaccaparipucchakatāhi sabbāpi aṭṭhavatthukā vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti āha – ‘‘tīṇi ratanāni ārabbha paripucchābahulassapī’’ti. Ratanattayaguṇāvabodhehi ‘‘satthari kaṅkhatī’’tiādivicikicchāya asambhavoti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti (dha. sa. 1008; vibha. 915) vuttāya vicikicchāya pahānaṃ karotīti āha – ‘‘vinaye ciṇṇavasībhāvassapī’’ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anuppavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa. Adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ. Saddhāya vā taṃninnapoṇatā adhimutti adhimokkho . Nīvaraṇānaṃ paccayassa ceva paccayaghātassa ca vibhāvitattā vuttaṃ – ‘‘vaṭṭavivaṭṭaṃ kathita’’nti.

Nīvaraṇappahānavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app